Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 3, 31.1 yaminaḥ pathyabhoktāro yojanīyā rasāyane /
RCūM, 4, 50.1 guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam /
RCūM, 4, 57.2 sa raso dhātuvādeṣu śasyate na rasāyane //
RCūM, 8, 44.1 vajradaṇḍādivargo'yaṃ śreṣṭho'tīva rasāyane /
RCūM, 10, 10.1 caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /
RCūM, 10, 12.2 grāsitaścenna yojyo'sau lohe caiva rasāyane //
RCūM, 10, 14.1 yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam /
RCūM, 10, 46.1 iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane /
RCūM, 10, 52.2 yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane //
RCūM, 10, 64.1 rasāyaneṣu sarveṣu pūrvagaṇyaḥ pratāpavān /
RCūM, 10, 69.2 rasāyanavidhānena jīveccandrārkatārakam //
RCūM, 10, 98.1 sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam /
RCūM, 10, 106.1 seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ /
RCūM, 10, 131.2 durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ //
RCūM, 10, 135.2 evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi //
RCūM, 11, 3.2 śukapicchaḥ sa eva syācchreṣṭho rasarasāyane //
RCūM, 11, 33.1 tatpatratālakaṃ proktaṃ bahupatraṃ rasāyanam /
RCūM, 11, 48.2 mṛdulaṃ sattvamādadyāt proktaṃ rasarasāyane //
RCūM, 11, 57.1 manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /
RCūM, 11, 67.2 rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam //
RCūM, 11, 73.1 rase rasāyane śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam /
RCūM, 11, 83.2 rasāyanavidhānena sevitaṃ vatsarāvadhi //
RCūM, 12, 3.1 rase rasāyane dāne dhāraṇe ca devatārcane /
RCūM, 12, 68.2 rase rasāyane dāne dhāraṇe cānyathānyathā //
RCūM, 13, 6.2 vyoṣājyasammitaṃ hyetanmāṇikyādyaṃ rasāyanam //
RCūM, 13, 14.1 rasāyanavidhānena kurute vatsareṇa hi /
RCūM, 13, 33.1 evaṃ siddhaṃ prabhāvāḍhyaṃ tārkṣyaṃ nāma rasāyanam /
RCūM, 13, 40.1 rasāyanaṃ tathā caitat kṣipraṃ gulmaharaṃ striyāḥ /
RCūM, 13, 51.1 rasāyanaprakāreṇa sevito maṇḍalatrayam /
RCūM, 13, 71.1 ārdrakadravasaṃyuktaṃ guñjāmātraṃ rasāyanam /
RCūM, 13, 78.2 āyuṣyakārīṇi hitāni sarvaratnaprasūtāni rasāyanāni //
RCūM, 14, 8.2 rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat //
RCūM, 14, 20.1 kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane /
RCūM, 14, 21.2 rase rasāyane loharañjane cātiśasyate //
RCūM, 14, 28.2 khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam //
RCūM, 14, 57.2 bhavedrasāyane yogyaṃ dehalohakaraṃ param //
RCūM, 14, 114.1 etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
RCūM, 14, 123.1 tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam /
RCūM, 14, 143.2 caturbhirvallakaistulyaṃ ramyaṃ vaṅgarasāyanam //
RCūM, 14, 153.2 nāgaṃ doṣavinirmuktaṃ jāyate tu rasāyanam //
RCūM, 14, 154.2 tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam //
RCūM, 14, 170.1 dehalohakarī proktā yuktā rasarasāyane /
RCūM, 14, 190.1 kharasattvamidaṃ proktaṃ rasāyanamanuttamam /
RCūM, 15, 72.2 rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ //
RCūM, 16, 80.1 tatra bālaḥ kumāraśca neṣyate tu rasāyane /