Occurrences
Dhanvantarinighaṇṭu
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Dhanvantarinighaṇṭu
DhanvNigh, 6, 52.1 rājāvartaśca rājā ca nīlāśmā tu nṛpopalaḥ /
DhanvNigh, 6, 53.1 rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ /
Rasaprakāśasudhākara
RPSudh, 5, 54.2 taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ //
RPSudh, 5, 56.2 saptavāreṇa puṭito rājāvartto mariṣyati //
RPSudh, 5, 59.1 rājāvarto rasaireṣāṃ satvaṃ muñcati marditaḥ /
Rasaratnasamuccaya
RRS, 3, 159.2 rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ /
RRS, 3, 160.2 dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ //
RRS, 3, 163.1 luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ /
RRS, 3, 163.2 puṭanātsaptavāreṇa rājāvarto mṛto bhavet //
RRS, 4, 3.1 candrakāntastathā caiva rājāvartaśca saptamaḥ /
RRS, 6, 44.2 rājāvarto gairikaṃ ca khyātā uparasā amī /
RRS, 14, 77.1 rājāvarto rasaḥ śulbaṃ mākṣikaṃ ghṛtapācitam /
Rasaratnākara
RRĀ, V.kh., 1, 57.2 rājāvarto gairikaṃ ca khyātā uparasā amī //
Rasendracūḍāmaṇi
RCūM, 10, 55.1 rājāvartto'lparakto 'runīlimāmiśritaprabhaḥ /
RCūM, 10, 56.2 dīpanaḥ pācano vṛṣyo rājāvartto rasāyanaḥ //
RCūM, 10, 58.1 bhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ /
RCūM, 10, 58.2 puṭanātsaptarātreṇa rājāvartto mṛto bhavet //
Rasārṇava
RArṇ, 7, 56.2 rājāvartaśca kaṅkuṣṭham aṣṭā uparasāḥ smṛtāḥ //
RArṇ, 7, 85.1 rājāvarto dvidhā devi gulikācūrṇabhedataḥ //
RArṇ, 8, 3.1 sasyakaścapalaś caiva rājāvartaśca mākṣikaḥ /
Rājanighaṇṭu
RājNigh, 13, 7.2 rājāvartaḥ perojaṃ syād ubhau bāṇāś ca saṃkhyayā //
RājNigh, 13, 212.1 rājāvarto nṛpāvarto rājanyāvartakas tathā /
RājNigh, 13, 213.1 rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ /
Ānandakanda
ĀK, 2, 8, 194.0 āvartamaṇirāvarto rājāvarto'nalāhvayaḥ //
ĀK, 2, 8, 198.2 rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ //
ĀK, 2, 8, 200.2 luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ //
ĀK, 2, 8, 201.1 puṭanāt saptavāreṇa rājāvarto mṛto bhavet /
ĀK, 2, 8, 204.1 dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ /
Bhāvaprakāśa
BhPr, 6, 8, 143.1 rājāvartto nṛpāvarto rājanyāvarttakas tathā /
BhPr, 6, 8, 143.3 rājāvarttaḥ kaṭustiktaḥ śiśiraḥ pittanāśanaḥ /
BhPr, 6, 8, 143.4 rājāvarttaḥ pramehaghnaśchardihikkānivāraṇaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 145.1 rājāvartaḥ kṛṣṇamaṇiḥ suvarṇābho ghanaprabhaḥ /
Mugdhāvabodhinī
MuA zu RHT, 11, 7.2, 2.0 vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti //
MuA zu RHT, 18, 13.2, 1.2 rasaḥ sūtaḥ daradaṃ hiṅgulaḥ vimalaṃ tāpyabhedaḥ paṭu saiṃdhavaṃ śilā manohvā mākṣikaṃ pratītaṃ vaṇigdravyaṃ nṛpo rājāvartaḥ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ ṭaṅkaṇaṃ saubhāgyaṃ gairikaṃ pratītaṃ etaiḥ prativāpitaṃ sitadravyaṃ kanakaṃ bhavet ityadhyāhāryam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 4, 3.1, 1.0 rājāvarto rāuṭī iti brijabhāṣāyām //
RRSṬīkā zu RRS, 9, 43.2, 6.3 gairikā tutthakaṃ caiva rājāvarto viśeṣataḥ //