Occurrences

Atharvaveda (Śaunaka)
Vārāhaśrautasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 4, 2, 5.1 yasya viśve himavanto mahitvā samudre yasya rasām id āhuḥ /
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 17.1 havirdhāne mānasaṃ grahaṃ gṛhṇāti pṛthivyā pātreṇa samudraṃ rasām anupayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
Ṛgveda
ṚV, 1, 112, 12.1 yābhī rasāṃ kṣodasodnaḥ pipinvathur anaśvaṃ yābhī ratham āvataṃ jiṣe /
Buddhacarita
BCar, 5, 5.2 samavekṣya rasāṃ tathāvidhāṃ tāṃ svajanasyeva vadhe bhṛśaṃ śuśoca //
Mahābhārata
MBh, 12, 335, 27.2 rasāṃ viviśatustūrṇam udakpūrve mahodadhau //
MBh, 12, 335, 49.2 antardadhe sa viśveśo viveśa ca rasāṃ prabhuḥ //
MBh, 12, 335, 50.1 rasāṃ punaḥ praviṣṭaśca yogaṃ paramam āsthitaḥ /
Rāmāyaṇa
Rām, Ki, 12, 4.1 praviṣṭas tu muhūrtena rasāṃ bhittvā mahājavaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 17.1 sṛjato me kṣitir vārbhiḥ plāvyamānā rasāṃ gatā /
BhāgPur, 3, 13, 44.1 kaḥ śraddadhītānyatamas tava prabho rasāṃ gatāyā bhuva udvibarhaṇam /