Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Rasaratnākara
Toḍalatantra
Śivapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 22, 5.3 rasātalam anuprāptaṃ śītalaṃ vimalaṃ jalam /
MBh, 3, 45, 26.1 yena pūrvaṃ mahātmānaḥ khanamānā rasātalam /
MBh, 5, 100, 1.2 idaṃ rasātalaṃ nāma saptamaṃ pṛthivītalam /
MBh, 5, 100, 14.1 atra gāthā purā gītā rasātalanivāsibhiḥ /
MBh, 5, 100, 15.2 parivāsaḥ sukhastādṛg rasātalatale yathā //
MBh, 7, 51, 39.1 yadi viśati rasātalaṃ tadagryaṃ viyad api devapuraṃ diteḥ puraṃ vā /
MBh, 7, 170, 42.2 nihaniṣyati tān sarvān rasātalagatān api //
MBh, 12, 49, 63.1 tataḥ kālena pṛthivī praviveśa rasātalam /
MBh, 12, 175, 28.1 rasātalānte salilaṃ jalānte pannagādhipaḥ /
MBh, 12, 202, 25.1 rasātalagatāṃścaiva varāhastridaśadviṣaḥ /
MBh, 12, 264, 11.2 kiṃ nu duścaritaṃ yajñe didṛkṣuḥ sā rasātalam //
MBh, 12, 335, 52.2 rasātale vinikṣipya yataḥ śabdastato drutau //
MBh, 12, 335, 53.2 jagrāha vedān akhilān rasātalagatān hariḥ /
MBh, 13, 6, 34.2 mithyābhidhānenaikena rasātalatalaṃ gataḥ //
MBh, 13, 84, 22.3 uvāca devānmaṇḍūko rasātalatalotthitaḥ //
MBh, 13, 84, 23.1 rasātalatale devā vasatyagnir iti prabho /
MBh, 13, 84, 44.1 āpo rasātale yāstu saṃsṛṣṭāścitrabhānunā /
MBh, 14, 94, 22.1 evam uktvā sa nṛpatiḥ praviveśa rasātalam /
MBh, 18, 5, 20.1 ananto bhagavān devaḥ praviveśa rasātalam /
Rāmāyaṇa
Rām, Bā, 1, 52.2 giriṃ rasātalaṃ caiva janayan pratyayaṃ tadā //
Rām, Bā, 38, 21.1 bibhidur dharaṇīṃ vīrā rasātalam anuttamam /
Rām, Bā, 39, 11.2 ṣaṣṭiḥ putrasahasrāṇi rasātalam abhidravan //
Rām, Ki, 6, 5.1 rasātale vā vartantīṃ vartantīṃ vā nabhastale /
Rām, Su, 54, 25.2 savṛkṣaśikharodagraḥ praviveśa rasātalam //
Rām, Yu, 7, 8.1 nirjitāste mahābāho nāgā gatvā rasātalam /
Rām, Yu, 8, 8.2 praviṣṭān sāgaraṃ bhīmam ambaraṃ vā rasātalam //
Rām, Yu, 25, 6.1 samarthā gaganaṃ gantum api vā tvaṃ rasātalam /
Rām, Yu, 67, 41.1 yadyeṣa bhūmiṃ viśate divaṃ vā rasātalaṃ vāpi nabhastalaṃ vā /
Rām, Utt, 3, 25.3 śūnyā rakṣogaṇaiḥ sarvai rasātalatalaṃ gataiḥ //
Rām, Utt, 8, 7.2 so 'haṃ vo nihaniṣyāmi rasātalagatān api //
Rām, Utt, 9, 1.2 rasātalānmartyalokaṃ sarvaṃ vai vicacāra ha //
Rām, Utt, 11, 1.2 udatiṣṭhad bhayaṃ tyaktvā sānugaḥ sa rasātalāt //
Rām, Utt, 11, 5.1 yatkṛte ca vayaṃ laṅkāṃ tyaktvā yātā rasātalam /
Rām, Utt, 11, 6.2 vidrutāḥ sahitāḥ sarve praviṣṭāḥ sma rasātalam //
Rām, Utt, 20, 12.2 ahaṃ khalūdyato gantuṃ vijayārthī rasātalam //
Rām, Utt, 23, 3.1 tato rasātalaṃ hṛṣṭaḥ praviṣṭaḥ payaso nidhim /
Rām, Utt, 23, 14.2 salilendrapurānveṣī sa babhrāma rasātalam //
Rām, Utt, 61, 34.3 urastasya vidāryāśu praviveśa rasātalam //
Rām, Utt, 61, 35.1 gatvā rasātalaṃ divyaṃ śaro vibudhapūjitaḥ /
Rām, Utt, 88, 14.1 tām āsanagatāṃ dṛṣṭvā praviśantīṃ rasātalam /
Amarakośa
AKośa, 1, 243.2 adhobhuvanapātālaṃ balisadma rasātalam //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 127.2 adṛśyamānapānīyaṃ dṛṣṭaṃ kūparasātalam //
BKŚS, 18, 451.1 tasyāś cobhayato bhīmam adṛṣṭāntaṃ rasātalam /
BKŚS, 18, 457.2 rasātalaṃ praveṣṭavyaṃ sasuvarṇamanorathaiḥ //
BKŚS, 18, 610.2 duṣpūraṃ pūrayāmi sma rājñas tṛṣṇārasātalam //
Daśakumāracarita
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 2, 17.1 bāle kaściddivyadehadhārī mānavo navo vallabhastava bhūtvā sakalaṃ rasātalaṃ pālayiṣyati iti /
DKCar, 1, 2, 18.1 mātaṅgo 'pi rājavāhanānumatyā tāṃ taruṇīṃ pariṇīya divyāṅganālābhena hṛṣṭataro rasātalarājyamurarīkṛtya paramānandamāsasāda //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
DKCar, 2, 4, 141.0 kimasi devakumāro danujayuddhatṛṣṇayā rasātalaṃ vivikṣuḥ //
Kumārasaṃbhava
KumSaṃ, 6, 68.2 ā rasātalamūlāt tvam avālambiṣyathā na cet //
Kāvyālaṃkāra
KāvyAl, 6, 1.1 sūtrāmbhasaṃ padāvartaṃ pārāyaṇarasātalam /
Kūrmapurāṇa
KūPur, 1, 1, 122.2 rasātalagato devo nāradādyairmaharṣibhiḥ //
KūPur, 1, 6, 9.1 pṛthivyuddharaṇārthāya praviśya ca rasātalam /
KūPur, 1, 15, 74.2 nītvā rasātalaṃ cakre bandīm indīvaraprabhām //
KūPur, 1, 42, 18.1 śailaṃ rasātalaṃ viprāḥ śārkaraṃ hi talātalam /
KūPur, 1, 42, 19.2 rasātalamiti khyātaṃ tathānyaiśca niṣevitam //
KūPur, 1, 48, 22.2 bhūmau rasātale caiva ākāśe pavane 'nale /
KūPur, 2, 43, 29.1 sa dagdhvā pṛthivīṃ devo rasātalamaśoṣayat /
Liṅgapurāṇa
LiPur, 1, 45, 12.1 śailaṃ rasātalaṃ viprāḥ śārkaraṃ hi talātalam /
LiPur, 1, 45, 16.2 rasātalamiti khyātaṃ tathānyaiś ca niṣevitam //
LiPur, 1, 70, 126.2 pṛthivyuddharaṇārthāya praviveśa rasātalam //
LiPur, 1, 70, 128.2 rasātalatale magnāṃ rasātalapuṭe gatām //
LiPur, 1, 70, 128.2 rasātalatale magnāṃ rasātalapuṭe gatām //
LiPur, 1, 94, 4.2 nītvā rasātalaṃ cakre vandīm indīvaraprabhām //
LiPur, 1, 94, 9.2 kalpādiṣu yathāpūrvaṃ praviśya ca rasātalam //
LiPur, 1, 94, 17.2 nihitā rasātalagatā vasuṃdharā tava pṛṣṭhataḥ sakalatārakādayaḥ //
LiPur, 1, 94, 18.1 jagatāṃ hitāya bhavatā vasuṃdharā bhagavan rasātalapuṭaṃ gatā tadā /
LiPur, 1, 100, 32.1 chinnaṃ ca nipapātāsu śirastasya rasātale /
LiPur, 2, 6, 77.2 āsva tvamatra cāhaṃ vai pravekṣyāmi rasātalam //
LiPur, 2, 50, 7.1 tena daityena sā devī dharā nītā rasātalam /
Matsyapurāṇa
MPur, 47, 63.1 sthātuṃ na śaknumo hy atra praviśāmo rasātalam /
MPur, 47, 211.2 apadhyātās tvayā hy adya praviśāmo rasātalam //
MPur, 47, 212.3 uvācaitānna bhetavyaṃ na gantavyaṃ rasātalam //
MPur, 47, 232.2 nirasyamānā devaiśca viviśuste rasātalam //
MPur, 53, 47.1 yatra dharmārthakāmānāṃ mokṣasya ca rasātale /
MPur, 166, 3.1 bhittvā gabhastibhiścaiva mahīṃ gatvā rasātalāt /
MPur, 172, 29.1 sāgarākāranirhrādaṃ rasātalamahāśrayam /
Nāṭyaśāstra
NāṭŚ, 3, 64.1 rasātalagatebhyaśca pannagebhyo namo namaḥ /
Viṣṇupurāṇa
ViPur, 1, 4, 26.2 rasātalād utpalapatrasaṃnibhaḥ samutthito nīla ivācalo mahān //
ViPur, 1, 4, 28.1 prayānti toyāni khurāgravikṣate rasātale 'dhaḥ kṛtaśabdasaṃtatam /
ViPur, 4, 3, 4.1 rasātale ca mauneyā nāma gandharvāḥ ṣaṭkoṭisaṃkhyās tair aśeṣāṇi nāgakulāny apahṛtapradhānaratnādhipatyāny akriyanta //
ViPur, 4, 3, 7.1 sā cainaṃ rasātalaṃ nītavatī //
ViPur, 4, 3, 8.1 rasātalagataś cāsau bhagavattejasāpyāyitātmavīryaḥ sakalagandharvāñjaghāna /
ViPur, 5, 1, 28.2 yathā rasātalaṃ nāhaṃ gaccheyamativihvalā //
Viṣṇusmṛti
ViSmṛ, 1, 12.2 uddhṛtā pṛthivī devī rasātalagatā purā //
ViSmṛ, 1, 45.1 uddhṛtāhaṃ tvayā deva rasātalatalaṃ gatā /
Śatakatraya
ŚTr, 1, 38.1 jātir yātu rasātalaṃ guṇagaṇais tatrāpy adho gamyatāṃ śīlaṃ śailataṭāt patatvabhijanaḥ saṃdahyatāṃ vahninā /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 7.2 dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm //
BhāgPur, 2, 1, 26.1 pātālam etasya hi pādamūlaṃ paṭhanti pārṣṇiprapade rasātalam /
BhāgPur, 2, 5, 41.1 mahātalaṃ tu gulphābhyāṃ prapadābhyāṃ rasātalam /
BhāgPur, 3, 18, 1.3 harer viditvā gatim aṅga nāradād rasātalaṃ nirviviśe tvarānvitaḥ //
BhāgPur, 3, 20, 8.2 harer dhṛtakroḍatanoḥ svamāyayā niśamya gor uddharaṇaṃ rasātalāt /
BhāgPur, 4, 17, 34.2 saṃsthāpayiṣyannaja māṃ rasātalādabhyujjahārāmbhasa ādisūkaraḥ //
Bhāratamañjarī
BhāMañj, 5, 377.3 svaprabhābhāsvarair divyairjanairyuktaṃ rasātalam //
BhāMañj, 14, 115.2 hṛte ca dṛṣṭvā nāśena jīviteśarasātalam //
Garuḍapurāṇa
GarPur, 1, 1, 15.1 dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm /
GarPur, 1, 13, 10.2 viśālākṣaṃ samāruhya rakṣa māṃ tvaṃ rasātale //
GarPur, 1, 89, 25.1 namasye 'haṃ pitṝñchrāddhairarcyante ye rasātale /
Kathāsaritsāgara
KSS, 4, 2, 253.1 visṛṣṭastena ca yayau śaṅkhacūḍo rasātalam /
Kṛṣiparāśara
KṛṣiPar, 1, 20.2 rājā daityaguruḥ kuryāt sarvaśasyaṃ rasātalam //
Narmamālā
KṣNarm, 3, 69.2 sajane taruṇī dṛṣṭvā hrītā yāti rasātalam //
Rasaratnākara
RRĀ, V.kh., 18, 183.1 siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 8.2 mahātalaṃ ca pātālaṃ rasātalamataḥ param //
ToḍalT, Dvitīyaḥ paṭalaḥ, 9.1 rasātalācca satyāntaṃ mahādhīrā pratiṣṭhitā /
ToḍalT, Saptamaḥ paṭalaḥ, 36.2 śatadvayāntaṃ pātālaṃ dviśataṃ vai rasātalam //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 27.1 tatastu puttraṃ giriśād avāpya rasātalaṃ caṇḍaparākramastu /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 35.2 yadā pātālalokasthau tadā yāhi rasātalam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 11.1 giriṃ vivyādha śūlena bhinnaṃ tena rasātalam /
SkPur (Rkh), Revākhaṇḍa, 189, 5.2 avocadbhārakhinnāhaṃ gamiṣyāmi rasātalam //