Occurrences

Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Khādiragṛhyasūtra
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 14, 3.1 tadabhāve rahasyavit //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 35.1 api vā rahasyānyeva manasā gāyet /
Gopathabrāhmaṇa
GB, 1, 2, 10, 11.0 evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyāḥ //
Khādiragṛhyasūtra
KhādGS, 3, 2, 22.0 anugānaṃ rahasyānām //
Mānavagṛhyasūtra
MānGS, 1, 23, 21.0 rahasyam adhyeṣyamāṇaḥ pravargyam //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 3, 1.1 atha yad asya rujec chaṃ no devī rahasyena ghṛtam abhigīyābhyañjyācchāmyati ha //
SVidhB, 2, 6, 11.1 gojarāyukam ahastaspṛṣṭaṃ śoṣayitvā priyaṅgukāṃ sahāṃ sahadevāmadhyaṇḍāṃ bhūmipāśakāṃ sacāṅkācapuṣpīm ity etā utthāpya tad ahaś cūrṇāni kārayed ā no viśvāsu havyam ity etena triḥ saṃpātāṃścūrṇeṣu kṛtvāgna āyāhi vītaya iti rahasyena adbhiḥ saṃyūya tāni nāśuciḥ paśyed vopaspṛśed vā tad anulepanam /
SVidhB, 3, 5, 2.1 vrīhiyavais tilamāṣair dadhimadhusumanojātarūpair yaśasvinībhyo nadībhyaḥ samudrāc codakāny āhṛtyaudumbare bhadrāsane vaiyāghre carmaṇy uttaralomny āsīnaṃ jīvantīnāṃ gavāṃ śṛṅgakośair abhiṣiñced abhrātṛvya iti rahasyena //
SVidhB, 3, 6, 7.1 saṃdarśane dhūmrāyāḥ goḥ sarūpavatsāyā ghṛtadroṇaṃ juhuyāt satyam itthety rahasyena /
SVidhB, 3, 6, 11.1 hastyaśvarathapadātīnāṃ piṣṭamayīḥ pratikṛtīḥ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tāsāṃ kṣureṇāṅgāny avadāyāgnau juhuyād abhi tvā śūra nonuma iti rahasyena yatra hīśabdaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 5, 4.1 tasyā bhartur abhicāra uktaṃ prāyaścittaṃ rahasyeṣu //
VasDhS, 25, 2.2 rahasyoktaṃ prāyaścittaṃ pūrvoktam itare janāḥ //
Vārāhagṛhyasūtra
VārGS, 7, 17.0 rahasyamadhyeṣyatā pravargyaḥ //
VārGS, 7, 18.0 tasya rahasye vratopāyanaṃ saminmantraśca //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 11, 13.0 pūrṇe kāle carite brahmacarye śaṃyor bārhaspatyānte vede 'nūkte rahasyaṃ śrāvayiṣyan kālaniyamaṃ cādeśena pratīyeta //
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 1, 15.0 dvandvaṃ rahasyamaryādāvacanavyutkramaṇayajñapātraprayogābhivyaktiṣu //
Buddhacarita
BCar, 4, 31.2 viniśaśvāsa karṇe 'sya rahasyaṃ śrūyatāmiti //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Cik., 30, 288.3 sthānametaddhi tantrasya rahasyaṃ paramuttamam //
Mahābhārata
MBh, 1, 1, 47.1 bhūtasthānāni sarvāṇi rahasyaṃ trividhaṃ ca yat /
MBh, 1, 1, 63.17 brahman vedarahasyaṃ ca yaccānyat khyāpitaṃ mayā /
MBh, 1, 1, 63.35 manye śreṣṭhatamaṃ tvādya rahasyajñānavedanāt /
MBh, 1, 1, 212.3 caturbhyaḥ sarahasyebhyo vedebhyo hyadhikaṃ yadā /
MBh, 1, 2, 203.4 rahasyaṃ caiva dharmāṇāṃ deśakālopasaṃhitam //
MBh, 1, 2, 233.42 uktavān sapurāṇāni rahasyaṃ cāvasānikam /
MBh, 1, 25, 26.8 rahasyāni ca sarvāṇi sarve vedāśca te balam /
MBh, 1, 58, 3.2 rahasyaṃ khalvidaṃ rājan devānām iti naḥ śrutam /
MBh, 1, 123, 41.1 aśvatthāmā rahasyeṣu sarveṣvabhyadhiko 'bhavat /
MBh, 1, 189, 46.18 śṛṇu guhyatamaṃ cānyad rahasyaṃ devanirmitam /
MBh, 1, 189, 46.22 idam anyad rahasyaṃ te devaguhyaṃ sanātanam /
MBh, 1, 214, 24.2 mantrayāmāsur anyāśca rahasyāni parasparam /
MBh, 2, 46, 10.1 tad veda viduraḥ sarvaṃ sarahasyaṃ mahākaviḥ /
MBh, 3, 41, 18.1 tatas tvadhyāpayāmāsa sarahasyanivartanam /
MBh, 3, 42, 27.2 pratigṛhṇīṣva kaunteya sarahasyanivartanān //
MBh, 3, 261, 4.2 vedeṣu sarahasyeṣu dhanurvede ca pāragāḥ //
MBh, 3, 282, 35.2 rahasyaṃ yadi te nāsti kiṃcid atra vadasva naḥ //
MBh, 3, 282, 36.3 na ca kiṃcid rahasyaṃ me śrūyatāṃ tathyam atra yat //
MBh, 5, 47, 93.1 uccāvacaṃ daivayuktaṃ rahasyaṃ divyāḥ praśnā mṛgacakrā muhūrtāḥ /
MBh, 6, 2, 3.1 vaicitravīryaṃ rājānaṃ sa rahasyaṃ bravīd idam /
MBh, 6, 2, 11.1 prakāśaṃ vā rahasyaṃ vā rātrau vā yadi vā divā /
MBh, 6, BhaGī 4, 3.2 bhakto 'si me sakhā ceti rahasyaṃ hyetaduttamam //
MBh, 7, 155, 9.1 yadyetanna rahasyaṃ te vaktum arhasyariṃdama /
MBh, 7, 166, 6.1 ācāryāṇāṃ bhavantyeva rahasyāni mahātmanām /
MBh, 8, 49, 25.1 idaṃ dharmarahasyaṃ ca vakṣyāmi bharatarṣabha /
MBh, 8, 63, 35.2 sopavedopaniṣadaḥ sarahasyāḥ sasaṃgrahāḥ //
MBh, 12, 2, 10.1 brahmāstraṃ vettum icchāmi sarahasyanivartanam /
MBh, 12, 38, 7.1 sa te sarvarahasyeṣu saṃśayānmanasi sthitān /
MBh, 12, 46, 7.1 yadi śrotum ihārhāmi na rahasyaṃ ca te yadi /
MBh, 12, 58, 19.1 rājño rahasyaṃ yad vākyaṃ jayārthaṃ lokasaṃgrahaḥ /
MBh, 12, 86, 29.2 matimān dhṛtimān dhīmān rahasyavinigūhitā //
MBh, 12, 238, 13.1 rahasyaṃ sarvavedānām anaitihyam anāgamam /
MBh, 12, 238, 18.3 rahasyadharmaṃ vaktavyaṃ nānyasmai tu kathaṃcana //
MBh, 12, 254, 5.1 vedāhaṃ jājale dharmaṃ sarahasyaṃ sanātanam /
MBh, 12, 306, 16.1 tataḥ śatapathaṃ kṛtsnaṃ sarahasyaṃ sasaṃgraham /
MBh, 12, 311, 22.1 utpannamātraṃ taṃ vedāḥ sarahasyāḥ sasaṃgrahāḥ /
MBh, 12, 311, 24.1 so 'dhītya vedān akhilān sarahasyān sasaṃgrahān /
MBh, 12, 326, 97.2 purāṇaṃ ca bhaviṣyaṃ ca sarahasyaṃ ca sattama //
MBh, 12, 336, 28.2 dharmaṃ cāgryaṃ sa jagrāha sarahasyaṃ sasaṃgraham /
MBh, 12, 336, 50.1 nāradena tu samprāptaḥ sarahasyaḥ sasaṃgrahaḥ /
MBh, 12, 339, 19.3 matto jagajjaṅgamaṃ sthāvaraṃ ca sarve vedāḥ sarahasyā hi putra //
MBh, 13, 7, 2.2 rahasyaṃ yad ṛṣīṇāṃ tu tacchṛṇuṣva yudhiṣṭhira /
MBh, 13, 17, 5.1 yat tad rahasyaṃ paramaṃ brahmaproktaṃ sanātanam /
MBh, 13, 17, 18.2 idaṃ japyam idaṃ jñānaṃ rahasyam idam uttamam /
MBh, 13, 26, 62.2 idaṃ rahasyaṃ devānām āplāvyānāṃ ca pāvanam //
MBh, 13, 26, 66.1 idaṃ yaścāpi śṛṇuyād rahasyaṃ tvaṅgiromatam /
MBh, 13, 38, 26.1 idam anyacca devarṣe rahasyaṃ sarvayoṣitām /
MBh, 13, 125, 18.1 prakāśārthagatir nūnaṃ rahasyakuśalaḥ kṛtī /
MBh, 13, 126, 37.1 etad asya rahasyaṃ vaḥ padmanābhasya dhīmataḥ /
MBh, 13, 128, 35.2 rahasyaśravaṇaṃ dharmo vedavrataniṣevaṇam /
MBh, 13, 153, 32.2 śrutaṃ devarahasyaṃ te kṛṣṇadvaipāyanād api //
MBh, 14, 11, 20.1 idaṃ dharmarahasyaṃ ca śakreṇoktaṃ maharṣiṣu /
MBh, 14, 19, 47.1 idaṃ sarvarahasyaṃ te mayoktaṃ dvijasattama /
MBh, 14, 19, 52.1 surahasyam idaṃ proktaṃ devānāṃ bharatarṣabha /
MBh, 14, 25, 2.2 śṛṇu me gadato bhadre rahasyam idam uttamam //
MBh, 15, 44, 8.2 śrutaṃ devarahasyaṃ te nāradād devadarśanāt //
Manusmṛti
ManuS, 2, 140.2 sakalpaṃ sarahasyaṃ ca tam ācāryaṃ pracakṣate //
ManuS, 2, 165.2 vedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā //
ManuS, 4, 144.2 romāṇi ca rahasyāni sarvāṇy eva vivarjayet //
ManuS, 7, 223.2 rahasyākhyāyināṃ caiva praṇidhīnāṃ ca ceṣṭitam //
ManuS, 11, 248.2 ata ūrdhvaṃ rahasyānāṃ prāyaścittaṃ nibodhata //
ManuS, 11, 263.2 sāmnāṃ vā sarahasyānāṃ sarvapāpaiḥ pramucyate //
ManuS, 12, 107.2 mānavasyāsya śāstrasya rahasyam upadiśyate //
Rāmāyaṇa
Rām, Bā, 54, 16.2 sāṅgopāṅgopaniṣadaḥ sarahasyaḥ pradīyatām //
Rām, Utt, 49, 17.1 yadyapyahaṃ narendreṇa rahasyaṃ śrāvitaḥ purā /
Amarakośa
AKośa, 2, 489.1 rahaścopāṃśu cāliṅge rahasyaṃ tadbhave triṣu /
Amaruśataka
AmaruŚ, 1, 41.1 kānte sāgasi śāyite priyasakhīveśaṃ vidhāyāgate bhrāntyāliṅgya mayā rahasyamuditaṃ tatsaṅgamākāṅkṣayā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 53.1 samāpyate sthānam idaṃ hṛdayasya rahasyavat /
AHS, Utt., 4, 23.2 rahasyabhāṣiṇaṃ vaidyadvijātiparibhāvinam //
AHS, Utt., 16, 27.2 ayaṃ pāśupato yogo rahasyaṃ bhiṣajāṃ param //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 315.1 bhidyante na rahasyāni gurūṇāṃ saṃnidhau tathā /
BKŚS, 20, 315.2 yathābhinnarahasyānām aśaṅkaiḥ suhṛdām iti //
BKŚS, 22, 127.2 rahasyaṃ na bhinatty etat tāvan nyāyyam ito gatam //
Daśakumāracarita
DKCar, 1, 2, 11.2 deva bhavate vijñāpanīyaṃ rahasyaṃ kiṃcid asti /
DKCar, 1, 4, 16.1 sā rahasyasaṃjātaviśrambhatayā vihāya lajjābhaye śanairabhāṣata saumya mānasāro mālavādhīśvaro vārdhakyasya prabalatayā nijanandanaṃ darpasāramujjayinyāmabhyaṣiñcat /
DKCar, 1, 5, 15.2 bālacandrikā tu tāṃ dūrato vilokya sasambhramaṃ rahasyanirbhedabhiyā hastasaṃjñayā puṣpodbhavasevyamānaṃ rājavāhanaṃ vṛkṣavāṭikāntaritagātramakarot /
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 2, 1, 14.1 yena ca tatsakalameva kanyāntaḥpuramagniparītamiva piśācopahatamiva vepamānam anirūpyamāṇatadātvāyativibhāgam agaṇyamānarahasyarakṣāsamayam avanitalavipravidhyamānagātram ākrandavidīryamāṇakaṇṭham aśrusroto 'vaguṇṭhitakapolatalam ākulībabhūva //
DKCar, 2, 2, 73.1 na cedrahasyamicchāmi śrotuṃ śokahetum iti //
DKCar, 2, 2, 255.1 tayā tajjananyā cāśrūṇi visṛjyoktam astyevaitadasmadbāliśyān nirbhinnaprāyaṃ rahasyam //
DKCar, 2, 2, 329.1 raktataro hi tasyāḥ parijano na rahasyaṃ bhetsyatīti //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 334.1 athānītenāmunā manmocanāya śapathaḥ kṛtaḥ ahaṃ ca rahasyānirbhedāya vinigaḍīkṛtaśca snānabhojanavilepanānyanubhūya nityāndhakārādbhittikoṇādārabhyoragāsyena suraṅgām akaravam //
DKCar, 2, 2, 348.1 suraṅgayā ca pratyetya bandhāgāraṃ tatra baddhasya nāgarikavarasya siṃhaghoṣanāmnasteṣveva dineṣu mitratvenopacaritasya evaṃ mayā hatastapasvī kāntakaḥ tattvayā pratibhidya rahasyaṃ labdhavyo mokṣaḥ ityupadiśya saha śṛgālikayā nirakrāmiṣam //
DKCar, 2, 3, 142.1 ghaṇṭāpuṭakvaṇitāhūtaśca bhartā bhavatyai sarvarahasyamākhyāya nimīlitākṣo yadi tvāmāliṅget iyamākṛtiramumupasaṃkrāmet //
DKCar, 2, 3, 187.1 kathaya kāni te rahasyāni //
DKCar, 2, 3, 194.1 itthamidamaciraprastutaṃ rahasyam //
DKCar, 2, 4, 32.0 mṛtajāta iti so 'paviddho rahasyanirbhedabhayātparijanena krīḍāśaile //
DKCar, 2, 4, 34.0 tayaiva nivartamānayā niśīthe rājyavīthyām ārakṣikapuruṣair abhigṛhya tarjitayā daṇḍapāruṣyabhītayā nirbhinnaprāyaṃ rahasyam //
DKCar, 2, 5, 39.1 kāmāghrātayāpyanayā kanyayā rahasyarakṣaṇāya na samābhāṣitaḥ sakhījanaḥ parijano vā //
DKCar, 2, 6, 189.1 ā virāmācca me rahasyaṃ nāśrāvyam iti pādayoḥ papāta //
DKCar, 2, 6, 219.1 ceṭī tu prasādakālopākhyātarahasyasya vṛttāntaikadeśamāttaroṣā nirbibheda //
DKCar, 2, 7, 22.0 yadi ca kanyāgārādhyāsane rahasyakṣaraṇād anartha āśaṅkyeta naitadasti //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
Harivaṃśa
HV, 4, 25.2 rahasyam ṛṣibhiḥ proktaṃ śṛṇu rājan yathātatham //
Harṣacarita
Harṣacarita, 1, 240.1 tasmai ca jātamātrāyaiva samyaksarahasyāḥ sarve vedāḥ sarvāṇi ca śāstrāṇi sakalāśca kalā matprabhāvāt svayamāvirbhaviṣyantīti varamadāt //
Kirātārjunīya
Kir, 9, 68.2 kārayaty anibhṛtā guṇadoṣe vāruṇī khalu rahasyavibhedam //
Kumārasaṃbhava
KumSaṃ, 5, 40.2 ayaṃ janaḥ praṣṭumanās tapodhane na ced rahasyaṃ prativaktum arhasi //
KumSaṃ, 8, 60.2 etad udgirati candramaṇḍalaṃ digrahasyam iva rātricoditam //
Kāmasūtra
KāSū, 1, 5, 20.1 agamyāstvevaitāḥ kuṣṭhinyunmattā patitā bhinnarahasyā prakāśaprārthinī gataprāyayauvanātiśvetātikṛṣṇā durgandhā saṃbandhinī sakhī pravrajitā saṃbandhisakhiśrotriyarājadārāśca //
KāSū, 1, 5, 23.1 saha pāṃsukrīḍitam upakārasambaddhaṃ samānaśīlavyasanaṃ sahādhyāyinaṃ yaścāsya marmāṇi rahasyāni ca vidyāt yasya cāyaṃ vidyād vā dhātrapatyaṃ sahasaṃvṛddhaṃ mitram //
KāSū, 2, 8, 8.1 etad rahasyaṃ yuvatīnām iti suvarṇanābhaḥ //
KāSū, 4, 2, 27.1 bhinnarahasyā hi bhartur avajñāṃ labhate //
KāSū, 4, 2, 45.3 daurbhāgyād rahasyānām abhāvaḥ //
Kūrmapurāṇa
KūPur, 1, 6, 15.1 namo vedarahasyāya namaste vedayonaye /
KūPur, 1, 10, 47.1 namo vedarahasyāya kālakālāya te namaḥ /
KūPur, 1, 11, 19.3 rahasyametad vijñānaṃ gopanīyaṃ viśeṣataḥ //
KūPur, 1, 25, 106.1 namo vedarahasyāya nīlakaṇṭhāya vai namaḥ /
KūPur, 1, 29, 68.1 etad rahasyaṃ vedānāṃ purāṇānāṃ ca suvratāḥ /
KūPur, 1, 31, 49.1 etad rahasyamākhyātaṃ māhātmyaṃ vaḥ kapardinaḥ /
KūPur, 2, 10, 17.1 ityetaduktaṃ paramaṃ rahasyaṃ jñānāmṛtaṃ sarvavedeṣu gūḍham /
KūPur, 2, 11, 106.1 etad rahasyaṃ vedānāṃ na deyaṃ yasya kasyacit /
KūPur, 2, 16, 41.1 varjayed vai rahasyāni pareṣāṃ gūhayed budhaḥ /
Liṅgapurāṇa
LiPur, 1, 7, 1.2 rahasyaṃ vaḥ pravakṣyāmi bhavasyāmitatejasaḥ /
LiPur, 1, 15, 31.2 etadrahasyaṃ kathitam aghoreśaprasaṃgataḥ //
LiPur, 1, 16, 23.2 rahasyaṃ sarvamantrāṇāṃ pāvanaṃ puṣṭivardhanam //
LiPur, 1, 81, 56.1 idaṃ pavitraṃ paramaṃ rahasyaṃ vratottamaṃ viśvasṛjāpi sṛṣṭam /
LiPur, 2, 50, 50.2 etadrahasyaṃ kathitaṃ na deyaṃ yasya kasyacit //
LiPur, 2, 54, 7.1 etadvaḥ kathitaṃ sarvaṃ sarahasyaṃ samāsataḥ /
Matsyapurāṇa
MPur, 17, 10.2 śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametatpitaro vadanti //
MPur, 57, 2.3 rahasyaṃ tava vakṣyāmi yatpurāṇavido viduḥ //
MPur, 69, 12.2 tvayā pṛṣṭasya dharmasya rahasyasyāsya bhedakṛt //
MPur, 154, 177.1 imāṃ śṛṇu giraṃ matto rahasyapariniṣṭhitām /
MPur, 163, 100.2 paraṃ rahasyaṃ paramāṃ gatiṃ ca tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 102.1 paraṃ parasyāpi paraṃ rahasyaṃ paraṃ parasyāpi paraṃ mahattvam /
MPur, 164, 20.1 tatkarma viśvavedānāṃ tadrahasyaṃ maharṣīṇām /
Sūryasiddhānta
SūrSiddh, 1, 2.2 rahasyaṃ paramaṃ puṇyaṃ jijñāsur jñānam uttamam //
Viṣṇupurāṇa
ViPur, 3, 7, 13.1 jātismareṇa kathitaṃ rahasyaṃ paramaṃ mama /
ViPur, 3, 14, 14.2 śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametatpitaro vadanti //
ViPur, 5, 21, 21.1 sarahasyaṃ dhanurvedaṃ sasaṃgraham adhīyatām /
ViPur, 6, 2, 39.1 bhavato 'pi mahābhāga rahasyaṃ kathitaṃ mayā /
Viṣṇusmṛti
ViSmṛ, 1, 62.1 āśramācārasaṃyuktān sarahasyān sasaṃgrahān /
ViSmṛ, 1, 63.2 āśramācārasaṃyuktān sarahasyān sasaṃgrahān //
ViSmṛ, 100, 4.2 idaṃ rahasyaṃ paramaṃ kathitaṃ ca dhare tava //
Yājñavalkyasmṛti
YāSmṛ, 1, 311.2 dhārmiko 'vyasanaś caiva prājñaḥ śūro rahasyavit //
Śatakatraya
ŚTr, 3, 75.1 nāyaṃ te samayo rahasyam adhunā nidrāti nātho yadi sthitvā drakṣyati kupyati prabhur iti dvāreṣu yeṣāṃ vacaḥ /
Śivasūtra
ŚSūtra, 2, 3.1 vidyāśarīrasattā mantrarahasyam //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 37.2 janmakarmarahasyaṃ me bhavataścātmatoṣaṇam //
BhāgPur, 1, 7, 44.1 sarahasyo dhanurvedaḥ savisargopasaṃyamaḥ /
BhāgPur, 2, 9, 30.3 sarahasyaṃ tadaṅgaṃ ca gṛhāṇa gaditaṃ mayā //
BhāgPur, 3, 1, 31.1 kṣemaṃ sa kaccid yuyudhāna āste yaḥ phālgunāl labdhadhanūrahasyaḥ /
Bhāratamañjarī
BhāMañj, 13, 1363.2 ādideśa tapoyoge rahasyaṃ gṛhyatāmiti //
Garuḍapurāṇa
GarPur, 1, 31, 32.1 rahasyaṃ paramaṃ guhyaṃ bhuktimuktipradaṃ param /
Gītagovinda
GītGov, 1, 52.1 śrījayadevakaveḥ idam adbhutakeśavakelirahasyam /
Hitopadeśa
Hitop, 1, 99.2 rahasyabhedo yācñā ca naiṣṭhuryaṃ calacittatā /
Hitop, 1, 173.1 aparaṃ ca satāṃ rahasyaṃ śṛṇu mitra /
Hitop, 2, 80.8 kiṃtv etad rahasyaṃ vaktuṃ kācid viśvāsabhūmir nāsti /
Kathāsaritsāgara
KSS, 1, 1, 52.2 ko hi vittaṃ rahasyaṃ vā strīṣu śaknoti gūhitum //
KSS, 2, 5, 22.2 sakhyā rahasyadhāriṇyā tasyāmevāruroha sā //
KSS, 3, 5, 32.1 śṛṇv idaṃ kathayāmy adya rahasyaṃ te 'nurāgiṇī /
KSS, 3, 5, 79.2 so 'bhūt tatra rahasyajñaḥ prāpte vatseśavigrahe //
KSS, 4, 1, 89.2 prāhiṇot prakaṭīkartuṃ rahasyaṃ tad aśaṅkitam //
KSS, 4, 1, 95.1 tatas tasyā rahasyajñāṃ pṛṣṭvā ceṭīṃ svayuktitaḥ /
KSS, 4, 2, 118.2 rahasyaṃ paramaṃ caitad alam uktvātra vistaram //
KSS, 6, 1, 191.1 tato rahasyam ātmīyaṃ sarvam asmai mayoditam /
Kālikāpurāṇa
KālPur, 52, 7.1 sakalpaṃ sarahasyaṃ ca sāṅgaṃ tacchrotumutsahe /
KālPur, 56, 52.2 idaṃ rahasyaṃ paramamidaṃ sarvārthasādhakam //
Rasahṛdayatantra
RHT, 4, 26.1 gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt /
Rasaprakāśasudhākara
RPSudh, 2, 109.1 iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /
Rasendracintāmaṇi
RCint, 3, 5.1 sūtaṃ rahasyanilaye sumuhūrte vidhorbale /
Rasārṇava
RArṇ, 18, 171.0 idaṃ rahasyaṃ paramaṃ mayā proktaṃ sureśvari //
Skandapurāṇa
SkPur, 14, 5.2 namo vedarahasyāya vedāṅgāya namo namaḥ //
SkPur, 15, 22.1 namo rahasyaliṅgāya saptadvīpordhvaliṅgine /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 11.1 yathoktaṃ rahasyagurubhiḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 20.0 evaṃ mantramantreśvarādirūpā śuddhābhimatā sṛṣṭiḥ śivasvabhāveti pratipādyādhunā aśuddhābhimatāpi sā māyādirūpā śivasvarūpaiva iti upapādayan śrīmataśāstrādirahasyadṛṣṭim api upakṣipati //
Tantrasāra
TantraS, 5, 18.0 tad eva sṛṣṭisaṃhārabījoccāraṇarahasyam anusaṃdadhat vikalpaṃ saṃskuryāt āsu ca viśrāntiṣu pratyekaṃ pañca avasthā bhavanti praveśatāratamyāt //
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 9, 40.0 yad āha śrīkallaṭaḥ tuṭipāta iti atra pātaśabdaṃ saiva bhagavatī śrīmatkālī mātṛsadbhāvo bhairavaḥ pratibhā ity alaṃ rahasyārahasyanena //
TantraS, Viṃśam āhnikam, 13.0 paramāmṛtadṛktvaṃ tayārcayante rahasyavidaḥ //
Tantrāloka
TĀ, 1, 324.1 arcāvidhir dautavidhī rahasyopaniṣatkramaḥ /
TĀ, 4, 91.2 rahasyaṃ vetti yo yatra sa muktaḥ sa ca mocakaḥ //
TĀ, 5, 73.1 alaṃ rahasyakathayā guptametatsvabhāvataḥ /
TĀ, 26, 63.2 yā paramāmṛtadṛk tvāṃ tayārcayante rahasyavidaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 8.1, 3.0 etad eva rahasyakrameṇocyate //
VNSūtraV zu VNSūtra, 9.1, 7.0 ity anena sūtreṇa devīcatuṣṭayakathākramaṃ prakāśya idānīṃ dvādaśavāhacakrarahasyaṃ nirūpyate //
Ānandakanda
ĀK, 1, 1, 3.2 divyāgamarahasyāni kulakaulādikāni ca //
ĀK, 1, 9, 196.2 bhavatsnehena kathitaṃ rahasyaṃ devadurlabham //
ĀK, 1, 10, 2.3 tvatprasādānmayā jñātaṃ rahasyam atidurlabham //
Āryāsaptaśatī
Āsapt, 2, 276.1 dūrasthāpitahṛdayo gūḍharahasyo nikāmam āśaṅkaḥ /
Āsapt, 2, 557.1 śuka suratasamaranārada hṛdayarahasyaikasāra sarvajña /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 3.1 etat samagraṃ sarahasyamadya bravīhi sūta bhagavatprasādāt /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 3.1, 5.0 guptārthatāyā jananaṃ rahasyam iti kathyate //
Śukasaptati
Śusa, 6, 7.3 paraṃ kasyāpi idaṃ rahasyaṃ na kathanīyam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 20.1 siddhikṣetrāṇi trīṇy āhūrahasyāni sureṣv api /
GokPurS, 7, 1.2 vedāś caturbhyaś catvāraḥ sarahasyāḥ saśākhakāḥ //
GokPurS, 12, 103.1 idaṃ rahasyam atyantaṃ nābhaktāya vadet kvacit /
Haribhaktivilāsa
HBhVil, 1, 43.2 tattvajño yantramantrāṇāṃ marmabhettā rahasyavit //
HBhVil, 1, 141.2 sarvavedarahasyebhyaḥ sāra eṣa samuddhṛtaḥ //
HBhVil, 5, 142.1 tathā ca brahmasaṃhitāyām ādipuruṣarahasyastotre /
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 15.0 layaviśeṣādubhayoḥ sāmyamiti rahasyam //
MuA zu RHT, 4, 26.2, 1.0 grāsarahasyamāha gaganetyādi //
MuA zu RHT, 4, 26.2, 2.0 ahaṃ śrīmadgovindabhagavatpūjyapādācāryaḥ ekamadvitīyaṃ gaganagrāsarahasyaṃ abhrakakavalane grāsakautukaṃ vakṣyāmi kathayāmi //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 16.1 sacchiṣye rahasyakathanam //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 40.1 sa tvaṃ śāriputra bodhisattvasaṃmantritena bodhisattvarahasyena iha mama pravacane upapannaḥ //
SDhPS, 3, 41.1 sa tvaṃ śāriputra bodhisattvādhiṣṭhānena tatpaurvakaṃ caryāpraṇidhānaṃ bodhisattvasaṃmantritaṃ bodhisattvarahasyaṃ na samanusmarasi //
SDhPS, 10, 48.1 tathāgatasyāpyetad bhaiṣajyarāja ādhyātmikadharmarahasyaṃ tathāgatabalasaṃrakṣitam apratibhinnapūrvam anācakṣitapūrvam anākhyātam idaṃ sthānam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 20.2 tena śocāmi cātmānaṃ rahasyaṃ kathitaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 184, 15.1 māṃ vāñchantī skandhadeśaṃ rahasye dūre sthitā tīrthavaryaprabhāvāt /
Sātvatatantra
SātT, 8, 1.2 atha te sampravakṣyāmi rahasyaṃ hy etad uttamam /
SātT, 9, 56.1 sarvasārarahasyaṃ ca tantrotpatteś ca kāraṇam /