Occurrences

Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Ānandakanda
Mugdhāvabodhinī

Rasahṛdayatantra
RHT, 1, 14.2 tadvatkavalitagagane rasarāje hemalohādyāḥ //
RHT, 5, 34.1 jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje /
RHT, 5, 58.1 evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje /
RHT, 18, 32.1 tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam /
RHT, 19, 47.2 ityapanīya niṣiddhaṃ rasarāje dhīmatā kāryam //
Rasaratnasamuccaya
RRS, 1, 42.2 tadvatkavalitagagane rasarāje hemalohādyāḥ //
Rasaratnākara
RRĀ, V.kh., 15, 56.1 samukhe nirmukhe vātha rasarāje tu jārayet /
RRĀ, V.kh., 18, 6.2 milanti drutayaḥ sarvā rasarāje na saṃśayaḥ //
Rasārṇava
RArṇ, 11, 74.1 rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye /
RArṇ, 15, 19.1 tadbhasma rasarāje tu punarhemnā ca melayet /
RArṇ, 18, 137.1 rasarāje tvajīrṇe tu pratyayo'yaṃ bhavet priye /
Ānandakanda
ĀK, 1, 24, 18.1 tadbhasma rasarāje tu punarhemnā tu melayet /
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 13.0 tathā rasarāje'pi darśayati kāṣṭhauṣadhīdhātumahārasoparasādīnāṃ layo jñeyaḥ taṭasthalakṣaṇena layasya krama upadiṣṭaḥ //
MuA zu RHT, 1, 14.2, 4.0 tadvattenaiva prakāreṇa rasarāje pārade kavalitagagane grāsīkṛtābhrake sati hemalohādyā līnāḥ santaḥ amṛtatvaṃ pīyūṣabhāvaṃ bhajante amarīkaraṇayogyā bhavanti //
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //