Occurrences

Rasahṛdayatantra

Rasahṛdayatantra
RHT, 1, 13.2 eko'sau rasarājaḥ śarīramajarāmaraṃ kurute //
RHT, 1, 14.2 tadvatkavalitagagane rasarāje hemalohādyāḥ //
RHT, 2, 19.2 bhavati yadā rasarājaś cāryo satvādi tadā bījam //
RHT, 3, 16.2 carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam //
RHT, 3, 20.1 rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ /
RHT, 5, 3.2 yena dravanti garbhe rasarājasyāmlavargeṇa //
RHT, 5, 34.1 jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje /
RHT, 5, 37.1 varanāgaṃ rasarājaṃ bījavaraṃ sāritaṃ tathā tritayam /
RHT, 5, 58.1 evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje /
RHT, 8, 9.2 viḍayogena tu jīrṇo rasarājo rāgamupayāti //
RHT, 8, 13.2 ekena vāpitamṛtaṃ kamalaṃ rañjayati rasarājam //
RHT, 15, 11.2 āroṭaṃ rasarājaṃ badhnāti hi dvandvayogena //
RHT, 15, 13.1 iti baddho rasarājo guñjāmātropayojito nityam /
RHT, 15, 14.2 etāḥ pūrvadrutayo bhavanti rasarājaphaladāśca //
RHT, 16, 9.1 tadvadgabhīramūṣe sāraṇatailārdrameva rasarājam /
RHT, 16, 12.2 pradrāvya tulyakanakaṃ kṣipte'smin milati rasarājaḥ //
RHT, 17, 2.2 evaṃ krāmaṇayogādrasarājo viśati loheṣu //
RHT, 18, 8.2 vidhivadvedhyaṃ dravyaṃ rasarājakrāmaṇārthaṃ hi //
RHT, 18, 32.1 tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam /
RHT, 18, 46.1 evaṃ hi koṭivedhī rasarājaḥ krāmito bhūtvā /
RHT, 19, 1.1 iti rasarājasya vidhau vedhavidhānaṃ prasaṃgataḥ proktam /
RHT, 19, 47.2 ityapanīya niṣiddhaṃ rasarāje dhīmatā kāryam //