Occurrences

Baudhāyanadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Nibandhasaṃgraha
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 14.6 oṃ rājarṣīṃs tarpayāmi /
Buddhacarita
BCar, 4, 78.1 yayātiścaiva rājarṣirvayasyapi vinirgate /
BCar, 7, 39.1 brahmarṣirājarṣisurarṣijuṣṭaḥ puṇyaḥ samīpe himavān hi śailaḥ /
BCar, 12, 89.2 bheje gayasya rājarṣernagarīsaṃjñamāśramam //
BCar, 13, 1.1 tasminvimokṣāya kṛtapratijñe rājarṣivaṃśaprabhave maharṣau /
BCar, 13, 10.2 jātasya rājarṣikule viśāle bhaikṣākam aślāghyamidaṃ prapattum //
Carakasaṃhitā
Ca, Sū., 12, 8.1 tacchrutvā baḍiśavacanam avitatham ṛṣigaṇair anumatamuvāca vāyorvido rājarṣiḥ evametat sarvam anapavādaṃ yathā bhagavānāha /
Ca, Sū., 26, 8.6 ṣaḍrasā iti vāyorvido rājarṣiḥ gurulaghuśītoṣṇasnigdharūkṣāḥ /
Mahābhārata
MBh, 1, 1, 9.2 janamejayasya rājarṣeḥ sarpasattre mahātmanaḥ /
MBh, 1, 1, 35.1 rājarṣayaśca bahavaḥ sarvaiḥ samuditā guṇaiḥ /
MBh, 1, 1, 46.1 yayātīkṣvākuvaṃśaśca rājarṣīṇāṃ ca sarvaśaḥ /
MBh, 1, 2, 126.33 vṛṣaparvaṇaśca rājarṣestato 'bhigamanaṃ smṛtam /
MBh, 1, 18, 8.2 janamejayasya rājarṣeḥ pāṇḍaveyasya dhīmataḥ //
MBh, 1, 47, 8.2 evam uktaḥ sa rājarṣir mene sarpaṃ hi takṣakam /
MBh, 1, 54, 7.1 janamejayasya rājarṣeḥ sa tad yajñasadastadā /
MBh, 1, 54, 10.1 janamejayastu rājarṣir dṛṣṭvā tam ṛṣim āgatam /
MBh, 1, 56, 26.11 devā brahmarṣayo yatra puṇyā rājarṣayastathā /
MBh, 1, 56, 32.14 iha naikāśrayaṃ janma rājarṣīṇāṃ mahātmanām /
MBh, 1, 57, 30.1 ete tasya sutā rājan rājarṣer bhūritejasaḥ /
MBh, 1, 57, 35.1 yaḥ pumān abhavat tatra taṃ sa rājarṣisattamaḥ /
MBh, 1, 61, 28.2 pauravo nāma rājarṣiḥ sa babhūva nareṣviha /
MBh, 1, 61, 28.5 krathastu rājan rājarṣiḥ kṣitau jajñe mahāsuraḥ /
MBh, 1, 61, 30.4 ṛṣiko nāma rājarṣir babhūva nṛpasattamaḥ //
MBh, 1, 61, 35.2 śunako nāma rājarṣiḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 36.2 jānakir nāma rājarṣiḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 42.2 maṇimān nāma rājarṣiḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 49.2 śreṇimān iti vikhyātaḥ kṣitau rājarṣisattamaḥ //
MBh, 1, 61, 51.2 abhīrur iti vikhyātaḥ kṣitau rājarṣisattamaḥ /
MBh, 1, 61, 74.1 drupadaścāpi rājarṣistata evābhavad gaṇāt /
MBh, 1, 61, 76.2 virāṭaṃ nāma rājarṣiṃ pararāṣṭrapratāpanam //
MBh, 1, 62, 2.1 dharmārthakāmasahitaṃ rājarṣīṇāṃ prakīrtitam /
MBh, 1, 65, 7.4 rājarṣer asmi putro 'ham ililasya mahīpateḥ /
MBh, 1, 65, 13.5 rājarṣer anvaye jātaḥ pūror asmi viśeṣataḥ /
MBh, 1, 65, 31.2 dārān mataṅgo dharmātmā rājarṣir vyādhatāṃ gataḥ //
MBh, 1, 65, 34.4 brahmarṣiśāpaṃ rājarṣiḥ kathaṃ mokṣyati kauśikaḥ /
MBh, 1, 67, 19.1 evam uktvā sa rājarṣistām aninditagāminīm /
MBh, 1, 67, 20.12 evam uktvā sa rājarṣistām aninditagāminīm /
MBh, 1, 68, 13.32 tasyāṃ sabhāyāṃ rājarṣiḥ sarvālaṃkārabhūṣitaḥ /
MBh, 1, 69, 43.1 tām evam uktvā rājarṣir duḥṣanto mahiṣīṃ priyām /
MBh, 1, 70, 42.1 evam uktaḥ sa rājarṣistapovīryasamāśrayāt /
MBh, 1, 71, 3.2 yayātir āsīd rājarṣir devarājasamadyutiḥ /
MBh, 1, 78, 9.3 tasmin kāle tu rājarṣir yayātiḥ pṛthivīpatiḥ /
MBh, 1, 78, 10.1 tasmād eva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī /
MBh, 1, 78, 21.2 tvatto 'pi me pūjyatamo rājarṣiḥ kiṃ na vettha tat /
MBh, 1, 80, 8.2 yauvanaṃ prāpya rājarṣiḥ sahasraparivatsarān /
MBh, 1, 83, 6.3 samprekṣya rājarṣivaro 'ṣṭakastam uvāca saddharmavidhānagoptā //
MBh, 1, 91, 3.2 tatra rājarṣaya āsan sa ca rājā mahābhiṣaḥ //
MBh, 1, 91, 5.2 mahābhiṣastu rājarṣir aśaṅko dṛṣṭavān nadīm //
MBh, 1, 92, 3.1 adhīyānasya rājarṣer divyarūpā manasvinī /
MBh, 1, 93, 22.1 uśīnarasya rājarṣeḥ satyasaṃdhasya dhīmataḥ /
MBh, 1, 96, 31.12 bhīṣmasya caiva rājarṣeḥ sālvasyāpi tathaiva ca /
MBh, 1, 98, 22.3 taṃ pūjayitvā rājarṣir viśrāntaṃ munim abravīt //
MBh, 1, 98, 32.1 tatrāṅgo nāma rājarṣiḥ sudeṣṇāyām ajāyata /
MBh, 1, 112, 9.2 vyuṣitāśvasya rājarṣestato yajñe mahātmanaḥ /
MBh, 1, 113, 37.2 tena mantreṇa rājarṣe yathā syān nau prajā vibho /
MBh, 1, 114, 61.4 pratijagrāha naptāraṃ rājarṣiparivāritaḥ /
MBh, 1, 115, 13.1 tathā rājarṣayaḥ sarve brāhmaṇāśca tapodhanāḥ /
MBh, 1, 115, 13.3 tathā rājarṣayo dhīrā manuvainyādayaḥ pṛthak /
MBh, 1, 116, 26.3 mama hetor gato rājā divaṃ rājarṣisattamaḥ /
MBh, 1, 117, 13.2 prajñācakṣuśca rājarṣiḥ kṣattā ca viduraḥ svayam //
MBh, 1, 163, 11.2 so 'kāmayata rājarṣir vihartuṃ saha bhāryayā //
MBh, 1, 165, 44.4 evaṃvīryastu rājarṣir viprarṣiḥ saṃbabhūva ha //
MBh, 1, 168, 25.2 aśmako nāma rājarṣiḥ potanaṃ yo nyaveśayat //
MBh, 1, 173, 17.2 kalmāṣapādaṃ rājarṣim aśapad brāhmaṇī ruṣā //
MBh, 1, 173, 23.1 muktaśāpaśca rājarṣiḥ kālena mahatā tataḥ /
MBh, 1, 189, 49.6 nitantur nāma rājarṣir babhūva bhuvi viśrutaḥ /
MBh, 1, 213, 77.1 śatānīkasya rājarṣeḥ kauravyaḥ kurunandanaḥ /
MBh, 1, 215, 11.29 sa cāśramasthān rājarṣistān uvāca ruṣānvitaḥ /
MBh, 1, 215, 11.61 praṇipatya mahātmānaṃ rājarṣiḥ pratyabhāṣata /
MBh, 2, 8, 7.1 tasyāṃ rājarṣayaḥ puṇyāstathā brahmarṣayo 'malāḥ /
MBh, 2, 8, 22.5 śaṃtanuścaiva rājarṣiḥ pāṇḍuścaiva pitā tava //
MBh, 2, 8, 23.2 vṛṣādarbhiśca rājarṣir dhāmnā saha samantriṇā //
MBh, 2, 8, 25.1 ete rājarṣayaḥ puṇyāḥ kīrtimanto bahuśrutāḥ /
MBh, 2, 8, 25.2 tasyāṃ sabhāyāṃ rājarṣe vaivasvatam upāsate //
MBh, 2, 11, 48.1 eka eva tu rājarṣir hariścandro mahāmune /
MBh, 2, 12, 2.1 rājarṣīṇāṃ hi taṃ śrutvā mahimānaṃ mahātmanām /
MBh, 2, 12, 3.1 hariścandraṃ ca rājarṣiṃ rocamānaṃ viśeṣataḥ /
MBh, 2, 33, 2.2 samāsīnāḥ śuśubhire saha rājarṣibhistadā //
MBh, 3, 13, 49.1 rājarṣīṇāṃ puṇyakṛtām āhaveṣvanivartinām /
MBh, 3, 43, 32.1 tatra rājarṣayaḥ siddhā vīrāś ca nihatā yudhi /
MBh, 3, 44, 14.1 rājarṣayaśca bahavo dilīpapramukhā nṛpāḥ /
MBh, 3, 82, 95.1 janakasya tu rājarṣeḥ kūpas tridaśapūjitaḥ /
MBh, 3, 90, 10.1 iyaṃ rājarṣibhir yātā puṇyakṛdbhir yudhiṣṭhira /
MBh, 3, 91, 8.2 aṣṭakasya ca rājarṣer lomapādasya caiva ha //
MBh, 3, 93, 9.2 rājarṣiṇā puṇyakṛtā gayenānupamadyute //
MBh, 3, 93, 25.2 gayo yad akarod yajñe rājarṣir amitadyutiḥ //
MBh, 3, 97, 4.1 athābravīd agastyas tān rājarṣīn ṛṣisattamaḥ /
MBh, 3, 125, 22.1 eṣā sā yamunā rājan rājarṣigaṇasevitā /
MBh, 3, 126, 7.1 anapatyas tu rājarṣiḥ sa mahātmā dṛḍhavrataḥ /
MBh, 3, 126, 33.2 ratnāni caiva rājarṣiṃ svayam evopatasthire //
MBh, 3, 129, 21.3 ṛṣayaś caiva kaunteya tathā rājarṣayo 'pi ca //
MBh, 3, 155, 18.1 tam upakramya rājarṣiṃ dharmātmānam ariṃdamāḥ /
MBh, 3, 155, 19.1 abhyanandat sa rājarṣiḥ putravad bharatarṣabhān /
MBh, 3, 155, 90.2 ārṣṭiṣeṇasya rājarṣer āśramaṃ dadṛśus tadā //
MBh, 3, 156, 2.2 śirobhiḥ prāpya rājarṣiṃ parivāryopatasthire //
MBh, 3, 156, 11.2 kaccid rājarṣiyātena pathā gacchasi pāṇḍava //
MBh, 3, 159, 10.1 ārṣṭiṣeṇasya rājarṣeḥ prāpya bhūyas tvam āśramam /
MBh, 3, 172, 13.1 rājarṣayaśca pravarās tathaiva ca divaukasaḥ /
MBh, 3, 175, 4.3 prāptānām āśramād rājan rājarṣer vṛṣaparvaṇaḥ //
MBh, 3, 176, 13.1 nahuṣo nāma rājarṣir vyaktaṃ te śrotram āgataḥ /
MBh, 3, 181, 2.2 rājarṣīṇāṃ ca sarveṣāṃ caritajñaḥ sanātanaḥ //
MBh, 3, 183, 1.3 vainyo nāmeha rājarṣir aśvamedhāya dīkṣitaḥ /
MBh, 3, 183, 4.3 sa te dāsyati rājarṣir yajamāno 'rthine dhanam //
MBh, 3, 191, 2.2 asti khalu rājarṣir indradyumno nāma kṣīṇapuṇyastridivāt pracyutaḥ /
MBh, 3, 191, 6.1 athainaṃ sa rājarṣiḥ paryapṛcchat /
MBh, 3, 191, 8.1 sa evam ukto rājarṣir indradyumnaḥ punastam ulūkam abravīt /
MBh, 3, 191, 28.2 nanu devakīputreṇāpi kṛṣṇena narake majjamāno rājarṣir nṛgastasmāt kṛcchrāt samuddhṛtya punaḥ svargaṃ pratipādita iti //
MBh, 3, 193, 8.1 atha śuśrāva rājarṣiṃ tam uttaṅko yudhiṣṭhira /
MBh, 3, 193, 13.2 prajānāṃ pālane yo vai purā rājarṣibhiḥ kṛtaḥ /
MBh, 3, 194, 1.2 sa evam ukto rājarṣir uttaṅkenāparājitaḥ /
MBh, 3, 194, 5.3 kriyatām iti rājarṣir jagāma vanam uttamam //
MBh, 3, 195, 29.1 so 'streṇa dagdhvā rājarṣiḥ kuvalāśvo mahāsuram /
MBh, 3, 221, 19.2 saha rājarṣibhiḥ sarvaiḥ stuvāno vṛṣaketanam //
MBh, 3, 229, 14.2 īje rājarṣiyajñena sadyaskena viśāṃ pate /
MBh, 3, 245, 3.1 yudhiṣṭhiras tu rājarṣir ātmakarmāparādhajam /
MBh, 3, 265, 10.1 santi me devakanyāśca rājarṣīṇāṃ tathāṅganāḥ /
MBh, 3, 268, 14.1 rājarṣayaśca nihatā rudantyaś cāhṛtāḥ striyaḥ /
MBh, 3, 275, 29.2 putra naitadihāścaryaṃ tvayi rājarṣidharmiṇi /
MBh, 3, 277, 39.2 tapovanāni ramyāṇi rājarṣīṇāṃ jagāma ha //
MBh, 3, 279, 3.2 padbhyām eva dvijaiḥ sārdhaṃ rājarṣiṃ tam upāgamat //
MBh, 3, 279, 5.1 sa rājā tasya rājarṣeḥ kṛtvā pūjāṃ yathārhataḥ /
MBh, 3, 279, 8.2 sāvitrī nāma rājarṣe kanyeyaṃ mama śobhanā /
MBh, 5, 33, 15.3 asmin rājarṣivaṃśe hi tvam ekaḥ prājñasaṃmataḥ //
MBh, 5, 81, 66.2 rājarṣayaśca dāśārha mānayantastapasvinaḥ //
MBh, 5, 88, 20.1 rājarṣīṇāṃ purāṇānāṃ dhuraṃ dhatte durudvahām /
MBh, 5, 92, 19.2 rājarṣicaritaṃ kāle kṛṣṇo dhīmāñ śriyā jvalan //
MBh, 5, 107, 5.2 tathā rājarṣayaḥ sarve nivasanti gatavyathāḥ //
MBh, 5, 112, 5.2 arthaṃ yācātra rājānaṃ kaṃcid rājarṣivaṃśajam /
MBh, 5, 112, 7.1 yayātir nāma rājarṣir nāhuṣaḥ satyavikramaḥ /
MBh, 5, 112, 18.2 svena rājarṣitapasā pūrṇaṃ tvāṃ pūrayiṣyati //
MBh, 5, 114, 7.3 uvāca gālavaṃ dīno rājarṣir ṛṣisattamam //
MBh, 5, 116, 7.1 anapatyo 'si rājarṣe putrau janaya pārthiva /
MBh, 5, 116, 8.1 na putraphalabhoktā hi rājarṣe pātyate divaḥ /
MBh, 5, 117, 12.1 asyāṃ rājarṣibhiḥ putrā jātā vai dhārmikāstrayaḥ /
MBh, 5, 119, 17.2 yayātir asmi rājarṣiḥ kṣīṇapuṇyaścyuto divaḥ /
MBh, 5, 120, 12.1 aṣṭakastvatha rājarṣiḥ kauśiko mādhavīsutaḥ /
MBh, 5, 121, 7.3 punastavādya rājarṣe sukṛteneha karmaṇā //
MBh, 5, 121, 15.1 nāyaṃ mānena rājarṣe na balena na hiṃsayā /
MBh, 5, 130, 8.2 mucukundasya rājarṣer adadāt pṛthivīm imām /
MBh, 5, 130, 19.2 naitad rājarṣivṛttaṃ hi yatra tvaṃ sthātum icchasi //
MBh, 5, 147, 4.1 tasya putrā babhūvuśca pañca rājarṣisattamāḥ /
MBh, 5, 174, 14.3 rājarṣistad vanaṃ prāptastapasvī hotravāhanaḥ //
MBh, 5, 174, 19.1 tataḥ sa rājarṣir abhūd duḥkhaśokasamanvitaḥ /
MBh, 5, 175, 10.1 tataḥ kathānte rājarṣir mahātmā hotravāhanaḥ /
MBh, 5, 175, 12.3 sṛñjayo me priyasakho rājarṣir iti pārthiva //
MBh, 5, 175, 14.1 iyaṃ ca kanyā rājarṣe kimarthaṃ vanam āgatā /
MBh, 5, 176, 20.2 sṛñjayaśca sa rājarṣir jāmadagnyaśca bhārata //
MBh, 5, 176, 21.1 tataḥ kathānte rājarṣir bhṛguśreṣṭhaṃ mahābalam /
MBh, 6, BhaGī 4, 2.1 evaṃ paraṃparāprāptamimaṃ rājarṣayo viduḥ /
MBh, 6, BhaGī 9, 33.1 kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā /
MBh, 6, 64, 9.1 rājarṣīṇām udārāṇām āhaveṣvanivartinām /
MBh, 7, 69, 42.2 tubhyaṃ rājarṣayaḥ sarve svasti kurvantu sarvaśaḥ //
MBh, 8, 24, 2.2 tad aśeṣeṇa bruvato mama rājarṣisattama /
MBh, 8, 64, 1.3 brahmarṣirājarṣisuparṇajuṣṭaṃ babhau viyad vismayanīyarūpam //
MBh, 9, 38, 32.1 sindhudvīpaśca rājarṣir devāpiśca mahātapāḥ /
MBh, 9, 52, 2.1 purā ca rājarṣivareṇa dhīmatā bahūni varṣāṇyamitena tejasā /
MBh, 9, 52, 5.2 rājarṣe kim abhipretaṃ yeneyaṃ kṛṣyate kṣitiḥ //
MBh, 9, 52, 7.2 rājarṣir apyanirviṇṇaḥ karṣatyeva vasuṃdharām //
MBh, 9, 52, 9.2 tataḥ śakro 'bravīd devān rājarṣer yaccikīrṣitam //
MBh, 9, 52, 10.2 vareṇa chandyatāṃ śakra rājarṣir yadi śakyate //
MBh, 9, 52, 12.1 āgamya ca tataḥ śakrastadā rājarṣim abravīt /
MBh, 9, 52, 16.1 evam etad yaduśreṣṭha kṛṣṭaṃ rājarṣiṇā purā /
MBh, 10, 11, 17.1 dṛṣṭvopaviṣṭāṃ rājarṣiḥ pāṇḍavo mahiṣīṃ priyām /
MBh, 10, 15, 26.2 na hyadharmeṇa rājarṣiḥ pāṇḍavo jetum icchati //
MBh, 12, 6, 1.3 yudhiṣṭhirastu rājarṣir dadhyau śokapariplutaḥ //
MBh, 12, 8, 31.2 rājarṣayo jitasvargā dharmo hyeṣāṃ nigadyate //
MBh, 12, 21, 19.2 sādhyā rājarṣisaṃghāśca dharmam etaṃ samāśritāḥ /
MBh, 12, 23, 16.1 sudyumnaścāpi rājarṣiḥ śrūyate daṇḍadhāraṇāt /
MBh, 12, 25, 22.2 yad vṛttaṃ pūrvarājarṣer hayagrīvasya pārthiva //
MBh, 12, 29, 38.3 anyatrauśīnarācchaibyād rājarṣer indravikramāt //
MBh, 12, 29, 138.3 rājarṣīṇāṃ puṇyakṛtāṃ mahātmanāṃ kīrtyā yuktāṃ śokanirṇāśanārtham //
MBh, 12, 31, 23.1 sṛñjayasyātha rājarṣeḥ kasmiṃścit kālaparyaye /
MBh, 12, 40, 15.2 dhṛtarāṣṭraśca rājarṣiḥ sarvāḥ prakṛtayastathā //
MBh, 12, 91, 25.1 rājarṣayaśca bahavastasmād budhyasva pārthiva /
MBh, 12, 92, 52.2 rājarṣīṇāṃ ca sarveṣāṃ tat tvam apyanupālaya //
MBh, 12, 92, 53.1 tat kuruṣva mahārāja vṛttaṃ rājarṣisevitam /
MBh, 12, 125, 9.1 sumitro nāma rājarṣir haihayo mṛgayāṃ gataḥ /
MBh, 12, 126, 7.2 kṛśatā cāpi rājarṣe na dṛṣṭā tādṛśī kvacit //
MBh, 12, 130, 21.2 rājarṣīṇāṃ vṛttam etad avagaccha yudhiṣṭhira //
MBh, 12, 192, 35.1 sarvān eva tu rājarṣiḥ sampūjyābhipraṇamya ca /
MBh, 12, 192, 53.3 vākyaṃ pramāṇaṃ rājarṣe mamāpi tava caiva hi //
MBh, 12, 192, 90.3 vikṛtasyāsya rājarṣe nikhilena nararṣabha //
MBh, 12, 192, 91.2 dhenur viprāya rājarṣe tapaḥsvādhyāyaśīline //
MBh, 12, 192, 101.2 mayāsya dattaṃ rājarṣe gṛhṇīyāṃ tat kathaṃ punaḥ /
MBh, 12, 192, 107.2 tau covāca sa rājarṣiḥ kṛtakāryau gamiṣyathaḥ /
MBh, 12, 193, 5.1 phalenānena saṃyukto rājarṣe gaccha puṇyatām /
MBh, 12, 203, 22.2 rājarṣayaḥ purāṇāśca paramaṃ duḥkhabheṣajam //
MBh, 12, 226, 31.1 sahasrajicca rājarṣiḥ prāṇān iṣṭānmahāyaśāḥ /
MBh, 12, 226, 34.1 madirāśvaśca rājarṣir dattvā kanyāṃ sumadhyamām /
MBh, 12, 226, 35.1 lomapādaśca rājarṣiḥ śāntāṃ dattvā sutāṃ prabhuḥ /
MBh, 12, 290, 8.1 rājarṣiviṣayāñjñātvā brahmarṣiviṣayāṃstathā /
MBh, 12, 290, 28.2 saptarṣīṃśca bahūñ jñātvā rājarṣīṃśca paraṃtapa //
MBh, 12, 308, 45.2 rājarṣibhikṣukācāryā mucyante kena hetunā //
MBh, 12, 308, 182.1 pradhāno nāma rājarṣir vyaktaṃ te śrotram āgataḥ /
MBh, 12, 337, 59.2 jñānānyetāni rājarṣe viddhi nānāmatāni vai //
MBh, 13, 4, 4.2 sindhudvīpācca rājarṣir balākāśvo mahābalaḥ //
MBh, 13, 6, 31.1 purūravāśca rājarṣir dvijair abhihitaḥ purā /
MBh, 13, 10, 1.3 jātyāvarasya rājarṣe doṣastasya bhavenna vā //
MBh, 13, 12, 3.1 purā bhaṅgāśvano nāma rājarṣir atidhārmikaḥ /
MBh, 13, 12, 4.1 agniṣṭuṃ nāma rājarṣir indradviṣṭaṃ mahābalaḥ /
MBh, 13, 12, 5.2 antaraṃ tasya rājarṣer anvicchanniyatātmanaḥ //
MBh, 13, 12, 7.1 ekāśvena ca rājarṣir bhrānta indreṇa mohitaḥ /
MBh, 13, 12, 17.1 athovāca sa rājarṣiḥ strībhūto vadatāṃ varaḥ /
MBh, 13, 12, 24.3 upakāro 'sya rājarṣeḥ kṛto nāpakṛtaṃ mayā //
MBh, 13, 12, 37.1 indraṃ tu dṛṣṭvā rājarṣiḥ pādayoḥ śirasā gataḥ /
MBh, 13, 31, 3.1 vītahavyaśca rājarṣiḥ śruto me vipratāṃ gataḥ /
MBh, 13, 55, 33.1 varaṃ gṛhāṇa rājarṣe yaste manasi vartate /
MBh, 14, 4, 1.2 śuśrūṣe tasya dharmajña rājarṣeḥ parikīrtanam /
MBh, 14, 6, 12.1 rājarṣe nātihṛṣṭo 'si kaccit kṣemaṃ tavānagha /
MBh, 14, 14, 1.3 samāśvasyata rājarṣir hatabandhur yudhiṣṭhiraḥ //
MBh, 14, 30, 2.1 alarko nāma rājarṣir abhavat sumahātapāḥ /
MBh, 14, 30, 29.1 vismitaścāpi rājarṣir imāṃ gāthāṃ jagāda ha /
Manusmṛti
ManuS, 9, 66.1 sa mahīm akhilāṃ bhuñjan rājarṣipravaraḥ purā /
Rāmāyaṇa
Rām, Bā, 6, 2.2 maharṣikalpo rājarṣis triṣu lokeṣu viśrutaḥ //
Rām, Bā, 17, 35.1 pūrvaṃ rājarṣiśabdena tapasā dyotitaprabhaḥ /
Rām, Bā, 31, 9.1 kuśanābhas tu rājarṣiḥ kanyāśatam anuttamam /
Rām, Bā, 41, 11.1 bhagīrathas tu rājarṣir dhārmiko raghunandana /
Rām, Bā, 42, 21.1 bhagīratho 'pi rājarṣir divyaṃ syandanam āsthitaḥ /
Rām, Bā, 43, 10.1 rājarṣiṇā guṇavatā maharṣisamatejasā /
Rām, Bā, 43, 17.1 bhagīratho 'pi rājarṣiḥ kṛtvā salilam uttamam /
Rām, Bā, 51, 21.2 sabalasyāsya rājarṣeḥ kartuṃ vyavasito 'smy aham /
Rām, Bā, 52, 6.1 viśvāmitro 'pi rājarṣir hṛṣṭapuṣṭas tadābhavat /
Rām, Bā, 52, 14.2 āyattam atra rājarṣe sarvam etan na saṃśayaḥ //
Rām, Bā, 54, 19.1 prāpya cāstrāṇi rājarṣir viśvāmitro mahābalaḥ /
Rām, Bā, 56, 5.1 jitā rājarṣilokās te tapasā kuśikātmaja /
Rām, Bā, 56, 5.2 anena tapasā tvāṃ hi rājarṣir iti vidmahe //
Rām, Bā, 56, 8.1 tapaś ca sumahat taptaṃ rājarṣir iti māṃ viduḥ /
Rām, Bā, 60, 12.2 brahmarṣiṃ tapasā dīptaṃ rājarṣir amitaprabhaḥ /
Rām, Bā, 60, 22.1 ambarīṣas tu rājarṣī ratham āropya satvaraḥ /
Rām, Bā, 70, 5.2 devarātasya rājarṣer bṛhadratha iti śrutaḥ //
Rām, Bā, 70, 7.2 dhṛṣṭaketos tu rājarṣer haryaśva iti viśrutaḥ //
Rām, Bā, 70, 10.2 kīrtirātasya rājarṣer mahāromā vyajāyata //
Rām, Bā, 70, 11.2 svarṇaromṇas tu rājarṣer hrasvaromā vyajāyata //
Rām, Bā, 74, 20.2 devarātasya rājarṣer dadau haste sasāyakam //
Rām, Bā, 76, 18.1 tayā sa rājarṣisuto 'bhirāmayā sameyivān uttamarājakanyayā /
Rām, Ay, 3, 10.1 teṣāṃ madhye sa rājarṣir marutām iva vāsavaḥ /
Rām, Ay, 9, 9.1 tava devāsure yuddhe saha rājarṣibhiḥ patiḥ /
Rām, Ay, 17, 11.1 vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām /
Rām, Ay, 20, 21.1 pūrvarājarṣivṛttyā hi vanavāso vidhīyate /
Rām, Ay, 43, 14.2 ratir hy eṣātulā loke rājarṣigaṇasaṃmatā //
Rām, Ay, 65, 16.2 bhūyiṣṭham ṛddhair ākīrṇā rājarṣivarapālitā //
Rām, Ay, 88, 19.1 idam evāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare /
Rām, Ay, 99, 14.1 evaṃ rājarṣayaḥ sarve pratītā rājanandana /
Rām, Ay, 103, 16.1 tam uvāca mahātejā rāmo rājarṣisattamāḥ /
Rām, Ay, 104, 7.2 rājarṣayaś caiva tathā sarve svāṃ svāṃ gatiṃ gatāḥ //
Rām, Ār, 29, 29.1 tato rājarṣayaḥ sarve saṃgatāḥ paramarṣayaḥ /
Rām, Ki, 3, 4.1 rājarṣidevapratimau tāpasau saṃśitavratau /
Rām, Ki, 18, 36.1 yānti rājarṣayaś cātra mṛgayāṃ dharmakovidāḥ /
Rām, Su, 7, 65.1 rājarṣipitṛdaityānāṃ gandharvāṇāṃ ca yoṣitaḥ /
Rām, Su, 24, 40.2 mayā rāmasya rājarṣer bhāryayā paramātmanaḥ //
Rām, Su, 56, 77.1 śrutvā tu gaditāṃ vācaṃ rājarṣigaṇapūjitām /
Rām, Yu, 4, 44.1 triśaṅkur vimalo bhāti rājarṣiḥ sapurohitaḥ /
Rām, Yu, 23, 19.2 puṇyaṃ rājarṣivaṃśaṃ tvam ātmanaḥ samupekṣase //
Rām, Yu, 31, 54.2 rājarṣīṇāṃ ca sarveṣāṃ gamiṣyasi mayā hataḥ //
Rām, Utt, 2, 8.1 devapannagakanyāśca rājarṣitanayāśca yāḥ /
Rām, Utt, 2, 12.1 tṛṇabindostu rājarṣestanayā na śṛṇoti tat /
Rām, Utt, 2, 20.1 tṛṇabindustu rājarṣistapasā dyotitaprabhaḥ /
Rām, Utt, 2, 24.1 taṃ bruvāṇaṃ tu tadvākyaṃ rājarṣiṃ dhārmikaṃ tadā /
Rām, Utt, 66, 12.1 dakṣiṇāṃ diśam ākrāmat tato rājarṣinandanaḥ /
Rām, Utt, 69, 25.2 mānuṣaḥ pūrvako deho rājarṣeḥ sa nanāśa ha //
Rām, Utt, 69, 26.1 pranaṣṭe tu śarīre 'sau rājarṣiḥ parayā mudā /
Rām, Utt, 78, 19.1 uttiṣṭhottiṣṭha rājarṣe kārdameya mahābala /
Rām, Utt, 78, 23.1 hṛdgataṃ tasya rājarṣer vijñāya harasaṃnidhau /
Rām, Utt, 80, 12.1 tacchrutvā tasya rājarṣer naṣṭasaṃjñasya bhāṣitam /
Rām, Utt, 81, 14.1 saṃvartasya tu rājarṣiḥ śiṣyaḥ parapuraṃjayaḥ /
Harivaṃśa
HV, 9, 61.1 sa evam ukto rājarṣir uttaṅkena mahātmanā /
HV, 9, 63.1 sa taṃ vyādiśya tanayaṃ rājarṣir dhundhunigrahe /
HV, 13, 55.3 rājarṣer jananī tāta dilīpasya mahātmanaḥ //
HV, 15, 10.2 pratīpasya sa rājarṣe tulyakālo narādhipaḥ /
HV, 15, 11.1 brahmadatto mahārājo yogī rājarṣisattamaḥ /
HV, 15, 24.1 putro 'ṇuhasya rājarṣir brahmadatto 'bhavat prabhuḥ /
HV, 22, 10.1 sa lohagandhī rājarṣiḥ paridhāvann itas tataḥ /
HV, 22, 30.2 yathā te kathitaṃ pūrvaṃ mayā rājarṣisattama //
HV, 22, 41.1 evam uktvā sa rājarṣiḥ sadāraḥ prāviśad vanam /
HV, 22, 43.1 tasya vaṃśe mahārāja pañca rājarṣisattamāḥ /
HV, 22, 44.1 yados tu śṛṇu rājarṣe vaṃśaṃ rājarṣisatkṛtam /
HV, 22, 44.1 yados tu śṛṇu rājarṣe vaṃśaṃ rājarṣisatkṛtam /
HV, 23, 18.1 janamejayasya rājarṣer mahāsālo 'bhavat sutaḥ /
HV, 23, 21.1 uśīnarasya patnyas tu pañca rājarṣivaṃśajāḥ /
HV, 23, 46.1 taṃsoḥ suraugho rājarṣir dharmanetro mahāyaśāḥ /
Kūrmapurāṇa
KūPur, 1, 18, 8.2 pulastyāya sa rājarṣistāṃ kanyāṃ pratyapādayat //
KūPur, 1, 19, 44.1 ityākarṇya sa rājarṣistān praṇamyātihṛṣṭadhīḥ /
KūPur, 2, 35, 12.1 śveto nāma śive bhakto rājarṣipravaraḥ purā /
KūPur, 2, 35, 23.2 vyapetabhīr akhileśaikanāthaṃ rājarṣistaṃ netumabhyājagāma //
Liṅgapurāṇa
LiPur, 1, 63, 58.2 pulastyāya sa rājarṣistāṃ kanyāṃ pratyapādayat //
LiPur, 1, 66, 73.2 sa lohagandhī rājarṣiḥ paridhāvannitastataḥ //
LiPur, 1, 67, 24.2 evamuktvā sa rājarṣiḥ sadāraḥ prāviśadvanam //
LiPur, 1, 68, 21.1 kroṣṭuś ca śṛṇu rājarṣer vaṃśamuttamapauruṣam /
LiPur, 1, 68, 29.1 marutastasya tanayo rājarṣirvaṃśavardhanaḥ /
Matsyapurāṇa
MPur, 13, 61.1 purūravāśca rājarṣiloke vyajeyatām agāt /
MPur, 24, 64.2 caturastānsa rājarṣiraśapacceti naḥ śrutam //
MPur, 24, 66.2 evamuktaḥ sa rājarṣistapovīryasamāśrayāt //
MPur, 25, 6.2 yayātirāsīdrājarṣir devarājasamadyutiḥ /
MPur, 32, 10.1 tasmādeva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī /
MPur, 32, 22.2 tvatto hi me pūjyataro rājarṣiḥ kiṃ na vetsi tat //
MPur, 34, 1.2 evamuktaḥ sa rājarṣiḥ kāvyaṃ smṛtvā mahāvratam /
MPur, 37, 6.3 samprekṣya rājarṣivaro 'ṣṭakas tamuvāca saddharmavidhānagoptā //
MPur, 43, 23.2 kārtavīryasya rājarṣermahimānaṃ nirīkṣya saḥ //
MPur, 43, 44.3 varaścaiva tu rājarṣeḥ svayameva vṛtaḥ purā //
MPur, 44, 2.1 rakṣitā sa tu rājarṣiḥ prajānāmiti naḥ śrutam /
MPur, 44, 14.1 krodhācchaśāpa rājarṣiṃ kīrtitaṃ vo yathā mayā /
MPur, 44, 14.2 kroṣṭoḥ śṛṇuta rājarṣer vaṃśamuttamapauruṣam //
MPur, 44, 24.2 maruttastasya tanayo rājarṣīṇāmanuttamaḥ //
MPur, 46, 28.2 jugupsamāno bhojatvaṃ rājarṣitvamavāptavān //
MPur, 48, 13.1 janamejayasya rājarṣer mahāśālo 'bhavatsutaḥ /
MPur, 48, 16.1 uśīnarasya patnyastu pañca rājarṣisambhavāḥ /
MPur, 50, 7.2 divodāsaśca rājarṣirahalyā ca yaśasvinī //
MPur, 120, 44.1 svapnamevaṃ sa rājarṣir dṛṣṭvā devendravikramaḥ /
MPur, 121, 26.2 gaṅgārthe sa tu rājarṣiruvāsa bahulāḥ samāḥ //
MPur, 143, 40.1 rājarṣayo mahātmāno yeṣāṃ kīrtiḥ pratiṣṭhitā /
MPur, 161, 8.2 rājarṣibhiḥ puṇyakṛdbhir gandharvāpsarasāṃ gaṇaiḥ //
Suśrutasaṃhitā
Su, Sū., 5, 23.1 pāntu tvāṃ munayo brāhmyā divyā rājarṣayastathā /
Su, Nid., 7, 3.1 dhanvantarirdharmabhṛtāṃ variṣṭho rājarṣirindrapratimo 'bhavadyaḥ /
Viṣṇusmṛti
ViSmṛ, 20, 26.1 rājarṣayaś ca bahavaḥ sarvaiḥ samuditā guṇaiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 7.1 kathaṃ vā pāṇḍaveyasya rājarṣermuninā saha /
BhāgPur, 1, 7, 12.1 parīkṣito 'tha rājarṣerjanmakarmavilāpanam /
BhāgPur, 1, 9, 5.2 rājarṣayaśca tatrāsan draṣṭuṃ bharatapuṅgavam //
BhāgPur, 1, 16, 38.2 parīkṣin nāma rājarṣiḥ prāptaḥ prācīṃ sarasvatīm //
BhāgPur, 1, 17, 20.2 atrānurūpaṃ rājarṣe vimṛśa svamanīṣayā //
BhāgPur, 1, 17, 44.1 āste 'dhunā sa rājarṣiḥ kauravendraśriyollasan /
BhāgPur, 1, 19, 11.1 anye ca devarṣibrahmarṣivaryā rājarṣivaryā aruṇādayaśca /
BhāgPur, 1, 19, 20.1 na vā idaṃ rājarṣivarya citraṃ bhavatsu kṛṣṇaṃ samanuvrateṣu /
BhāgPur, 1, 19, 30.1 sa saṃvṛtastatra mahān mahīyasāṃ brahmarṣirājarṣidevarṣisaṅghaiḥ /
BhāgPur, 2, 1, 9.2 gṛhītacetā rājarṣe ākhyānaṃ yadadhītavān //
BhāgPur, 2, 1, 13.1 khaṭvāṅgo nāma rājarṣirjñātveyattām ihāyuṣaḥ /
BhāgPur, 2, 8, 18.2 śreṇīnāṃ rājarṣīṇāṃ ca dharmaḥ kṛcchreṣu jīvatām //
BhāgPur, 3, 1, 40.1 aho pṛthāpi dhriyate 'rbhakārthe rājarṣivaryeṇa vināpi tena /
BhāgPur, 3, 13, 3.1 caritaṃ tasya rājarṣer ādirājasya sattama /
BhāgPur, 3, 21, 26.1 sa ceha vipra rājarṣir mahiṣyā śatarūpayā /
BhāgPur, 4, 9, 65.1 uttānapādo rājarṣiḥ prabhāvaṃ tanayasya tam /
BhāgPur, 4, 13, 18.2 yaddauḥśīlyātsa rājarṣirnirviṇṇo niragātpurāt //
BhāgPur, 4, 13, 25.2 aṅgo 'śvamedhaṃ rājarṣirājahāra mahākratum /
BhāgPur, 4, 14, 42.1 nāṅgasya vaṃśo rājarṣereṣa saṃsthātumarhati /
BhāgPur, 4, 17, 5.2 labdhvā jñānaṃ savijñānaṃ rājarṣiḥ kāṃ gatiṃ gataḥ //
BhāgPur, 4, 20, 34.2 iti vainyasya rājarṣeḥ pratinandyārthavadvacaḥ /
BhāgPur, 4, 20, 37.1 bhagavānapi rājarṣeḥ sopādhyāyasya cācyutaḥ /
BhāgPur, 4, 21, 13.2 samājo brahmarṣīṇāṃ ca rājarṣīṇāṃ ca sattama //
BhāgPur, 4, 21, 28.2 priyavratasya rājarṣeraṅgasyāsmatpituḥ pituḥ //
BhāgPur, 4, 27, 20.2 yā tuṣṭā rājarṣaye tu vṛtādātpūrave varam //
BhāgPur, 11, 16, 14.1 brahmarṣīṇāṃ bhṛgur ahaṃ rājarṣīṇām ahaṃ manuḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 5.0 tarpayitetyarthaḥ yadyārtavamapi saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ sarvakarmaṇāṃ vātādiharauṣadhair vyādhibhedaṃ pṛthivīvāyvākāśānām tejo'nilasaṃnipātācchukraṃ droṇīsadṛśaṃ devarṣibrahmarṣirājarṣisamūhair tarpayitetyarthaḥ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ yadyārtavamapi vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ pṛthivīvāyvākāśānām devarṣibrahmarṣirājarṣisamūhair saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ samīritaṃ svābhāvikasya doṣaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 6.0 pituḥ yathā vakṣyata rājarṣitvaṃ karālabhadraśaunakādipraṇītāḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 11.0 iti śrīmahārājarṣivaryeṇa purūravasā viracitaṃ kāmijanānāṃ vinodāya rativilāsāṅgabhūtaṃ kādambarasvīkaraṇasūtraṃ savyākhyānaṃ samāptim agamat //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 11.1 pārikṣitaṃ ca rājarṣiṃ saṃnyāsāya kṛtakṣaṇam /
GokPurS, 4, 41.1 kāraṇaṃ cātra rājarṣiś cintayāmāsa duḥkhitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 25.3 cāṇakyo nāma rājarṣir bubhuje pṛthivīmimām //
SkPur (Rkh), Revākhaṇḍa, 194, 40.2 devadevasya rājarṣe devatārthe samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 16.3 kālenālpena rājarṣe brahmāpyamalatāṃ gataḥ //