Occurrences

Āpastambadharmasūtra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Śyainikaśāstra
Haṃsadūta

Āpastambadharmasūtra
ĀpDhS, 1, 3, 14.0 rahaḥśīlaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 51.0 arurmanaścakṣuścetorahorajasāṃ lopaś ca //
Buddhacarita
BCar, 3, 17.2 hriyāpragalbhā vinigūhamānā rahaḥprayuktāni vibhūṣaṇāni //
Carakasaṃhitā
Ca, Śār., 2, 3.1 atulyagotrasya rajaḥkṣayānte rahovisṛṣṭaṃ mithunīkṛtasya /
Mahābhārata
MBh, 1, 204, 8.5 rahaḥpracārakuśalā mṛdugadgadabhāṣiṇī /
MBh, 3, 50, 17.2 antaḥpurasamīpasthe vana āste rahogataḥ //
MBh, 3, 132, 11.2 uvāca bhartāram idaṃ rahogatā prasādya hīnaṃ vasunā dhanārthinī //
MBh, 3, 266, 59.2 upasṛtyābruvaṃ cāryām abhigamya rahogatām //
MBh, 5, 38, 17.1 giripṛṣṭham upāruhya prāsādaṃ vā rahogataḥ /
MBh, 12, 103, 37.2 iti vācā vadan hantṝn pūjayeta rahogataḥ //
MBh, 13, 132, 32.1 tathaiva paradārān ye kāmavṛttān rahogatān /
Manusmṛti
ManuS, 6, 59.1 alpānnābhyavahāreṇa rahaḥsthānāsanena ca /
ManuS, 7, 147.1 giripṛṣṭhaṃ samāruhya prāsādaṃ vā rahogataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 38.2 rahaḥstrīratisaṃlāpagandhasragbhūṣaṇapriyaḥ //
AHS, Utt., 6, 12.2 strīkāmatā rahaḥprītir lālāsiṅghāṇakasrutiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 6.1 tatra saṃkṣiptam āsevya majjanādi rahogataḥ /
Divyāvadāna
Divyāv, 20, 27.1 athāpareṇa samayena rājñaḥ kanakavarṇasya ekākino rahogatasya pratisaṃlīnasya evaṃ cetasi cetaḥparivitarkamudapādi yannvahaṃ sarvavaṇijo 'śulkānagulmān muñceyam //
Matsyapurāṇa
MPur, 131, 45.2 bhāryāṃ gatvā na śudhyanti rahovṛttiṣu nistrapāḥ //
MPur, 157, 1.3 vihitāvasaraḥ strīṇāṃ śaṃkarasya rahovidhau //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 34.1 yadyapyasau pārśvagato rahogatas tathāpi tasyāṅghriyugaṃ navaṃ navam /
BhāgPur, 3, 4, 18.1 jñānaṃ paraṃ svātmarahaḥprakāśaṃ provāca kasmai bhagavān samagram /
BhāgPur, 3, 4, 25.2 jñānaṃ paraṃ svātmarahaḥprakāśaṃ yad āha yogeśvara īśvaras te /
BhāgPur, 10, 4, 36.2 rahojuṣā kiṃ hariṇā śambhunā vā vanaukasā /
Bhāratamañjarī
BhāMañj, 5, 18.1 mugdhāṅganā madhu rahastantrī madhuragītayaḥ /
Gītagovinda
GītGov, 1, 1.2 ittham nandanideśataḥ calitayoḥ pratyadhvakuñjadrumam rādhāmādhavayoḥ jayanti yamunākūle rahaḥkelayaḥ //
Kathāsaritsāgara
KSS, 2, 4, 153.2 śabdaṃ cakāra gambhīraṃ rahaḥsthāṃ śrāvayan priyām //
KSS, 6, 1, 61.1 praṇidhānāt tataḥ śakrastāṃ dadarśa rahaḥsthitām /
Śyainikaśāstra
Śyainikaśāstra, 2, 7.2 vidūṣakādibhiḥ sā tu rahogoṣṭhyāṃ praśasyate //
Haṃsadūta
Haṃsadūta, 1, 21.1 sakṛdvaṃśīnādaśravaṇamilitābhīravanitā rahaḥkrīḍāsākṣī pratipadalatāsadmasubhagaḥ /