Occurrences

Vetālapañcaviṃśatikā

Vetālapañcaviṃśatikā
VetPV, Intro, 5.1 asti dakṣiṇāpathe janapade pratiṣṭhānaṃ nāma nagaram tatra vikramaseno nāma rājā //
VetPV, Intro, 6.1 kīdṛśo rājā /
VetPV, Intro, 11.2 eṣa rājñāṃ paro dharmaḥ paratreha ca śarmaṇe //
VetPV, Intro, 12.1 evaṃ guṇasamāviṣṭo rājā sarvāvasaram āsthāna upaviṣṭo'sti //
VetPV, Intro, 13.1 kasmiṃścid divase kuto 'pi sthānācchāntiśīlo nāma yogī digambaraḥ samāyātaḥ phalahastaḥ san sabhāṃ praviśya rājño haste phalaṃ dattavān //
VetPV, Intro, 14.1 rājñāsanaṃ dattaṃ tāmbūlaṃ ca //
VetPV, Intro, 16.1 anayā rītyā rājño haste phalaṃ dattvā pratyahaṃ darśanaṃ karoti //
VetPV, Intro, 17.1 ekasmin divase rājño hastāt patitaṃ phalaṃ markaṭena vidāritam tanmadhyād ratnam ekaṃ bhūmau nipatitam tasya kāntyā mahān uddyoto jātaḥ sarve'pi lokāḥ savismayāḥ saṃjātāḥ //
VetPV, Intro, 18.1 tadā rājā sāścaryo babhūva rājñoktam bho digambara mahad ratnaṃ tvayā kena kāraṇenānītam //
VetPV, Intro, 18.1 tadā rājā sāścaryo babhūva rājñoktam bho digambara mahad ratnaṃ tvayā kena kāraṇenānītam //
VetPV, Intro, 19.2 riktapāṇir na paśyeta rājānaṃ bhiṣajaṃ gurum /
VetPV, Intro, 21.1 tasya tad vacanaṃ śrutvā rājñā bhāṇḍāgārika ākāritaḥ //
VetPV, Intro, 22.1 rājñoktam bho bhāṇḍāgārika anena digambareṇa dattāni yāni phalāni tvayā bhāṇḍāgāre kṣiptāni tāni sarvāṇyānaya //
VetPV, Intro, 23.1 rājño vacanaṃ śrutvā tenānītāni pratyekam utkṛṣya dṛṣṭāni sarvāṇy api ratnaiḥ pūrṇāni rājā ca hṛṣṭamanāḥ saṃjātaḥ //
VetPV, Intro, 23.1 rājño vacanaṃ śrutvā tenānītāni pratyekam utkṛṣya dṛṣṭāni sarvāṇy api ratnaiḥ pūrṇāni rājā ca hṛṣṭamanāḥ saṃjātaḥ //
VetPV, Intro, 24.1 tato rājñā ratnasamūhaṃ dṛṣṭvā bhaṇitam bho digambara etāni sarvāṇi ratnāni bahumūlyāni kimartham ānītāni aham ekasyāpi ratnasya maulyaṃ dātum asamarthaḥ tvam ataḥ paraṃ kim abhilaṣasi tat kathaya //
VetPV, Intro, 30.1 rājñā nirjanaṃ kṛtam yoginoktam deva asyāṃ kṛṣṇacaturdaśyāṃ godānadītīre mahāśmaśāne mantrasādhanaṃ kariṣyāmi //
VetPV, Intro, 36.1 rājñā pratipannam evam ahaṃ kariṣyāmi //
VetPV, Intro, 38.1 rājāpi rajanyāṃ kṛṣṇavāsāṃsi gṛhītvā tatraiva samāyātaḥ //
VetPV, Intro, 39.1 so 'pi rājānaṃ dṛṣṭvā hṛṣṭaromā saṃjātaḥ //
VetPV, Intro, 40.1 yoginoktam bho rājan yojanārdhe mahāśmaśānam asti tatra śiṃśipāvṛkṣe mṛtakam avalambitam āste tatra gatvā tan mṛtakaṃ gṛhītvā śīghram āgaccha //
VetPV, Intro, 42.1 tad vacanam ākarṇya asamasāhasiko rājā śiṃśipāvṛkṣasyopari pracalitaḥ //
VetPV, Intro, 43.1 rājā śmaśānaṃ samprāpya niḥśaṅko dhūmasaṃkulam /
VetPV, Intro, 56.1 tatra gatvā rājñā śiṃśipāvṛkṣam āruhya churikayā pāśaṃ chittvā mṛtakaṃ bhūtale pātitam //
VetPV, Intro, 58.1 uttīrṇo yāvad rājā tāvanmṛtakaṃ tatraiva śākhāyām avalambitam //
VetPV, Intro, 59.1 punar api rājā vṛkṣam āruhya mṛtakaṃ skandhe dhṛtvā uttīrya mārge calitaḥ //
VetPV, Intro, 60.1 mārge calite sati śavasaṃkramitena vetālena rājānaṃ pratyabhihitam bho rājan /
VetPV, Intro, 60.1 mārge calite sati śavasaṃkramitena vetālena rājānaṃ pratyabhihitam bho rājan /
VetPV, Intro, 62.1 rājan śrūyatām tāvat kathām ekāṃ kathayāmi //