Occurrences
Matsyapurāṇa
Dhanvantarinighaṇṭu
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Matsyapurāṇa
MPur, 119, 14.2 rājāvartasya mukhyasya rucirākṣasya cāpyatha //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 52.1 rājāvartaśca rājā ca nīlāśmā tu nṛpopalaḥ /
DhanvNigh, 6, 53.1 rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ /
Rasahṛdayatantra
RHT, 11, 6.1 raktagaṇaṃ pītaṃ vā mākṣikarājāvartam atho vimalam /
Rasaprakāśasudhākara
RPSudh, 5, 54.2 taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ //
RPSudh, 5, 55.2 trivāreṇa viśudhyanti rājāvartādayo rasāḥ //
RPSudh, 5, 56.2 saptavāreṇa puṭito rājāvartto mariṣyati //
RPSudh, 5, 59.1 rājāvarto rasaireṣāṃ satvaṃ muñcati marditaḥ /
Rasaratnasamuccaya
RRS, 3, 159.2 rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ /
RRS, 3, 160.2 dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ //
RRS, 3, 161.2 dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ //
RRS, 3, 162.1 śirīṣapuṣpārdrarasai rājāvartaṃ viśodhayet //
RRS, 3, 163.1 luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ /
RRS, 3, 163.2 puṭanātsaptavāreṇa rājāvarto mṛto bhavet //
RRS, 3, 164.1 rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam /
RRS, 4, 3.1 candrakāntastathā caiva rājāvartaśca saptamaḥ /
RRS, 6, 44.2 rājāvarto gairikaṃ ca khyātā uparasā amī /
RRS, 13, 28.2 niṣkamātramitaṃ śuddhaṃ rājāvartarajastathā //
RRS, 14, 77.1 rājāvarto rasaḥ śulbaṃ mākṣikaṃ ghṛtapācitam /
RRS, 14, 78.1 rājāvartarasaḥ śulbaṃ sūtagarbhe niyojitam /
RRS, 15, 70.1 rājāvartakalāṃśena samabhāgena parpaṭī /
Rasaratnākara
RRĀ, V.kh., 1, 57.2 rājāvarto gairikaṃ ca khyātā uparasā amī //
RRĀ, V.kh., 4, 77.2 rājāvartaṃ hiṃgulakaṃ kaṃkuṣṭhaṃ ca pravālakam //
RRĀ, V.kh., 4, 81.1 mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam /
RRĀ, V.kh., 4, 142.2 rājāvartaṃ hiṅgulakaṃ kaṃkuṣṭhaṃ ca pravālakam //
RRĀ, V.kh., 4, 146.1 mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam /
RRĀ, V.kh., 5, 15.2 mākṣikasya samāṃśena rājāvartaṃ dinatrayam //
RRĀ, V.kh., 5, 17.2 rājāvartaṃ ca sindūraṃ pārāvatamalaṃ samam //
RRĀ, V.kh., 5, 19.1 bhāvayetsaptavārāṇi rājāvartaṃ sucūrṇitam /
RRĀ, V.kh., 5, 21.1 rājāvartaṃ pravālaṃ ca kāṅkṣīgairikaṭaṅkaṇam /
RRĀ, V.kh., 7, 28.2 mākṣikaṃ daradaṃ gandhaṃ rājāvartaṃ pravālakam /
RRĀ, V.kh., 10, 55.2 rājāvartaṃ pravālaṃ ca daradaṃ gaṃdhakaṃ śilā //
RRĀ, V.kh., 13, 77.1 rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ /
RRĀ, V.kh., 17, 64.2 pauṇḍraṃ vaiḍūryamāṇikyaṃ rājāvartendranīlakam //
Rasendracintāmaṇi
RCint, 3, 163.1 daradaṃ mākṣikaṃ gandhaṃ rājāvartaṃ pravālakam /
Rasendracūḍāmaṇi
RCūM, 10, 1.1 mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte /
RCūM, 10, 55.1 rājāvartto'lparakto 'runīlimāmiśritaprabhaḥ /
RCūM, 10, 56.2 dīpanaḥ pācano vṛṣyo rājāvartto rasāyanaḥ //
RCūM, 10, 57.2 dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ //
RCūM, 10, 58.1 bhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ /
RCūM, 10, 58.2 puṭanātsaptarātreṇa rājāvartto mṛto bhavet //
Rasārṇava
RArṇ, 7, 56.2 rājāvartaśca kaṅkuṣṭham aṣṭā uparasāḥ smṛtāḥ //
RArṇ, 7, 85.1 rājāvarto dvidhā devi gulikācūrṇabhedataḥ //
RArṇ, 8, 3.1 sasyakaścapalaś caiva rājāvartaśca mākṣikaḥ /
RArṇ, 12, 351.1 rājāvartaṃ tataḥ sūte yojayet pādayogataḥ /
RArṇ, 15, 202.2 rājāvartaṃ pravālaṃ ca kaṅkuṣṭhaṃ tutthakaṃ tathā //
RArṇ, 16, 17.2 vajrāṇi padmarāgāśca rājāvartādisasyakam /
RArṇ, 16, 21.1 viḍahiṅgulasaṃyuktarājāvartapravālakaiḥ /
RArṇ, 17, 47.1 rājāvartaṃ caturthaṃ ca daradaṃ ca pravālakam /
RArṇ, 17, 82.1 rājāvartaṃ ca kaṅkuṣṭhaṃ śākapallavavāriṇā /
RArṇ, 17, 126.1 rājāvartasya cūrṇaṃ tu śirīṣakusumadravaiḥ /
Rājanighaṇṭu
RājNigh, 13, 7.2 rājāvartaḥ perojaṃ syād ubhau bāṇāś ca saṃkhyayā //
RājNigh, 13, 212.1 rājāvarto nṛpāvarto rājanyāvartakas tathā /
RājNigh, 13, 213.1 rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ /
RājNigh, 13, 214.2 śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim //
Ānandakanda
ĀK, 2, 8, 194.0 āvartamaṇirāvarto rājāvarto'nalāhvayaḥ //
ĀK, 2, 8, 195.1 rājāvartarasasyātha lakṣaṇaṃ kathayāmyaham /
ĀK, 2, 8, 198.2 rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ //
ĀK, 2, 8, 200.1 dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ /
ĀK, 2, 8, 200.2 luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ //
ĀK, 2, 8, 201.1 puṭanāt saptavāreṇa rājāvarto mṛto bhavet /
ĀK, 2, 8, 201.2 rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ //
ĀK, 2, 8, 204.1 dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ /
Bhāvaprakāśa
BhPr, 6, 8, 143.1 rājāvartto nṛpāvarto rājanyāvarttakas tathā /
BhPr, 6, 8, 143.3 rājāvarttaḥ kaṭustiktaḥ śiśiraḥ pittanāśanaḥ /
BhPr, 6, 8, 143.4 rājāvarttaḥ pramehaghnaśchardihikkānivāraṇaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 145.1 rājāvartaḥ kṛṣṇamaṇiḥ suvarṇābho ghanaprabhaḥ /
Mugdhāvabodhinī
MuA zu RHT, 11, 7.2, 2.0 vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti //
MuA zu RHT, 11, 7.2, 2.0 vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti //
MuA zu RHT, 18, 2.2, 2.0 rasaḥ sūtaḥ daradaṃ hiṅgulaṃ tāpyaṃ mākṣikaṃ gandhakaḥ pratītaḥ manaḥśilā manohvā rājavarttakaṃ rājāvartaṃ vimalaṃ raupyamākṣikaṃ ekavadbhāvadvandvaḥ //
MuA zu RHT, 18, 12.2, 2.0 bhūpativartakacūrṇaṃ rājāvartarajaḥ bahuśo bahuvāraṃ śirīṣapuṣparasabhāvitaṃ kuryāt ityadhyāhāryam //
MuA zu RHT, 18, 13.2, 1.2 rasaḥ sūtaḥ daradaṃ hiṅgulaḥ vimalaṃ tāpyabhedaḥ paṭu saiṃdhavaṃ śilā manohvā mākṣikaṃ pratītaṃ vaṇigdravyaṃ nṛpo rājāvartaḥ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ ṭaṅkaṇaṃ saubhāgyaṃ gairikaṃ pratītaṃ etaiḥ prativāpitaṃ sitadravyaṃ kanakaṃ bhavet ityadhyāhāryam //
Rasakāmadhenu
RKDh, 1, 1, 117.2 rājāvartaṃ pravālaṃ ca daradaṃ gandhakaṃ śilā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 4, 3.1, 1.0 rājāvarto rāuṭī iti brijabhāṣāyām //
RRSṬīkā zu RRS, 9, 43.2, 6.3 gairikā tutthakaṃ caiva rājāvarto viśeṣataḥ //