Occurrences

Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī

Rasahṛdayatantra
RHT, 5, 24.1 athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya /
Rasaprakāśasudhākara
RPSudh, 1, 154.1 rasakasya ca rāgeṇa tulāyantrasya yogataḥ /
RPSudh, 11, 37.1 aṣṭau bhāgāḥ prakartavyā rasakasya prayatnataḥ /
RPSudh, 11, 58.2 rase'tha ca cakrikāṃ kuryādrasakasya palonmitām //
RPSudh, 11, 115.1 dvipalaṃ śuddhasūtaṃ ca dvipalaṃ rasakasya ca /
Rasaratnasamuccaya
RRS, 2, 156.3 sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam //
Rasaratnākara
RRĀ, V.kh., 4, 78.1 pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā /
RRĀ, V.kh., 4, 143.1 pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā /
RRĀ, V.kh., 13, 61.1 rasakasyaikabhāgaṃ tu triphalāmitrapaṃcakam /
RRĀ, V.kh., 14, 43.1 rasakasya tu yatsattvaṃ cūrṇitaṃ vābhiṣekitam /
RRĀ, V.kh., 14, 96.1 śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam /
RRĀ, V.kh., 15, 27.2 rasakasya tu bhāgāṃstrīnbhāgaikaṃ daradasya ca //
Rasendracūḍāmaṇi
RCūM, 4, 62.1 tataḥ sārarasendreṇa sattvena rasakasya ca /
Rasādhyāya
RAdhy, 1, 243.2 maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 249.2, 1.0 rasakasya khāparasya maṇamekaṃ naramūtreṇa dinatrayaṃ kvāthayitvā ātape dattvā śoṣayitvā praharamekaṃ dugdhena pācayitvā punaḥ śoṣayitvā cūrṇīkṛtya tanmadhye'ṣṭabhāgena khalaścaturthabhāgena ṭaṅkaṇakṣāro'ṣṭamabhāgena pūrvaguḍa etāni trīṇi kṣipet //
Rasārṇava
RArṇ, 8, 22.1 tāpyahiṅgulayorvāpi hate ca rasakasya vā /
RArṇ, 11, 183.1 rasakasya ca bhāgāṃs trīn bhāgaikaṃ daradasya ca /
RArṇ, 12, 50.4 tatkṣaṇājjāyate bandho rasasya rasakasya ca //
RArṇ, 15, 116.1 kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā /
RArṇ, 16, 59.2 rasakasya tu kāpālī candrārkaṃ tu śatāṃśataḥ /
RArṇ, 17, 48.1 rasakasya trayo bhāgā meṣīkṣīreṇa mardayet /
RArṇ, 17, 68.1 rasakasya palaikaṃ tu hemamākṣikasaṃyutam /
Ānandakanda
ĀK, 1, 4, 459.2 rasakasya tu bhāgāṃstrīn bhāgaikaṃ daradasya ca //
ĀK, 1, 23, 284.1 tatkṣaṇājjāyate baddho rasasya rasakasya ca /
ĀK, 1, 24, 108.2 kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā //
ĀK, 1, 25, 60.1 tataḥ śāṇarasendreṇa sattvena rasakasya ca /
ĀK, 2, 1, 189.1 rasakasya tathā rāgabandhe dhaureyakaḥ smṛtaḥ /
ĀK, 2, 1, 243.2 pādāṃśaṃ rasakasyedaṃ piṣṭvā mūṣāḥ pralepayet //
Mugdhāvabodhinī
MuA zu RHT, 5, 26.2, 5.0 punaḥ kiṃ kṛtvā gandhakadhūmaṃ dattvā vā stokaṃ stokaṃ alpamalpaṃ tālakadhūmaṃ dattvā vā śilāhvarasakasya śilāhvā manaḥśilā rasakaḥ kharparaḥ cakavad bhāvasamāsaḥ tasya dhūmaṃ dattvā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 142.2, 1.0 rasakasya dvaividhyaṃ lakṣaṇaṃ cāha rasaka iti //