Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Nibandhasaṃgraha
Commentary on the Kādambarīsvīkaraṇasūtramañjarī

Buddhacarita
BCar, 7, 39.1 brahmarṣirājarṣisurarṣijuṣṭaḥ puṇyaḥ samīpe himavān hi śailaḥ /
BCar, 13, 1.1 tasminvimokṣāya kṛtapratijñe rājarṣivaṃśaprabhave maharṣau /
BCar, 13, 10.2 jātasya rājarṣikule viśāle bhaikṣākam aślāghyamidaṃ prapattum //
Mahābhārata
MBh, 1, 57, 35.1 yaḥ pumān abhavat tatra taṃ sa rājarṣisattamaḥ /
MBh, 1, 61, 49.2 śreṇimān iti vikhyātaḥ kṣitau rājarṣisattamaḥ //
MBh, 1, 61, 51.2 abhīrur iti vikhyātaḥ kṣitau rājarṣisattamaḥ /
MBh, 1, 83, 6.3 samprekṣya rājarṣivaro 'ṣṭakastam uvāca saddharmavidhānagoptā //
MBh, 1, 114, 61.4 pratijagrāha naptāraṃ rājarṣiparivāritaḥ /
MBh, 1, 116, 26.3 mama hetor gato rājā divaṃ rājarṣisattamaḥ /
MBh, 3, 125, 22.1 eṣā sā yamunā rājan rājarṣigaṇasevitā /
MBh, 3, 156, 11.2 kaccid rājarṣiyātena pathā gacchasi pāṇḍava //
MBh, 3, 229, 14.2 īje rājarṣiyajñena sadyaskena viśāṃ pate /
MBh, 3, 275, 29.2 putra naitadihāścaryaṃ tvayi rājarṣidharmiṇi /
MBh, 5, 33, 15.3 asmin rājarṣivaṃśe hi tvam ekaḥ prājñasaṃmataḥ //
MBh, 5, 92, 19.2 rājarṣicaritaṃ kāle kṛṣṇo dhīmāñ śriyā jvalan //
MBh, 5, 112, 5.2 arthaṃ yācātra rājānaṃ kaṃcid rājarṣivaṃśajam /
MBh, 5, 112, 18.2 svena rājarṣitapasā pūrṇaṃ tvāṃ pūrayiṣyati //
MBh, 5, 130, 19.2 naitad rājarṣivṛttaṃ hi yatra tvaṃ sthātum icchasi //
MBh, 5, 147, 4.1 tasya putrā babhūvuśca pañca rājarṣisattamāḥ /
MBh, 8, 24, 2.2 tad aśeṣeṇa bruvato mama rājarṣisattama /
MBh, 8, 64, 1.3 brahmarṣirājarṣisuparṇajuṣṭaṃ babhau viyad vismayanīyarūpam //
MBh, 9, 52, 2.1 purā ca rājarṣivareṇa dhīmatā bahūni varṣāṇyamitena tejasā /
MBh, 12, 21, 19.2 sādhyā rājarṣisaṃghāśca dharmam etaṃ samāśritāḥ /
MBh, 12, 92, 53.1 tat kuruṣva mahārāja vṛttaṃ rājarṣisevitam /
MBh, 12, 290, 8.1 rājarṣiviṣayāñjñātvā brahmarṣiviṣayāṃstathā /
MBh, 12, 308, 45.2 rājarṣibhikṣukācāryā mucyante kena hetunā //
Manusmṛti
ManuS, 9, 66.1 sa mahīm akhilāṃ bhuñjan rājarṣipravaraḥ purā /
Rāmāyaṇa
Rām, Bā, 17, 35.1 pūrvaṃ rājarṣiśabdena tapasā dyotitaprabhaḥ /
Rām, Bā, 56, 5.1 jitā rājarṣilokās te tapasā kuśikātmaja /
Rām, Bā, 76, 18.1 tayā sa rājarṣisuto 'bhirāmayā sameyivān uttamarājakanyayā /
Rām, Ay, 20, 21.1 pūrvarājarṣivṛttyā hi vanavāso vidhīyate /
Rām, Ay, 43, 14.2 ratir hy eṣātulā loke rājarṣigaṇasaṃmatā //
Rām, Ay, 65, 16.2 bhūyiṣṭham ṛddhair ākīrṇā rājarṣivarapālitā //
Rām, Ay, 103, 16.1 tam uvāca mahātejā rāmo rājarṣisattamāḥ /
Rām, Ki, 3, 4.1 rājarṣidevapratimau tāpasau saṃśitavratau /
Rām, Su, 7, 65.1 rājarṣipitṛdaityānāṃ gandharvāṇāṃ ca yoṣitaḥ /
Rām, Su, 56, 77.1 śrutvā tu gaditāṃ vācaṃ rājarṣigaṇapūjitām /
Rām, Yu, 23, 19.2 puṇyaṃ rājarṣivaṃśaṃ tvam ātmanaḥ samupekṣase //
Rām, Utt, 2, 8.1 devapannagakanyāśca rājarṣitanayāśca yāḥ /
Rām, Utt, 66, 12.1 dakṣiṇāṃ diśam ākrāmat tato rājarṣinandanaḥ /
Harivaṃśa
HV, 15, 11.1 brahmadatto mahārājo yogī rājarṣisattamaḥ /
HV, 22, 30.2 yathā te kathitaṃ pūrvaṃ mayā rājarṣisattama //
HV, 22, 43.1 tasya vaṃśe mahārāja pañca rājarṣisattamāḥ /
HV, 22, 44.1 yados tu śṛṇu rājarṣe vaṃśaṃ rājarṣisatkṛtam /
HV, 23, 21.1 uśīnarasya patnyas tu pañca rājarṣivaṃśajāḥ /
Kūrmapurāṇa
KūPur, 2, 35, 12.1 śveto nāma śive bhakto rājarṣipravaraḥ purā /
Matsyapurāṇa
MPur, 13, 61.1 purūravāśca rājarṣiloke vyajeyatām agāt /
MPur, 37, 6.3 samprekṣya rājarṣivaro 'ṣṭakas tamuvāca saddharmavidhānagoptā //
MPur, 46, 28.2 jugupsamāno bhojatvaṃ rājarṣitvamavāptavān //
MPur, 48, 16.1 uśīnarasya patnyastu pañca rājarṣisambhavāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 11.1 anye ca devarṣibrahmarṣivaryā rājarṣivaryā aruṇādayaśca /
BhāgPur, 1, 19, 20.1 na vā idaṃ rājarṣivarya citraṃ bhavatsu kṛṣṇaṃ samanuvrateṣu /
BhāgPur, 1, 19, 30.1 sa saṃvṛtastatra mahān mahīyasāṃ brahmarṣirājarṣidevarṣisaṅghaiḥ /
BhāgPur, 3, 1, 40.1 aho pṛthāpi dhriyate 'rbhakārthe rājarṣivaryeṇa vināpi tena /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 5.0 tarpayitetyarthaḥ yadyārtavamapi saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ sarvakarmaṇāṃ vātādiharauṣadhair vyādhibhedaṃ pṛthivīvāyvākāśānām tejo'nilasaṃnipātācchukraṃ droṇīsadṛśaṃ devarṣibrahmarṣirājarṣisamūhair tarpayitetyarthaḥ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ yadyārtavamapi vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ pṛthivīvāyvākāśānām devarṣibrahmarṣirājarṣisamūhair saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ samīritaṃ svābhāvikasya doṣaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 6.0 pituḥ yathā vakṣyata rājarṣitvaṃ karālabhadraśaunakādipraṇītāḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 11.0 iti śrīmahārājarṣivaryeṇa purūravasā viracitaṃ kāmijanānāṃ vinodāya rativilāsāṅgabhūtaṃ kādambarasvīkaraṇasūtraṃ savyākhyānaṃ samāptim agamat //