Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 20, 27.0 indrasyeva rātim ājohuvānāḥ svastaya iti svastitām evāśāste //
AB, 7, 18, 8.0 te samyañco vaiśvāmitrāḥ sarve sākaṃ sarātayaḥ devarātāya tasthire dhṛtyai śraiṣṭhyāya gāthināḥ //
AB, 8, 8, 13.0 pītvā yaṃ rātim manyeta tasmā enām prayacchet taddhi mitrasya rūpaṃ mitra evaināṃ tad antataḥ pratiṣṭhāpayati tathā hi mitre pratitiṣṭhati //
Atharvaveda (Paippalāda)
AVP, 1, 73, 4.1 śrutkarṇāya kavaye vedyāya vacobhir vākair upa yāmi rātim /
Atharvaveda (Śaunaka)
AVŚ, 1, 26, 2.1 sakhāsāv asmabhyam astu rātiḥ sakhendro bhagaḥ /
AVŚ, 3, 8, 2.1 dhātā rātiḥ savitedaṃ juṣantām indras tvaṣṭā prati haryantu me vacaḥ /
AVŚ, 6, 39, 2.2 sa no rāsva rāṣṭram indrajūtaṃ tasya te rātau yaśasaḥ syāma //
AVŚ, 7, 17, 4.1 dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatir nidhipatir no agniḥ /
AVŚ, 11, 8, 21.1 bhūtiś ca vā abhūtiś ca rātayo 'rātayaś ca yāḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 9, 3.2 viśvair devai rātibhiḥ saṃrarāṇaḥ puṃsāṃ bahūnāṃ mātaraḥ syāma svāhā iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 22, 13.1 yatrāsya rātir bhavati tena sambhāṣya yathārtham etīty ekam //
BhārGS, 2, 24, 8.1 bhūr bhuvaḥ suvar iti trir ācamyātha rātaye prayacchati svayaṃ vā sarvaṃ prāśnāti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 34.2 vijñānam ānandaṃ brahma rātir dātuḥ parāyaṇam //
BĀU, 3, 9, 35.2 vijñānam ānandaṃ brahma rātir dātuḥ parāyaṇam //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 3, 6.3 ihaiva rātayaḥ santviti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 14.0 ato 'nyeṣu rātikuleṣu //
Kāṭhakasaṃhitā
KS, 13, 10, 3.0 dhātā rātis savitedaṃ juṣantām iti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 38, 1.1 dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatir varuṇo mitro agniḥ /
MS, 2, 7, 14, 11.2 rātiṃ vāmasya subhagāṃ mahīm iṣaṃ dadhāsi sānasiṃ kratum //
MS, 3, 16, 1, 2.1 yan nirṇijā rekṇasā prāvṛtasya rātiṃ gṛbhītāṃ mukhato nayanti /
MS, 3, 16, 4, 12.2 ghṛtavatī savitur ādhipatye payasvatī rātir āśā no astu //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 110.2 rātiṃ vāmasya subhagāṃ mahīm iṣaṃ dadhāsi sānasiṃ rayim //
Vārāhaśrautasūtra
VārŚS, 2, 2, 2, 1.1 bhadro no agnir āhuto bhadrā rātiḥ subhago bhadro adhvaraḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 17.1 vasūnāṃ rātau syāma /
Ṛgveda
ṚV, 1, 11, 3.1 pūrvīr indrasya rātayo na vi dasyanty ūtayaḥ /
ṚV, 1, 11, 6.1 tavāhaṃ śūra rātibhiḥ praty āyaṃ sindhum āvadan /
ṚV, 1, 11, 8.2 sahasraṃ yasya rātaya uta vā santi bhūyasīḥ //
ṚV, 1, 29, 4.1 sasantu tyā arātayo bodhantu śūra rātayaḥ /
ṚV, 1, 34, 1.1 triś cin no adyā bhavataṃ navedasā vibhur vāṃ yāma uta rātir aśvinā /
ṚV, 1, 52, 3.2 indraṃ tam ahve svapasyayā dhiyā maṃhiṣṭharātiṃ sa hi paprir andhasaḥ //
ṚV, 1, 60, 1.2 dvijanmānaṃ rayim iva praśastaṃ rātim bharad bhṛgave mātariśvā //
ṚV, 1, 89, 2.1 devānām bhadrā sumatir ṛjūyatāṃ devānāṃ rātir abhi no ni vartatām /
ṚV, 1, 117, 1.2 barhiṣmatī rātir viśritā gīr iṣā yātaṃ nāsatyopa vājaiḥ //
ṚV, 1, 122, 6.2 śrotu naḥ śroturātiḥ suśrotuḥ sukṣetrā sindhur adbhiḥ //
ṚV, 1, 122, 7.1 stuṣe sā vāṃ varuṇa mitra rātir gavāṃ śatā pṛkṣayāmeṣu pajre /
ṚV, 1, 122, 10.2 visṛṣṭarātir yāti bāᄆhasṛtvā viśvāsu pṛtsu sadam icchūraḥ //
ṚV, 1, 132, 2.3 asmatrā te sadhryak santu rātayo bhadrā bhadrasya rātayaḥ //
ṚV, 1, 132, 2.3 asmatrā te sadhryak santu rātayo bhadrā bhadrasya rātayaḥ //
ṚV, 1, 139, 5.2 mā vāṃ rātir upa dasat kadā canāsmad rātiḥ kadā cana //
ṚV, 1, 139, 5.2 mā vāṃ rātir upa dasat kadā canāsmad rātiḥ kadā cana //
ṚV, 1, 162, 2.1 yan nirṇijā rekṇasā prāvṛtasya rātiṃ gṛbhītām mukhato nayanti /
ṚV, 1, 168, 7.2 bhadrā vo rātiḥ pṛṇato na dakṣiṇā pṛthujrayī asuryeva jañjatī //
ṚV, 1, 169, 4.1 tvaṃ tū na indra taṃ rayiṃ dā ojiṣṭhayā dakṣiṇayeva rātim /
ṚV, 1, 184, 4.1 asme sā vām mādhvī rātir astu stomaṃ hinotam mānyasya kāroḥ /
ṚV, 2, 1, 16.1 ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ /
ṚV, 2, 2, 13.1 ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ /
ṚV, 2, 41, 15.1 indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ /
ṚV, 3, 2, 4.2 rātim bhṛgūṇām uśijaṃ kavikratum agniṃ rājantaṃ divyena śociṣā //
ṚV, 3, 30, 7.2 bhadrā ta indra sumatir ghṛtācī sahasradānā puruhūta rātiḥ //
ṚV, 3, 62, 11.2 bhagasya rātim īmahe //
ṚV, 4, 5, 2.1 mā nindata ya imām mahyaṃ rātiṃ devo dadau martyāya svadhāvān /
ṚV, 4, 17, 5.2 satyam enam anu viśve madanti rātiṃ devasya gṛṇato maghonaḥ //
ṚV, 4, 34, 10.2 te agrepā ṛbhavo mandasānā asme dhatta ye ca rātiṃ gṛṇanti //
ṚV, 5, 10, 6.1 nū no agna ūtaye sabādhasaś ca rātaye /
ṚV, 5, 31, 2.1 ā pra drava harivo mā vi venaḥ piśaṅgarāte abhi naḥ sacasva /
ṚV, 5, 33, 9.1 uta tye mā mārutāśvasya śoṇāḥ kratvāmaghāso vidathasya rātau /
ṚV, 5, 38, 1.1 uroṣ ṭa indra rādhaso vibhvī rātiḥ śatakrato /
ṚV, 5, 79, 4.2 maghair maghoni suśriyo dāmanvantaḥ surātayaḥ sujāte aśvasūnṛte //
ṚV, 6, 38, 1.2 panyasīṃ dhītiṃ daivyasya yāmañ janasya rātiṃ vanate sudānuḥ //
ṚV, 6, 45, 32.1 yasya vāyor iva dravad bhadrā rātiḥ sahasriṇī /
ṚV, 6, 50, 9.2 syām ahaṃ te sadam id rātau tava syām agne 'vasā suvīraḥ //
ṚV, 6, 58, 1.2 viśvā hi māyā avasi svadhāvo bhadrā te pūṣann iha rātir astu //
ṚV, 6, 62, 5.2 yā śaṃsate stuvate śambhaviṣṭhā babhūvatur gṛṇate citrarātī //
ṚV, 6, 62, 11.2 dṛᄆhasya cid gomato vi vrajasya duro vartaṃ gṛṇate citrarātī //
ṚV, 6, 63, 4.1 ūrdhvo vām agnir adhvareṣv asthāt pra rātir eti jūrṇinī ghṛtācī /
ṚV, 6, 63, 8.2 stutaś ca vām mādhvī suṣṭutiś ca rasāś ca ye vām anu rātim agman //
ṚV, 7, 1, 20.2 rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 1, 25.2 rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 25, 3.1 śataṃ te śiprinn ūtayaḥ sudāse sahasraṃ śaṃsā uta rātir astu /
ṚV, 7, 25, 4.1 tvāvato hīndra kratve asmi tvāvato 'vituḥ śūra rātau /
ṚV, 7, 37, 8.1 ā no rādhāṃsi savita stavadhyā ā rāyo yantu parvatasya rātau /
ṚV, 7, 38, 5.1 abhi ye mitho vanuṣaḥ sapante rātiṃ divo rātiṣācaḥ pṛthivyāḥ /
ṚV, 7, 56, 18.1 ā vo hotā johavīti sattaḥ satrācīṃ rātim maruto gṛṇānaḥ /
ṚV, 8, 4, 19.2 rājñas tveṣasya subhagasya rātiṣu turvaśeṣv amanmahi //
ṚV, 8, 9, 16.2 vy āvar devy ā matiṃ vi rātim martyebhyaḥ //
ṚV, 8, 13, 4.1 iyaṃ ta indra girvaṇo rātiḥ kṣarati sunvataḥ /
ṚV, 8, 19, 2.1 vibhūtarātiṃ vipra citraśociṣam agnim īᄆiṣva yanturam /
ṚV, 8, 19, 12.1 viprasya vā stuvataḥ sahaso yaho makṣūtamasya rātiṣu /
ṚV, 8, 19, 19.1 bhadro no agnir āhuto bhadrā rātiḥ subhaga bhadro adhvaraḥ /
ṚV, 8, 19, 29.1 tava kratvā saneyaṃ tava rātibhir agne tava praśastibhiḥ /
ṚV, 8, 23, 28.2 sadā vaso rātiṃ yaviṣṭha śaśvate //
ṚV, 8, 24, 9.2 amṛktā rātiḥ puruhūta dāśuṣe //
ṚV, 8, 27, 14.1 devāso hi ṣmā manave samanyavo viśve sākaṃ sarātayaḥ /
ṚV, 8, 27, 17.2 aryamā mitro varuṇaḥ sarātayo yaṃ trāyante sajoṣasaḥ //
ṚV, 8, 34, 18.1 pārāvatasya rātiṣu dravaccakreṣv āśuṣu /
ṚV, 8, 49, 5.2 yaṃ te svadhāvan svadayanti dhenava indra kaṇveṣu rātayaḥ //
ṚV, 8, 62, 1.2 ukthair indrasya māhinaṃ vayo vardhanti somino bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 2.2 pūrvīr ati pra vāvṛdhe viśvā jātāny ojasā bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 3.2 pravācyam indra tat tava vīryāṇi kariṣyato bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 4.2 yebhiḥ śaviṣṭha cākano bhadram iha śravasyate bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 5.2 tīvraiḥ somaiḥ saparyato namobhiḥ pratibhūṣato bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 6.2 juṣṭvī dakṣasya sominaḥ sakhāyaṃ kṛṇute yujam bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 7.2 bhuvo viśvasya gopatiḥ puruṣṭuta bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 8.2 yaddhaṃsi vṛtram ojasā śacīpate bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 9.2 vide tad indraś cetanam adha śruto bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 10.2 bhūrigo bhūri vāvṛdhur maghavan tava śarmaṇi bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 11.2 arātīvā cid adrivo 'nu nau śūra maṃsate bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 12.2 mahāṁ asunvato vadho bhūri jyotīṃṣi sunvato bhadrā indrasya rātayaḥ //
ṚV, 8, 68, 14.2 tiṣṭhanti svādurātayaḥ //
ṚV, 8, 71, 8.1 agne mākiṣ ṭe devasya rātim adevo yuyota /
ṚV, 8, 79, 5.1 arthino yanti ced arthaṃ gacchān id daduṣo rātim /
ṚV, 8, 92, 29.1 evā rātis tuvīmagha viśvebhir dhāyi dhātṛbhiḥ /
ṚV, 8, 99, 4.1 anarśarātiṃ vasudām upa stuhi bhadrā indrasya rātayaḥ /
ṚV, 8, 101, 8.1 rātiṃ yad vām arakṣasaṃ havāmahe yuvābhyāṃ vājinīvasū /
ṚV, 9, 81, 4.1 ā naḥ pūṣā pavamānaḥ surātayo mitro gacchantu varuṇaḥ sajoṣasaḥ /
ṚV, 10, 65, 4.2 pṛkṣā iva mahayantaḥ surātayo devā stavante manuṣāya sūrayaḥ //
ṚV, 10, 78, 3.2 varmaṇvanto na yodhāḥ śimīvantaḥ pitṝṇāṃ na śaṃsāḥ surātayaḥ //
ṚV, 10, 95, 17.2 upa tvā rātiḥ sukṛtasya tiṣṭhān ni vartasva hṛdayaṃ tapyate me //
ṚV, 10, 133, 3.2 astāsi śatrave vadhaṃ yo na indra jighāṃsati yā te rātir dadir vasu nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 143, 4.1 cite tad vāṃ surādhasā rātiḥ sumatir aśvinā /
ṚV, 10, 178, 2.1 indrasyeva rātim ājohuvānāḥ svastaye nāvam ivā ruhema /
ṚV, 10, 180, 1.1 pra sasāhiṣe puruhūta śatrūñ jyeṣṭhas te śuṣma iha rātir astu /
Ṛgvedakhilāni
ṚVKh, 1, 4, 7.1 dhātā rātiḥ savitedaṃ juṣantāṃ tvaṣṭā yad dūto abhavad vivasvataḥ /
ṚVKh, 3, 1, 5.2 yaṃ te svadhāvan svadayanti dhenava indra kaṇveṣu rātayaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 2.1 deva savitar etaṃ tvā vṛṇate saha pitrā vaiśvānareṇendra pūṣan bṛhaspate pra ca vada pra ca yaja vasūnāṃ rātau syāma rudrāṇām omyāyāṃ svādityā ādityā anehaso yad asya hotṛvūrye jihmaṃ cakṣuḥ parāpatāt /