Occurrences
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnākara
RRĀ, V.kh., 4, 77.2 rājāvartaṃ hiṃgulakaṃ kaṃkuṣṭhaṃ ca pravālakam //
RRĀ, V.kh., 4, 81.1 mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam /
RRĀ, V.kh., 4, 142.2 rājāvartaṃ hiṅgulakaṃ kaṃkuṣṭhaṃ ca pravālakam //
RRĀ, V.kh., 4, 146.1 mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam /
RRĀ, V.kh., 5, 17.2 rājāvartaṃ ca sindūraṃ pārāvatamalaṃ samam //
RRĀ, V.kh., 5, 21.1 rājāvartaṃ pravālaṃ ca kāṅkṣīgairikaṭaṅkaṇam /
RRĀ, V.kh., 7, 28.2 mākṣikaṃ daradaṃ gandhaṃ rājāvartaṃ pravālakam /
RRĀ, V.kh., 10, 55.2 rājāvartaṃ pravālaṃ ca daradaṃ gaṃdhakaṃ śilā //
Rasendracintāmaṇi
RCint, 3, 163.1 daradaṃ mākṣikaṃ gandhaṃ rājāvartaṃ pravālakam /
Rasārṇava
RArṇ, 15, 202.2 rājāvartaṃ pravālaṃ ca kaṅkuṣṭhaṃ tutthakaṃ tathā //
RArṇ, 17, 47.1 rājāvartaṃ caturthaṃ ca daradaṃ ca pravālakam /
RArṇ, 17, 82.1 rājāvartaṃ ca kaṅkuṣṭhaṃ śākapallavavāriṇā /
Mugdhāvabodhinī
MuA zu RHT, 11, 7.2, 2.0 vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti //
MuA zu RHT, 18, 2.2, 2.0 rasaḥ sūtaḥ daradaṃ hiṅgulaṃ tāpyaṃ mākṣikaṃ gandhakaḥ pratītaḥ manaḥśilā manohvā rājavarttakaṃ rājāvartaṃ vimalaṃ raupyamākṣikaṃ ekavadbhāvadvandvaḥ //
Rasakāmadhenu
RKDh, 1, 1, 117.2 rājāvartaṃ pravālaṃ ca daradaṃ gandhakaṃ śilā //