Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mukundamālā
Rasaprakāśasudhākara
Rasendracintāmaṇi
Skandapurāṇa
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śukasaptati
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 3, 4, 1.1 ā tvā gan rāṣṭraṃ saha varcasod ihi prāṅ viśāṃ patir ekarāṭ tvaṃ vi rāja /
AVŚ, 7, 49, 2.1 uta gnā vyantu devapatnīr indrāṇy agnāyy aśvinī rāṭ /
AVŚ, 9, 1, 9.1 yām āpīnām upasīdanty āpaḥ śākvarā vṛṣabhā ye svarājaḥ /
AVŚ, 17, 1, 22.2 virāje namaḥ svarāje namaḥ samrāje namaḥ //
AVŚ, 17, 1, 23.2 virāje namaḥ svarāje namaḥ samrāje namaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 8, 12.0 hutvā hutvaiva saṃsrāvaiḥ pravartam abhighārayati rāḍ asi virāḍ asi saṃrāḍ asi svarāḍ asīti //
Gopathabrāhmaṇa
GB, 1, 5, 8, 18.0 sa sarvamedheneṣṭvā sarvarāḍ iti nāmādhatta //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 8, 4.1 tasya vai te tathodgāsyāmīti hovāca yathaikarāḍ eva bhūtvā svargaṃ lokam eṣyasīti //
JUB, 4, 8, 5.2 sa haikarāḍ eva bhūtvā svargaṃ lokam iyāya /
JUB, 4, 8, 5.3 tena haitenaikarāḍ eva bhūtvā svargaṃ lokam eti ya evaṃ veda //
Kāṭhakasaṃhitā
KS, 20, 11, 53.0 mūrdhāsi rāḍ iti purastād upadadhāti //
KS, 20, 11, 55.0 yantrī rāḍ iti paścāt //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 10, 1.17 sattrarāḍ asy aśastihā /
MS, 1, 2, 10, 1.20 sarvarāḍ asy arātīyato hantā /
MS, 2, 8, 3, 2.52 mūrdhāsi rāṭ /
MS, 2, 8, 3, 2.59 yantrī rāṭ /
Pañcaviṃśabrāhmaṇa
PB, 10, 3, 8.0 yo vai chandasāṃ svarājaṃ vedāśnute svārājyaṃ pra svārājyaṃ āpnoti bṛhatī vāva chandasāṃ svarāḍ aśnute svārājyaṃ pra svārājyaṃ āpnoti ya evaṃ veda //
Taittirīyasaṃhitā
TS, 5, 3, 2, 51.1 mūrdhāsi rāḍ iti purastād upadadhāti yantrī rāḍ iti paścāt //
TS, 5, 3, 2, 51.1 mūrdhāsi rāḍ iti purastād upadadhāti yantrī rāḍ iti paścāt //
Vaitānasūtra
VaitS, 8, 1, 12.1 rāji yo rājā carṣaṇīnām iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 24.2 satrarāḍ asy abhimātihā /
VSM, 5, 24.3 janarāḍ asi rakṣohā /
VSM, 5, 24.4 sarvarāḍ asy amitrahā //
VSM, 9, 22.3 iyaṃ te rāṭ /
VSM, 10, 4.19 āpaḥ svarāja stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 14, 21.1 mūrdhāsi rāḍ dhruvāsi dharuṇā dhartry asi dharaṇī /
VSM, 14, 22.1 yantrī rāḍ yantry asi yamanī dhruvāsi dharitrī /
Vārāhagṛhyasūtra
VārGS, 13, 2.3 saubhāgyena tvā saṃsṛjatv iᄆā devī ghṛtapadīndrāṇy agnāyyaśvinī rāṭ /
Vārāhaśrautasūtra
VārŚS, 2, 2, 1, 13.1 mūrdhāsi rāḍ iti sapta purastād yantrī rāḍ iti sapta paścāt //
VārŚS, 2, 2, 1, 13.1 mūrdhāsi rāḍ iti sapta purastād yantrī rāḍ iti sapta paścāt //
VārŚS, 3, 1, 2, 22.0 iyaṃ te rāṇ mitrasya yantāsi yamano dhartāsi dharuṇo rayyai poṣāya kṛṣyai kṣemāyety avarohantam anumantrayate //
VārŚS, 3, 1, 2, 24.0 divaṃ proṣṭhanīm āroha tām āruhya prapaśyaikarāṇ manuṣyāṇām ity ārohantam anumantrayate //
Āpastambaśrautasūtra
ĀpŚS, 18, 5, 20.1 iyaṃ te rāṇ mitrāya yantrāya dhartrāya kṛṣyai kṣemāya rayyai poṣāyeti pratyavarohati //
ĀpŚS, 19, 24, 2.0 hutvā hutvā pravartam abhighārayati rāḍ asi virāḍ asi samrāḍ asi svarāḍ asīti //
ĀpŚS, 22, 25, 22.0 udita āditye siṃhe vyāghra iti catasra āhutīr odanāddhutvā rāḍ asi virāḍ asīty etaiḥ pratimantram //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 8, 21.0 tviṣyapacityoḥ samrāṭsvarājor rāḍvirājoḥ śadasya caikāhike //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
Ṛgveda
ṚV, 1, 51, 15.1 idaṃ namo vṛṣabhāya svarāje satyaśuṣmāya tavase 'vāci /
ṚV, 1, 121, 3.1 nakṣaddhavam aruṇīḥ pūrvyaṃ rāṭ turo viśām aṅgirasām anu dyūn /
ṚV, 2, 23, 1.2 jyeṣṭharājam brahmaṇām brahmaṇaspata ā naḥ śṛṇvann ūtibhiḥ sīda sādanam //
ṚV, 2, 28, 1.1 idaṃ kaver ādityasya svarājo viśvāni sānty abhy astu mahnā /
ṚV, 5, 46, 8.1 uta gnā vyantu devapatnīr indrāṇy agnāyy aśvinī rāṭ /
ṚV, 6, 12, 1.1 madhye hotā duroṇe barhiṣo rāᄆ agnis todasya rodasī yajadhyai /
ṚV, 7, 66, 6.1 uta svarājo aditir adabdhasya vratasya ye /
ṚV, 7, 101, 5.1 idaṃ vacaḥ parjanyāya svarāje hṛdo astv antaraṃ taj jujoṣat /
ṚV, 8, 12, 14.1 uta svarāje aditi stomam indrāya jījanat /
ṚV, 8, 16, 3.1 taṃ suṣṭutyā vivāse jyeṣṭharājam bhare kṛtnum /
ṚV, 8, 37, 3.1 ekarāᄆ asya bhuvanasya rājasi śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 46, 28.1 ucathye vapuṣi yaḥ svarāᄆ uta vāyo ghṛtasnāḥ /
ṚV, 8, 61, 2.1 taṃ hi svarājaṃ vṛṣabhaṃ tam ojase dhiṣaṇe niṣṭatakṣatuḥ /
ṚV, 8, 81, 4.1 eto nv indraṃ stavāmeśānaṃ vasvaḥ svarājam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 61.0 satsūdviṣadruhaduhayujavidabhidacchidajinīrājām upasarge 'pi kvip //
Aṣṭādhyāyī, 8, 3, 25.0 mo rāji samaḥ kvau //
Mahābhārata
MBh, 1, 35, 7.1 hito hyayaṃ sadāsmākaṃ priyakārī ca nāgarāṭ /
MBh, 1, 57, 21.11 mahārājatavāsāṃsi vasitvā cedirāṭ tathā /
MBh, 1, 57, 29.1 mahāratho magadharāḍ viśruto yo bṛhadrathaḥ /
MBh, 1, 138, 2.4 triḥprasrutamadaḥ śuṣmī ṣaṣṭivarṣī mataṅgarāṭ //
MBh, 1, 148, 4.2 rakṣatyasurarāṇ nityam imaṃ janapadaṃ balī //
MBh, 2, 12, 8.18 sarvavyāpī sarvaguṇī sarvasāhaḥ sa sarvarāṭ /
MBh, 2, 35, 27.2 sa vai paśyed yathādharmaṃ na tathā cedirāḍ ayam //
MBh, 2, 41, 4.1 yenaiṣa kuruśārdūla śārdūla iva cedirāṭ /
MBh, 2, 42, 1.2 tataḥ śrutvaiva bhīṣmasya cedirāḍ uruvikramaḥ /
MBh, 3, 15, 11.2 mayā kila raṇe yuddhaṃ kāṅkṣamāṇaḥ sa saubharāṭ //
MBh, 3, 17, 32.1 āśvasadhvaṃ na bhīḥ kāryā saubharāḍ adya naśyati /
MBh, 3, 18, 15.1 sa tair abhihataḥ saṃkhye nāmarṣayata saubharāṭ /
MBh, 3, 20, 12.1 amṛṣyamāṇo 'pasavyaṃ pradyumnena sa saubharāṭ /
MBh, 3, 20, 14.1 tato bāṇān bahuvidhān punar eva sa saubharāṭ /
MBh, 3, 20, 16.1 chinnān dṛṣṭvā tu tān bāṇān pradyumnena sa saubharāṭ /
MBh, 3, 23, 47.1 dhṛṣṭaketuḥ svasāraṃ ca samādāyātha cedirāṭ /
MBh, 3, 49, 30.2 śāstravan madhuparkeṇa pūjayāmāsa dharmarāṭ //
MBh, 3, 61, 19.2 araṇyarāṭ kṣudhāviṣṭaḥ kiṃ māṃ na trātum arhasi //
MBh, 3, 61, 30.1 araṇyarāḍ ayaṃ śrīmāṃś caturdaṃṣṭro mahāhanuḥ /
MBh, 3, 61, 98.2 āpīḍair bahubhir bhāti śrīmān dramiḍarāḍ iva //
MBh, 3, 61, 119.1 vidarbharāṇ mama pitā bhartā rājā ca naiṣadhaḥ /
MBh, 3, 61, 123.3 tathā no yakṣarāḍ adya maṇibhadraḥ prasīdatu //
MBh, 3, 140, 4.2 yatra māṇicaro yakṣaḥ kuberaścāpi yakṣarāṭ //
MBh, 3, 146, 37.2 pratasthe naraśārdūlaḥ pakṣirāḍ iva vegitaḥ //
MBh, 3, 190, 32.1 tato maṇḍūkarāṭ tāpasaveṣadhārī rājānam abhyagacchat //
MBh, 3, 226, 10.2 kurubhis tvaṃ vṛto rājan bhāsi nakṣatrarāḍ iva //
MBh, 3, 232, 16.1 na sāmnā pratipadyeta yadi gandharvarāḍ asau /
MBh, 3, 247, 8.2 meruḥ parvatarāḍ yatra devodyānāni mudgala //
MBh, 3, 266, 54.1 so 'smān utthāpayāmāsa vākyenānena pakṣirāṭ /
MBh, 4, 5, 8.3 tām ādāyārjunastūrṇaṃ draupadīṃ gajarāḍ iva /
MBh, 4, 6, 4.1 tam āpatantaṃ prasamīkṣya pāṇḍavaṃ virāṭarāḍ indum ivābhrasaṃvṛtam /
MBh, 4, 10, 11.2 bṛhannaḍāṃ tām abhivīkṣya matsyarāṭ kalāsu nṛtte ca tathaiva vādite /
MBh, 4, 11, 2.1 sa vai hayān aikṣata tāṃstatastataḥ samīkṣamāṇaṃ ca dadarśa matsyarāṭ /
MBh, 4, 12, 16.2 atha sūdena taṃ mallaṃ yodhayāmāsa matsyarāṭ //
MBh, 4, 63, 4.1 sabhājitaḥ sasainyastu pratinandyātha matsyarāṭ /
MBh, 5, 13, 1.2 atha tām abravīd dṛṣṭvā nahuṣo devarāṭ tadā /
MBh, 5, 56, 8.1 jārāsaṃdhir māgadhaśca dhṛṣṭaketuśca cedirāṭ /
MBh, 5, 101, 23.1 airāvatakule jātaḥ sumukho nāma nāgarāṭ /
MBh, 5, 172, 21.1 evaṃ sambhāṣamāṇāṃ tu nṛśaṃsaḥ śālvarāṭ tadā /
MBh, 6, 41, 71.2 anumānya kṛpaṃ rājā prayayau yena madrarāṭ //
MBh, 6, 43, 28.1 tato madreśvaraṃ rājā śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 43, 75.1 cedirāṭ samare rājann ulūkaṃ samabhidravat /
MBh, 6, 74, 7.2 sa tathābhihato rājā nācalad girirāḍ iva //
MBh, 6, 98, 10.1 trigartarāḍ api kruddho bhṛśam āyamya kārmukam /
MBh, 7, 5, 26.2 pitṝṇām iva dharmo 'tha ādityānām ivāmburāṭ //
MBh, 7, 10, 8.2 tarasvī samare dagdhaḥ sasainyaḥ śūrasenarāṭ //
MBh, 7, 17, 27.1 tatastrigartarāṭ kruddhastān uvāca mahārathān /
MBh, 7, 24, 15.2 veleva sāgaraṃ kṣubdhaṃ madrarāṭ samavārayat //
MBh, 7, 36, 24.1 tataḥ karṇaḥ kṛpo droṇo drauṇir gāndhārarāṭ śalaḥ /
MBh, 7, 53, 27.3 sthāsyate rakṣito vīraiḥ sindhurāḍ yuddhadurmadaiḥ //
MBh, 7, 85, 36.1 pūrito vāsudevena śaṅkharāṭ svanate bhṛśam /
MBh, 7, 85, 38.1 na nūnaṃ svasti pārthasya yathā nadati śaṅkharāṭ /
MBh, 7, 102, 59.2 pṛthivīṃ cāntarikṣaṃ ca vinādayati śaṅkharāṭ //
MBh, 7, 120, 8.1 duryodhanaśca karṇaśca vṛṣaseno 'tha madrarāṭ /
MBh, 7, 120, 40.1 duryodhanaśca karṇaśca vṛṣaseno 'tha madrarāṭ /
MBh, 7, 141, 15.2 eṣa tvādya haniṣyāmi mahiṣaṃ skandarāḍ iva /
MBh, 8, 8, 38.1 tām abhyadhāvad dviradaṃ bhīmasenasya nāgarāṭ /
MBh, 8, 10, 16.2 antakāle yathā kruddhaḥ sarvabhūtāni pretarāṭ /
MBh, 8, 26, 61.1 iti raṇarabhasasya katthatas tad upaniśamya vacaḥ sa madrarāṭ /
MBh, 9, 10, 38.1 pramukhe sahadevasya jaghānāśvāṃśca madrarāṭ /
MBh, 9, 16, 52.1 bāhū prasāryābhimukho dharmarājasya madrarāṭ /
MBh, 9, 16, 57.2 vyadhamad dviṣataḥ saṃkhye khagarāḍ iva pannagān /
MBh, 12, 164, 9.1 athopaviṣṭaṃ śayane gautamaṃ bakarāṭ tadā /
MBh, 12, 166, 2.1 sa cāpi pārśve suṣvāpa viśvasto bakarāṭ tadā /
MBh, 12, 202, 26.2 padmanābho mahāyogī bhūtācāryaḥ sa bhūtarāṭ //
MBh, 13, 103, 15.1 tataḥ sa devarāṭ prāptastam ṛṣiṃ vāhanāya vai /
MBh, 13, 103, 20.1 na cukopa sa dharmātmā tataḥ pādena devarāṭ /
MBh, 14, 9, 25.2 gandharvarāḍ yātvayaṃ tatra dūto bibhemyahaṃ vāsava tatra gantum /
MBh, 14, 58, 14.2 śakrasadmapratīkāśo babhūva sa hi śailarāṭ //
Manusmṛti
ManuS, 11, 261.1 yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ /
Rāmāyaṇa
Rām, Ay, 99, 17.1 tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānām aham api rājarāṇ mṛgāṇām /
Rām, Ki, 19, 23.3 śārdūlenāmiṣasyārthe mṛgarājaṃ yathā hatam //
Rām, Yu, 66, 14.1 adya madbāṇavegena pretarāḍviṣayaṃ gataḥ /
Rām, Utt, 4, 26.2 pāṇim āsye samādhāya ruroda ghanarāḍ iva //
Rām, Utt, 7, 10.1 so 'mbujo hariṇā dhmātaḥ sarvaprāṇena śaṅkharāṭ /
Rām, Utt, 32, 65.1 vyāghro mṛgam ivādāya siṃharāḍ iva dantinam /
Rām, Utt, 35, 22.2 ruroda śiśur atyarthaṃ śiśuḥ śarabharāḍ iva //
Amarakośa
AKośa, 2, 467.2 rājā rāṭ pārthivakṣmābhṛnnṛpabhūpamahīkṣitaḥ //
Harivaṃśa
HV, 20, 20.1 so 'bhiṣikto mahātejā rājarājyena rājarāṭ /
Kūrmapurāṇa
KūPur, 2, 18, 72.1 yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ /
Liṅgapurāṇa
LiPur, 1, 49, 29.1 mandarasya gireḥ śṛṅge mahāvṛkṣaḥ saketurāṭ /
LiPur, 1, 74, 4.2 mauktikaṃ somarāḍ dhīmāṃs tathā liṅgamanuttamam //
LiPur, 1, 82, 51.1 mantrajño mantravit prājño mantrarāṭ siddhapūjitaḥ /
Matsyapurāṇa
MPur, 45, 12.1 taṃ dṛṣṭvā tu mahāśabdaṃ sa cakre ṛkṣarāḍbalī /
MPur, 50, 27.1 mahāratho magadharāḍviśruto yo bṛhadrathaḥ /
MPur, 118, 74.2 kṛtaṃ svayaṃ ruciramathātriṇā śubhaṃ śubhāvahaṃ ca hi dadṛśe sa madrarāṭ //
MPur, 140, 27.2 hastena vṛkṣamutpāṭya cikṣepa gajarāḍiva //
MPur, 140, 30.2 dudrāva hantuṃ sa krūraṃ mahiṣaṃ gajarāḍiva //
MPur, 155, 19.3 saṃkrāntiṃ sarvadaiveti tanvaṅgi himaśailarāṭ //
MPur, 160, 11.2 tayā hatastato daityaścakampe'calarāḍiva //
MPur, 176, 9.2 saumyastvaṃ sarvabhūtānāṃ timiraghnastvam ṛkṣarāṭ //
Suśrutasaṃhitā
Su, Nid., 1, 8.2 acintyavīryo doṣāṇāṃ netā rogasamūharāṭ //
Su, Utt., 39, 8.2 jvaramādau pravakṣyāmi sa rogānīkarāṭ smṛtaḥ //
Viṣṇusmṛti
ViSmṛ, 55, 7.1 yathāśvamedhaḥ kraturāṭ sarvapāpāpanodakaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 14, 24.2 parīto bhūtaparṣadbhir vṛṣeṇāṭati bhūtarāṭ //
BhāgPur, 3, 17, 23.1 sa vai tirohitān dṛṣṭvā mahasā svena daityarāṭ /
BhāgPur, 3, 18, 13.3 ājahārolbaṇaṃ krodhaṃ krīḍyamāno 'hirāḍ iva //
BhāgPur, 4, 2, 32.2 vigarhya yāta pāṣaṇḍaṃ daivaṃ vo yatra bhūtarāṭ //
BhāgPur, 4, 18, 29.1 cūrṇayansvadhanuṣkoṭyā girikūṭāni rājarāṭ /
BhāgPur, 4, 22, 58.2 samudra iva durbodhaḥ sattvenācalarāḍ iva //
BhāgPur, 4, 22, 60.2 aviṣahyatayā devo bhagavānbhūtarāḍ iva //
BhāgPur, 4, 25, 49.2 viṣayau yāti purarāḍ rasajñavipaṇānvitaḥ //
BhāgPur, 8, 6, 28.2 nyaṣedhaddaityarāṭ ślokyaḥ sandhivigrahakālavit //
BhāgPur, 8, 7, 12.1 upary agendraṃ girirāḍ ivānya ākramya hastena sahasrabāhuḥ /
BhāgPur, 10, 3, 38.1 prādurāsaṃ varadarāḍ yuvayoḥ kāmaditsayā /
BhāgPur, 11, 4, 18.2 kaurme dhṛto 'drir amṛtonmathane svapṛṣṭhe grāhāt prapannam ibharājam amuñcad ārtam //
Bhāratamañjarī
BhāMañj, 5, 81.1 tato munirathaṃ kṛtvā vrajannahuṣadevarāṭ /
Garuḍapurāṇa
GarPur, 1, 11, 36.2 nārāyaṇastathā brahmā viṣṇuḥ siṃho varāharāṭ //
GarPur, 1, 69, 9.1 kvacit kathaṃcit sa bhuvaḥ pradeśe prajāyate sūkararāḍviśiṣṭaḥ /
Mukundamālā
MukMā, 1, 16.2 sevyaḥ śrīpatireva sarvajagatāmekāntataḥ sākṣiṇaḥ prahlādaśca vibhīṣaṇaśca karirāṭ pāñcālyahalyā dhruvaḥ //
Rasaprakāśasudhākara
RPSudh, 1, 64.0 anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ //
Rasendracintāmaṇi
RCint, 8, 28.3 gṛhe ca rasarāḍayaṃ bhavati yasya candrodayaḥ /
Skandapurāṇa
SkPur, 13, 9.3 āruhya sarvāmararāṭ sa vajraṃ bibhrat samāgātpurataḥ surāṇām //
Tantrāloka
TĀ, 6, 171.1 kālāgnirbhuvi saṃhartā māyānte kālatattvarāṭ /
TĀ, 8, 114.1 saptasāgaramānastu garbhodākhyaḥ samudrarāṭ /
Ānandakanda
ĀK, 1, 15, 470.1 saṃskṛtaḥ sukhasevyo'yaṃ nāmnā vyañjanayogarāṭ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 10.1, 4.0 tritayasyāsya yo bhoktā camatkartā sa yogirāṭ //
ŚSūtraV zu ŚSūtra, 3, 33.1, 9.0 lokavatsukhaduḥkhābhyāṃ kathaṃ spṛśyeta yogirāṭ //
Śukasaptati
Śusa, 3, 2.18 ayaṃ ca dhūrtarāṭ dvārasthaḥ /
Śusa, 14, 4.1 anyadā tu samāyāto vasantaḥ kālarāṭ kṣitau /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 69.1 mūrdhni sthānam avāpāgryaṃ śivasya dvijarāṭ tadā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 32.1 na cāsau pakṣirāṭ tasminna striyo na ca devatāḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 64.2 śayyāyāṃ śaṅkaraṃ nyasya niryayau daityarāṭ tataḥ //
Yogaratnākara
YRā, Dh., 256.2 tāṃ yantre sikatākhyake talabile paktvārkayāmaṃ himaṃ bhittvā kuṅkumapiñjaraṃ rasavaraṃ bhasmādaded vaidyarāṭ //