Occurrences

Atharvaveda (Śaunaka)
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 6, 39, 2.2 sa no rāsva rāṣṭram indrajūtaṃ tasya te rātau yaśasaḥ syāma //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 17.1 vasūnāṃ rātau syāma /
Ṛgveda
ṚV, 5, 33, 9.1 uta tye mā mārutāśvasya śoṇāḥ kratvāmaghāso vidathasya rātau /
ṚV, 6, 50, 9.2 syām ahaṃ te sadam id rātau tava syām agne 'vasā suvīraḥ //
ṚV, 7, 1, 20.2 rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 1, 25.2 rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 25, 4.1 tvāvato hīndra kratve asmi tvāvato 'vituḥ śūra rātau /
ṚV, 7, 37, 8.1 ā no rādhāṃsi savita stavadhyā ā rāyo yantu parvatasya rātau /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 2.1 deva savitar etaṃ tvā vṛṇate saha pitrā vaiśvānareṇendra pūṣan bṛhaspate pra ca vada pra ca yaja vasūnāṃ rātau syāma rudrāṇām omyāyāṃ svādityā ādityā anehaso yad asya hotṛvūrye jihmaṃ cakṣuḥ parāpatāt /