Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 3, 11.1 tasmād vaiśvāsikājjanād rahasi prayogāñchāstram ekadeśaṃ vā strī gṛhṇīyāt //
KāSū, 1, 3, 12.1 abhyāsaprayojyāṃśca cātuḥṣaṣṭikān yogān kanyā rahasyekākinyabhyaset //
KāSū, 2, 1, 28.2 saṃprayogo rataṃ rahaḥ śayanaṃ mohanaṃ surataparyāyāḥ //
KāSū, 2, 5, 30.1 tathāvidhā eva rahasi prakāśante nāgarikāḥ //
KāSū, 4, 1, 14.1 ativyayam asadvyayaṃ vā kurvāṇaṃ rahasi bodhayet //
KāSū, 4, 2, 6.1 nāyakasaṃśrave ca rahasi viśeṣān adhikān darśayet //
KāSū, 4, 2, 22.1 rahasi patim adhikam upacaret //
KāSū, 4, 2, 44.1 rahasi ca kalayā catuḥṣaṣṭyānuvarteta /
KāSū, 4, 2, 67.1 anyāṃ rahasi visrambhair anyāṃ pratyakṣapūjanaiḥ /
KāSū, 6, 2, 2.1 vyavāye tadupacāreṣu vismayaś catuḥṣaṣṭyāṃ śiṣyatvaṃ tadupadiṣṭānāṃ ca yogānām ābhīkṣṇyenānuyogas tatsātmyād rahasi vṛttir manorathānām ākhyānaṃ guhyānāṃ vaikṛtapracchādanaṃ śayane parāvṛttasyānupekṣaṇam ānulomyaṃ guhyasparśane suptasya cumbanam āliṅganaṃ ca //
KāSū, 6, 2, 5.1 etasyāvijñātam arthaṃ rahasi na brūyāt /
KāSū, 6, 3, 7.11 rahasi cāvasthānam //