Occurrences

Vasiṣṭhadharmasūtra
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Saundarānanda
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Śatakatraya
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Āryāsaptaśatī
Haribhaktivilāsa
Sātvatatantra

Vasiṣṭhadharmasūtra
VasDhS, 27, 15.2 viśuddhabhāve śuddhāḥ syur aśuddhe tu sarāgiṇaḥ //
Arthaśāstra
ArthaŚ, 2, 13, 22.1 samarāgī vikrayakrayahitaḥ //
Buddhacarita
BCar, 6, 18.2 śokahetuṣu kāmeṣu saktāḥ śocyāstu rāgiṇaḥ //
Mahābhārata
MBh, 5, 121, 22.1 idaṃ mahākhyānam anuttamaṃ mataṃ bahuśrutānāṃ gataroṣarāgiṇām /
MBh, 6, BhaGī 18, 27.1 rāgī karmaphalaprepsurlubdho hiṃsātmako 'śuciḥ /
MBh, 12, 279, 25.1 rāgī muktaḥ pacamāno ''tmahetor mūrkho vaktā nṛpahīnaṃ ca rāṣṭram /
Manusmṛti
ManuS, 2, 1.1 vidvadbhiḥ sevitaḥ sadbhir nityam adveṣarāgibhiḥ /
Saundarānanda
SaundĀ, 11, 10.1 abhiṣvaktasya kāmeṣu rāgiṇo viṣayātmanaḥ /
SaundĀ, 11, 13.2 atisargaśca lubdhena brahmacaryaṃ ca rāgiṇā //
SaundĀ, 16, 22.1 doṣādhike janmani tīvradoṣa utpadyate rāgiṇi tīvrarāgaḥ /
SaundĀ, 18, 58.2 aho batāścaryamidaṃ vimuktaye karoti rāgī yadayaṃ kathāmiti //
Abhidharmakośa
AbhidhKo, 2, 21.2 dviliṅgaḥ āryo rāgī ekaliṅgadvayamalavarjitaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 3.1 pacyamāno vivarṇas tu rāgī vastirivātataḥ /
AHS, Nidānasthāna, 16, 34.1 bhavecca rāgī śvayathur jāyante maṇḍalāni ca /
AHS, Utt., 8, 17.2 śliṣṭākhyaṃ vartmanī śliṣṭe kaṇḍūśvayathurāgiṇī //
AHS, Utt., 21, 43.2 kṣiprajā kṣiprapākātirāgiṇī sparśanāsahā //
AHS, Utt., 28, 8.2 rāgiṇī tanurūṣmāḍhyā jvaradhūmāyanānvitā //
AHS, Utt., 40, 5.1 alpasattvasya tu kleśair bādhyamānasya rāgiṇaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 82.2 vijñāpayati vaḥ śreṣṭhī svāgataṃ guṇarāgiṇām //
BKŚS, 19, 77.2 citre nyastāpi sā tena citte nyastātirāgiṇā //
Daśakumāracarita
DKCar, 2, 1, 22.1 sahasva vāsu māsadvayam iti prāṇaparityāgarāgiṇīṃ prāṇasamāṃ samāśvāsyārivaśyatāmayāsīt //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
Harṣacarita
Harṣacarita, 2, 2.1 rāgiṇi naline lakṣmīṃ divaso nidadhāti dinakaraprabhavām /
Kirātārjunīya
Kir, 18, 27.2 rāgiṇāpi vihitā tava bhaktyā saṃsmṛtir bhava bhavaty abhavāya //
Kir, 18, 31.1 na rāgi cetaḥ paramā vilāsitā vadhūḥ śarīre 'sti na cāsti manmathaḥ /
Kāmasūtra
KāSū, 2, 5, 29.1 sakalacatuḥṣaṣṭiprayogarāgiṇyo 'ślīlaparuṣavākyapriyāḥ śayane ca sarabhasopakramā mahārāṣṭrikāḥ //
KāSū, 6, 5, 8.1 rāgityāginostyāgini viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 9.1 śakyo hi rāgiṇi tyāga ādhātum //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 207.1 iti prauḍhāṅganābaddharatilīlasya rāgiṇaḥ /
Kūrmapurāṇa
KūPur, 2, 37, 113.1 prāṇāya ca namastubhyaṃ namo bhasmāṅgarāgine /
Matsyapurāṇa
MPur, 154, 327.1 sāṃprataṃ cāpi nirdagdhamadanaṃ vītarāgiṇam /
Suśrutasaṃhitā
Su, Utt., 17, 37.1 tanmālatīkorakasaindhavāyutaṃ sadāñjanaṃ syāttimire 'tha rāgiṇi /
Su, Utt., 17, 53.2 kṛcchraṃ dvitīye rāgi syāttṛtīye yāpyam ucyate //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 2.4 yathā surūpā suśīlā strī sarvasukhahetuḥ sapatnīnāṃ saiva duḥkhahetuḥ saiva rāgiṇāṃ mohaṃ janayatyevaṃ sattvaṃ rajastamasor vṛttihetuḥ /
Śatakatraya
ŚTr, 2, 91.2 srajo hṛdyāmodās tad idam akhilaṃ rāgiṇi jane karoty antaḥ kṣobhaṃ na tu viṣayasaṃsargavimukhe //
ŚTr, 3, 18.1 eko rāgiṣu rājate priyatamādehārdhahārī haro nīrāgeṣu jano vimuktalalanāsaṅgo na yasmāt paraḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 6.1 virakto viṣayadveṣṭā rāgī viṣayalolupaḥ /
Aṣṭāvakragīta, 16, 9.1 hātum icchati saṃsāraṃ rāgī duḥkhajihāsayā /
Bhāratamañjarī
BhāMañj, 13, 1456.2 rāgiṇyo 'pi priyaṃ ghnanti ko hi tāṃ vetti yoṣitam //
Garuḍapurāṇa
GarPur, 1, 75, 3.1 snigdhā viśuddhāḥ samarāgiṇaśca āpītavarṇā guravo vicitrāḥ /
GarPur, 1, 113, 9.1 vane 'pi doṣāḥ prabhavanti rāgiṇāṃ gṛhe 'pi pañcendriyanigrahastapaḥ /
Gītagovinda
GītGov, 9, 18.1 snigdhe yat paruṣā asi yat praṇamati stabdhā asi yat rāgiṇi dveṣasthā asi yat unmukhe vimukhatām yātā asi tasmin priye /
Hitopadeśa
Hitop, 4, 91.4 vane'pi doṣāḥ prabhavanti rāgiṇāṃ gṛhe'pi pañcendriyanigrahas tapaḥ /
Kathāsaritsāgara
KSS, 2, 3, 24.1 sa hi tvāṃ rāgiṇaṃ matvā kanyāratnena lobhayan /
KSS, 2, 4, 93.2 saṃdhyeva rāgiṇī veśyā na ciraṃ putri dīpyate //
KSS, 2, 6, 90.1 rasanā madirārasaikasaktā kalavīṇāravarāgiṇī śrutiśca /
KSS, 4, 1, 9.1 īrṣyāruṣāmabhāve 'pi bhaṅgurabhruṇi rāgiṇi /
KSS, 4, 2, 77.2 prāpa tulyaiḥ kṛtaprītistadabjair mittrarāgibhiḥ //
Narmamālā
KṣNarm, 3, 74.2 gṛhiṇī rāgiṇī yena labdhaśakteḥ prajāyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 422.0 gārhasthyasya rāgiviṣayatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 435.0 tasmāt rāgiviṣayatvenaiva gārhasthyaṃ vyavasthāpanīyam iti //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 22.1 anyad udyānam ākrīḍo yatra krīḍanti rāgiṇaḥ /
Skandapurāṇa
SkPur, 20, 17.1 śaraṇyāya namo nityaṃ namo bhasmāṅgarāgiṇe /
Tantrāloka
TĀ, 3, 6.1 pracchannarāgiṇī kāntapratibimbitasundaram /
Āryāsaptaśatī
Āsapt, 2, 324.2 aparādhaṃ śaṃsantyaḥ śāntiṃ racayanti rāgiṇyaḥ //
Āsapt, 2, 421.1 mama rāgiṇo manasvini karam arpayato dadāsi pṛṣṭham api /
Haribhaktivilāsa
HBhVil, 1, 34.2 vipraṃ pradhvastakāmaprabhṛtiripughaṭaṃ nirmalāṅgaṃ gariṣṭhāṃ bhaktiṃ kṛṣṇāṅghripaṅkeruhayugalarajorāgiṇīm udvahantam /
HBhVil, 1, 65.3 daridrā rogiṇo ruṣṭā rāgiṇo bhogalālasāḥ //
HBhVil, 3, 56.2 sakṛn manaḥ kṛṣṇapadāravindayor niveśitaṃ tadguṇarāgi yair iha /
Sātvatatantra
SātT, 8, 11.2 api pravṛttī rāgiṇāṃ nivṛttis tu garīyasī //