Occurrences

Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa

Rasahṛdayatantra
RHT, 5, 3.2 yena dravanti garbhe rasarājasyāmlavargeṇa //
RHT, 19, 1.1 iti rasarājasya vidhau vedhavidhānaṃ prasaṃgataḥ proktam /
Rasamañjarī
RMañj, 6, 57.0 bhāgaikaṃ rasarājasya bhāgasyārdhena mākṣikā //
Rasaprakāśasudhākara
RPSudh, 1, 61.2 yatkṛte capalatvaṃ hi rasarājasya śāmyati //
RPSudh, 1, 66.1 athedānīṃ pravakṣyāmi rasarājasya dīpanam /
RPSudh, 1, 93.2 kathayāmi yathātathyaṃ rasarājasya siddhidam //
RPSudh, 1, 148.2 dhūmavedhaḥ sa vijñeyo rasarājasya niścitam //
RPSudh, 2, 1.1 athedānīṃ pravakṣyāmi rasarājasya baṃdhanam /
RPSudh, 3, 52.1 parpaṭī rasarājaśca rogānhantyanupānataḥ /
Rasaratnasamuccaya
RRS, 6, 12.1 kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā /
RRS, 8, 99.1 dvāvetau svedasaṃnyāsau rasarājasya niścitam /
RRS, 10, 89.2 pītavargo 'yamādiṣṭo rasarājasya karmaṇi //
RRS, 11, 14.0 adhunā rasarājasya saṃskārān sampracakṣmahe //
RRS, 11, 60.3 rasarājasya samprokto bandhanārtho hi vārttikaiḥ //
Rasaratnākara
RRĀ, R.kh., 1, 13.2 darśanādrasarājasya brahmahatyāṃ vyapohati //
RRĀ, V.kh., 1, 23.2 kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā //
RRĀ, V.kh., 3, 16.1 divyauṣadhigaṇaḥ khyāto rasarājasya sādhane /
RRĀ, V.kh., 6, 90.1 triguṇaṃ vāhayedevaṃ rasarājasya pannagam /
RRĀ, V.kh., 10, 37.2 rañjitaṃ jāyate tattu rasarājasya rañjakam //
RRĀ, V.kh., 10, 44.2 vikhyātaṃ sāraṇātailaṃ rasarājasya karmaṇi //
RRĀ, V.kh., 11, 7.2 svedanādiṣu sarvatra rasarājasya yojayet /
RRĀ, V.kh., 12, 36.1 yatkiṃcidrasarājasya sādhanārthe vyayo bhavet /
RRĀ, V.kh., 12, 64.2 kartavyaṃ rasarājasya vedhanaṃ krāmaṇaṃ tathā //
RRĀ, V.kh., 14, 99.1 tattāraṃ rasarājasya samaṃ jāryaṃ krameṇa vai /
RRĀ, V.kh., 14, 104.2 tadbījaṃ rasarājasya jāryaṃ śataguṇaṃ kramāt //
RRĀ, V.kh., 15, 5.3 tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam //
RRĀ, V.kh., 15, 85.1 asyaiva rasarājasya samāṃśaṃ vyomasattvakam /
RRĀ, V.kh., 15, 88.1 athāsya rasarājasya garbhadrāvaṇabījakam /
RRĀ, V.kh., 15, 103.2 tasyaiva rasarājasya pādāṃśaṃ rasabījakam //
RRĀ, V.kh., 16, 5.2 abhravadgrāhayetsatvaṃ rasarājasya bandhakam //
RRĀ, V.kh., 18, 172.2 dvaṃdvitaṃ rasarājasya jāryamabhradrutiryathā /
RRĀ, V.kh., 18, 173.2 jārayedrasarājasya tvekādaśaguṇaṃ kramāt /
Rasendracintāmaṇi
RCint, 1, 14.0 kiṃca asya bhagavanniryāsatayā sevakānāṃ svasambhūtasakaladhātutvāpādakasya bhagavato rasarājasya guṇasindhoḥ kiyantaḥ pṛṣatāḥ prasaṅgāllikhyante //
RCint, 3, 18.2 svedanādiṣu sarvatra rasarājasya yojayet //
RCint, 3, 38.2 dīpanaṃ jāyate tasya rasarājasya cottamam //
RCint, 3, 101.2 tena dravanti garbhā rasarājasyāmlavargayogena //
RCint, 3, 138.1 rañjitaṃ jāyate tattu rasarājasya rañjanam /
Rasendracūḍāmaṇi
RCūM, 4, 115.1 dvāvetau svedasaṃnyāsau rasarājasya niścitam /
RCūM, 9, 24.2 pītavargo'yamuddiṣṭo rasarājasya karmaṇi //
RCūM, 15, 1.2 daśāṣṭabhiḥ kriyāṃ vakṣye rasarājasya sāmpratam //
RCūM, 15, 35.2 rasarājasya niḥśeṣadoṣaghnaṃ parikīrtyate //
Rasārṇava
RArṇ, 4, 20.1 jāraṇe māraṇe caiva rasarājasya rañjane /
RArṇ, 8, 23.3 bhavet samarasaṃ garbhe rasarājasya ca dravet //
RArṇ, 8, 42.2 dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam //
RArṇ, 8, 44.2 rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ //
RArṇ, 8, 52.2 samāṃśaṃ rasarājasya garbhe dravati niścitam //
RArṇ, 8, 53.2 rañjane rasarājasya sāraṇāyāṃ ca śasyate //
RArṇ, 8, 79.2 idaṃ dalānāṃ bījānāṃ rasarājasya rañjane /
RArṇ, 11, 193.2 cārayedrasarājasya jārayet kanakānvitaiḥ //
RArṇ, 11, 215.2 krāmaṇaṃ rasarājasya bheṣajaṃ vyādhināśanam //
RArṇ, 12, 168.3 bandhanaṃ rasarājasya sarvasattvavaśaṃkaram //
RArṇ, 14, 2.2 tadrajo rasarājasya bandhane jāraṇe hitam //
RArṇ, 15, 1.3 ājñāpaya samastaṃ tu rasarājasya bandhanam //
RArṇ, 16, 1.3 baddhasya rasarājasya kathaṃ drāvaṇamīśvara /
RArṇ, 17, 16.1 krāmaṇaṃ rasarājasya vedhakāle pradāpayet /
Ānandakanda
ĀK, 1, 2, 204.1 smaraṇaṃ rasarājasya sarvopadravanāśanam /
ĀK, 1, 2, 214.2 bhakṣaṇādrasarājasya sarvapāpaṃ vinaśyati //
ĀK, 1, 2, 216.1 rasarājasya dānena caturabdhyantamedinīm /
ĀK, 1, 4, 7.1 atha vakṣyāmi saṃskārān rasarājasya pārvati /
ĀK, 1, 4, 10.2 sādhako rasarājasya tataḥ saṃskāramācaret //
ĀK, 1, 4, 37.1 pātanaṃ trividhaṃ proktaṃ rasarājasya pārvati /
ĀK, 1, 4, 174.1 jāraṇārhaṃ vyomasatvaṃ rasarājasya vakṣyate /
ĀK, 1, 4, 304.2 tārabījam idaṃ śreṣṭhaṃ rasarājasya jāraṇe //
ĀK, 1, 4, 415.1 samāṃśaṃ rasarājasya garbhe dravati niścitam /
ĀK, 1, 4, 435.2 ityevaṃ rasarājasya ṣaḍguṇāṃ jārayeddrutim //
ĀK, 1, 4, 485.2 vikhyātaṃ sāraṇātailaṃ rasarājasya jāraṇe //
ĀK, 1, 4, 518.2 krāmaṇaṃ rasarājasya vedhakāle pradāpayet //
ĀK, 1, 5, 81.2 rasarājasya deveśi kramājjīrṇasya lakṣaṇam //
ĀK, 1, 9, 24.1 māraṇaṃ rasarājasya mama bījasya pārvati /
ĀK, 1, 23, 388.2 bandhanaṃ rasarājasya sarvasatvavaśaṃkaram //
ĀK, 1, 23, 600.1 tadrajo rasarājasya bandhane jāraṇe hitam /
ĀK, 1, 24, 1.3 ājñāpaya samastaṃ taṃ rasarājasya bandhanam //
ĀK, 1, 25, 114.2 dvāvetau svedasaṃnyāsau rasarājasya niścitam //
ĀK, 2, 1, 9.1 ete uparasāḥ khyātā rasarājasya karmaṇi /
ĀK, 2, 9, 75.2 sā rohiṇīti nirdiṣṭā rasarājasya bandhanī //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 22.1 guru snigdhaṃ tathā proktaṃ rasarājasya karmaṇi /
Bhāvaprakāśa
BhPr, 7, 3, 149.2 svedanādiṣu sarvatra rasarājasya yojayet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 12.0 rasarājasya asureśo gaṃdhakaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 15.2, 2.0 pūrvoktasyaiva rasarājasyābhyāsāt sevanāddhetoḥ sthiradehaḥ pumān brahmapadaṃ prāpnoti //
MuA zu RHT, 2, 6.2, 19.2 mūrchanaṃ rasarājasya kartavyaṃ vādibhiḥ sadā /
MuA zu RHT, 2, 18.2, 6.2 svedanaṃ rasarājasya kṣārāmlaviṣamadyakaiḥ /
MuA zu RHT, 2, 18.2, 9.2 amunaiva prakartavyaṃ rasarājasya dīpanam //
MuA zu RHT, 3, 3.2, 2.0 kṣudbodho rasarājasya jāyate iti śeṣaḥ //
MuA zu RHT, 5, 3.2, 5.0 yena saṃskāreṇa rasarājasya garbhe rasodare bījāni dhātūpadhātujātāni śulbābhrādīni dravantītyarthaḥ //
MuA zu RHT, 11, 7.2, 1.3 pītavargo'yamuddiṣṭo rasarājasya karmaṇi iti //
MuA zu RHT, 15, 13.2, 1.0 itthaṃ baddharasarājasya māhātmyamāha itītyādi //
MuA zu RHT, 19, 1.2, 2.0 rasarājasya vidhau rasendrakarmavidhāne vedhavidhānaṃ prasaṅgataḥ prastāvataḥ proktaṃ na tu svaprajñāsamam //
Rasakāmadhenu
RKDh, 1, 5, 34.6 dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam //
RKDh, 1, 5, 36.2 rañjitaṃ rasarājasya tīkṣṇaṃ tāmraṃ viśeṣataḥ //
RKDh, 1, 5, 53.1 samāṃśaṃ rasarājasya garbhe dravati niścitam /
RKDh, 1, 5, 54.1 rañjane rasarājasya sāraṇāyāṃ ca śasyate /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 9.2 svedanādiṣu sarvatra rasarājasya yojayet //
Rasārṇavakalpa
RAK, 1, 146.2 prasvedāttasya yogena rasarājaśca badhyate //
RAK, 1, 195.1 bandhanaṃ rasarājasya sarvalokavaśaṃkaram /