Occurrences

Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Meghadūta
Bhāratamañjarī
Haṃsasaṃdeśa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa

Avadānaśataka
AvŚat, 12, 5.2 atha brahmā samyaksaṃbuddho dvāṣaṣṭyarhatsahasraparivṛto janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 13, 7.2 atha candanaḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 14, 5.2 atha candraḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 15, 5.2 sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 16, 6.2 sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 17, 16.2 sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 18, 5.2 sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 18, 5.4 athendradhvajaḥ samyaksaṃbuddhāḥ pūrvāhṇe nivāsya pātracīvaram ādāya tāṃ rājadhānīṃ piṇḍāya prāvikṣat /
AvŚat, 19, 6.2 sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 19, 6.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ kṣemaṃkaraḥ samyaksaṃbuddho janapadacārikāṃ carann asmākaṃ rājadhānīm anuprāpta iti /
AvŚat, 20, 12.2 atha pūrṇaḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 20, 12.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇaḥ samyaksaṃbuddho janapadacārikāṃ carann asmākaṃ rājadhānīm anuprāpta iti /
Lalitavistara
LalVis, 3, 4.21 pratyuttīrya samyageva ṛddhyā vihāyasā rājadhānīmāgatyopari antaḥpuradvāre 'kṣatamevāsthāt /
LalVis, 3, 5.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaddhastiratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyāṃ taddhastiratnamabhiruhya imāmeva mahāpṛthivīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 6.3 yadā ca rājā kṣatriyo mūrdhābhiṣikto 'śvaratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyām aśvaratnamabhiruhya imāmeva mahāpṛthvīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 7, 32.1 tasmin khalu punaḥ samaye bodhisattvaḥ pūrvakuśalamūlavipākajenāpratihatena divyacakṣuprādurbhūtena divyena cakṣuṣā sarvāvantaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ sanagaranigamajanapadarāṣṭrarājadhānīṃ sadevamānuṣaṃ paśyati sma /
Mahābhārata
MBh, 1, 116, 12.3 kṣaṇenābhyapatad rājā rājadhānīṃ yamasya vai //
MBh, 4, 5, 9.1 sa rājadhānīṃ samprāpya kaunteyo 'rjunam abravīt /
MBh, 7, 59, 20.2 rājadhānīṃ yamasyādya hataḥ prāpsyati saṃkule //
MBh, 12, 129, 6.1 apāsya rājadhānīṃ vā tared anyena vāpadam /
Rāmāyaṇa
Rām, Ay, 45, 21.2 sukhitā vicariṣyanti rājadhānīṃ pitur mama //
Rām, Ay, 80, 21.2 sukhitā vicariṣyanti rājadhānīṃ pitur mama //
Rām, Ay, 82, 21.2 apāvṛtapuradvārāṃ rājadhānīm arakṣitām //
Rām, Yu, 110, 15.1 ayodhyāṃ pratiyāsyāmi rājadhānīṃ pitur mama /
Divyāvadāna
Divyāv, 11, 92.1 sa bandhumatīṃ rājadhānīmupaniśritya viharati anyatamasmin vanaṣaṇḍe //
Divyāv, 17, 499.1 atha sa vipaśyī samyaksaṃbuddho janapadeṣu caryāṃ caramāṇo 'nupūrveṇa bandhumatīṃ rājadhānīmanuprāptaḥ //
Divyāv, 18, 275.1 sa ca kṣemāvatīṃ rājadhānīmupaniśritya viharati //
Divyāv, 18, 359.1 atha dīpaṃkaraḥ samyaksambuddho janapadeṣu cārikāṃ caran dīpāvatīṃ rājadhānīmanuprāptaḥ //
Divyāv, 18, 395.1 gaccha dīpāvatīṃ rājadhānīm //
Divyāv, 18, 398.1 atha vāsavo rājā tasya dīpasya rājñaḥ pratiśrutya aśītyamātyasahasraparivṛto dīpāvatīṃ rājadhānīmanuprāptaḥ //
Divyāv, 19, 454.1 dvāṣaṣṭibhikṣusahasraparivāro janapadacārikāṃ caran bandhumatīṃ rājadhānīmanuprāpto bandhumatyāṃ viharati sma bandhumatīyake dāve //
Meghadūta
Megh, Pūrvameghaḥ, 26.1 teṣāṃ dikṣu prathitavidiśālakṣaṇāṃ rājadhānīṃ gatvā sadyaḥ phalam avikalaṃ kāmukatvasya labdhā /
Bhāratamañjarī
BhāMañj, 1, 1198.1 rājadhānīṃ praviśyātha praṇipatya pitāmaham /
BhāMañj, 13, 189.2 rājadhānīṃ samāsādya viveśa rucirāṃ sabhām //
BhāMañj, 15, 57.2 akāma iva kṛcchreṇa rājadhānīṃ samāviśat //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 8.2 lakṣyālakṣye jaladhipayasā labdhasaṃsthāṃ trikūṭe laṅkāṃ gantuṃ tava samucitaṃ rākṣasīṃ rājadhānīm //
Kathāsaritsāgara
KSS, 5, 2, 269.1 tatsatkṛtaśca tadrājadhānīṃ sotkasthitapriyām /
KSS, 5, 3, 283.2 satkṛtya sapriyatamaṃ nijarājadhānīṃ jāmātaraṃ sa śaśikhaṇḍapadābhidhānaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 82.2 cakre laṅkāṃ rājadhānīṃ rākṣasaiḥ saha rāvaṇaḥ //
Kokilasaṃdeśa
KokSam, 1, 44.2 uccaiḥ saudhairuḍugaṇagatīrūrdhvamutsārayantīṃ phullārāmāṃ praviśa puralīkṣmābhṛtāṃ rājadhānīm //
KokSam, 2, 30.2 śroṇībimbe sumahati tayā bhūṣite komalāṅgyāḥ sālāvītāṃ sa kila madano manyate rājadhānīm //