Occurrences

Amarakośa
Matsyapurāṇa
Suśrutasaṃhitā
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Rasādhyāya
Rājanighaṇṭu
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Kokilasaṃdeśa

Amarakośa
AKośa, 2, 356.2 rasajñā rasanā jihvā prāntāvoṣṭhasya sṛkkiṇī //
Matsyapurāṇa
MPur, 20, 31.2 sulakṣyanetrarasanā guḍaśarkaravatsalā //
Suśrutasaṃhitā
Su, Utt., 39, 36.2 rasanā paruṣā kṛṣṇā sandhimūrdhāsthijā rujaḥ //
Kathāsaritsāgara
KSS, 2, 6, 90.1 rasanā madirārasaikasaktā kalavīṇāravarāgiṇī śrutiśca /
Kālikāpurāṇa
KālPur, 55, 13.2 rasanā tvaṃ caṇḍikāyāṃ suralokaprasādhaka //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 172.1 rāsnā raktā yuktarasā rasanā gandhanākuliḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 201.1 rāsnāyāṃ śreyasī rasyā rasanātirasā rasā /
Nāṭyaśāstravivṛti
Rasādhyāya
RAdhy, 1, 89.2 annārthaṃ rasanā lolā niḥśaṅkaṃ saṃskṛtaḥ sadā //
Rājanighaṇṭu
RājNigh, Pipp., 80.1 rāsnā yuktarasā ramyā śreyasī rasanā rasā /
RājNigh, Manuṣyādivargaḥ, 43.0 jihvā rasajñā rasanā ca soktā syātkākudaṃ tālu ca tālukaṃ ca //
Bhāvaprakāśa
BhPr, 6, 2, 164.1 rāsnā yuktarasā rasyā suvahā rasanā rasā /
Gheraṇḍasaṃhitā
GherS, 3, 30.2 kapālavaktrasaṃyoge rasanā rasam āpnuyāt //
GherS, 7, 9.1 khecarīmudrāsādhanād rasanā ūrdhvagatā yadā /
Kokilasaṃdeśa
KokSam, 1, 9.1 yāvatkālaṃ mahitapatagādhīśa kārye niyoktuṃ saṅkocaṃ me vrajati rasanā saṃdidikṣormṛgākṣyāḥ /