Occurrences

Rasamañjarī
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Sarvadarśanasaṃgraha
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā

Rasamañjarī
RMañj, 1, 7.2 ajarāmaratāṃ vitarati kalpataruṃ ca raseśvaraṃ vande //
RMañj, 6, 72.2 nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ //
RMañj, 6, 87.2 agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ //
Rasaratnākara
RRĀ, R.kh., 2, 32.2 dattvā tena punar mardyaṃ hiṃgu vaṅgaraseśvaram //
Rasendracūḍāmaṇi
RCūM, 16, 18.2 daśāṃśatāmrapātrastharaseśvaravimarditam //
Rasādhyāya
RAdhy, 1, 81.2 pañcabhirlavaṇaiḥ kṣāraiḥ svedanīyaṃ raseśvaram //
Rasārṇava
RArṇ, 2, 67.0 raseśvarasya mantraṃ ca kathyamānaṃ nibodha me //
RArṇ, 2, 68.0 oṃ hrīṃ krīṃ raseśvarāya mahākālāya mahābalāyāghorabhairavāya vajravīra krodhakaṅkāla kṣlauḥ kṣlaḥ //
RArṇ, 2, 98.1 oṃ hrīṃ krauṃ kṣlaiṃ kṣlaṃ hrīṃ hrīṃ hrīṃ hrūḥ huṃ phaṭ raseśvarāya mahākālabhairavāya raudrarūpāya kṛṣṇapiṅgalalocanāya /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 52.0 iti sarvadarśanasaṃgrahe raseśvaradarśanam //
Ānandakanda
ĀK, 1, 2, 44.2 aiṃ raseśvarāya vidmahe rasāṅkuśāya dhīmahi /
ĀK, 1, 2, 46.2 sphaṭikasaṅkāśaṃ pretārūḍhaṃ raseśvaram //
ĀK, 1, 2, 63.2 vāṅmāyā kamalā cātha caturthyanto raseśvaraḥ //
ĀK, 1, 2, 107.2 aiṃ hrīṃ śrīṃ kṣmauṃ kṣmaṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ phaṭ raseśvarāya mahākālabhairavāya śikhāyai vaṣaṭ /
ĀK, 1, 2, 258.2 saṃhāramudrāṃ kṛtvātha vahennadyāṃ raseśvaram //
ĀK, 1, 4, 75.2 caturguṇe sāndravastre gālayettaṃ raseśvaram //
ĀK, 1, 4, 392.1 hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ phaṭ raseśvarāya sarvasattvopahārāya grāsaṃ gṛhṇa gṛhṇa hrīṃ svāhā /
ĀK, 1, 25, 3.1 raseśvaraṃ samuddiśya rasavaidyāya dhīmate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 3.3 ajarāmaratvavitaraṇakalpataruṃ taṃ raseśvaraṃ vande //
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 10.0 maraṇaniṣedhaḥ kathamauṣadhena anyauṣadhiśaktihrāsato na yuktaḥ raseśvaraśaktyādhikyād yuktaḥ //
MuA zu RHT, 2, 6.2, 25.2 utthāpya mūrchayetpaścāt vāraṃvāraṃ raseśvaram /
MuA zu RHT, 5, 4.2, 5.0 taddhema jaritaṃ sat sūtaṃ raseśvaraṃ badhnāti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 26.2, 13.2 athādho'gniruparyāpo madhye deyo raseśvaraḥ /
RRSṬīkā zu RRS, 11, 71.2, 2.3 tābhiṣṭaṅkaṇayuktābhir bhāvayecca raseśvaram /
Rasasaṃketakalikā
RSK, 1, 13.2 rasaṃ nirmāti durmedhāḥ śapettaṃ ca raseśvaraḥ //
RSK, 1, 22.2 lāvaṇīmūrdhvagāṃ kṛtvā kṣepyo'nyasyāṃ raseśvaraḥ //