Occurrences

Buddhacarita
Mahābhārata
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabindu
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṛtusaṃhāra
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Yogaratnākara

Buddhacarita
BCar, 4, 70.2 dākṣiṇyarahitaṃ rūpaṃ niṣpuṣpamiva kānanam //
Mahābhārata
MBh, 2, 38, 8.1 cetanārahitaṃ kāṣṭhaṃ yadyanena nipātitam /
MBh, 3, 222, 28.3 sarvathā bhartṛrahitaṃ na mameṣṭaṃ kathaṃcana //
MBh, 6, BhaGī 18, 23.1 niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam /
MBh, 12, 52, 18.2 rajastamobhyāṃ rahitaṃ ghanair mukta ivoḍurāṭ //
Kūrmapurāṇa
KūPur, 2, 3, 4.1 sarvopamānarahitaṃ pramāṇātītagocaram /
Laṅkāvatārasūtra
LAS, 2, 7.2 buddhaboddhavyarahitaṃ sadasatpakṣavarjitam //
LAS, 2, 137.4 nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣamacaukṣaviṣayacāryanātho'nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate /
LAS, 2, 143.5 tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīham āyūhaniyūhavigatam anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca /
Liṅgapurāṇa
LiPur, 1, 75, 3.2 tajjñānaṃ bhrāntirahitamityanye neti cāpare //
LiPur, 2, 15, 22.2 vikalparahitaṃ tattvaṃ paramityabhidhīyate //
LiPur, 2, 20, 15.2 stutinindādirahitaṃ sadyaḥ pratyayakārakam //
Matsyapurāṇa
MPur, 13, 19.1 na tvayā rahitaṃ kiṃcidbrahmāṇḍe sacarācaram /
MPur, 13, 24.3 sarvalokeṣu yatkiṃcidrahitaṃ na mayā vinā //
Nyāyabindu
NyāBi, 1, 6.0 tayā rahitaṃ timirāśubhramaṇanauyānasaṃkṣobhādyanāhitavibhramaṃ jñānaṃ pratyakṣam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 7.0 vyāhatapunaruktādidoṣarahitaṃ vākyaṃ vacanam //
Suśrutasaṃhitā
Su, Sū., 46, 351.1 asvinnaṃ sneharahitamapīḍitamato 'nyathā /
Su, Utt., 13, 9.2 asṛgāsrāvarahitaṃ kaṇḍūśophavivarjitam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 40.2, 1.10 nirupabhogaṃ bhogarahitam /
SKBh zu SāṃKār, 41.2, 1.7 āśrayarahitaṃ liṅgaṃ trayodaśavidhaṃ karaṇam ityarthaḥ /
SKBh zu SāṃKār, 64.2, 1.3 nāham ityapariśeṣam ahaṃkārarahitam apariśeṣam /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 1, 1, 1.0 adravyavattvādityanena yat sat kāraṇarahitaṃ tan nityamuktaṃ paramāṇvādi //
Viṣṇupurāṇa
ViPur, 1, 14, 41.2 abhayaṃ bhrāntirahitam anidram ajarāmaram //
ViPur, 1, 22, 51.2 samastaheyarahitaṃ viṣṇvākhyaṃ paramaṃ padam //
ViPur, 2, 4, 83.2 trayīvārtādaṇḍanītiśuśrūṣārahitaṃ ca yat //
ViPur, 3, 13, 23.2 āhvānādikriyā daivaniyogarahitaṃ hi tat //
Yājñavalkyasmṛti
YāSmṛ, 1, 251.2 āvāhanāgnaukaraṇarahitaṃ hy apasavyavat //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 38.1 āmro mañjulamañjarī varaśaraḥ satkiṃśukaṃ yaddhanurjyā yasyālikulaṃ kalaṅkarahitaṃ chattraṃ sitāṃśuḥ sitam /
Devīkālottarāgama
DevīĀgama, 1, 13.2 asmitārahitaṃ cetaś caitanyaṃ śaktirucyate //
Garuḍapurāṇa
GarPur, 1, 99, 32.1 āvāhanāgnaukaraṇarahitaṃ tvapasavyavat /
GarPur, 1, 114, 12.1 parādhīnā nidrā parahṛdayakṛtyānusaraṇaṃ sadā helā hāsyaṃ niyatamapi śokena rahitam /
Kathāsaritsāgara
KSS, 1, 5, 29.2 sajīvam iva taccitraṃ vākceṣṭārahitaṃ tv abhūt //
Mātṛkābhedatantra
MBhT, 5, 40.2 vīryādirahitaṃ na syāt tejovṛddhikaraṃ param //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 11.0 na ca tacchivatvam avyāpakatvādidharmayuktaṃ jñatvakartṛtvarahitaṃ vā //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Sū., 14, 21.2, 10.0 styānatvarahitam //
NiSaṃ zu Su, Sū., 14, 21.2, 14.0 styānatvarahitam //
Rasahṛdayatantra
RHT, 4, 19.2 vaṭakīkṛtamṛtagaganaṃ nirañjanaṃ kiṭṭarahitaṃ ca //
RHT, 5, 58.2 garbhadrutyā rahitaṃ biḍayogairjarati garbhe ca //
Rasamañjarī
RMañj, 3, 41.1 kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat /
Rasaprakāśasudhākara
RPSudh, 1, 42.2 mūrcchanaṃ doṣarahitaṃ saptakañcukanāśanam //
RPSudh, 5, 19.3 candrikārahitaṃ samyak siṃdūrābhaṃ prajāyate //
RPSudh, 11, 90.2 bhūgaṇḍādisamastadoṣarahitaṃ śrīpūjyapādoditam //
Rasaratnasamuccaya
RRS, 5, 25.2 śaṃkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //
Rasaratnākara
RRĀ, Ras.kh., 3, 1.1 divyayogaguṭikārasāyanaṃ krāmaṇena rahitaṃ na sidhyati /
RRĀ, V.kh., 5, 50.3 evaṃ tāmraṃ drutaṃ ḍhālyaṃ kālikārahitaṃ bhavet //
RRĀ, V.kh., 19, 75.1 tvagbījarahitaṃ ciṃcāphalaṃ kāṃjikasaṃyutam /
Rasendracintāmaṇi
RCint, 6, 51.2 evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet //
Rasendracūḍāmaṇi
RCūM, 14, 30.2 śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //
Rasendrasārasaṃgraha
RSS, 1, 148.1 kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat /
Rasārṇava
RArṇ, 12, 24.2 kālikārahitaṃ tena jāyate kanakaprabham //
Tantrāloka
TĀ, 4, 242.2 yatkiṃcijjīvarahitamaśuddhaṃ tadvijānata //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 6.1 kṣobhādirahitaṃ yasmāt pītaṃ hālāhalaṃ viṣam /
Ānandakanda
ĀK, 2, 3, 7.2 śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 3.2, 15.0 kevalamiti kṛtsnaṃ śarīraṃ kiṃvā kevalamiti adharmarahitam adharmayukte hi śarīre viphalamaśitādi bhavatīti //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 290.0 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhirmale māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimalaṃ khalve savāso'rditam liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 9.0 kālimārahitam api //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 11.1 tāmraṃ bhavati sakṛṣṇaṃ tacchuddhaṃ kālimārahitam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 27.0 anamlam amlarasarahitam amlaṃ ca mātuluṅgaprabhṛtikam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 5.0 nistuṣitaṃ tuṣarahitaṃ jaipālamiti yāvat //
Bhāvaprakāśa
BhPr, 7, 3, 216.1 kambalādgalitaṃ sūkṣmaṃ vālukārahitaṃ ca yat /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 138.1, 1.0 nistvak tvacārahitaṃ jaipālaṃ daśaniṣkaṃ daśaṭaṅkaṃ maricaṃ pippalīmūlaṃ pāradaṃ gandhamūrchitaṃ pratiniṣkaṃ pratyekaṃ ṭaṅkam //
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 6.0 jarā pālityaṃ maraṇaṃ prāṇatyāga ābhyāṃ rahitaṃ yathā mahyāṃ jarāmaraṇaṃ na yuktam //
MuA zu RHT, 3, 1.2, 4.0 kiṃviśiṣṭāḥ ghanarahitabījacāraṇasamprāptadalādidravyakṛtakṛtyāḥ ghanenābhrakeṇa rahitaṃ varjitaṃ yad bījacāraṇam anyadhātvādīnāṃ bījakavalanaṃ tena yatprāptaṃ dalādidravyaṃ pattrarañjanavarṇavṛddhitārakṛṣṭī melāpakādikaṃ vastu tena ye kṛtakṛtyāḥ pūrṇāḥ ātmānaṃ manyante ityadhyāhāraḥ //
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 4, 2.2, 2.0 ihāsmin cāraṇāsaṃskāre niścandrikaṃ gaganaṃ tārakārahitam abhraṃ vāsanābhiḥ pūrvoktābhir vāsanauṣadhibhiḥ śatadhā śataprakāraṃ vāsitaṃ mathitam api rasendraḥ pāradas tadapi bahuśramaiḥ saṃskṛtamapyabhraṃ na carati grāsīkaroti //
MuA zu RHT, 4, 20.2, 5.0 kīdṛśaṃ svarṇavarṇaṃ pītaśvetaṃ prakāśākhyaṃ punarnirañjanaṃ nirmalaṃ kiṭṭarahitaṃ ca //
MuA zu RHT, 5, 58.2, 20.0 evaṃ amunā prakāreṇa garbhe rasodare jarati niḥśeṣatvaṃ rasodare prāpnoti ca punargarbhadrutyā rahitaṃ draveṇa varjitaṃ bījavaraṃ biḍairjarati drutabījamāraṇasamartho biḍa ityarthaḥ //
MuA zu RHT, 19, 22.2, 2.0 ghanaṃ niścandrikamapi śuddhaṃ candrikārahitamapi nirdoṣaṃ viḍaṅgatriphalājyamadhurasamāyuktaṃ kṛmighnaharītakīvibhītakāmalakaghṛtakṣaudramilitaṃ pratidivasaṃ pratidinaṃ ekapalapramāṇaṃ sarvaṃ bhuktvā vidhinā śuddhaśarīravidhānena kṣīrāśano bhavet kṣīreṇa saha śālyodanāśanaṃ samācaredityarthaḥ //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 2.4 kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ yat /
RRSBoṬ zu RRS, 2, 21.2, 4.0 abhraṃ cūrṇitaṃ kṛtvā pādāṃśaśālidhānyena saha sthūlavastre baddhvā kāñjike tāvanmardanīyaṃ yāvad vastracchidrāt ślakṣṇaṃ vālukārahitaṃ sat niryāti taddhānyābhraṃ smṛtam //
RRSBoṬ zu RRS, 5, 25.2, 1.0 sphoṭarahitaṃ vraṇavat gaṇḍarahitam //
RRSBoṬ zu RRS, 5, 25.2, 1.0 sphoṭarahitaṃ vraṇavat gaṇḍarahitam //
RRSBoṬ zu RRS, 5, 75.2, 1.0 pogaraṃ kuñcitālakavat taraṅgāyitaṃ tena unmuktaṃ tadrahitam ityarthaḥ //
RRSBoṬ zu RRS, 5, 154.2, 1.0 niḥśabdaṃ pattrībhūtamapi śabdarahitaṃ pattrībhūtaṃ raṅgāntaraṃ yathā saśabdaṃ bhavati tathā na ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 75.2, 1.0 yat paruṣaṃ kaṭhoraṃ pogaronmuktaṃ pogaram alakavat kuṭilarekhās tābhir muktaṃ tadrahitam ityarthaḥ //
RRSṬīkā zu RRS, 5, 178.2, 7.0 tāpasphoṭādikaratvarūpadoṣarahitaṃ bhasmībhūtaṃ nāgaṃ rasāyanaṃ bhavati //
Rasārṇavakalpa
RAK, 1, 87.2 kālikārahitaṃ tena jāyate kanakaprabham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 28.2 kṣuttṛṣārahitaṃ kāntaṃ sarvavyādhivivarjitam //
SkPur (Rkh), Revākhaṇḍa, 193, 68.2 janmādibhāvarahitaṃ tad viṣṇoḥ paramaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 198, 60.3 na tvayā rahitaṃ kiṃcid brahmāṇḍe 'sti varānane //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 56.1 ākāṅkṣādirahitaṃ vākyam apramāṇam /
Yogaratnākara
YRā, Dh., 384.1 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhir male māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimale khalve savāsorditam /