Occurrences

Viṣṇusmṛti

Viṣṇusmṛti
ViSmṛ, 3, 1.1 atha rājadharmāḥ //
ViSmṛ, 3, 4.1 rājā ca jāṅgalaṃ paśavyaṃ sasyopetaṃ deśam āśrayet //
ViSmṛ, 3, 25.1 māṃsamadhughṛtauṣadhigandhapuṣpamūlaphalarasadārupatrājinamṛdbhāṇḍāśmabhāṇḍavaidalebhyaḥ ṣaṣṭhabhāgaṃ rājā //
ViSmṛ, 3, 27.1 te hi rājño dharmakarāḥ //
ViSmṛ, 3, 28.1 rājā ca prajābhyaḥ sukṛtaduṣkṛtebhyaḥ ṣaṣṭhāṃśabhāk //
ViSmṛ, 3, 32.1 śilpinaḥ karmajīvinaś ca māsenaikaṃ rājñaḥ karma kuryuḥ //
ViSmṛ, 3, 44.1 nāsti rājñāṃ samare tanutyāgasadṛśo dharmaḥ //
ViSmṛ, 3, 47.1 rājā parapurāvāptau tatra tatkulīnam abhiṣiñcet //
ViSmṛ, 3, 48.1 na rājakulam ucchindyāt //
ViSmṛ, 3, 49.1 anyatrākulīnarājakulāt //
ViSmṛ, 3, 59.1 kṣatriyaś caturtham aṃśaṃ rājñe dadyāt caturtham aṃśaṃ brāhmaṇebhyaḥ ardham ādadyāt //
ViSmṛ, 3, 60.1 vaiśyas tu caturtham aṃśaṃ rājñe dadyāt brāhmaṇebhyo 'rdhaṃ caturtham aṃśam ādadyāt //
ViSmṛ, 3, 61.1 śūdraś cāvāptaṃ dvādaśadhā vibhajya pañcāṃśān rājñe dadyāt pañcāṃśān brāhmaṇebhyaḥ aṃśadvayam ādadyāt //
ViSmṛ, 3, 63.1 svanihitād rājñe brāhmaṇavarjaṃ dvādaśam aṃśaṃ dadyuḥ //
ViSmṛ, 3, 65.1 bālānāthastrīdhanāni rājā paripālayet //
ViSmṛ, 3, 74.1 janmakarmavratopetāś ca rājñā sabhāsadaḥ kāryāḥ ripau mitre ca ye samāḥ kāmakrodhabhayalobhādibhiḥ kāryārthibhir anāhāryāḥ //
ViSmṛ, 3, 75.1 rājā ca sarvakāryeṣu sāṃvatsarādhīnaḥ syāt //
ViSmṛ, 3, 94.1 svadharmam apālayan nādaṇḍyo nāmāsti rājñām //
ViSmṛ, 3, 98.1 prajāsukhe sukhī rājā tadduḥkhe yaś ca duḥkhitaḥ /
ViSmṛ, 5, 9.1 kūṭaśāsanakartṝṃś ca rājā hanyāt //
ViSmṛ, 5, 17.1 anyatra rājāśakteḥ //
ViSmṛ, 5, 24.1 darpeṇa dharmopadeśakāriṇāṃ rājā taptam āsecayet tailam āsye //
ViSmṛ, 5, 71.1 ubhayanetrabhedinaṃ rājā yāvaj jīvaṃ bandhanān na muñcet //
ViSmṛ, 5, 128.1 rājñā ca paṇaśataṃ daṇḍyaḥ //
ViSmṛ, 5, 130.1 rājaniṣiddhaṃ vikrīṇatas tadapahāraḥ //
ViSmṛ, 5, 152.1 tyaktapravrajyo rājño dāsyaṃ kuryāt //
ViSmṛ, 5, 154.1 rājñe ca paṇaśataṃ dadyāt //
ViSmṛ, 5, 158.1 paṇaśataṃ ca rājani //
ViSmṛ, 5, 170.1 rājñā cauravacchāsyaḥ //
ViSmṛ, 5, 191.2 ātharvaṇena hantāraṃ piśunaṃ caiva rājasu //
ViSmṛ, 5, 194.2 daṇḍaṃ prakalpayed rājā saṃmantrya brāhmaṇaiḥ saha //
ViSmṛ, 5, 196.2 na sāhasikadaṇḍaghnau sa rājā śakralokabhāk //
ViSmṛ, 6, 6.1 daivarājopaghātād ṛte vinaṣṭam ādhim uttamarṇo dadyāt //
ViSmṛ, 6, 18.1 prayuktam arthaṃ yathā kathaṃcit sādhayan na rājño vācyaḥ syāt //
ViSmṛ, 6, 19.1 sādhyamānaś ced rājānam abhigacchet tatsamaṃ daṇḍyaḥ //
ViSmṛ, 6, 20.1 uttamarṇaś ced rājānam iyāt tadvibhāvito 'dhamarṇo rājñe dhanadaśabhāgasaṃmitaṃ daṇḍaṃ dadyāt //
ViSmṛ, 6, 20.1 uttamarṇaś ced rājānam iyāt tadvibhāvito 'dhamarṇo rājñe dhanadaśabhāgasaṃmitaṃ daṇḍaṃ dadyāt //
ViSmṛ, 7, 2.1 rājasākṣikaṃ sasākṣikam asākṣikaṃ ca //
ViSmṛ, 7, 3.1 rājādhikaraṇe tanniyuktakāyasthakṛtaṃ tadadhyakṣakaracihnitaṃ rājasākṣikam //
ViSmṛ, 7, 3.1 rājādhikaraṇe tanniyuktakāyasthakṛtaṃ tadadhyakṣakaracihnitaṃ rājasākṣikam //
ViSmṛ, 8, 2.1 na rājaśrotriyapravrajitakitavataskaraparādhīnastrībālasāhasikātivṛddhamattonmattābhiśastapatitakṣuttṛṣṇārtavyasanirāgāndhāḥ //
ViSmṛ, 9, 2.1 rājadrohasāhaseṣu yathākāmam //
ViSmṛ, 9, 22.1 rājadrohasāhaseṣu vināpi śīrṣavartanāt //
ViSmṛ, 14, 4.2 rogo 'gnir jñātimaraṇaṃ rājātaṅkaṃ athāpi vā //
ViSmṛ, 17, 13.1 tadabhāve brāhmaṇadhanavarjaṃ rājagāmi //
ViSmṛ, 22, 45.1 svadeśarājani ca //
ViSmṛ, 22, 48.1 na rājñāṃ rājakarmaṇi //
ViSmṛ, 22, 48.1 na rājñāṃ rājakarmaṇi //
ViSmṛ, 22, 52.1 na rājājñākāriṇāṃ tadicchayā //
ViSmṛ, 27, 16.1 garbhaikādaśe rājñaḥ //
ViSmṛ, 30, 23.1 na rājaśrotriyagobrāhmaṇavyasane //
ViSmṛ, 32, 1.1 rājartvikśrotriyādharmapratiṣedhyupādhyāyapitṛvyamātāmahamātulaśvaśurajyeṣṭhabhrātṛsaṃbandhinaś cācāryavat //
ViSmṛ, 37, 2.1 rājagāmi paiśunyam //
ViSmṛ, 48, 23.1 bāladhūrtam adharmaṃ ca rājadvārakṛtaṃ ca yat /
ViSmṛ, 52, 1.1 suvarṇasteyakṛd rājñe karmācakṣāṇo musalam arpayet //
ViSmṛ, 67, 14.1 upari śaraṇe vaiśravaṇāya rājñe bhūtebhyaśca //
ViSmṛ, 68, 5.1 na rājño vyasane //
ViSmṛ, 82, 26.1 rājasevakān //
ViSmṛ, 86, 16.2 mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan //