Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāratamañjarī
Dhanvantarinighaṇṭu
Hitopadeśa
Madanapālanighaṇṭu
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 30, 28.0 tasyāyurvedasyāṅgānyaṣṭau tadyathā kāyacikitsā śālākyaṃ śalyāpahartṛkaṃ viṣagaravairodhikapraśamanaṃ bhūtavidyā kaumārabhṛtyakaṃ rasāyanaṃ vājīkaraṇamiti //
Ca, Cik., 1, 5.2 svasthasyorjaskaraṃ yattu tadvṛṣyaṃ tadrasāyanam //
Ca, Cik., 1, 8.2 lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam //
Ca, Cik., 1, 59.1 idaṃ rasāyanaṃ brāhmaṃ maharṣigaṇasevitam /
Ca, Cik., 1, 3, 8.1 sthitā maharṣayaḥ pūrvaṃ nahi kiṃcid rasāyanam /
Ca, Cik., 1, 3, 28.1 paramojaskaraṃ caitatsiddhamaindraṃ rasāyanam /
Ca, Cik., 1, 3, 37.2 pippalīnāṃ sahasrasya prayogo'yaṃ rasāyanam //
Ca, Cik., 1, 3, 40.2 vayasaḥ sthāpanaṃ medhyaṃ pippalīnāṃ rasāyanam //
Ca, Cik., 1, 3, 42.1 prayojayan samām ekāṃ triphalāyā rasāyanam /
Ca, Cik., 1, 3, 45.2 triphalā sitayā cāpi yuktā siddhaṃ rasāyanam //
Ca, Cik., 1, 3, 49.2 rasāyanaṃ tadvidhibhistad vṛṣyaṃ tacca roganut //
Ca, Cik., 1, 4, 26.2 prayojyam icchadbhiridaṃ yathāvad rasāyanaṃ brāhmamudāravīryam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 86.1 jīvanī bṛṃhaṇī kaṇṭhyā gurvī vṛṣyā rasāyanam /
AHS, Sū., 18, 17.1 rasāyanam ivarṣīṇām amarāṇām ivāmṛtam /
AHS, Cikitsitasthāna, 3, 118.1 aśvibhyāṃ vihitaṃ hṛdyaṃ kūṣmāṇḍakarasāyanam /
AHS, Cikitsitasthāna, 3, 132.2 agastyavihitaṃ dhanyam idaṃ śreṣṭhaṃ rasāyanam //
AHS, Cikitsitasthāna, 3, 140.2 rasāyanaṃ vasiṣṭhoktam etat pūrvaguṇādhikam //
AHS, Cikitsitasthāna, 5, 31.2 payo'nupānaṃ tat prāhṇe rasāyanam ayantraṇam //
AHS, Cikitsitasthāna, 12, 36.1 kṛmiślīpadaśophāṃśca paraṃ caitad rasāyanam /
AHS, Cikitsitasthāna, 13, 44.2 tatsiddhaṃ sukumārākhyaṃ sukumāraṃ rasāyanam //
AHS, Cikitsitasthāna, 19, 43.2 guṭikā rasāyanaṃ kuṣṭhajicca vṛṣyā ca saptasamā //
AHS, Cikitsitasthāna, 22, 46.1 rasāyanaṃ mukhyatamam indriyāṇāṃ prasādanam /
AHS, Cikitsitasthāna, 22, 72.2 raktapittānilaharaṃ vividhaṃ ca rasāyanam //
AHS, Kalpasiddhisthāna, 4, 28.2 rasāyanaṃ pramehārśaḥkṛmigulmāntravṛddhinut //
AHS, Kalpasiddhisthāna, 4, 43.1 cakṣuṣyaḥ putrado rājā yāpanānāṃ rasāyanam /
AHS, Kalpasiddhisthāna, 4, 50.2 sasitātailamadhvājyo vastir yojyo rasāyanam //
AHS, Utt., 39, 2.2 lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam //
AHS, Utt., 39, 22.2 brahmaṇā vihitaṃ dhanyam idaṃ prāśya rasāyanam //
AHS, Utt., 39, 43.1 sitayā vā samā yuktā samāyuktā rasāyanam /
AHS, Utt., 39, 62.2 yathottaraṃ sa guṇavān vidhinā ca rasāyanam //
AHS, Utt., 39, 100.1 pippalīnāṃ sahasrasya prayogo 'yaṃ rasāyanam /
AHS, Utt., 39, 112.2 sākṣād amṛtasambhūter grāmaṇīḥ sa rasāyanam //
AHS, Utt., 39, 181.2 buddhir askhalitārtheṣu paripūrṇaṃ rasāyanam //
AHS, Utt., 40, 4.1 dharmyaṃ yaśasyam āyuṣyaṃ lokadvayarasāyanam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 2.4 tatrorjaskaraṃ dvividhaṃ rasāyanaṃ vājīkaraṇaṃ ca /
ASaṃ, 1, 12, 24.2 kaphaghnamuṣṇaṃ kaṭukaṃ śilājatu rasāyanam //
Bodhicaryāvatāra
BoCA, 3, 28.1 jaganmṛtyuvināśāya jātametadrasāyanam /
Suśrutasaṃhitā
Su, Sū., 3, 23.1 nivṛttasaṃtāpakaraṃ kīrtitaṃ ca rasāyanam /
Su, Sū., 43, 3.7 rasāyanamivarṣīṇāṃ devānāmamṛtaṃ yathā /
Su, Sū., 44, 63.2 rasāyanaṃ paraṃ medhyaṃ duṣṭāntarvraṇaśodhanam //
Su, Sū., 45, 26.2 balyaṃ rasāyanaṃ medhyaṃ pātrāpekṣi tataḥ param //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 50.1 alpābhiṣyandi gokṣīraṃ snigdhaṃ guru rasāyanam /
Su, Sū., 45, 125.1 yavatiktātailaṃ sarvadoṣapraśamanam īṣattiktam agnidīpanaṃ lekhanaṃ medhyaṃ pathyaṃ rasāyanaṃ ca //
Su, Utt., 21, 3.1 sāmānyaṃ karṇarodheṣu ghṛtapānaṃ rasāyanam /
Su, Utt., 41, 54.2 na cātra kiṃcit parivarjanīyaṃ rasāyanaṃ caitad upāsyamānam //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 35.2 mattāliyūthavirutaṃ niśi sīdhupānaṃ sarvaṃ rasāyanamidaṃ kusumāyudhasya //
Bhāratamañjarī
BhāMañj, 1, 1285.2 aho nu locanollehyaṃ kimanyeṣāṃ rasāyanam //
BhāMañj, 13, 412.2 tvayā mūḍhavratenedaṃ svādu māṃsarasāyanam //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 212.2 saraṃ tridoṣahṛd vṛṣyaṃ jvaraghnaṃ ca rasāyanam //
DhanvNigh, Candanādivarga, 134.1 mākṣikaṃ kaṭutiktoṣṇaṃ rasāyanamanuttamam /
DhanvNigh, 6, 29.1 kaphapittāpahaṃ puṃsāṃ rasāyanamanuttamam /
Hitopadeśa
Hitop, 1, 199.2 mitraṃ prītirasāyanaṃ nayanayor ānandanaṃ cetasaḥ pātraṃ yat sukhaduḥkhayoḥ samam idaṃ puṇyātmanā labhyate /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 254.1 vṛddhadāruḥ kaṣāyoṣṇaḥ sarastikto rasāyanam /
Narmamālā
KṣNarm, 3, 24.2 hariṇīhārinayanā raṇḍā netrarasāyanam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 15.3, 1.0 vyādhīn kathaṃ sa niṣphalaḥ rasāyanam snehādikriyāntargate pratipādya ṛtur snehādikriyāntargate pratipādayannāha kathayāmīti na syād khalvityādi //
NiSaṃ zu Su, Sū., 24, 10.3, 2.0 rasāyanaṃ srotovaiguṇyādityarthaḥ //
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
Rasahṛdayatantra
RHT, 1, 11.1 tatsthairyaṃ na samarthaṃ rasāyanaṃ kimapi mūlalohādi /
Rasamañjarī
RMañj, 3, 56.2 niścandrakaṃ bhaved vyoma śuddhadeho rasāyanam //
RMañj, 5, 11.2 etadrasāyanaṃ balyaṃ vṛṣyaṃ śītaṃ kṣayādihṛt //
RMañj, 5, 55.2 triphalāmadhusaṃyuktam etatsevyaṃ rasāyanam //
RMañj, 5, 66.2 ayaḥsamānaṃ nahi kiṃcid anyad rasāyanaṃ śreṣṭhatamaṃ hi janto //
RMañj, 7, 2.1 amṛtaṃ ca viṣaṃ caiva śivenoktaṃ rasāyanam /
RMañj, 10, 56.1 rasāyanaṃ ca pūrvoktaṃ guṭikā mṛtajīvanī /
Rasaprakāśasudhākara
RPSudh, 4, 56.1 arśo'jīrṇajvarādīṃśca nihanti ca rasāyanam /
RPSudh, 5, 35.2 abhrasatvātparaṃ nāsti rasāyanamanuttamam //
RPSudh, 5, 91.2 melanaṃ kurute lohe paramaṃ ca rasāyanam //
RPSudh, 5, 105.2 rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam //
RPSudh, 6, 3.1 dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam /
RPSudh, 6, 28.1 rasāyanaṃ suvarṇaghnaṃ guru snigdhaṃ tridoṣahā /
RPSudh, 7, 36.2 dhmātaṃ rasādāvapi yojanīyaṃ rasāyanaṃ tadbhavatīha samyak //
Rasaratnasamuccaya
RRS, 1, 40.1 tatsthairye na samarthaṃ rasāyanaṃ kimapi mūlalohādi /
RRS, 2, 14.1 yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam /
RRS, 2, 104.2 sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam //
RRS, 3, 71.2 tat pattratālakaṃ proktaṃ bahupattraṃ rasāyanam //
RRS, 3, 106.2 rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam //
RRS, 3, 117.0 rase rasāyanaṃ śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam //
RRS, 5, 23.2 khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam //
RRS, 5, 138.1 etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
RRS, 5, 149.2 ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ //
RRS, 5, 168.1 caturbhir vallakaistulyaṃ ramyaṃ vaṃgarasāyanam /
RRS, 5, 179.2 tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam //
RRS, 5, 224.2 kharasattvam idaṃ proktaṃ rasāyanamanuttamam /
RRS, 11, 82.2 triḥ saptarātraiḥ khalu pāparogasaṃghātaghātī ca rasāyanaṃ ca //
RRS, 16, 115.3 bahunātra kimuktena rasāyanamayaṃ nṛṇām //
Rasaratnākara
RRĀ, R.kh., 8, 31.0 buddhividyāsmṛtikaraṃ viṣahāri rasāyanam //
RRĀ, Ras.kh., 3, 1.1 divyayogaguṭikārasāyanaṃ krāmaṇena rahitaṃ na sidhyati /
RRĀ, Ras.kh., 4, 7.1 mahārasāyanaṃ divyaṃ kāminīśatatoṣakam /
RRĀ, V.kh., 1, 8.2 raso rasāyanaṃ divyaṃ sūcanānnaiva budhyate //
Rasendracintāmaṇi
RCint, 6, 84.2 ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām //
RCint, 8, 14.1 amṛtaṃ ca viṣaṃ proktaṃ śivena ca rasāyanam /
RCint, 8, 203.2 rasāyanaṃ mahadetatparihāro niyamato nātra //
RCint, 8, 241.2 vṛṣyātparamativṛṣyaṃ rasāyanaṃ cūrṇaratnamidam //
Rasendracūḍāmaṇi
RCūM, 4, 50.1 guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam /
RCūM, 10, 14.1 yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam /
RCūM, 10, 98.1 sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam /
RCūM, 11, 33.1 tatpatratālakaṃ proktaṃ bahupatraṃ rasāyanam /
RCūM, 11, 67.2 rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam //
RCūM, 13, 6.2 vyoṣājyasammitaṃ hyetanmāṇikyādyaṃ rasāyanam //
RCūM, 13, 33.1 evaṃ siddhaṃ prabhāvāḍhyaṃ tārkṣyaṃ nāma rasāyanam /
RCūM, 13, 40.1 rasāyanaṃ tathā caitat kṣipraṃ gulmaharaṃ striyāḥ /
RCūM, 13, 71.1 ārdrakadravasaṃyuktaṃ guñjāmātraṃ rasāyanam /
RCūM, 14, 8.2 rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat //
RCūM, 14, 28.2 khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam //
RCūM, 14, 114.1 etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
RCūM, 14, 123.1 tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam /
RCūM, 14, 143.2 caturbhirvallakaistulyaṃ ramyaṃ vaṅgarasāyanam //
RCūM, 14, 153.2 nāgaṃ doṣavinirmuktaṃ jāyate tu rasāyanam //
RCūM, 14, 154.2 tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam //
RCūM, 14, 190.1 kharasattvamidaṃ proktaṃ rasāyanamanuttamam /
Rasendrasārasaṃgraha
RSS, 1, 166.2 niścandrakaṃ bhavedvyoma śuddhadehe rasāyanam //
RSS, 1, 213.2 kaphapittaharaṃ balyaṃ yogavāhi rasāyanam //
RSS, 1, 348.2 ayaḥsamānaṃ nahi kiṃcid asti rasāyanaṃ śreṣṭhatamaṃ narāṇām //
Rasādhyāya
RAdhy, 1, 13.2 rasānāṃ phalamutpattiṃ dehaloharasāyanam //
Rasārṇava
RArṇ, 7, 14.3 kaphapittaharaṃ balyaṃ yogavāhi rasāyanam //
RArṇ, 18, 147.2 tava snehena deveśi proktameva rasāyanam //
Rājanighaṇṭu
RājNigh, 13, 22.2 krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva //
RājNigh, 13, 40.2 sūtakāntasamāyogād rasāyanam udīritam //
RājNigh, 13, 55.2 rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam //
RājNigh, 13, 174.2 sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam //
RājNigh, Rogādivarga, 59.2 bālo rasāyanaṃ vṛṣyamiti kaiścidudāhṛtam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 2.2, 3.0 yasmāt śreṣṭhānāṃ rasarudhirādīnāṃ yo lābhopāyaḥ sa rasāyanamucyate //
SarvSund zu AHS, Utt., 39, 3.2, 1.0 tad rasāyanaṃ jitātmanaḥ puruṣasyādye vayasi atibālyātikrāntamātre athavā madhyame vayasi prayojyam //
SarvSund zu AHS, Utt., 39, 14.2, 1.0 evaṃ saṃskṛtakoṣṭhasya narasya yasya yadrasāyanaṃ yaugikam upalabhyate sātmyajño bhiṣak sarvamālocya tasya tadrasāyanam upāharet //
SarvSund zu AHS, Utt., 39, 23.2, 17.0 tathā hi rasāyanamidam āmayaghnatvādārogye ca sati medhāsmṛtyādiyuktasya dhanāyodyamaṃ kurvato'vaśyaṃ dhanasampattiriti yuktameva //
SarvSund zu AHS, Utt., 39, 43.2, 1.0 madhukena samā tulyā yuktā triphalā tathā samaiḥ sarvaiḥ yuktā upayuktā rasāyanaṃ sarvarogaghnī medhādidā ca syāt //
SarvSund zu AHS, Utt., 39, 43.2, 3.0 sindhujanmanā saindhavena lohāḥ rūpyaṃ tāmraṃ sīsaṃ trapu aya iti pañca taiḥ suvarṇena ca pṛthagyuktā varā rasāyanamiti yojyam //
SarvSund zu AHS, Utt., 39, 43.2, 4.0 madhusarpiṣetyekavacananirdeśād dvābhyāmapi yugapadyoga ekaṃ rasāyanaṃ vedyam //
SarvSund zu AHS, Utt., 39, 62.2, 2.0 vidhinā ca prayukto rasāyanaṃ syāt //
SarvSund zu AHS, Utt., 39, 100.2, 4.0 ayam evaṃprakāraḥ sahasrapippalīnāṃ prayogo rasāyanaṃ syāt //
SarvSund zu AHS, Utt., 39, 103.2, 2.0 tacca jalāñjaliyugena prātaḥ pibet saṃvatsaraṃ svecchābhojanapānakriyaḥ etacca rasāyanaṃ pūrvaguṇam //
SarvSund zu AHS, Utt., 39, 112.2, 1.0 svarbhānor amṛtāpaharaṇāparādhena kaṇṭhācchinnādye 'mṛtasya bindavo dharitryāṃ patitās te laśunatvaṃ prāptāḥ yato 'smāddhetor daityadehotthaṃ laśunam ato dvijā na bhakṣayanti sākṣāccāmṛtasambhūtatvāddhetor asau rasono rasāyanaṃ grāmaṇīḥ śreṣṭhaḥ //
Ānandakanda
ĀK, 1, 5, 84.2 rasāyanaṃ pātanena rodhādāpyāyanaṃ bhavet //
ĀK, 1, 7, 24.2 dṛḍhaṃ kurvīta tadvajraṃ bhavedbhasma rasāyanam //
ĀK, 1, 7, 47.2 sarvadoṣapraśamanaṃ sarvasaukhyaṃ rasāyanam //
ĀK, 1, 7, 80.2 svādu tiktaṃ kaṣāyaṃ ca śītam uṣṇaṃ rasāyanam //
ĀK, 1, 7, 141.2 śatādhiko bhavet kāntastvauṣadhānāṃ rasāyanam //
ĀK, 1, 7, 143.1 sthairyaṃ dārḍhyaṃ ca dhātūnāṃ balavacca rasāyanam /
ĀK, 1, 7, 150.2 rasāyanaṃ rogaharaṃ sarvasiddhipradāyakam //
ĀK, 1, 7, 168.2 idam abhrakasattvaṃ tu devayogyaṃ rasāyanam //
ĀK, 1, 7, 187.1 rucyo vṛṣyo laghuḥ śīto medhyaḥ snigdho rasāyanam /
ĀK, 1, 8, 4.1 strīklībabālakānāṃ ca na hi yojyaṃ rasāyanam /
ĀK, 1, 8, 8.1 pūrvam abhrakamaśnīyāttataḥ kāntarasāyanam /
ĀK, 1, 8, 8.2 atha kāntābhrakaṃ devi paścāddhemarasāyanam //
ĀK, 1, 8, 9.1 athābhrakaṃ svarṇayogaṃ kāntahemarasāyanam /
ĀK, 1, 8, 9.2 ghanakāntasvarṇayogaṃ tato vajrarasāyanam //
ĀK, 1, 8, 18.1 ekatriṃśadvarārohe rasāyanamiti priye /
ĀK, 1, 9, 196.1 ghanādipañcayogotthamekatriṃśadrasāyanam /
ĀK, 1, 10, 3.1 kāntābhrahemakuliśarasabhasma rasāyanam /
ĀK, 1, 10, 4.1 etair ghanādyai racitaghuṭikānāṃ rasāyanam /
ĀK, 1, 13, 1.3 śrutaṃ tava prasādena divyaṃ sarvarasāyanam //
ĀK, 1, 13, 16.1 raktavarṇaṃ lohavedhi pītavarṇaṃ rasāyanam /
ĀK, 1, 14, 1.2 śrutaṃ sarvaṃ mayā deva divyaṃ sarvarasāyanam /
ĀK, 1, 14, 45.2 himaśītavasanteṣu yojyaṃ viṣarasāyanam //
ĀK, 1, 15, 1.3 tvatprasādena viditaṃ rasādīnāṃ rasāyanam //
ĀK, 1, 15, 2.2 sukhopāyopayogyaṃ ca divyauṣadhirasāyanam //
ĀK, 1, 15, 6.2 itthamutthāpitaṃ tailaṃ doṣaghnaṃ ca rasāyanam //
ĀK, 1, 15, 189.1 yāvatsahasradvitayaṃ tāvatsevyaṃ rasāyanam /
ĀK, 1, 15, 299.1 etadrasāyanaṃ divyaṃ sukaraṃ mokṣasādhanam /
ĀK, 1, 15, 304.2 jyotiṣmatīphalabhavaṃ sevyaṃ divyarasāyanam //
ĀK, 1, 15, 306.2 hemākhyaṃ ca manuṣyāṇāṃ rasāyanam udāhṛtam //
ĀK, 1, 15, 454.2 balapuṣṭikarā siddhā rasāyanamidaṃ param //
ĀK, 1, 17, 87.2 evaṃ brāhme muhūrte yatpītaṃ vāri rasāyanam //
ĀK, 1, 17, 95.1 śatāyuṣyam avāpnoti nāsārandhrarasāyanam //
ĀK, 1, 20, 190.1 mayoditamidaṃ sarvaṃ divyavāyurasāyanam /
ĀK, 1, 22, 4.1 vaśyādisiddhido vṛṣyo viṣaghnaśca rasāyanam /
ĀK, 1, 23, 1.2 śrutaṃ sarvaṃ mayā deva divyaṃ sarvarasāyanam /
ĀK, 1, 23, 89.2 raso bhasma bhaveddevi nirutthaḥ syādrasāyanam //
ĀK, 1, 23, 190.2 udayādityasaṅkāśaṃ khoṭaṃ divyarasāyanam //
ĀK, 1, 23, 355.2 trividhaścitrako jñeyaḥ kṛṣṇo rakto rasāyanam //
ĀK, 2, 1, 50.1 tatpattratālakaṃ proktaṃ bahupatraṃ rasāyanam /
ĀK, 2, 1, 207.1 śilādhāturdvidhā prokto gomūtrādyo rasāyanam /
ĀK, 2, 1, 210.1 sasattvaṃ svādu paramaṃ paramaṃ tadrasāyanam /
ĀK, 2, 1, 215.1 vṛṣyaṃ tridoṣajidbhedi cakṣuṣyaṃ ca rasāyanam /
ĀK, 2, 1, 220.2 sarvavaśyakaraṃ sarvarogaghnaṃ ca rasāyanam //
ĀK, 2, 1, 261.1 utpatyādi viṣasyādau kathitaṃ hi rasāyanam //
ĀK, 2, 1, 282.2 cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam //
ĀK, 2, 1, 287.2 rasāyanaṃ rase yojyaṃ stanyavṛddhikaraṃ param //
ĀK, 2, 3, 5.1 khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam /
ĀK, 2, 7, 95.2 valīpalitadāridryamṛtyughnaṃ surasāyanam //
ĀK, 2, 8, 137.1 sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam /
ĀK, 2, 8, 171.1 sūryakānto bhaveduṣṇo nirmalaśca rasāyanam /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 2, 4.0 tayorapi ca rasāyanameva varṣasahasrāyuṣṭvādikāraṇatayā mahāphalam iti tad abhidhīyate tatrāpi cābhayāmalakīyaś cikitsāsthānārthasūtrābhidhāyakatayāgre 'bhidhīyate //
ĀVDīp zu Ca, Cik., 1, 6.2, 2.0 tadvṛṣyaṃ tadrasāyanaṃ prāya iti chedaḥ //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 5.0 anye tu bruvate yad vyādhimātraharaṃ na tad rasāyanaṃ kiṃtu śarīrasaṃyogadārḍhyād dīrghāyuḥkartṛtvasādhāraṇadharmayogād upacaritavyādhiharaṃ rasāyanam ihocyata iti //
ĀVDīp zu Ca, Cik., 1, 6.2, 5.0 anye tu bruvate yad vyādhimātraharaṃ na tad rasāyanaṃ kiṃtu śarīrasaṃyogadārḍhyād dīrghāyuḥkartṛtvasādhāraṇadharmayogād upacaritavyādhiharaṃ rasāyanam ihocyata iti //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 14.2, 3.0 satyaṃ rasāyanaṃ vājīkaraṇaṃ ca jvarādivyādhiharatvāc cikitsitaśabdenocyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 2.0 kālayuktena cāyuṣeti aniyatakālayuktena cāyuṣetyarthaḥ niyatakālāyuṣaṃ prati tu na rasāyanaṃ phalavadityuktam eva //
ĀVDīp zu Ca, Cik., 1, 4, 10.2, 1.0 etaddivyaṃ rasāyanamṛṣibhistadvidhair vā sevyam iti darśayann āha divyānām ityādi //
ĀVDīp zu Ca, Cik., 1, 4, 65, 1.0 saṃgrahe ratnarasāyanamiti hemādiratnasaṃyuktaṃ rasāyanam //
ĀVDīp zu Ca, Cik., 1, 4, 65, 1.0 saṃgrahe ratnarasāyanamiti hemādiratnasaṃyuktaṃ rasāyanam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 20.2 buddhividyāsmṛtikaraṃ viṣahāri rasāyanam //
Bhāvaprakāśa
BhPr, 6, 2, 40.2 raktapittapramehaghnaṃ paraṃ vṛṣyaṃ rasāyanam //
BhPr, 6, 2, 207.0 uṣṇaṃ rasāyanaṃ tiktaṃ chedanaṃ vraṇadoṣahṛt //
BhPr, 6, 8, 129.1 patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam /
BhPr, 6, 8, 203.1 tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 29.1 pāradaḥ kṛmikuṣṭhaghnaḥ cakṣuṣyaśca rasāyanam /
KaiNigh, 2, 34.2 kaphavātakṣayaplīhakṛmīn hanti rasāyanam //
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 9.2 yajjarāvyādhividhvaṃsi bheṣajaṃ tad rasāyanam /
MuA zu RHT, 1, 11.2, 5.0 athavā sthairyeṇa samarthe tat dehaṃ prati rasāyanaṃ kiṃ sūtalohādi //
MuA zu RHT, 3, 5.2, 14.2 niścandrikaṃ mṛtaṃ tv abhraṃ vṛddhadehe rasāyanam //
MuA zu RHT, 4, 8.2, 2.1 rasāyanināṃ rasāyanaṃ jarāvyādhividhvaṃsibheṣajaṃ vidyate yeṣāṃ yeṣu vā te rasāyaninaḥ teṣāṃ paraṃ pradhānaṃ satvamabhrasatvaṃ parikīrtitaṃ saṃkathitaṃ yathā granthāntare /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 178.2, 7.0 tāpasphoṭādikaratvarūpadoṣarahitaṃ bhasmībhūtaṃ nāgaṃ rasāyanaṃ bhavati //
Rasārṇavakalpa
RAK, 1, 261.4 jyotiṣmatīti vikhyātaṃ rasāyanaṃ mahattamam //
RAK, 1, 288.2 rasāyanaṃ paraṃ guhyaṃ gopanīyaṃ prayatnataḥ //
RAK, 1, 296.0 sarvāsām auṣadhīnāṃ tu rasāyanamanuttamam //
RAK, 1, 297.2 asmātparataraṃ kiṃcinnāsti cānyad rasāyanam //
RAK, 1, 478.1 īśvarīsahitaṃ karma rasaṃ caiva rasāyanam /
Yogaratnākara
YRā, Dh., 294.1 hanti kuṣṭhakṣayaplīhakaphavātān rasāyanam /
YRā, Dh., 331.1 śilājatu rasāyanaṃ kaṭukatiktamuṣṇaṃ kṛmikṣayodarabhidaśmarīśvayathupāṇḍukaṇḍūharam /
YRā, Dh., 355.1 viṣaṃ prāṇaharaṃ yuktyā prāṇakṛcca rasāyanam /