Occurrences
Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Bhāgavatapurāṇa
Kathāsaritsāgara
Saddharmapuṇḍarīkasūtra
Sātvatatantra
Avadānaśataka
AvŚat, 15, 5.3 sā rājadhānī tīrthikāvaṣṭabdhā /
Lalitavistara
LalVis, 3, 24.2 rājñaḥ subāhoḥ kaṃsakulasya śūraseneśvarasya rājadhāniḥ /
Mahābhārata
MBh, 1, 199, 25.61 rājadhānī tu sarveṣāṃ pauravāṇāṃ mahābhuja /
MBh, 4, 5, 6.1 vyaktaṃ dūre virāṭasya rājadhānī bhaviṣyati /
Rāmāyaṇa
Rām, Ay, 41, 4.1 adyāyodhyā tu nagarī rājadhānī pitur mama /
Rām, Ay, 46, 44.2 rājadhānī mahendrasya yathā duṣkṛtakarmaṇā //
Rām, Ki, 40, 42.3 rājadhānī yamasyaiṣā kaṣṭena tamasāvṛtā //
Rām, Yu, 111, 29.1 eṣā sā dṛśyate 'yodhyā rājadhānī pitur mama /
Divyāvadāna
Divyāv, 19, 521.1 tairaparasmin divase bandhumatī rājadhānī apagatapāṣāṇaśarkarakaṭhalyā vyavasthāpitā candanavāripariṣiktā surabhidhūpaghaṭikopanibaddhā āmuktapaṭṭadāmakalāpā ucchritadhvajapatākā nānāpuṣpāvakīrṇā nandanavanodyānasadṛśā //
Divyāv, 20, 17.1 rājñaḥ kanakavarṇasya khalu bhikṣavaḥ kanakāvatī nāma rājadhānī babhūva pūrveṇa paścimena ca dvādaśa yojanānyāyāmena dakṣiṇenottareṇa ca sapta yojanāni ca vistāreṇa //
Divyāv, 20, 62.1 atha bhagavān pratyekabuddhastat eva ṛddhyā vihāyasamabhyudgamya dṛśyatā kāyena śakuniriva ṛddhyā yena kanakāvatī rājadhānī tenopasaṃkrāntaḥ //
Bhāgavatapurāṇa
BhāgPur, 10, 1, 28.1 rājadhānī tataḥ sābhūtsarvayādavabhūbhujām /
Kathāsaritsāgara
KSS, 3, 1, 63.2 śrāvastīti purī tasya rājadhānī babhūva ca //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
Sātvatatantra
SātT, 2, 47.2 yal lāṅgalāgrakalanāt kururājadhānī dhāneva dhāmasahitā calitātibhītā //