Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Matsyapurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasaprakāśasudhākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Śyainikaśāstra
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 4, 1, 6.1 yasya viśve himavanto mahitvā samudraṃ yasya rasayā sahāhuḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 2, 5.1 yasya viśve himavanto mahitvā samudre yasya rasām id āhuḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 13, 23, 4.1 yasyeme viśve girayo mahitvā samudraṃ yasya rasayā sahāhuḥ /
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 17.1 havirdhāne mānasaṃ grahaṃ gṛhṇāti pṛthivyā pātreṇa samudraṃ rasām anupayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
Ṛgveda
ṚV, 1, 112, 12.1 yābhī rasāṃ kṣodasodnaḥ pipinvathur anaśvaṃ yābhī ratham āvataṃ jiṣe /
ṚV, 4, 43, 6.1 sindhur ha vāṃ rasayā siñcad aśvān ghṛṇā vayo 'ruṣāsaḥ pari gman /
ṚV, 5, 41, 15.2 siṣaktu mātā mahī rasā naḥ smat sūribhir ṛjuhasta ṛjuvaniḥ //
ṚV, 5, 53, 9.1 mā vo rasānitabhā kubhā krumur mā vaḥ sindhur ni rīramat /
ṚV, 8, 72, 13.2 rasā dadhīta vṛṣabham //
ṚV, 9, 41, 6.2 sarā raseva viṣṭapam //
ṚV, 10, 75, 6.1 tṛṣṭāmayā prathamaṃ yātave sajūḥ susartvā rasayā śvetyā tyā /
ṚV, 10, 108, 1.2 kāsmehitiḥ kā paritakmyāsīt kathaṃ rasāyā ataraḥ payāṃsi //
ṚV, 10, 108, 2.2 atiṣkado bhiyasā tan na āvat tathā rasāyā ataram payāṃsi //
ṚV, 10, 121, 4.1 yasyeme himavanto mahitvā yasya samudraṃ rasayā sahāhuḥ /
Arthaśāstra
ArthaŚ, 2, 25, 27.1 pāṭhālodhratejovatyelāvālukamadhukamadhurasāpriyaṅgudāruharidrāmaricapippalīnāṃ ca pañcakārṣikaḥ sambhārayogo medakasya prasannāyāśca //
Buddhacarita
BCar, 5, 5.2 samavekṣya rasāṃ tathāvidhāṃ tāṃ svajanasyeva vadhe bhṛśaṃ śuśoca //
Mahābhārata
MBh, 3, 114, 20.2 pradānaṃ mogham etat te yāsyāmyeṣā rasātalam //
MBh, 3, 186, 61.1 tataḥ sa pṛthivīṃ bhittvā samāviśya rasātalam /
MBh, 3, 239, 25.1 samādāya ca rājānaṃ praviveśa rasātalam /
MBh, 6, 10, 70.2 te tyajantyāhave prāṇān rasāgṛddhāstarasvinaḥ //
MBh, 12, 335, 27.2 rasāṃ viviśatustūrṇam udakpūrve mahodadhau //
MBh, 12, 335, 49.2 antardadhe sa viśveśo viveśa ca rasāṃ prabhuḥ //
MBh, 12, 335, 50.1 rasāṃ punaḥ praviṣṭaśca yogaṃ paramam āsthitaḥ /
Rāmāyaṇa
Rām, Bā, 39, 15.2 mānayanto hi te rāma jagmur bhittvā rasātalam //
Rām, Ki, 12, 4.1 praviṣṭas tu muhūrtena rasāṃ bhittvā mahājavaḥ /
Amarakośa
AKośa, 2, 2.1 bhūr bhūmir acalānantā rasā viśvambharā sthitā /
AKośa, 2, 133.1 pāṭhāmbaṣṭhā viddhakarṇī sthāpanī śreyasī rasā /
AKośa, 2, 172.1 gandhinī gajabhakṣyā tu suvahā surabhī rasā /
Matsyapurāṇa
MPur, 143, 25.1 ityuktamātro nṛpatiḥ praviveśa rasātalam /
MPur, 143, 25.2 ūrdhvacārī nṛpo bhūtvā rasātalacaro'bhavat //
MPur, 169, 4.1 yā padmā sā rasā devī pṛthivī paricakṣyate /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 381.2 viśvambharā rasānantā gotrā kuḥ pṛthivī kṣamā //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 17.1 sṛjato me kṣitir vārbhiḥ plāvyamānā rasāṃ gatā /
BhāgPur, 3, 13, 30.1 khuraiḥ kṣuraprair darayaṃs tad āpa utpārapāraṃ triparū rasāyām /
BhāgPur, 3, 13, 32.1 svadaṃṣṭrayoddhṛtya mahīṃ nimagnāṃ sa utthitaḥ saṃruruce rasāyāḥ /
BhāgPur, 3, 13, 44.1 kaḥ śraddadhītānyatamas tava prabho rasāṃ gatāyā bhuva udvibarhaṇam /
BhāgPur, 3, 13, 48.2 rasāyā līlayonnītām apsu nyasya yayau hariḥ //
BhāgPur, 4, 7, 46.1 tvaṃ purā gāṃ rasāyā mahāsūkaro daṃṣṭrayā padminīṃ vāraṇendro yathā /
BhāgPur, 11, 16, 5.1 yāḥ kāś ca bhūmau divi vai rasāyāṃ vibhūtayo dikṣu mahāvibhūte /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 172.2 sugandhimūlātirasā śreyasī subahā rasā //
MPālNigh, Abhayādivarga, 220.1 pāṭhāmbaṣṭhā bṛhattiktā prācīnāmbaṣṭhakī rasā /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 133.2 sallakyāṃ vallakī hrādā suvahā susravā rasā //
NighŚeṣa, 1, 201.1 rāsnāyāṃ śreyasī rasyā rasanātirasā rasā /
Rasaprakāśasudhākara
RPSudh, 9, 16.1 rasājamārī kathitā śiṃśikā sitagandhikā /
Rasendracūḍāmaṇi
RCūM, 7, 2.1 jalotpalasamaṅgā ca rasā ca jalapippalī /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 2.2 viśvambharādyā jagatī kṣitī rasā pṛthvī ca gotrā pṛthivī pṛthur mahī //
RājNigh, Pipp., 80.1 rāsnā yuktarasā ramyā śreyasī rasanā rasā /
Śyainikaśāstra
Śyainikaśāstra, 5, 13.2 prataptareṇuduṣparśā rasā teneha jantavaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 164.1 rāsnā yuktarasā rasyā suvahā rasanā rasā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 149, 22.1 ghoṇonmīlitamerurandhranivaho duḥkhābdhimajjatplavaḥ prādurbhūtarasātalodarabṛhatpaṅkārdhamagnakṣuraḥ /
Uḍḍāmareśvaratantra
UḍḍT, 10, 9.1 oṃ namo rasācāriṇe maheśvarāya mama paryaṭane sarvalokalocanāni bandhaya 2 devy ājñāpayati svāhā /