Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 127.1 rasakaṃ vimalaṃ tāpyaṃ capalaṃ tutthamañjanam /
ĀK, 1, 4, 209.2 vāpitaṃ tāpyarasakasasyakairdaradena ca //
ĀK, 1, 4, 247.2 nāgārkavyomarasakaṃ catustrirdvyekabhāgikam //
ĀK, 1, 4, 280.1 nāgamekaṃ catustāmraṃ sattvaṃ rasakasambhavam /
ĀK, 1, 4, 292.1 rasakaṃ cāpi śataśaścūrṇitaṃ hemni vāhayet /
ĀK, 1, 4, 321.1 abhrakaṃ rasakaṃ tulyaṃ nāgabhasma caturguṇam /
ĀK, 1, 4, 324.1 rasakābhrakatāmre'hiṃ bhāgavṛddhyā dhamettataḥ /
ĀK, 1, 4, 459.2 rasakasya tu bhāgāṃstrīn bhāgaikaṃ daradasya ca //
ĀK, 1, 4, 505.2 rasakaṃ bhūlatāṃ hiṅgu kāntāsyaṃ ṭaṅkaṇaṃ priye //
ĀK, 1, 4, 511.1 hiṅgulaṃ rasakaṃ kāntam indragopaṃ viṣaṃ tathā /
ĀK, 1, 5, 18.2 samaṃ kṛṣṇābhrasatvaṃ ca rasakaṃ cāṣṭakaṃ guṇam //
ĀK, 1, 7, 58.1 kāntakaṅkuṣṭharasakavimalāsūtabhūlatāḥ /
ĀK, 1, 11, 22.2 tato 'ptattvākhyarasakaṃ nikṣiped raktatāṃ nayet //
ĀK, 1, 23, 282.1 narasārarase bhāvyaṃ rasakaṃ saptavārataḥ /
ĀK, 1, 23, 283.1 taṃ rasaṃ rasakaṃ caiva tīkṣṇalohaṃ ca pannagam /
ĀK, 1, 23, 284.1 tatkṣaṇājjāyate baddho rasasya rasakasya ca /
ĀK, 1, 23, 284.2 tīkṣṇanāgaṃ tathā śulbaṃ rasakena tu rañjayet //
ĀK, 1, 23, 393.1 gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam /
ĀK, 1, 23, 469.1 caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet /
ĀK, 1, 23, 473.1 rasagandhāśmarasakatutthaṃ daradamākṣikam /
ĀK, 1, 24, 108.2 kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā //
ĀK, 1, 25, 60.1 tataḥ śāṇarasendreṇa sattvena rasakasya ca /
ĀK, 2, 1, 189.1 rasakasya tathā rāgabandhe dhaureyakaḥ smṛtaḥ /
ĀK, 2, 1, 237.1 kharparī rasakaṃ tutthakharparyamṛtasambhavā /
ĀK, 2, 1, 237.2 rasako dvividhaḥ prokto darduraḥ kāravellakaḥ //
ĀK, 2, 1, 240.1 rasakaḥ sarvadoṣaghnaḥ kaphapittavināśanaḥ /
ĀK, 2, 1, 241.1 nāgārjunena nirdiṣṭau rasasya rasakāvubhau /
ĀK, 2, 1, 242.1 rasaśca rasakaś cobhau yenāgnisahanau kṛtau /
ĀK, 2, 1, 243.2 pādāṃśaṃ rasakasyedaṃ piṣṭvā mūṣāḥ pralepayet //
ĀK, 2, 1, 245.1 rajasvalārajomūtrai rasakaṃ bhāvayeddinam /