Occurrences

Avadānaśataka
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Bhadrabāhucarita
Garuḍapurāṇa

Avadānaśataka
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 179.1 yathā rājagṛhaṃ putri tvayedaṃ sukham āsitam /
Divyāvadāna
Divyāv, 8, 31.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavān yāvacca śrāvastī yāvacca rājagṛham atrāntarā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena //
Divyāv, 8, 34.0 atha samprasthite buddhe bhagavati antarā ca śrāvastīmantarā ca rājagṛham atrāntarānmahāṭavyāṃ caurasahasraṃ prativasati //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 8.2 puraṃ rājagṛhaṃ bhāti puraṃdarapuropamam //
Garuḍapurāṇa
GarPur, 1, 83, 1.2 kīkaṭeṣu gayā puṇyā puṇyaṃ rājagṛhaṃ vanam /