Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Haṃsasaṃdeśa
Rasaratnākara
Skandapurāṇa
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 2, 7, 7.0 yo 'yaṃ rākṣasīṃ vācaṃ vadati sa //
AB, 2, 7, 8.0 yāṃ vai dṛpto vadati yām unmattaḥ sā vai rākṣasī vāk //
Baudhāyanadharmasūtra
BaudhDhS, 1, 15, 6.0 evaṃ chedanabhedanakhanananirasanapitryarākṣasanairṛtaraudrābhicaraṇīyeṣu //
BaudhDhS, 1, 20, 8.0 prasahya haraṇād rākṣasaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 18, 10.0 raudrarākṣasanairṛtapaitṛkachedanabhedanakhanananirasanāvaghrāṇātmābhimarśanāni ca kṛtvāpa upaspṛśet //
Gautamadharmasūtra
GautDhS, 1, 4, 10.1 prasahyādānād rākṣasaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 1, 2.0 aṣṭau vivāhā bhavanti brāhmo daivaḥ prājāpatya ārṣa āsuro gāndharvo rākṣasaḥ paiśāca iti //
VaikhGS, 3, 1, 9.0 prasahya yatkanyāharaṇaṃ sa rākṣasaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 12, 2.0 duhitṛmataḥ prothayitvā vaheran sa rākṣasaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 10, 9.1 raudraṃ tu rākṣasaṃ pitryam āsuraṃ cābhicārikam /
Carakasaṃhitā
Ca, Śār., 4, 38.2 amarṣiṇamanubandhakopaṃ chidraprahāriṇaṃ krūramāhārātimātrarucimāmiṣapriyatamaṃ svapnāyāsabahulamīrṣyuṃ rākṣasaṃ vidyāt /
Mahābhārata
MBh, 1, 57, 68.19 trivarṇetarajātīnāṃ gāndharvāsurarākṣasāḥ /
MBh, 1, 67, 9.1 gāndharvo rākṣasaścaiva paiśācaścāṣṭamaḥ smṛtaḥ /
MBh, 1, 67, 13.1 gāndharvarākṣasau kṣatre dharmyau tau mā viśaṅkithāḥ /
MBh, 1, 139, 16.4 utsṛjya rākṣasaṃ rūpaṃ mānuṣaṃ rūpam āsthitā //
MBh, 3, 12, 9.1 sṛjantaṃ rākṣasīṃ māyāṃ mahārāvavirāviṇam /
MBh, 3, 12, 19.1 atha tāṃ rākṣasīṃ māyām utthitāṃ ghoradarśanām /
MBh, 3, 40, 16.2 mamāra rākṣasaṃ rūpaṃ bhūyaḥ kṛtvā vibhīṣaṇam //
MBh, 3, 219, 50.2 unmādyati sa tu kṣipraṃ sa jñeyo rākṣaso grahaḥ //
MBh, 3, 221, 22.1 sa gṛhītvā patākāṃ tu yātyagre rākṣaso grahaḥ /
MBh, 3, 267, 53.1 pratipannau yadā rūpaṃ rākṣasaṃ tau niśācarau /
MBh, 6, BhaGī 9, 12.2 rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ //
MBh, 6, 78, 37.3 māyāṃ ca rākṣasīṃ kṛtvā śaravarṣair avākirat //
MBh, 6, 78, 40.1 tad astraṃ bhasmasātkṛtvā māyāṃ tāṃ rākṣasīṃ tadā /
MBh, 6, 88, 6.2 kuñjaraṃ girisaṃkāśaṃ rākṣasaṃ pratyacodayat //
MBh, 6, 90, 44.1 yudhyadhvaṃ mā palāyadhvaṃ māyaiṣā rākṣasī raṇe /
MBh, 6, 104, 16.2 āsurān akarod vyūhān paiśācān atha rākṣasān //
MBh, 7, 122, 49.1 naiva daivaṃ na gāndharvaṃ nāsuroragarākṣasam /
MBh, 7, 148, 36.1 tasmin astrāṇi divyāni rākṣasānyāsurāṇi ca /
MBh, 7, 148, 41.2 vividhāni tavāstrāṇi santi māyā ca rākṣasī //
MBh, 7, 148, 59.2 sarvān eva vadhiṣyāmi rākṣasaṃ dharmam āsthitaḥ //
MBh, 7, 150, 83.1 sa hatvā rākṣasīṃ senāṃ śuśubhe sūtanandanaḥ /
MBh, 7, 150, 104.1 pratihatya tu tāṃ māyāṃ divyenāstreṇa rākṣasīm /
MBh, 7, 153, 15.2 utpapāta rathāt tūrṇaṃ māyām āsthāya rākṣasīm //
MBh, 7, 154, 33.1 tāṃ rākṣasīṃ ghoratarāṃ subhīmāṃ vṛṣṭiṃ mahāśastramayīṃ patantīm /
MBh, 7, 154, 58.1 yuddhvā citrair vividhaiḥ śastrapūgair divyair vīro mānuṣai rākṣasaiśca /
MBh, 7, 163, 37.1 naivedaṃ mānuṣaṃ yuddhaṃ nāsuraṃ na ca rākṣasam /
MBh, 8, 30, 72.2 rākṣasaṃ bheṣajaṃ proktaṃ saṃsiddhaṃ vacanottaram //
MBh, 12, 290, 6.1 rākṣasān viṣayāñjñātvā yakṣāṇāṃ viṣayāṃstathā /
MBh, 13, 44, 7.2 prasahya haraṇaṃ tāta rākṣasaṃ dharmalakṣaṇam //
MBh, 13, 117, 15.2 ato 'nyathā pravṛttānāṃ rākṣaso vidhir ucyate //
Manusmṛti
ManuS, 3, 21.2 gāndharvo rākṣasaś caiva paiśācaścāṣṭamo 'dhamaḥ //
ManuS, 3, 24.2 rākṣasaṃ kṣatriyasyaikam āsuraṃ vaiśyaśūdrayoḥ //
ManuS, 3, 26.2 gāndharvo rākṣasaś caiva dharmyau kṣatrasya tau smṛtau //
ManuS, 3, 33.2 prasahya kanyāharaṇaṃ rākṣaso vidhir ucyate //
ManuS, 3, 280.1 rātrau śrāddhaṃ na kurvīta rākṣasī kīrtitā hi sā /
ManuS, 5, 31.2 ato 'nyathā pravṛttis tu rākṣaso vidhir ucyate //
Rāmāyaṇa
Rām, Bā, 38, 7.2 rākṣasīṃ tanum āsthāya yajñiyāśvam apāharat //
Rām, Ār, 3, 18.1 abhiśāpād ahaṃ ghorāṃ praviṣṭo rākṣasīṃ tanum /
Rām, Ār, 21, 19.1 tatas tad rākṣasaṃ sainyaṃ ghoracarmāyudhadhvajam /
Rām, Ār, 27, 2.1 sa dṛṣṭvā rākṣasaṃ sainyam aviṣahyaṃ mahābalam /
Rām, Ār, 42, 15.2 mṛgarūpaṃ tu tat tyaktvā rākṣasaṃ rūpam ātmanaḥ /
Rām, Su, 1, 132.1 rākṣasaṃ rūpam āsthāya sughoraṃ parvatopamam /
Rām, Su, 1, 134.2 samudramadhye surasā bibhratī rākṣasaṃ vapuḥ //
Rām, Su, 2, 41.2 api rākṣasarūpeṇa kim utānyena kenacit //
Rām, Su, 46, 36.1 tena baddhastato 'streṇa rākṣasena sa vānaraḥ /
Rām, Yu, 16, 20.2 rākṣasaṃ ca balaṃ paśya śarair vidhvaṃsitaṃ mayā //
Rām, Yu, 22, 35.2 sītāyām upaśṛṇvantyāṃ rākṣasīm idam abravīt //
Rām, Yu, 29, 5.2 rākṣasyā nīcayā buddhyā yena tad garhitaṃ kṛtam //
Rām, Yu, 40, 16.2 rākṣasyā jihmayā buddhyā chalitāv ṛjuvikramau //
Rām, Yu, 42, 31.1 vidrāvya rākṣasaṃ sainyaṃ hanūmānmārutātmajaḥ /
Rām, Yu, 44, 5.2 etaiḥ pramathitaṃ sarvaṃ dṛśyate rākṣasaṃ balam //
Rām, Yu, 46, 19.2 vṛkṣeṇābhihato mūrdhni prāṇāṃstatyāja rākṣasaḥ //
Rām, Yu, 47, 1.1 tasmin hate rākṣasasainyapāle plavaṃgamānām ṛṣabheṇa yuddhe /
Rām, Yu, 57, 44.1 te rākṣasabalaṃ ghoraṃ praviśya hariyūthapāḥ /
Rām, Yu, 62, 46.2 rākṣasānāṃ balaṃ śreṣṭhaṃ bhūyastaram aśobhata //
Rām, Yu, 62, 52.2 balaṃ rākṣasam ālambya vānarāḥ paryavārayan //
Rām, Yu, 67, 15.2 hutvāgniṃ rākṣasair mantrair antardhānagato 'bravīt //
Rām, Yu, 68, 17.2 brahmarṣīṇāṃ kule jāto rākṣasīṃ yonim āśritaḥ /
Rām, Yu, 77, 19.2 jāmbavantaṃ mṛdhe jaghnur nighnantaṃ rākṣasīṃ camūm //
Rām, Yu, 78, 38.1 patitaṃ samabhijñāya rākṣasī sā mahācamūḥ /
Rām, Yu, 81, 15.2 praviśya rākṣasaṃ sainyaṃ śaravarṣaṃ vavarṣa ha //
Rām, Yu, 90, 15.1 astraṃ tu paramaṃ ghoraṃ rākṣasaṃ rākṣasādhipaḥ /
Rām, Utt, 7, 23.2 yayau laṅkām abhimukhaṃ prabhagnaṃ rākṣasaṃ balam //
Rām, Utt, 9, 32.2 āsthāya rākṣasīṃ buddhiṃ daśagrīvam uvāca ha //
Rām, Utt, 15, 26.1 tato māyāṃ praviṣṭaḥ sa rākṣasīṃ rākṣaseśvaraḥ /
Rām, Utt, 28, 35.1 tatastad rākṣasaṃ sainyaṃ tridaśaiḥ samarudgaṇaiḥ /
Agnipurāṇa
AgniPur, 10, 9.2 tārkṣasaṃdarśanād bāṇair jaghnatū rākṣasaṃ balam //
Kūrmapurāṇa
KūPur, 2, 18, 51.2 rākṣasaṃ tadbhavet sarvaṃ nāmutreha phalapradam //
Liṅgapurāṇa
LiPur, 1, 79, 5.2 saṃkruddho rākṣasaṃ sthānaṃ prāpnuyān mūḍhadhīr dvijāḥ //
LiPur, 1, 86, 26.1 paiśāce rākṣase duḥkhaṃ yākṣe caiva vicārataḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 39.2 rākṣaso 'nantaras tasmāt paiśācas tv aṣṭamaḥ smṛtaḥ //
NāSmṛ, 2, 12, 43.1 prasahya haraṇād ukto vivāho rākṣasas tathā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 23, 8.0 sthānāni tu brahmendradevapitrādivacanād brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācamiti //
Suśrutasaṃhitā
Su, Śār., 4, 92.1 bhṛśam ātmastavaś cāpi rākṣasaṃ kāyalakṣaṇam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 44.2, 1.3 ūrdhvam ityaṣṭau sthānāni gṛhyante tad yathā brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācam iti /
SKBh zu SāṃKār, 53.2, 1.1 tatra daivam aṣṭaprakāraṃ brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācam iti /
Viṣṇupurāṇa
ViPur, 3, 10, 24.2 gāndharvarākṣasau cānyau paiśācaścāṣṭamo 'dhamaḥ //
ViPur, 5, 26, 11.2 rākṣasena vivāhena samprāptāṃ madhusūdanaḥ //
Viṣṇusmṛti
ViSmṛ, 24, 18.1 brāhmo daiva ārṣaḥ prājāpatyo gāndharva āsuro rākṣasaḥ paiśācaś ceti //
ViSmṛ, 24, 25.1 yuddhaharaṇena rākṣasaḥ //
Bhāratamañjarī
BhāMañj, 6, 381.2 jahāra rākṣasaṃ kāyācchirastalakuṇḍalam //
Garuḍapurāṇa
GarPur, 1, 95, 10.2 rākṣaso yuddhaharaṇātpaiśācaḥ kanyakāchalāt //
GarPur, 1, 95, 11.1 catvāro brāhmaṇasyādyāstathā gāndharvarākṣasau /
GarPur, 1, 143, 21.1 uvāca rākṣasī māyā nūnaṃ sītā hṛteti saḥ /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 8.2 athāṣṭau vivāhāḥ sambhavanti brāhmo daivo gāndharvva āsuro rākṣasaḥ paiśāco mānuṣaḥ kṣātraśceti /
GṛRĀ, Vivāhabhedāḥ, 14.1 brāhmadaivārṣagāndharvāsurarākṣasān uktvā āpastambaḥ /
GṛRĀ, Vivāhabhedāḥ, 15.3 gāndharvvo rākṣasaścaiva paiśācaścāṣṭamo'dhamaḥ //
GṛRĀ, Vivāhabhedāḥ, 17.2 viṭśūdrayośca tāneva vidyāddharmmānna rākṣasān //
GṛRĀ, Vivāhabhedāḥ, 18.2 rākṣasaṃ kṣatriyasyaikaṃ mānuṣaṃ vaiśyaśūdrayoḥ //
GṛRĀ, Vivāhabhedāḥ, 20.2 gāndharvvo rākṣasaścaiva dharmmau kṣatrasya tau smṛtau //
GṛRĀ, Vivāhabhedāḥ, 21.0 prasave apatyotpattau aguṇān doṣān ānupūrvvyā yathoktakrameṇa avarān adhastanān āsurarākṣasagāndharvvapaiśācān adṛṣṭajanakān //
GṛRĀ, Vivāhabhedāḥ, 23.1 pṛthak pṛthak ekaikaśaḥ miśra ubhayalakṣaṇasaṃkīrṇo yathā kanyāvarayoḥ parasparānurāge satyeva kanyāyā adīyamānāyā jhaṭiti haraṇena vivāhe gāndharvvarākṣasau /
GṛRĀ, Āsuralakṣaṇa, 7.3 pariṇītvā vikrīya rākṣasaśabdaḥ //
GṛRĀ, Rākṣasalakṣaṇa, 1.3 prasahya kanyāṃ harato rākṣaso vidhirucyate //
GṛRĀ, Rākṣasalakṣaṇa, 5.3 vīryyahetur vivāhaḥ saḥ rākṣasaḥ saptamo mataḥ //
GṛRĀ, Rākṣasalakṣaṇa, 9.2 rājāśrayeṇa vadhadaṇḍābhighātabhayaviśeṣādrākṣasaḥ //
GṛRĀ, Rākṣasalakṣaṇa, 10.0 rājānamālambya vadhādibhayam utpādya kanyāharaṇaṃ rākṣasaḥ //
GṛRĀ, Rākṣasalakṣaṇa, 13.0 kṣātraśabdo'tra rākṣasaparaḥ prakaraṇāt //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 8.2 lakṣyālakṣye jaladhipayasā labdhasaṃsthāṃ trikūṭe laṅkāṃ gantuṃ tava samucitaṃ rākṣasīṃ rājadhānīm //
Rasaratnākara
RRĀ, R.kh., 4, 54.2 sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā //
Skandapurāṇa
SkPur, 17, 24.1 yasmāttvaṃ rākṣasamidaṃ mahyaṃ ditsasi bhojanam /
SkPur, 18, 41.2 niśāmya vipraḥ kulasiddhisambhavaṃ na rākṣasaṃ gacchati yonisambhavam //
Haribhaktivilāsa
HBhVil, 4, 180.2 tat sarvaṃ rākṣasaṃ nityaṃ narakaṃ cādhigacchati //