Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 48.1 viṣe bhujaṅge kīṭeṣu mūṣakeṣu rasāyane /
AHS, Sū., 4, 27.2 rasāyanāni siddhāni vṛṣyayogāṃś ca kālavit //
AHS, Sū., 5, 21.2 prāyaḥ payo 'tra gavyaṃ tu jīvanīyaṃ rasāyanam //
AHS, Sū., 6, 86.1 jīvanī bṛṃhaṇī kaṇṭhyā gurvī vṛṣyā rasāyanam /
AHS, Sū., 6, 159.1 iyaṃ rasāyanavarā triphalākṣyāmayāpahā /
AHS, Sū., 6, 163.1 na tām aty upayuñjīta rasāyanavidhiṃ vinā /
AHS, Sū., 18, 17.1 rasāyanam ivarṣīṇām amarāṇām ivāmṛtam /
AHS, Śār., 3, 120.2 rasāyanāni maitrī ca puṇyāyurvṛddhikṛd gaṇaḥ //
AHS, Cikitsitasthāna, 3, 79.2 rasāyanavidhānena pippalīr vā prayojayet //
AHS, Cikitsitasthāna, 3, 118.1 aśvibhyāṃ vihitaṃ hṛdyaṃ kūṣmāṇḍakarasāyanam /
AHS, Cikitsitasthāna, 3, 130.2 lehaṃ dve cābhaye nityam ataḥ khāded rasāyanāt //
AHS, Cikitsitasthāna, 3, 132.2 agastyavihitaṃ dhanyam idaṃ śreṣṭhaṃ rasāyanam //
AHS, Cikitsitasthāna, 3, 140.2 rasāyanaṃ vasiṣṭhoktam etat pūrvaguṇādhikam //
AHS, Cikitsitasthāna, 5, 31.2 payo'nupānaṃ tat prāhṇe rasāyanam ayantraṇam //
AHS, Cikitsitasthāna, 6, 55.1 prayojayecchilāhvaṃ vā brāhmaṃ vātra rasāyanam /
AHS, Cikitsitasthāna, 7, 103.2 pippalyo vā śilāhvaṃ vā rasāyanavidhānataḥ //
AHS, Cikitsitasthāna, 12, 36.1 kṛmiślīpadaśophāṃśca paraṃ caitad rasāyanam /
AHS, Cikitsitasthāna, 13, 44.2 tatsiddhaṃ sukumārākhyaṃ sukumāraṃ rasāyanam //
AHS, Cikitsitasthāna, 19, 43.2 guṭikā rasāyanaṃ kuṣṭhajicca vṛṣyā ca saptasamā //
AHS, Cikitsitasthāna, 19, 53.1 rasāyanaprayogeṇa tuvarāsthīni śīlayet /
AHS, Cikitsitasthāna, 22, 46.1 rasāyanaṃ mukhyatamam indriyāṇāṃ prasādanam /
AHS, Cikitsitasthāna, 22, 65.1 rasāyanānāṃ sarveṣām upayogaḥ praśasyate /
AHS, Cikitsitasthāna, 22, 71.1 rasāyanavidhānena laśuno hanti śīlitaḥ /
AHS, Cikitsitasthāna, 22, 72.2 raktapittānilaharaṃ vividhaṃ ca rasāyanam //
AHS, Kalpasiddhisthāna, 4, 28.2 rasāyanaṃ pramehārśaḥkṛmigulmāntravṛddhinut //
AHS, Kalpasiddhisthāna, 4, 43.1 cakṣuṣyaḥ putrado rājā yāpanānāṃ rasāyanam /
AHS, Kalpasiddhisthāna, 4, 50.2 sasitātailamadhvājyo vastir yojyo rasāyanam //
AHS, Utt., 7, 36.1 tasmād rasāyanairenaṃ duścikitsyam upācaret /
AHS, Utt., 23, 32.2 śarīrapariṇāmotthānyapekṣante rasāyanam //
AHS, Utt., 39, 2.1 vāksiddhiṃ vṛṣatāṃ kāntim avāpnoti rasāyanāt /
AHS, Utt., 39, 2.2 lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam //
AHS, Utt., 39, 5.1 rasāyanānāṃ dvividhaṃ prayogam ṛṣayo viduḥ /
AHS, Utt., 39, 10.2 priyauṣadhaḥ peśalavāg ārabheta rasāyanam //
AHS, Utt., 39, 14.1 itthaṃ saṃskṛtakoṣṭhasya rasāyanam upāharet /
AHS, Utt., 39, 22.2 brahmaṇā vihitaṃ dhanyam idaṃ prāśya rasāyanam //
AHS, Utt., 39, 43.1 sitayā vā samā yuktā samāyuktā rasāyanam /
AHS, Utt., 39, 45.2 medhyāni caitāni rasāyanāni medhyā viśeṣeṇa tu śaṅkhapuṣpī //
AHS, Utt., 39, 62.2 yathottaraṃ sa guṇavān vidhinā ca rasāyanam //
AHS, Utt., 39, 96.2 rasāyanaguṇānveṣī samām ekāṃ prayojayet //
AHS, Utt., 39, 98.1 prayojyā madhusammiśrā rasāyanaguṇaiṣiṇā /
AHS, Utt., 39, 100.1 pippalīnāṃ sahasrasya prayogo 'yaṃ rasāyanam /
AHS, Utt., 39, 106.1 kṣīrāñjalibhyāṃ ca rasāyanāni yuktāny amūny āyasalepanāni /
AHS, Utt., 39, 112.2 sākṣād amṛtasambhūter grāmaṇīḥ sa rasāyanam //
AHS, Utt., 39, 129.2 rasāyanaguṇān evaṃ paripūrṇān samaśnute //
AHS, Utt., 39, 177.1 uktāni śakyāni phalānvitāni yugānurūpāṇi rasāyanāni /
AHS, Utt., 39, 178.1 rasāyanavidhibhraṃśājjāyeran vyādhayo yadi /
AHS, Utt., 39, 178.2 yathāsvam auṣadhaṃ teṣāṃ kāryaṃ muktvā rasāyanam //
AHS, Utt., 39, 179.2 śāntaṃ sadvṛttanirataṃ vidyān nityarasāyanam //
AHS, Utt., 39, 180.1 guṇair ebhiḥ samuditaḥ sevate yo rasāyanam /
AHS, Utt., 39, 181.2 buddhir askhalitārtheṣu paripūrṇaṃ rasāyanam //
AHS, Utt., 40, 4.1 dharmyaṃ yaśasyam āyuṣyaṃ lokadvayarasāyanam /