Occurrences

Gautamadharmasūtra
Vaikhānasagṛhyasūtra
Āpastambagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rasārṇava
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Śivasūtravārtika
Janmamaraṇavicāra
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 3, 6, 1.1 rahasyaṃ prāyaścittam avikhyātadoṣasya //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 19, 5.0 yathoktaṃ mama nāma prathamamiti gotranāmayuktaṃ tadarhaṃ nāma kuryāt dve nāmanī tu nakṣatranāma rahasyam //
Āpastambagṛhyasūtra
ĀpGS, 15, 3.0 tad rahasyaṃ bhavati //
Mahābhārata
MBh, 4, 67, 2.3 rahasyaṃ ca prakāśaṃ ca viśvastā pitṛvan mayi //
MBh, 5, 171, 6.2 tena cāsmi vṛtā pūrvaṃ rahasyavidite pituḥ //
MBh, 12, 55, 10.2 śāntaḥ śrutarahasyaśca sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 160, 81.1 aser aṣṭau ca nāmāni rahasyāni nibodha me /
MBh, 13, 57, 7.1 rahasyam adbhutaṃ caiva śṛṇu vakṣyāmi yat tvayi /
MBh, 13, 124, 12.2 rahasyam arahasyaṃ vā na pravartāmi sarvathā //
MBh, 13, 124, 12.2 rahasyam arahasyaṃ vā na pravartāmi sarvathā //
Rāmāyaṇa
Rām, Bā, 2, 32.1 rahasyaṃ ca prakāśaṃ ca yad vṛttaṃ tasya dhīmataḥ /
Rām, Bā, 61, 25.1 tataḥ prītaḥ sahasrākṣo rahasyastutitarpitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 163.2 dhatte saṃdhriyamāṇaṃ hi rahasyaṃ ramyatām iti //
Daśakumāracarita
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 8, 204.0 tadetadatirahasyaṃ yuṣmāsveva guptaṃ tiṣṭhatu yāvadetadupapatsyate iti //
Kāmasūtra
KāSū, 2, 9, 39.1 arthasyāsya rahasyatvāccalatvān manasastathā /
KāSū, 4, 2, 68.2 rahasyaiḥ prītiyogaiścetyekaikām anurañjayet //
Kūrmapurāṇa
KūPur, 1, 19, 66.2 imāni me rahasyāni nāmāni śṛṇu cānagha //
KūPur, 1, 32, 16.1 tadvadāsmākamavyaktaṃ rahasyaṃ guhyamuttamam /
KūPur, 2, 16, 58.3 romāṇi ca rahasyāni nāśiṣṭena saha vrajet //
Liṅgapurāṇa
LiPur, 2, 45, 94.1 etadvaḥ kathitaṃ sarvaṃ rahasyaṃ brahmasiddhidam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 69.2, 1.2 tadartham idaṃ guhyaṃ rahasyaṃ paramarṣiṇā śrīkapilarṣiṇā samākhyātaṃ samyag uktam /
Viṣṇusmṛti
ViSmṛ, 55, 1.1 atha rahasyaprāyaścittāni bhavanti //
Yājñavalkyasmṛti
YāSmṛ, 3, 301.2 anabhikhyātadoṣas tu rahasyaṃ vratam ācaret //
Garuḍapurāṇa
GarPur, 1, 32, 2.3 maṅgalyaṃ maṅgalaṃ divyaṃ rahasyaṃ kāmadaṃ param //
GarPur, 1, 105, 50.1 asaṃvikhyātadoṣastu rahasyaṃ vratamācaret /
GarPur, 1, 114, 11.1 jananī yāni kurute rahasyaṃ madanāturā /
Kathāsaritsāgara
KSS, 6, 1, 159.2 nūnaṃ cārāvimau dīrgharahasyālāpasevinau //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 12.2 vāmas trivargavāmatvād rahasyaśca svabhāvataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 2.0 svabhāvena rahasyo guhyo bhāvaḥ kathyate //
Rasārṇava
RArṇ, 12, 2.2 śṛṇu bhairavi yatnena rahasyaṃ rasabandhanam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 12.0 uktopapattisiddhāṃ samastavādānām anupapannatām anuvadann upapattisiddhaṃ spandatattvam evāstīti pratijānāti yuktyanubhavāgamajño rahasyagurupravaraḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 4.0 iti rahasyatattvavido'smatparameṣṭhinaḥ śrīmadutpaladevapādāḥ śrīmadīśvarapratyabhijñāyām //
SpandaKārNir zu SpandaKār, 1, 7.2, 7.0 yadyapi rahasyadṛṣṭau na kaścij jaḍaḥ karaṇavargo 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya ityevam uktam //
SpandaKārNir zu SpandaKār, 1, 7.2, 7.0 yadyapi rahasyadṛṣṭau na kaścij jaḍaḥ karaṇavargo 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya ityevam uktam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
Tantrasāra
TantraS, 4, 41.0 na atirahasyam ekatra khyāpyaṃ na ca sarvathā gopyam iti hi asmadguravaḥ //
TantraS, Viṃśam āhnikam, 21.0 atha liṅge tatra na rahasyamantraiḥ liṅgaṃ pratiṣṭhāpayet viśeṣāt vyaktam iti pūrvapratiṣṭhiteṣu āvāhanavisarjanakrameṇa pūjāṃ kuryāt ādhāratayā //
TantraS, Viṃśam āhnikam, 22.0 tatra gurudehaṃ svadehaṃ śaktidehaṃ rahasyaśāstrapustakaṃ vīrapātram akṣasūtraṃ prāharaṇaṃ bāṇīyaṃ mauktikaṃ sauvarṇaṃ puṣpagandhadravyādihṛdyavastukṛtaṃ makuraṃ vā liṅgam arcayet //
Tantrāloka
TĀ, 1, 283.1 rahasyacaryā mantraugho maṇḍalaṃ mudrikāvidhiḥ /
TĀ, 7, 1.1 atha paramarahasyo 'yaṃ cakrāṇāṃ bhaṇyate 'bhyudayaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 8.1, 7.0 etat trayodbhūtaṃ rasarūpaṃ tattadanubhavacamatkārasāmarasyam āsvādya svātmani akṛtakakhamudrānupraveśāt vimṛśya turyasvabhāvo mahāsaṃhārākhyo 'navarataṃ paramādvayatayā vibhātīti rahasyārthaḥ //
Ānandakanda
ĀK, 1, 2, 67.2 gopitaḥ sarvatantreṣu rahasyo'tyantadurlabhaḥ //
ĀK, 1, 2, 72.1 namaḥ śaktiriti khyātaṃ rahasyaṃ mantramuttamam /
ĀK, 1, 20, 15.2 tvatto'nyā vallabhā kā me rahasyārthavibhāṣaṇe //
ĀK, 1, 23, 243.2 śṛṇu bhairavi tattvena rahasyaṃ rasabandhanam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 45.1, 10.0 iti śrīśivasūtrāṇāṃ rahasyārthopabṛṃhitam //
Janmamaraṇavicāra
JanMVic, 1, 187.2 bata bata hṛdayaṃ haranti vāco lalitapadāś ca rahasyavastugarbhāḥ //
Mugdhāvabodhinī
MuA zu RHT, 16, 32.2, 4.0 evaṃ svecchātisvacchavṛddhau vedhasyāpi vṛddhiḥ syāditi rahasyam //
MuA zu RHT, 16, 37.1, 4.0 punastatkanakaṃ dviguṇaṃ svato dravyaṃ vidhyet vā sūtakena sāritaṃ sat dravyaṃ kanakaṃ śatasahasrādisaṃkhyāto dviguṇasaṃkhyākaṃ dravyaṃ śulbādikaṃ vidhyed iti rahasyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 61.2 etadvai kāraṇaṃ sarvaṃ rahasyaṃ kathitaṃ param //
SkPur (Rkh), Revākhaṇḍa, 103, 158.1 mayā tatpātakaṃ ghoraṃ rahasyaṃ na prakāśitam /