Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 113, 37.2 tena mantreṇa rājarṣe yathā syān nau prajā vibho /
MBh, 2, 8, 25.2 tasyāṃ sabhāyāṃ rājarṣe vaivasvatam upāsate //
MBh, 3, 279, 8.2 sāvitrī nāma rājarṣe kanyeyaṃ mama śobhanā /
MBh, 5, 116, 7.1 anapatyo 'si rājarṣe putrau janaya pārthiva /
MBh, 5, 116, 8.1 na putraphalabhoktā hi rājarṣe pātyate divaḥ /
MBh, 5, 121, 7.3 punastavādya rājarṣe sukṛteneha karmaṇā //
MBh, 5, 121, 15.1 nāyaṃ mānena rājarṣe na balena na hiṃsayā /
MBh, 5, 175, 14.1 iyaṃ ca kanyā rājarṣe kimarthaṃ vanam āgatā /
MBh, 9, 52, 5.2 rājarṣe kim abhipretaṃ yeneyaṃ kṛṣyate kṣitiḥ //
MBh, 12, 126, 7.2 kṛśatā cāpi rājarṣe na dṛṣṭā tādṛśī kvacit //
MBh, 12, 192, 53.3 vākyaṃ pramāṇaṃ rājarṣe mamāpi tava caiva hi //
MBh, 12, 192, 90.3 vikṛtasyāsya rājarṣe nikhilena nararṣabha //
MBh, 12, 192, 91.2 dhenur viprāya rājarṣe tapaḥsvādhyāyaśīline //
MBh, 12, 192, 101.2 mayāsya dattaṃ rājarṣe gṛhṇīyāṃ tat kathaṃ punaḥ /
MBh, 12, 193, 5.1 phalenānena saṃyukto rājarṣe gaccha puṇyatām /
MBh, 12, 337, 59.2 jñānānyetāni rājarṣe viddhi nānāmatāni vai //
MBh, 13, 10, 1.3 jātyāvarasya rājarṣe doṣastasya bhavenna vā //
MBh, 13, 55, 33.1 varaṃ gṛhāṇa rājarṣe yaste manasi vartate /
MBh, 14, 6, 12.1 rājarṣe nātihṛṣṭo 'si kaccit kṣemaṃ tavānagha /
Rāmāyaṇa
Rām, Bā, 52, 14.2 āyattam atra rājarṣe sarvam etan na saṃśayaḥ //
Rām, Utt, 78, 19.1 uttiṣṭhottiṣṭha rājarṣe kārdameya mahābala /
Harivaṃśa
HV, 15, 10.2 pratīpasya sa rājarṣe tulyakālo narādhipaḥ /
HV, 22, 44.1 yados tu śṛṇu rājarṣe vaṃśaṃ rājarṣisatkṛtam /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 20.2 atrānurūpaṃ rājarṣe vimṛśa svamanīṣayā //
BhāgPur, 2, 1, 9.2 gṛhītacetā rājarṣe ākhyānaṃ yadadhītavān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 40.2 devadevasya rājarṣe devatārthe samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 16.3 kālenālpena rājarṣe brahmāpyamalatāṃ gataḥ //