Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 12, 5.2 atha brahmā samyaksaṃbuddho dvāṣaṣṭyarhatsahasraparivṛto janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 12, 5.7 atha sa labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya /
AvŚat, 13, 7.2 atha candanaḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 13, 7.6 atha rājā kṣatriyo mūrdhābhiṣikta utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya sārdhaṃ bhikṣusaṃgheneti /
AvŚat, 14, 5.2 atha candraḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 15, 5.2 sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 15, 5.3 sā rājadhānī tīrthikāvaṣṭabdhā /
AvŚat, 16, 6.2 sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 16, 6.3 tasyāṃ ca rājadhānyāṃ dharmabuddhir nāma rājā rājyaṃ kārayati tasyāṃ ca rājadhānyāṃ mahatī ītiḥ /
AvŚat, 16, 6.3 tasyāṃ ca rājadhānyāṃ dharmabuddhir nāma rājā rājyaṃ kārayati tasyāṃ ca rājadhānyāṃ mahatī ītiḥ /
AvŚat, 17, 16.2 sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 18, 5.2 sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 18, 5.3 tasyāṃ rājadhānyāṃ brāhmaṇo vedavedāṅgapārago rājño 'grāsanikaḥ /
AvŚat, 18, 5.4 athendradhvajaḥ samyaksaṃbuddhāḥ pūrvāhṇe nivāsya pātracīvaram ādāya tāṃ rājadhānīṃ piṇḍāya prāvikṣat /
AvŚat, 19, 6.2 sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 19, 6.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ kṣemaṃkaraḥ samyaksaṃbuddho janapadacārikāṃ carann asmākaṃ rājadhānīm anuprāpta iti /
AvŚat, 20, 12.2 atha pūrṇaḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 20, 12.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇaḥ samyaksaṃbuddho janapadacārikāṃ carann asmākaṃ rājadhānīm anuprāpta iti /