Occurrences

Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Daśakumāracarita
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Ṛtusaṃhāra
Bhāratamañjarī
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaratnasamuccaya
Rasādhyāya
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Rāmāyaṇa
Rām, Yu, 62, 52.1 visrastakeśarasanaṃ vimuktakavacadhvajam /
Amarakośa
AKośa, 2, 356.2 rasajñā rasanā jihvā prāntāvoṣṭhasya sṛkkiṇī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 17.2 bodhako rasanāsthāyī śiraḥsaṃstho 'kṣatarpaṇāt //
AHS, Utt., 37, 11.1 tair daṣṭaḥ śūnarasanaḥ stabdhagātro jvarārditaḥ /
Bhallaṭaśataka
BhallŚ, 1, 19.1 so 'pūrvaḥ rasanāviparyayavidhistat karṇayoś cāpalaṃ dṛṣṭiḥ sā madavismṛtasvaparadik kiṃ bhūyasoktena vā /
Daśakumāracarita
DKCar, 2, 6, 164.1 so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tadacchaṃ pānīyamākaṇṭhaṃ papau //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
Kumārasaṃbhava
KumSaṃ, 5, 10.2 akāri tatpūrvanibaddhayā tayā sarāgam asyā rasanāguṇāspadam //
Matsyapurāṇa
MPur, 20, 31.2 sulakṣyanetrarasanā guḍaśarkaravatsalā //
MPur, 55, 13.2 namaḥ savitre rasanāṃ śaṃkare ca nāsābhipūjyā ca punarvasau ca //
Suśrutasaṃhitā
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Utt., 39, 36.2 rasanā paruṣā kṛṣṇā sandhimūrdhāsthijā rujaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 3.1 cañcanmanojñaśapharīrasanākalāpāḥ paryantasaṃsthitasitāṇḍajapaṅktihārāḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 20.1 hāraiḥ sacandanarasaiḥ stanamaṇḍalāni śroṇītaṭaṃ suvipulaṃ rasanākalāpaiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 26.1 ālambihemarasanāḥ stanasaktahārāḥ kandarpadarpaśithilīkṛtagātrayaṣṭyaḥ /
Bhāratamañjarī
BhāMañj, 1, 777.2 uttrāsya tālurasanaḥ svayamāyātsa rākṣasaḥ //
BhāMañj, 14, 184.2 catuḥsamudrarasanāṃ pṛthivīṃ dakṣiṇāṃ dadau //
Kathāsaritsāgara
KSS, 2, 6, 90.1 rasanā madirārasaikasaktā kalavīṇāravarāgiṇī śrutiśca /
Kālikāpurāṇa
KālPur, 55, 13.2 rasanā tvaṃ caṇḍikāyāṃ suralokaprasādhaka //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 172.1 rāsnā raktā yuktarasā rasanā gandhanākuliḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 201.1 rāsnāyāṃ śreyasī rasyā rasanātirasā rasā /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 163.0 yāvanto hi rasāstāvanta eva rasanātmānaḥ pratītayo bhogīkaraṇasvabhāvāḥ //
NŚVi zu NāṭŚ, 6, 66.2, 8.0 tena hāsyavat sādhāraṇavibhāvatvāccarvaṇāpi krodhamayyeveti tadrasanācaraṇau raudraḥ krodhātmaka eva //
Rasamañjarī
RMañj, 10, 41.1 nāsāgraṃ rasanāgraṃ ca cakṣuścaivauṣṭhasampuṭam /
Rasaratnasamuccaya
RRS, 12, 15.1 vilipya pūrvaṃ rasanāṃ ca tāludeśaṃ ca sindhūdbhavajīrakārdraiḥ /
Rasādhyāya
RAdhy, 1, 89.2 annārthaṃ rasanā lolā niḥśaṅkaṃ saṃskṛtaḥ sadā //
RAdhy, 1, 92.2 rasanāṃ lelihānaśca pīḍito 'tibubhukṣayā //
Rājanighaṇṭu
RājNigh, Pipp., 80.1 rāsnā yuktarasā ramyā śreyasī rasanā rasā /
RājNigh, Manuṣyādivargaḥ, 43.0 jihvā rasajñā rasanā ca soktā syātkākudaṃ tālu ca tālukaṃ ca //
RājNigh, Manuṣyādivargaḥ, 118.0 śrotraṃ tvagrasanā netraṃ nāsā cetyakṣapañcakam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 2.2, 3.0 munināpyuktam rasanārtho rasastasya dravyamāpaḥ kṣitistathā //
SarvSund zu AHS, Sū., 9, 3.1, 17.0 yathā rasanārtho rasastasya dravyamāpaḥ kṣitistathā //
SarvSund zu AHS, Sū., 9, 4.1, 10.0 yaś cāvyakto 'sphuṭapratibhāso rasanendriyeṇopalabhyate so 'nurasaḥ //
SarvSund zu AHS, Sū., 9, 4.1, 13.0 mukhakṣiptasya harītakyāder dravyasya rasanendriyeṇa kiṃcid ante vyakto 'pyupalabhyate yaḥ so 'pyanurasa iṣyate munibhiriti vākyaśeṣaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 3.0 aptattvasya ca rasapradhānatayopastharasanārūpeṇa dvaividhyam //
Ānandakanda
ĀK, 1, 20, 138.1 rasanāmūrdhvataḥ kṛtvā somaṃ pibati yaḥ priye /
ĀK, 1, 20, 139.1 jihvāgreṇa ca saṃpīḍya rasanāntarbilaṃ mahat /
Āryāsaptaśatī
Āsapt, 1, 46.1 satkavirasanāśūrpīnistuṣataraśabdaśālipākena /
Āsapt, 2, 51.2 svalpo rasanācchedaḥ purato janahāsyatā mahatī //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 4.0 kṣitivyatiriktam udakameva yathā rasayonistathā rasanārtho rasastasya ityādau vivṛtameva dīrghaṃjīvitīye //
ĀVDīp zu Ca, Sū., 26, 66.2, 2.0 nipāta iti rasanāyoge //
Bhāvaprakāśa
BhPr, 6, 2, 164.1 rāsnā yuktarasā rasyā suvahā rasanā rasā /
Gheraṇḍasaṃhitā
GherS, 3, 25.1 jihvādho nāḍīṃ saṃchitya rasanāṃ cālayet sadā /
GherS, 3, 27.1 rasanāṃ tālumadhye tu śanaiḥ śanaiḥ praveśayet /
GherS, 3, 30.2 kapālavaktrasaṃyoge rasanā rasam āpnuyāt //
GherS, 7, 9.1 khecarīmudrāsādhanād rasanā ūrdhvagatā yadā /
Haribhaktivilāsa
HBhVil, 2, 101.1 taṃ cāgniṃ devarasanāṃ saṃkalpyāṣṭottaraṃ budhaḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 36.2 ṣaṇmāsād rasanāmūlasirābandhaḥ praṇaśyati //
HYP, Tṛtīya upadeshaḥ, 38.1 rasanām ūrdhvagāṃ kṛtvā kṣaṇārdham api tiṣṭhati /
HYP, Tṛtīya upadeshaḥ, 51.1 mūrdhnaḥ ṣoḍaśapattrapadmagalitaṃ prāṇād avāptaṃ haṭhād ūrdhvāsyo rasanāṃ niyamya vivare śaktiṃ parāṃ cintayan /
Kokilasaṃdeśa
KokSam, 1, 9.1 yāvatkālaṃ mahitapatagādhīśa kārye niyoktuṃ saṅkocaṃ me vrajati rasanā saṃdidikṣormṛgākṣyāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 36.2 salilādrasanāṃ śaityaṃ snehaṃ kledaṃ samārdavam //