Occurrences

Spandakārikānirṇaya

Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 1.0 ya evāhaṃ sukhī sa eva duḥkhī sukhānuśāyinā rāgeṇa yuktatvād rakto duḥkhānuśāyinā dveṣeṇa sambandhād dviṣṭetyādayaḥ saṃvido jñānāni tā anyatreti avasthātary ātmatattve vartante tatraivāntarmukhe viśrāmyanti sphuṭaṃ svasākṣikaṃ kṛtvā //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 26.0 atha ca kalayā kiṃcitkartṛtvopodbalanātmanā śaktyā tadupalakṣitena kalāvidyākālaniyatirāgātmanā kañcukena viluptavibhavaḥ sthagitapūrṇatvakartṛtvādidharmaḥ //