Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kāvyādarśa
Kāvyālaṃkāra
Matsyapurāṇa
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Ayurvedarasāyana
Bhāratamañjarī
Hitopadeśa
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Āryāsaptaśatī
Nāḍīparīkṣā

Atharvaveda (Śaunaka)
AVŚ, 18, 1, 48.1 svāduṣ kilāyaṃ madhumāṁ utāyaṃ tīvraḥ kilāyaṃ rasavāṁ utāyam /
AVŚ, 18, 4, 23.1 apūpavān rasavāṃś carur eha sīdatu /
Jaiminīyabrāhmaṇa
JB, 1, 278, 20.0 tenāsyāpīnena rasavatā stutaṃ bhavati //
JB, 1, 322, 9.0 tenāsyāpīnena rasavatā stutaṃ bhavati //
JB, 1, 333, 21.0 tenāsyāpīnena rasavatā stutaṃ bhavati //
JB, 1, 336, 9.0 tenāsyāpīnena rasavatā stutaṃ bhavati //
Kauśikasūtra
KauśS, 3, 3, 23.0 rasavato dakṣiṇe śaṣpavato madhyame puroḍāśavata uttare //
Pañcaviṃśabrāhmaṇa
PB, 5, 7, 3.0 rasavad vācā vadati ya evaṃ vedeti //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 10, 2.0 madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 12, 6, 3.0 taṃ te madaṃ gṛṇīmasīti madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 13, 5, 1.0 asāvy aṃśur madāyeti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 14, 5, 1.0 yas te mado vareṇya iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 14, 11, 1.0 pavasva deva āyuṣag indraṃ gacchatu te mada iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
Taittirīyasaṃhitā
TS, 2, 2, 4, 4.6 agnaye rasavate 'jakṣīre caruṃ nirvaped yaḥ kāmayeta rasavānt syām iti /
TS, 2, 2, 4, 4.6 agnaye rasavate 'jakṣīre caruṃ nirvaped yaḥ kāmayeta rasavānt syām iti /
TS, 2, 2, 4, 4.7 agnim eva rasavantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 4.8 sa evainaṃ rasavantaṃ karoti //
TS, 2, 2, 4, 5.1 rasavān eva bhavaty ajakṣīre bhavati /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 3, 8, 2, 16.2 tayā vapāśrapaṇyau prorṇauti ghṛtena dyāvāpṛthivī prorṇuvāthāmiti tadime dyāvāpṛthivī ūrjā rasena bhājayaty anayor ūrjaṃ rasaṃ dadhāti te rasavatyā upajīvanīye imāḥ prajā upajīvanti //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 27.2 madhumatīrmadhumatībhiḥ pṛcyantāmiti rasavatī rasavatībhiḥ pṛcyantām ity evaitadāha mahi kṣatraṃ kṣatriyāya vanvānā iti tat parokṣaṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya vanvānā iti //
ŚBM, 5, 3, 4, 27.2 madhumatīrmadhumatībhiḥ pṛcyantāmiti rasavatī rasavatībhiḥ pṛcyantām ity evaitadāha mahi kṣatraṃ kṣatriyāya vanvānā iti tat parokṣaṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya vanvānā iti //
ŚBM, 6, 4, 3, 2.2 madhumatīr ayakṣmāya prajābhya iti raso vai madhu rasavatīr ayakṣmatvāya prajābhya ityetat tāsām āsthānād ujjihatām oṣadhayaḥ supippalā ity apāṃ vā āsthānādujjihata oṣadhayaḥ supippalāḥ //
Ṛgveda
ṚV, 5, 44, 13.2 bharad dhenū rasavac chiśriye payo 'nubruvāṇo adhy eti na svapan //
ṚV, 6, 47, 1.1 svāduṣ kilāyam madhumāṁ utāyaṃ tīvraḥ kilāyaṃ rasavāṁ utāyam /
Carakasaṃhitā
Ca, Sū., 25, 13.2 āpo hi rasavatyastāḥ smṛtā nirvṛttihetavaḥ //
Ca, Śār., 6, 23.2 nābhyāṃ hyasya nāḍī prasaktā nāḍyāṃ cāparā aparā cāsya mātuḥ prasaktā hṛdaye mātṛhṛdayaṃ hyasya tām aparām abhisaṃplavate sirābhiḥ syandamānābhiḥ sa tasya raso balavarṇakaraḥ sampadyate sa ca sarvarasavān āhāraḥ /
Mahābhārata
MBh, 1, 102, 3.2 gandhavanti ca mālyāni rasavanti phalāni ca //
MBh, 1, 214, 19.1 bhakṣyair bhojyaiśca peyaiśca rasavadbhir mahādhanaiḥ /
MBh, 2, 8, 5.2 rasavacca prabhūtaṃ ca bhakṣyabhojyam ariṃdama /
MBh, 2, 8, 6.2 rasavanti ca toyāni śītānyuṣṇāni caiva ha /
MBh, 3, 155, 68.2 gandhavanti ca mālyāni rasavanti phalāni ca /
MBh, 3, 156, 30.1 bhuñjānāḥ sarvabhojyāni rasavanti phalāni ca /
MBh, 3, 157, 7.1 bhuñjānā munibhojyāni rasavanti phalāni ca /
MBh, 3, 246, 16.1 tatas tadannaṃ rasavat sa eva kṣudhayānvitaḥ /
MBh, 4, 27, 16.1 rasavanti ca dhānyāni guṇavanti phalāni ca /
MBh, 4, 27, 18.2 payāṃsi dadhisarpīṃṣi rasavanti hitāni ca //
MBh, 4, 27, 19.1 guṇavanti ca pānāni bhojyāni rasavanti ca /
MBh, 5, 77, 2.1 kṣetraṃ hi rasavacchuddhaṃ karṣakeṇopapāditam /
MBh, 5, 140, 17.2 niṣpaṅko rasavattoyo nātyuṣṇaśiśiraḥ sukhaḥ //
MBh, 6, 8, 3.2 puṣpāṇi ca sugandhīni rasavanti phalāni ca //
MBh, 7, 87, 54.2 rasavat pāyayāmāsuḥ pānaṃ madasamīriṇam //
MBh, 12, 29, 48.1 kālavarṣāśca parjanyāḥ sasyāni rasavanti ca /
MBh, 12, 320, 7.1 vavarṣa vāsavastoyaṃ rasavacca sugandhi ca /
MBh, 14, 54, 34.1 rasavacca pradāsyanti te toyaṃ bhṛgunandana /
Rāmāyaṇa
Rām, Ār, 15, 23.2 śaityād agāgrastham api prāyeṇa rasavaj jalam //
Rām, Ki, 49, 29.1 mahārhāṇi ca pānāni madhūni rasavanti ca /
Rām, Utt, 75, 7.2 rasavanti prasūtāni mūlāni ca phalāni ca //
Kāvyādarśa
KāvĀ, 1, 51.1 madhuraṃ rasavad vāci vastuny api rasasthitiḥ /
Kāvyālaṃkāra
KāvyAl, 5, 62.1 ahṛdyamasubhirbhedaṃ rasavattve'pyapeśalam /
Matsyapurāṇa
MPur, 161, 50.2 gandhavanti ca puṣpāṇi rasavanti phalāni ca //
Suśrutasaṃhitā
Su, Sū., 45, 127.1 sahakāratailamīṣattiktam atisugandhi vātakaphaharaṃ rūkṣaṃ madhurakaṣāyaṃ rasavannātipittakaraṃ ca //
Su, Utt., 47, 53.2 rasavanti ca bhojyāni yathāsvamavacārayet //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 3.0 rasānāṃ rasavatāṃ dravyāṇāṃ jāṭharāgninā saṃyogād yadrasāntaram utpadyate sa vipākaḥ //
Bhāratamañjarī
BhāMañj, 5, 533.2 rasavanti vibhaktāni śibirāṇyabhajannṛpāḥ //
Hitopadeśa
Hitop, 1, 146.2 saṃsāraviṣayavṛkṣasya dve eva rasavatphale /
Rasārṇava
RArṇ, 18, 193.1 na prāpedrasavantaṃ ca tāṃ ca devīṃ rasāṅkuśīm /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 2.2, 2.0 evaṃ jalaṃ nāma mahābhūtaṃ rasavattvād yonitayopakṛtya tena tadārabdham ityucyate //
Skandapurāṇa
SkPur, 17, 18.2 rasavadgandhavaccaiva kṣiprameva samācara //
Āryāsaptaśatī
Āsapt, 2, 482.1 roṣo 'pi rasavatīnāṃ na karkaśo vā cirānubandhī vā /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 31.1 snigdhā rasavatī proktā rase mūrcchāvidhāyinī /