Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 14, 5.1 taddharmarahitaḥ sraṣṭā nāmagotravivarjitaḥ /
GarPur, 1, 15, 103.2 śokena rahitaścaiva vacasā parivarjitaḥ //
GarPur, 1, 16, 8.2 prāṇena rahitaṃ caiva hyapānena vivarjitam //
GarPur, 1, 51, 28.1 dadāno rogarahitaḥ sukhī dīrghāyureva ca /
GarPur, 1, 65, 10.2 apatyarahitaścaiva sthūlaliṅgo ghanojjhitaḥ //
GarPur, 1, 65, 11.1 meḍhre vāmanate caiva sutārtharahito bhavet /
GarPur, 1, 65, 94.2 jaṅghe ca romarahite suvṛtte visire śubhe //
GarPur, 1, 91, 3.2 pṛthivīrahitaṃ caiva sarvabhatavivarjitam //
GarPur, 1, 91, 6.1 rahitaṃ rajasā nityaṃ vyatiriktaṃ guṇaistribhiḥ /
GarPur, 1, 91, 7.1 vāsanārahitaṃ śuddhaṃ sarvadoṣavivarjitam /
GarPur, 1, 91, 8.2 utpattirahitaṃ caiva pralayena vivarjitam //
GarPur, 1, 91, 12.1 viśvena rahitaṃ tadvattaijasena vivarjitam /
GarPur, 1, 91, 12.2 prājñena rahitaṃ caiva turīyaṃ paramākṣaram //
GarPur, 1, 91, 14.1 vikriyārahitaṃ caiva vedāntairvedyameva ca /
GarPur, 1, 91, 15.2 sparśena rahitaṃ devaṃ rūpamātravivarjitam //
GarPur, 1, 91, 16.1 rūpeṇa rahitaṃ caiva gandhena parivarjitam /
GarPur, 1, 99, 32.1 āvāhanāgnaukaraṇarahitaṃ tvapasavyavat /
GarPur, 1, 114, 12.1 parādhīnā nidrā parahṛdayakṛtyānusaraṇaṃ sadā helā hāsyaṃ niyatamapi śokena rahitam /
GarPur, 1, 168, 28.2 kṣārāgniśastrarahitā kṣīṇe pravayasi kriyāḥ //