Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 421.0 tatra ye āṣāḍhyāṃ varṣopanāyikāyāṃ saṃnipatanti te tāṃstānuddeśayogamanasikārānudgṛhya paryavāpya tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagacchanti //
Divyāv, 1, 424.0 atha ye āyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā bhikṣavas tāṃstānuddeśayogamanasikāraviśeṣān gṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagatāḥ te trayāṇāṃ vārṣikāṇāṃ māsānāmatyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaram yenāyuṣmān mahākātyāyanastenopasaṃkrāntāḥ //
Divyāv, 11, 92.1 sa bandhumatīṃ rājadhānīmupaniśritya viharati anyatamasmin vanaṣaṇḍe //
Divyāv, 17, 499.1 atha sa vipaśyī samyaksaṃbuddho janapadeṣu caryāṃ caramāṇo 'nupūrveṇa bandhumatīṃ rājadhānīmanuprāptaḥ //
Divyāv, 18, 3.1 tena khalu samayena pañcamātrāṇi vaṇikśatāni bhāṇḍaṃ samudānīya anupūrveṇa grāmanigamapallīpattanarājadhānīṣu cañcūryamāṇāni mahāsamudrataṭamanuprāptāni //
Divyāv, 18, 275.1 sa ca kṣemāvatīṃ rājadhānīmupaniśritya viharati //
Divyāv, 18, 277.1 tasyāṃ ca kṣemāvatyāṃ rājadhānyāmanyatamo vaṇikśreṣṭhī prativasati //
Divyāv, 18, 281.1 evaṃ saṃcintya bhāṇḍaṃ samudānīya grāmanigamapallīpattanarājadhānīṣvanupūrveṇa cañcūryamāṇaḥ samudramanuprāptaḥ //
Divyāv, 18, 288.1 sa ca panthānaṃ gacchan prātipathikān pṛcchati kiṃ bhavanto jānīdhvaṃ kṣemāvatyāṃ rājadhānyāṃ pravṛttis tairuktam jānīmaḥ //
Divyāv, 18, 289.1 sa kathayaty asti kaścit kṣemāvatyāṃ rājadhānyāṃ kṣemaṃkaro nāma samyaksambuddhas te kathayanti parinirvṛtaḥ sa bhagavān kṣemaṃkaraḥ samyaksambuddhaḥ //
Divyāv, 18, 359.1 atha dīpaṃkaraḥ samyaksambuddho janapadeṣu cārikāṃ caran dīpāvatīṃ rājadhānīmanuprāptaḥ //
Divyāv, 18, 360.1 dīpāvatyāṃ rājadhānyāṃ dīpo nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 18, 395.1 gaccha dīpāvatīṃ rājadhānīm //
Divyāv, 18, 398.1 atha vāsavo rājā tasya dīpasya rājñaḥ pratiśrutya aśītyamātyasahasraparivṛto dīpāvatīṃ rājadhānīmanuprāptaḥ //
Divyāv, 18, 450.1 tatra ca dīpāvatyāṃ rājadhānyāmanekāni prāṇiśatasahasrāṇi puṣpairdhūpairgandhaiśca kārāṃ kurvanti //
Divyāv, 18, 502.1 tasyāṃ ca rājadhānyāmanyataro mahāśreṣṭhī prativasati //
Divyāv, 19, 454.1 dvāṣaṣṭibhikṣusahasraparivāro janapadacārikāṃ caran bandhumatīṃ rājadhānīmanuprāpto bandhumatyāṃ viharati sma bandhumatīyake dāve //
Divyāv, 19, 455.1 tena khalu samayena bandhumatyāṃ rājadhānyāṃ bandhumān nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam //
Divyāv, 19, 521.1 tairaparasmin divase bandhumatī rājadhānī apagatapāṣāṇaśarkarakaṭhalyā vyavasthāpitā candanavāripariṣiktā surabhidhūpaghaṭikopanibaddhā āmuktapaṭṭadāmakalāpā ucchritadhvajapatākā nānāpuṣpāvakīrṇā nandanavanodyānasadṛśā //
Divyāv, 20, 17.1 rājñaḥ kanakavarṇasya khalu bhikṣavaḥ kanakāvatī nāma rājadhānī babhūva pūrveṇa paścimena ca dvādaśa yojanānyāyāmena dakṣiṇenottareṇa ca sapta yojanāni ca vistāreṇa //
Divyāv, 20, 36.1 atha gaṇayitvā māpayeyaṃ māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ kārayeyam //
Divyāv, 20, 38.1 atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata yūyaṃ grāmaṇyaḥ sarvajambudvīpādannādyaṃ saṃhṛtya gaṇayata gaṇayitvā māpayata māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ sthāpayata //
Divyāv, 20, 39.1 paraṃ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṃ gaṇayanti gaṇayitvā māpayanti māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 20, 62.1 atha bhagavān pratyekabuddhastat eva ṛddhyā vihāyasamabhyudgamya dṛśyatā kāyena śakuniriva ṛddhyā yena kanakāvatī rājadhānī tenopasaṃkrāntaḥ //
Divyāv, 20, 76.1 atha yā kanakāvatyāṃ rājadhānyāmadhyuṣitā devatā sā rājñaḥ kanakavarṇasya purastādgāthāṃ bhāṣate //