Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harṣacarita
Liṅgapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Nighaṇṭuśeṣa
Rājanighaṇṭu

Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
Mahābhārata
MBh, 1, 57, 38.4 aśokaiścampakaiścūtaistilakair atimuktakaiḥ /
MBh, 1, 116, 3.3 karṇikārair aśokaiśca keśarair atimuktakaiḥ /
MBh, 1, 199, 42.1 jambūbhiḥ pāṭalābhiśca kubjakair atimuktakaiḥ /
MBh, 1, 212, 1.14 karṇikārair aśokaiśca aṅkolair atimuktakaiḥ /
MBh, 9, 36, 60.1 atimuktakaṣaṇḍaiśca pārijātaiśca śobhitam /
MBh, 13, 14, 30.1 badarīkundapunnāgair aśokāmrātimuktakaiḥ /
MBh, 13, 54, 4.2 aśokānmucukundāṃśca phullāṃścaivātimuktakān //
Rāmāyaṇa
Rām, Ār, 71, 22.2 aśokaiḥ saptaparṇaiś ca ketakair atimuktakaiḥ /
Saundarānanda
SaundĀ, 7, 8.1 latāṃ praphullāmatimuktakasya cūtasya pārśve parirabhya jātām /
Amarakośa
AKośa, 2, 75.2 tiniśe syandano nemī rathadruratimuktakaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 13, 90.1 tathātimuktakairaṇḍaśephālyabhīrujāni ca /
Daśakumāracarita
DKCar, 2, 6, 2.1 tatra kvacidatimuktakalatāmaṇḍape kamapi vīṇāvādenātmānaṃ vinodayantamutkaṇṭhitaṃ yuvānamadrākṣam //
Divyāvadāna
Divyāv, 18, 332.1 vividhāni ca puṣkariṇītīreṣu sthalajāni mālyāni ropitāni tadyathā atimuktakaṃ campakapāṭalāvārṣikāmallikāsumanāyūthikā dhātuṣkārī //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Liṅgapurāṇa
LiPur, 1, 92, 27.1 phullātimuktakalatāgṛhanītasiddhasiddhāṅganākanakanūpurarāvaramyam /
Suśrutasaṃhitā
Su, Sū., 45, 120.1 kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusairvārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti //
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Utt., 60, 35.1 atimuktakakundābjaiḥ puṣpaiśca vitaredbalim /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 136.2 mādhavī syād amuktaś ca suvasanto 'timuktakaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 74.1 dīrghavṛkṣaśca kavaro rathanāmātimuktakaḥ /
Rājanighaṇṭu
RājNigh, Kar., 92.1 saivātimuktakākhyā puṇḍrakanāmnī ca kācid uktānyā /
RājNigh, Āmr, 77.1 tinduko nīlasāraś ca kālaskandho 'timuktakaḥ /