Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Vetālapañcaviṃśatikā
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Caurapañcaśikā
Haṃsadūta
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 13, 5.2 yad ihainad api rahasīva kurvan manyate 'tha hainad āvir eva karoti /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 1, 10.0 suptāṃ pramattāṃ vā rahasi yadgacchati sa paiśāco bhavatīti //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 14.0 rahaḥśīlaḥ //
ĀpDhS, 1, 4, 25.0 pramādād ācāryasya buddhipūrvaṃ vā niyamātikramaṃ rahasi bodhayet //
ĀpDhS, 2, 27, 18.0 niyamātikramaṇam anyaṃ vā rahasi bandhayet //
Arthaśāstra
ArthaŚ, 1, 7, 8.1 maryādāṃ sthāpayed ācāryān amātyān vā ya enam apāyasthānebhyo vārayeyuḥ chāyānālikāpratodena vā rahasi pramādyantam abhitudeyuḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 51.0 arurmanaścakṣuścetorahorajasāṃ lopaś ca //
Aṣṭādhyāyī, 5, 4, 81.0 anvavataptād rahasaḥ //
Buddhacarita
BCar, 3, 17.2 hriyāpragalbhā vinigūhamānā rahaḥprayuktāni vibhūṣaṇāni //
Carakasaṃhitā
Ca, Śār., 2, 3.1 atulyagotrasya rajaḥkṣayānte rahovisṛṣṭaṃ mithunīkṛtasya /
Mahābhārata
MBh, 1, 61, 97.2 pañcānāṃ puruṣendrāṇāṃ cittapramathinī rahaḥ //
MBh, 1, 67, 16.1 satyaṃ me pratijānīhi yat tvāṃ vakṣyāmyahaṃ rahaḥ /
MBh, 1, 67, 26.2 sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ /
MBh, 1, 71, 24.2 anugāyamānā lalanā rahaḥ paryacarat tadā /
MBh, 1, 71, 26.1 gā rakṣantaṃ vane dṛṣṭvā rahasyekam amarṣitāḥ /
MBh, 1, 76, 34.5 rahasyenāṃ samāhūya na vader na ca saṃspṛśeḥ /
MBh, 1, 77, 9.2 apīdānīṃ sa dharmātmā iyān me darśanaṃ rahaḥ /
MBh, 1, 78, 15.5 tayā rahaḥ pṛcchyamānāstathyam ūcuśca dārakāḥ //
MBh, 1, 78, 33.1 abhikāmāṃ striyaṃ yastu gamyāṃ rahasi yācitaḥ /
MBh, 1, 92, 21.1 tvām āvrajed yadi rahaḥ sā putra varavarṇinī /
MBh, 1, 92, 38.2 upacāreṇa ca rahastutoṣa jagatīpatiḥ /
MBh, 1, 99, 44.5 tato 'bhigamya sā devī snuṣāṃ rahasi saṃgatām /
MBh, 1, 113, 7.8 rahasīha naraṃ dṛṣṭvā yonir utklidyate tataḥ /
MBh, 1, 115, 1.3 madrarājasutā pāṇḍuṃ raho vacanam abravīt //
MBh, 1, 115, 22.2 tam uvāca pṛthā rājan rahasyuktā satī sadā //
MBh, 1, 116, 7.1 rahasyātmasamāṃ dṛṣṭvā rājā rājīvalocanām /
MBh, 1, 122, 41.2 rahasyekaḥ pratītātmā kṛtopasadanāṃstadā //
MBh, 1, 123, 2.1 droṇena tu tadāhūya rahasyukto 'nnasādhakaḥ /
MBh, 1, 123, 26.2 raho droṇaṃ samāgamya praṇayād idam abravīt //
MBh, 1, 143, 37.4 yadā me tvaṃ smareḥ kānta riraṃsū rahasi prabho /
MBh, 1, 145, 7.11 evam eṣa sadā bhuktvā mātre vadati vai rahaḥ /
MBh, 1, 150, 2.2 rahaḥ samupaviśyaikastataḥ papraccha mātaram //
MBh, 1, 151, 25.11 dagdhā jatugṛhe suptā duryodhanadhiyā rahaḥ /
MBh, 1, 204, 8.5 rahaḥpracārakuśalā mṛdugadgadabhāṣiṇī /
MBh, 1, 206, 20.2 ananyāṃ nandayasvādya pradānenātmano rahaḥ //
MBh, 1, 212, 1.135 rahasyekāntam āsādya hṛṣyamāṇābhyabhāṣata /
MBh, 1, 212, 1.177 rahasyekāsanā tatra bhadrāsvastheti cābravīt /
MBh, 1, 212, 1.254 sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ /
MBh, 2, 42, 28.1 rahastu kecid vārṣṇeyaṃ praśaśaṃsur narādhipāḥ /
MBh, 3, 38, 3.2 dhanaṃjayaṃ dharmarājo rahasīdam uvāca ha //
MBh, 3, 50, 17.2 antaḥpurasamīpasthe vana āste rahogataḥ //
MBh, 3, 68, 13.2 damayantī raho 'bhyetya mātaraṃ pratyabhāṣata //
MBh, 3, 71, 14.2 raho 'nīcānuvartī ca klībavan mama naiṣadhaḥ //
MBh, 3, 132, 11.2 uvāca bhartāram idaṃ rahogatā prasādya hīnaṃ vasunā dhanārthinī //
MBh, 3, 186, 55.1 viparītās tadā nāryo vañcayitvā rahaḥ patīn /
MBh, 3, 190, 20.2 svanagaram anuprāpya rahasi tayā saha ramann āste /
MBh, 3, 190, 23.1 athāmātyo 'nudakaṃ vanaṃ kārayitvodāravṛkṣaṃ bahumūlapuṣpaphalaṃ rahasyupagamya rājānam abravīt /
MBh, 3, 222, 3.2 sātrājitī yājñasenīṃ rahasīdaṃ sumadhyamā //
MBh, 3, 266, 59.2 upasṛtyābruvaṃ cāryām abhigamya rahogatām //
MBh, 3, 279, 21.2 rahaścaivopacāreṇa bhartāraṃ paryatoṣayat //
MBh, 4, 64, 36.1 mantrayitvā tu kaunteya uttareṇa rahastadā /
MBh, 5, 38, 17.1 giripṛṣṭham upāruhya prāsādaṃ vā rahogataḥ /
MBh, 5, 73, 9.1 nāsmiñ jane 'bhiramase rahaḥ kṣiyasi pāṇḍava /
MBh, 5, 73, 10.1 akasmāt smayamānaśca rahasyāsse rudann iva /
MBh, 5, 80, 5.2 yathā ca saṃjayo rājñā mantraṃ rahasi śrāvitaḥ //
MBh, 5, 190, 20.2 eka ekāntam utsārya raho vacanam abravīt //
MBh, 6, BhaGī 6, 10.1 yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ /
MBh, 9, 29, 24.1 te tatra viṣṭhitāsteṣāṃ sarvaṃ tad vacanaṃ rahaḥ /
MBh, 12, 2, 9.2 droṇaṃ rahasyupāgamya karṇo vacanam abravīt //
MBh, 12, 83, 3.1 śrotavyaṃ tasya ca raho rakṣyaścāmātyato bhavet /
MBh, 12, 103, 37.2 iti vācā vadan hantṝn pūjayeta rahogataḥ //
MBh, 12, 112, 37.1 eka ekena saṃgamya raho brūyāṃ hitaṃ tava /
MBh, 12, 232, 20.2 āsīno hi rahasyeko gacched akṣarasātmyatām //
MBh, 13, 2, 56.1 tato rahaḥ sa viprarṣiḥ sā caivopaviveśa ha /
MBh, 13, 43, 6.2 naro rahasi pāpātmā pāpakaṃ karma vai dvija //
MBh, 13, 43, 7.1 kurvāṇaṃ hi naraṃ karma pāpaṃ rahasi sarvadā /
MBh, 13, 101, 32.2 saṃnayet puṣṭiyukteṣu vivāheṣu rahaḥsu ca //
MBh, 13, 132, 32.1 tathaiva paradārān ye kāmavṛttān rahogatān /
MBh, 14, 89, 4.1 saṃcintayāmi vārṣṇeya sadā kuntīsutaṃ rahaḥ /
Manusmṛti
ManuS, 3, 34.1 suptāṃ mattāṃ pramattāṃ vā raho yatropagacchati /
ManuS, 6, 59.1 alpānnābhyavahāreṇa rahaḥsthānāsanena ca /
ManuS, 7, 147.1 giripṛṣṭhaṃ samāruhya prāsādaṃ vā rahogataḥ /
ManuS, 8, 354.1 parasya patnyā puruṣaḥ sambhāṣāṃ yojayan rahaḥ /
ManuS, 8, 363.2 praiṣyāsu caikabhaktāsu rahaḥ pravrajitāsu ca //
ManuS, 9, 170.1 pitṛveśmani kanyā tu yaṃ putraṃ janayed rahaḥ /
Rāmāyaṇa
Rām, Bā, 2, 33.1 vaidehyāś caiva yad vṛttaṃ prakāśaṃ yadi vā rahaḥ /
Rām, Bā, 8, 5.1 etac chrutvā rahaḥ sūto rājānam idam abravīt /
Rām, Bā, 76, 11.2 remire muditāḥ sarvā bhartṛbhiḥ sahitā rahaḥ //
Rām, Ki, 30, 22.1 tārayā sahitaḥ kāmī saktaḥ kapivṛṣo rahaḥ /
Rām, Yu, 52, 30.2 praviśyāśvāsya cāpi tvaṃ sītāṃ rahasi sāntvaya /
Amarakośa
AKośa, 2, 488.2 viviktavijanachannaniḥśalākāstathā rahaḥ //
AKośa, 2, 489.1 rahaścopāṃśu cāliṅge rahasyaṃ tadbhave triṣu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 29.1 santo hyāhurapatyārthaṃ dampatyoḥ saṃgatiṃ rahaḥ /
AHS, Cikitsitasthāna, 7, 87.1 rahasi dayitām aṅke kṛtvā bhujāntarapīḍanāt pulakitatanuṃ jātasvedāṃ sakampapayodharām /
AHS, Utt., 3, 38.2 rahaḥstrīratisaṃlāpagandhasragbhūṣaṇapriyaḥ //
AHS, Utt., 6, 12.2 strīkāmatā rahaḥprītir lālāsiṅghāṇakasrutiḥ //
AHS, Utt., 40, 40.1 kalāvilāsāṅgavayovibhūṣā śuciḥ salajjā rahasi pragalbhā /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 34.1 atha gāḍhāndhakārāyāṃ velāyāṃ mantriṇau rahaḥ /
BKŚS, 3, 6.1 tatra saṃkṣiptam āsevya majjanādi rahogataḥ /
BKŚS, 9, 38.1 tanmūle yāni vṛttāni raho viharamāṇayoḥ /
BKŚS, 22, 29.1 athātīte kvacit kāle buddhivarmā rahaḥ sthitaḥ /
BKŚS, 25, 81.2 vratasthānāṃ viśeṣeṇa sthātuṃ saha rahaś ciram //
BKŚS, 27, 112.1 kāliyena ca rājñā ca yad yat kāryaṃ rahaḥ kṛtam /
Daśakumāracarita
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 1, 5, 25.9 evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa //
DKCar, 2, 2, 27.1 ekadā ca rahasi raktaṃ tamupalakṣya mūḍhaḥ khalu loko yatsaha dharmeṇārthakāmāvapi gaṇayatīti kiṃcid asmayata //
DKCar, 2, 2, 204.1 atiniṣṇātaśca madanatantre māmabhyupetya dhanamitro rahasyakathayat sakhe saiva dhanyā gaṇikādārikā yāmevaṃ bhavanmano 'bhiniviśate //
DKCar, 2, 2, 237.1 teṣveva divaseṣu vidhinā kalpoktena carmaratnaṃ dogdhukāmā kāmamañjarī pūrvadugdhaṃ kṣapaṇībhūtaṃ virūpakaṃ rahasyupasṛtya tato 'pahṛtaṃ sarvamarthajātaṃ tasmai pratyarpya sapraśrayaṃ ca bahvanunīya pratyāgamat //
DKCar, 2, 3, 136.1 ādarśaya rahasi rājñe matsādṛśyagarbhaṃ citrapaṭam //
DKCar, 2, 3, 211.1 ahaṃ ca tayā me dhātryā sarvamidaṃ mamāceṣṭitaṃ rahasi pitroravagamayya praharṣakāṣṭhādhirūḍhayostayoḥ pādamūlamabhaje //
DKCar, 2, 4, 24.0 pṛṣṭaśca mayaikadā rahasi jātaviśrambheṇābhāṣata svacaritam āsītkusumapure rājño ripuñjayasya mantrī dharmapālo nāma viśrutadhīḥ śrutaṛṣiḥ //
DKCar, 2, 4, 74.0 sakhī me tārāvalī sapatnī ca kimapi kaluṣitāśayā rahasi bhartrā madgotrāpadiṣṭā praṇayamapyupekṣya praṇamyamānāpy asmābhir upoḍhamatsarā prāvasat //
DKCar, 2, 5, 64.1 ahaṃ ca ayi mugdhe naiṣa doṣaḥ guṇa eva iti tadanumārgagāmī tadgṛhagato rājārheṇa snānabhojanādinopacaritaḥ sukhaṃ niṣaṇṇo rahasi paryapṛcchaye mahābhāga digantarāṇi bhramatā kaccidasti kiṃcid adbhutaṃ bhavatopalabdham iti //
DKCar, 2, 5, 78.1 sasaṃbhramaṃ so 'pi viśramayya tathaiva snānabhojanādi kārayitvā rahasyapṛccham ārya kasya hetoracireṇaivapratyāgato 'si //
DKCar, 2, 6, 57.1 sāyaṃ copasṛtya candrasenā rahasi māṃ praṇipatya patyuraṃsamaṃsena praṇayapeśalam āghaṭṭayantyupāviśat //
DKCar, 2, 6, 178.1 tayāpi navavadhvā rahasi rabhasavighnitasuratasukho jhaṭiti dveṣamalpetaraṃ babandha //
DKCar, 2, 6, 183.1 tasyāḥ puro rahasi sakaruṇaṃ ruroda //
DKCar, 2, 6, 247.1 śramaṇikāmukhācca duṣkaraśīlabhraṃśāṃ kulastriyamupalabhya rahasi dūtikāmaśikṣayat bhūyo 'pyupatiṣṭha sārthavāhabhāryām //
DKCar, 2, 7, 99.0 sa cāhaṃ dayitāyāḥ sakhīṃ hṛdayasthānīyāṃ śaśāṅkasenāṃ kanyakāṃ kadācit kāryāntarāgatāṃ rahasy ācakṣi kaccidayaṃ janaḥ kadācidāsīddṛṣṭaḥ iti //
DKCar, 2, 8, 10.0 tamekadā rahasi vasurakṣito nāma mantrivṛddhaḥ piturasya bahumataḥ pragalbhavāgabhāṣata tāta sarvaivātmasaṃpad abhijanāt prabhṛty anyūnaivātrabhavati lakṣyate //
DKCar, 2, 8, 186.0 tatpratigatya kuśalamasya madvārtāṃ ca devyai raho nivedya punaḥ kumāraḥ śārdūlabhakṣita iti prakāśamākrośanaṃ kāryam //
DKCar, 2, 8, 241.0 atha nālījaṅghaṃ rahasyaśikṣayam tāta āryam āryaketum ekānte brūhi ko māyāpuruṣo ya imāṃ rājyalakṣmīmanubhavati sa cāyamasmadbālo bhujaṅgenāmunā parigṛhītaḥ //
DKCar, 2, 8, 262.0 aśmakendrāntaraṅgāśca bhṛtyā madīyairviśvāsyatamaiḥ puruṣaiḥ prabhūtāṃ prītimutpādya madājñayā rahasītyupajaptāḥ yūyamasmanmitrāṇi ato 'smākaṃ śubhodarkaṃ vaco vācyameva //
Divyāvadāna
Divyāv, 20, 27.1 athāpareṇa samayena rājñaḥ kanakavarṇasya ekākino rahogatasya pratisaṃlīnasya evaṃ cetasi cetaḥparivitarkamudapādi yannvahaṃ sarvavaṇijo 'śulkānagulmān muñceyam //
Harṣacarita
Harṣacarita, 1, 207.1 krameṇa cātīte madhyandinasamaye śoṇamavatīrṇāyāṃ sāvitryāṃ snātumutsāritaparijanā sākūteva mālatī kusumaprastaraśāyinīṃ samupasṛtya sarasvatīmābabhāṣe devi vijñāpyaṃ naḥ kiṃcidasti rahasi //
Kirātārjunīya
Kir, 1, 3.1 dviṣāṃ vighātāya vidhātum icchato rahasy anujñām adhigamya bhūbhṛtaḥ /
Kir, 9, 50.2 yoṣitāṃ rahasi gadgadavācām astratām upayayur madanasya //
Kumārasaṃbhava
KumSaṃ, 4, 17.2 suratāni ca tāni te rahaḥ smara saṃsmṛtya na śāntir asti me //
KumSaṃ, 5, 58.2 iti svahastollikhitaś ca mugdhayā rahasy upālabhyata candraśekharaḥ //
KumSaṃ, 8, 5.1 evam āli nigṛhītasādhvasaṃ śaṅkaro rahasi sevyatām iti /
KumSaṃ, 8, 7.2 tasya paśyati lalāṭalocane moghayatnavidhurā rahasy abhūt //
KumSaṃ, 8, 17.1 śiṣyatāṃ nidhuvanopadeśinaḥ śaṅkarasya rahasi prapannayā /
KumSaṃ, 8, 81.2 dhyānasaṃbhṛtavibhūtir īśvaraḥ prāviśan maṇiśilāgṛhaṃ rahaḥ //
Kāmasūtra
KāSū, 1, 3, 11.1 tasmād vaiśvāsikājjanād rahasi prayogāñchāstram ekadeśaṃ vā strī gṛhṇīyāt //
KāSū, 1, 3, 12.1 abhyāsaprayojyāṃśca cātuḥṣaṣṭikān yogān kanyā rahasyekākinyabhyaset //
KāSū, 2, 1, 28.2 saṃprayogo rataṃ rahaḥ śayanaṃ mohanaṃ surataparyāyāḥ //
KāSū, 2, 5, 30.1 tathāvidhā eva rahasi prakāśante nāgarikāḥ //
KāSū, 4, 1, 14.1 ativyayam asadvyayaṃ vā kurvāṇaṃ rahasi bodhayet //
KāSū, 4, 2, 6.1 nāyakasaṃśrave ca rahasi viśeṣān adhikān darśayet //
KāSū, 4, 2, 22.1 rahasi patim adhikam upacaret //
KāSū, 4, 2, 44.1 rahasi ca kalayā catuḥṣaṣṭyānuvarteta /
KāSū, 4, 2, 67.1 anyāṃ rahasi visrambhair anyāṃ pratyakṣapūjanaiḥ /
KāSū, 6, 2, 2.1 vyavāye tadupacāreṣu vismayaś catuḥṣaṣṭyāṃ śiṣyatvaṃ tadupadiṣṭānāṃ ca yogānām ābhīkṣṇyenānuyogas tatsātmyād rahasi vṛttir manorathānām ākhyānaṃ guhyānāṃ vaikṛtapracchādanaṃ śayane parāvṛttasyānupekṣaṇam ānulomyaṃ guhyasparśane suptasya cumbanam āliṅganaṃ ca //
KāSū, 6, 2, 5.1 etasyāvijñātam arthaṃ rahasi na brūyāt /
KāSū, 6, 3, 7.11 rahasi cāvasthānam //
Kātyāyanasmṛti
KātySmṛ, 1, 70.1 anirṇīte tu yady arthe sambhāṣeta raho 'rthinā /
KātySmṛ, 1, 944.1 anabhijño jito mocyo 'mocyo 'bhijño jito rahaḥ /
Kūrmapurāṇa
KūPur, 1, 20, 40.1 nivedayitvā cātmānaṃ sītāyai rahasi svayam /
Liṅgapurāṇa
LiPur, 2, 5, 59.2 rahasyāhūya dharmātmā mama dehi sutāmimām //
LiPur, 2, 5, 60.1 parvato hi tathā prāha rājānaṃ rahasi prabhuḥ /
LiPur, 2, 5, 66.2 rahasi tvāṃ pravakṣyāmi namaste bhuvaneśvara //
LiPur, 2, 5, 76.2 praṇamya mādhavaṃ hṛṣṭo rahasyenamuvāca ha //
Matsyapurāṇa
MPur, 25, 29.2 anugāyantī lalanā rahaḥ paryacarattadā //
MPur, 25, 31.1 gā rakṣantaṃ vane dṛṣṭvā rahasyenamamarṣitāḥ /
MPur, 30, 34.3 asminvivāhe tvaṃ ślāghyo rahaḥ pāpaṃ nudāmi te //
MPur, 31, 9.3 apīdānīṃ sa dharmātmā raho me darśanaṃ vrajet //
MPur, 31, 11.1 tamekaṃ rahasi dṛṣṭvā śarmiṣṭhā cāruhāsinī /
MPur, 32, 33.1 ṛtukāmāṃ striyaṃ yastu gamyāṃ rahasi yācitaḥ /
MPur, 120, 9.2 kācidevaṃ raho nītā ramaṇena riraṃsunā //
MPur, 131, 45.2 bhāryāṃ gatvā na śudhyanti rahovṛttiṣu nistrapāḥ //
MPur, 156, 6.1 rahasyatra prayatnena cetasā satataṃ girau /
MPur, 157, 1.3 vihitāvasaraḥ strīṇāṃ śaṃkarasya rahovidhau //
MPur, 158, 8.2 jñātvā nārīpraveśaṃ tu śaṃkare rahasi sthite //
MPur, 167, 4.2 rahasyāraṇyakoddiṣṭaṃ yaccaupaniṣadaṃ smṛtam //
MPur, 170, 27.3 dattāyuṣkau punar bhūyo raho jīvitum icchathaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 147.1 na pareṇa samuddiṣṭam upeyāt sākṣiṇaṃ rahaḥ /
NāSmṛ, 2, 7, 2.2 prakāśaṃ krayataḥ śuddhiḥ kretuḥ steyaṃ rahaḥ krayāt //
NāSmṛ, 2, 7, 3.1 asvāmyanumatād dāsād asataś ca janād rahaḥ /
Suśrutasaṃhitā
Su, Utt., 47, 65.1 harṣayeyurnaraṃ nāryaḥ svaguṇai rahasi sthitāḥ /
Viṣṇupurāṇa
ViPur, 3, 7, 22.1 kanakamapi rahasyavekṣya buddhyā tṛṇamiva yaḥ samavaiti vai parasvam /
ViPur, 5, 37, 15.2 rahasyevamahaṃ dūtaḥ prahito bhagavansuraiḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 168.2 hīnād raho hīnamūlye velāhīne ca taskaraḥ //
Śatakatraya
ŚTr, 2, 20.2 prakṛtisubhagā visrambhārdrāḥ smarodayadāyinī rahasi kim api svairālāpā haranti mṛgīdṛśām //
ŚTr, 2, 24.2 premārdraṃ spṛhaṇīyanirbhararahaḥ krīḍāpragalbhaṃ tato niḥsaṅgāṅgavikarṣaṇādhikasukharamyaṃ kulastrīratam //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 34.1 yadyapyasau pārśvagato rahogatas tathāpi tasyāṅghriyugaṃ navaṃ navam /
BhāgPur, 1, 11, 40.1 taṃ menire 'balā mūḍhāḥ straiṇaṃ cānuvrataṃ rahaḥ /
BhāgPur, 1, 17, 6.2 śocyo 'syaśocyān rahasi praharan vadham arhasi //
BhāgPur, 2, 7, 40.2 caskambha yaḥ svarahasāskhalatā tripṛṣṭhaṃ yasmāt trisāmyasadanādurukampayānam //
BhāgPur, 2, 9, 21.2 yadupaśrutya rahasi cakartha paramaṃ tapaḥ //
BhāgPur, 3, 4, 12.2 yan māṃ nṛlokān raha utsṛjantaṃ diṣṭyā dadṛśvān viśadānuvṛttyā //
BhāgPur, 3, 4, 18.1 jñānaṃ paraṃ svātmarahaḥprakāśaṃ provāca kasmai bhagavān samagram /
BhāgPur, 3, 4, 25.2 jñānaṃ paraṃ svātmarahaḥprakāśaṃ yad āha yogeśvara īśvaras te /
BhāgPur, 3, 14, 31.2 natvā diṣṭāya rahasi tayāthopaviveśa hi //
BhāgPur, 3, 15, 46.3 yarhy eva karṇavivareṇa guhāṃ gato naḥ pitrānuvarṇitarahā bhavadudbhavena //
BhāgPur, 3, 19, 28.1 yaṃ yogino yogasamādhinā raho dhyāyanti liṅgād asato mumukṣayā /
BhāgPur, 3, 30, 8.2 raho racitayālāpaiḥ śiśūnāṃ kalabhāṣiṇām //
BhāgPur, 4, 25, 28.1 tvaṃ hrīrbhavānyasyatha vāgramā patiṃ vicinvatī kiṃ munivadraho vane /
BhāgPur, 4, 27, 3.1 tayopagūḍhaḥ parirabdhakandharo raho 'numantrairapakṛṣṭacetanaḥ /
BhāgPur, 10, 4, 36.2 rahojuṣā kiṃ hariṇā śambhunā vā vanaukasā /
BhāgPur, 11, 9, 6.1 teṣām abhyavahārārthaṃ śālīn rahasi pārthiva /
Bhāratamañjarī
BhāMañj, 1, 285.2 gurugorakṣaṇavyagraṃ jahuḥ saṃmantrya taṃ rahaḥ //
BhāMañj, 1, 344.1 tataḥ krodhānalākrāntā tadrājacaritaṃ rahaḥ /
BhāMañj, 1, 537.1 rahaḥ saṃgaccha subhage tanayānsamavāpsyati /
BhāMañj, 1, 564.1 tato bhartrārthitā kuntī mādrī mantraṃ dadau rahaḥ /
BhāMañj, 1, 726.2 duryodhano rahaḥ prāha harṣasnehapuraḥsaram //
BhāMañj, 1, 746.1 atrāntare samabhyetya viduraprerito rahaḥ /
BhāMañj, 1, 1133.1 tato 'kṣakeliparyante tāṃ sabāṣpāṃ striyaṃ rahaḥ /
BhāMañj, 5, 18.1 mugdhāṅganā madhu rahastantrī madhuragītayaḥ /
BhāMañj, 13, 12.1 asmadarthe raho mātrā yācitaḥ sa mahāyaśāḥ /
BhāMañj, 13, 1306.2 purohitaṃ rahaḥ prāha śūdro 'hamabhavaṃ purā //
BhāMañj, 14, 16.1 yadā tadā manyutapto rahaḥ prāha bṛhaspatim /
Garuḍapurāṇa
GarPur, 1, 109, 8.1 āpatsu mitraṃ jānī yādraṇe śūraṃ rahaḥ śucim /
GarPur, 1, 114, 9.1 kṣaṇo nāsti raho nāsti nāsti prārthayitā janaḥ /
Gītagovinda
GītGov, 1, 1.2 ittham nandanideśataḥ calitayoḥ pratyadhvakuñjadrumam rādhāmādhavayoḥ jayanti yamunākūle rahaḥkelayaḥ //
GītGov, 2, 1.2 kvacit api latākuñje guñjanmadhuvratamaṇḍalī mukharaśikhare līnā dīnā api uvāca rahaḥ sakhīm //
GītGov, 2, 19.1 nibhṛtanikuñjagṛham gatayā niśi rahasi nilīya vasantam /
GītGov, 4, 10.1 vilikhati rahasi kuraṅgamadena bhavantam asamaśarabhūtam /
GītGov, 4, 37.2 kiṃtu klāntivaśena śītalatanum tvām ekam eva priyam dhyāyantī rahasi sthitā kathamapi kṣīṇā kṣaṇam prāṇiti //
GītGov, 5, 32.2 kathamapi rahaḥ prāptām aṅgaiḥ anaṅgataraṃgibhiḥ sumukhi subhagaḥ paśyan saḥ tvām upaitu kṛtārthatām //
GītGov, 6, 2.1 paśyati diśi diśi rahasi bhavantam /
Hitopadeśa
Hitop, 2, 111.20 tata ekadā rahasi tayoktaṃ svāmin svecchayā sarvam idam upabhoktavyam /
Hitop, 2, 156.5 śṛṇu ayaṃ svāmī tavopari vikṛtabuddhī rahasy uktavān saṃjīvakam eva hatvā svaparivāraṃ tarpayāmi /
Hitop, 3, 34.6 apy ūhanti mano dhīrās tasmād rahasi mantrayet //
Hitop, 4, 22.12 tato rājā rahasi gṛdhram uvāca tāta yathā kartavyaṃ tathopadiśa /
Kathāsaritsāgara
KSS, 1, 1, 21.1 taṃ kadācitsamutpannavisrambhā rahasi priyā /
KSS, 1, 3, 25.1 kadācidyajñadatto 'tha rahaḥ putrakamabravīt /
KSS, 1, 3, 61.2 antaḥpure dadarśātha suptāṃ rahasi pāṭalīm //
KSS, 1, 3, 64.1 āliṅgya madhurahuṃkṛtimalasonmiṣadīkṣaṇāṃ rahaḥ kāntām /
KSS, 1, 6, 16.1 tato rahasi sasmāra sā taṃ nāgakumārakam /
KSS, 2, 2, 183.1 ekadā sa pitṛvyastaṃ rahaḥ śrīdattamabhyadhāt /
KSS, 2, 4, 91.2 mātā makaradaṃṣṭrā sā khinnā rūpaṇikāṃ rahaḥ //
KSS, 2, 4, 153.2 śabdaṃ cakāra gambhīraṃ rahaḥsthāṃ śrāvayan priyām //
KSS, 2, 4, 162.1 prabhāte ca paṭāntaḥsthāmetya rūpaṇikāṃ rahaḥ /
KSS, 2, 5, 179.1 iti devasmitā śvaśrūṃ raha uktvā tapasvinī /
KSS, 2, 6, 46.1 athāgataṃ rājakulājjagāda pitaraṃ rahaḥ /
KSS, 3, 1, 34.2 tatastaṃ sa vaṇig gatvā rahaḥ papraccha vismayāt //
KSS, 3, 2, 32.1 tadbhūṣitāṃ ca dṛṣṭvā tāṃ mātā padmāvatīṃ rahaḥ /
KSS, 3, 2, 101.1 tacchrutvā teṣu yāteṣu rājā padmāvatīṃ rahaḥ /
KSS, 3, 3, 38.2 sphuṭed ayam iti smāhur bhiṣajo mantriṇaṃ rahaḥ //
KSS, 3, 3, 68.1 papraccha kanyakāṃ tāṃ ca praṇatastatkṣaṇaṃ rahaḥ /
KSS, 3, 3, 95.1 sakautuko dvijo 'prākṣīdguhacandraṃ rahastadā /
KSS, 3, 3, 98.1 tena mantreṇa tasyātha japaṃ rahasi kurvataḥ /
KSS, 3, 3, 138.1 ekadā rūpalubdhastāmindraḥ prārthitavānrahaḥ /
KSS, 3, 4, 232.1 upetya sā rahasyenāmidaṃ bhadrāmathābravīt /
KSS, 3, 5, 31.2 ity abravīd upapatiṃ pāpā taṃ vaṇijaṃ rahaḥ //
KSS, 3, 6, 1.2 rahasy uvāca vatseśo rājā yaugandharāyaṇam //
KSS, 3, 6, 72.1 tato yāteṣu divaseṣv ekadā rahasi sthitaḥ /
KSS, 3, 6, 118.2 vavre rahasi kāmārtā patyau kvāpi bahir gate //
KSS, 3, 6, 200.1 tanmāṃsaiś ca rahaḥ kuryāḥ prātar nau svādu bhojanam /
KSS, 4, 1, 7.1 ājahruḥ svarṇakalaśais tasya vārāṅganā rahaḥ /
KSS, 4, 1, 32.2 tuṣṭo rahasi saṃkṣepam idaṃ tasyāḥ śivo 'bhyadhāt //
KSS, 4, 2, 98.1 utsavena ca yāte 'smin dine rātrau sa me rahaḥ /
KSS, 5, 2, 160.2 aśokadattaślāghaikatatparā mumude rahaḥ //
KSS, 5, 2, 283.1 tulyābhilāṣāstāścātra vāñchantau sahasā rahaḥ /
KSS, 5, 2, 298.1 iti rahasi niśamya viṣṇudattāt sarasakathāprakaraṃ sa śaktidevaḥ /
KSS, 6, 1, 61.1 praṇidhānāt tataḥ śakrastāṃ dadarśa rahaḥsthitām /
KSS, 6, 1, 194.1 ityuktvā mām ayaṃ vipro gatvā tasyāstadā rahaḥ /
KSS, 6, 1, 203.1 tadavasthānahetośca vittārthaṃ ca rahaściram /
Narmamālā
KṣNarm, 1, 130.1 kṛttāṅguṣṭhaḥ sa vāmena pāṇinā diviro rahaḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 28.1 giripṛṣṭhaṃ samāruhya prāsāde vā raho gataḥ /
Āryāsaptaśatī
Āsapt, 2, 27.2 rahasi vyapadeśād ayam arthaḥ ivārājake bhogyaḥ //
Āsapt, 2, 266.1 timire'pi dūradṛśyā kaṭhināśleṣe ca rahasi mukharā ca /
Śukasaptati
Śusa, 1, 2.14 athaikadā rahasi śuko madanaṃ prāha /
Śyainikaśāstra
Śyainikaśāstra, 2, 7.2 vidūṣakādibhiḥ sā tu rahogoṣṭhyāṃ praśasyate //
Caurapañcaśikā
CauP, 1, 16.2 sindūrasaṃlulitamauktikadantakāntim ābaddhahemakaṭakāṃ rahasi smarāmi //
CauP, 1, 17.2 pīnonnatastanayugoparicārucumbanmuktāvalīṃ rahasi loladṛśam smarāmi //
CauP, 1, 18.2 prāptodyame rahasi saṃmukhadarśanārthaṃ lajjābhayārthanayanām anucintayāmi //
Haṃsadūta
Haṃsadūta, 1, 21.1 sakṛdvaṃśīnādaśravaṇamilitābhīravanitā rahaḥkrīḍāsākṣī pratipadalatāsadmasubhagaḥ /
Haṃsadūta, 1, 38.1 muhuḥ śūnyāṃ dṛṣṭiṃ vahasi rahasi dhyāyasi sadā śṛṇoṣi pratyakṣaṃ na parijanavijñāpanaśatam /
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 22.1 tathāgatakṛtyakarastathāgatasaṃpreṣitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā saṃjñātavyo ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya saṃprakāśayed antaśo rahasi cauryeṇāpi kasyacidekasattvasyāpi saṃprakāśayedācakṣīta vā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 22.2 vede rahasi yatsūkṣmaṃ yattadbrahma sanātanam //
SkPur (Rkh), Revākhaṇḍa, 33, 11.2 rājānaṃ prārthayāmāsa raho gatvā śanaiḥ śanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 9.1 antarvāso dhṛtavatī dṛṣṭvā karpaṭakaṃ rahaḥ /