Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 9, 87.2 cakarṣa nāgarājānaṃ daityamadhye 'pareṇa ca //
ViPur, 1, 9, 89.1 tejasā nāgarājānaṃ tathāpyāyitavān hariḥ /
ViPur, 1, 11, 3.1 sunītir nāma yā rājñas tasyābhūn mahiṣī dvija /
ViPur, 1, 11, 4.1 rājāsanasthitasyāṅkaṃ pitur bhrātaram āśritam /
ViPur, 1, 11, 9.1 etad rājāsanaṃ sarvabhūbhṛtsaṃśrayaketanam /
ViPur, 1, 11, 18.1 rājāsanaṃ tathā chatraṃ varāśvā varavāraṇāḥ /
ViPur, 1, 11, 26.1 surucir dayitā rājñas tasyā jāto 'smi nodarāt /
ViPur, 1, 11, 27.2 sa rājāsanam āpnotu pitrā dattaṃ tathāstu tat //
ViPur, 1, 11, 31.1 sa rājaputras tān sarvān praṇipatyābhyabhāṣata /
ViPur, 1, 11, 51.2 rājaputra yathā viṣṇor ārādhanaparair naraiḥ /
ViPur, 1, 12, 25.1 tato nādān atīvogrān rājaputrasya te puraḥ /
ViPur, 1, 12, 28.2 trāsāya rājaputrasya nedus te rajanīcarāḥ //
ViPur, 1, 12, 76.3 maddarśanaṃ hi viphalaṃ rājaputra na jāyate //
ViPur, 1, 12, 81.1 naitad rājāsanaṃ yogyam ajātasya mamodarāt /
ViPur, 1, 12, 85.1 kālena gacchatā mitraṃ rājaputras tavābhavat /
ViPur, 1, 12, 86.2 bhaveyaṃ rājaputro 'ham iti vāñchā tvayā kṛtā //
ViPur, 1, 12, 87.1 tato yathābhilaṣitā prāptā te rājaputratā /
ViPur, 1, 13, 16.2 bho bho rājañchṛṇuṣva tvaṃ yad vadāmas tava prabho /
ViPur, 1, 13, 47.1 mahatā rājarājyena pṛthur vainyaḥ pratāpavān /
ViPur, 1, 13, 48.2 anurāgāt tatas tasya nāma rājety ajāyata //
ViPur, 1, 13, 93.2 jajñe mahīpatiḥ pūrvaṃ rājābhūjjanarañjanāt //
ViPur, 1, 15, 5.2 upagamyābravīd etān rājā somaḥ prajāpatīn //
ViPur, 1, 15, 6.1 kopaṃ yacchata rājānaḥ śṛṇudhvaṃ ca vaco mama /
ViPur, 1, 15, 152.1 yasya cotpāditā kṛtyā daityarājapurohitaiḥ /
ViPur, 1, 17, 49.2 rājan niyamyatāṃ kopo bāle 'tra tanaye nije /
ViPur, 1, 18, 30.2 ity uktās tena te kruddhā daityarājapurohitāḥ /
ViPur, 1, 19, 26.2 grāhayāmāsa taṃ bālaṃ rājñām uśanasā kṛtām //
ViPur, 1, 22, 3.1 rājñāṃ vaiśravaṇaṃ rājye jalānāṃ varuṇaṃ tathā /
ViPur, 1, 22, 7.1 śeṣaṃ tu nāgarājānaṃ mṛgāṇāṃ siṃham īśvaram /
ViPur, 1, 22, 7.2 vanaspatīnāṃ rājānaṃ plakṣam evābhyaṣecayat //
ViPur, 1, 22, 9.1 pūrvasyāṃ diśi rājānaṃ vairājasya prajāpateḥ /
ViPur, 1, 22, 9.2 diśāpālaṃ sudhanvānaṃ rājānaṃ so 'bhyaṣecayat //
ViPur, 1, 22, 10.2 putraṃ śaṅkhapadaṃ nāma rājānaṃ so 'bhyaṣecayat //
ViPur, 1, 22, 11.2 ketumantaṃ mahātmānaṃ rājānam abhiṣiktavān //
ViPur, 1, 22, 12.2 udīcyāṃ diśi durdharṣaṃ rājānaṃ so 'bhyaṣecayat //
ViPur, 1, 22, 14.2 vibhūtibhūtā rājāno ye cānye munisattama //
ViPur, 2, 1, 13.2 jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavān prabhuḥ //
ViPur, 2, 1, 14.1 dyutimantaṃ ca rājānaṃ krauñcadvīpe samādiśat /
ViPur, 2, 6, 10.2 taptakumbhe svasāgāmī hanti rājabhaṭāṃś ca yaḥ //
ViPur, 2, 13, 9.2 kṛṣṇa viṣṇo hṛṣīkeśetyāha rājā sa kevalam //
ViPur, 2, 13, 49.1 sa rājā śibikārūḍho gantuṃ kṛtamatirdvija /
ViPur, 2, 13, 57.1 rājovāca /
ViPur, 2, 13, 59.1 rājovāca /
ViPur, 2, 13, 73.3 so 'pi rājāvatīryorvyāṃ tatpādau jagṛhe tvaran //
ViPur, 2, 13, 74.1 rājovāca /
ViPur, 2, 13, 79.1 rājovāca /
ViPur, 2, 13, 85.2 tato 'hamiti kutraitāṃ saṃjñāṃ rājan karomyaham //
ViPur, 2, 13, 88.1 tvaṃ rājā śibikā ceyaṃ vayaṃ vāhāḥ puraḥsarāḥ /
ViPur, 2, 13, 95.1 vastu rājeti yalloke yacca rājabhaṭātmakam /
ViPur, 2, 13, 95.1 vastu rājeti yalloke yacca rājabhaṭātmakam /
ViPur, 2, 13, 97.1 tvaṃ rājā sarvalokasya pituḥ putro ripo ripuḥ /
ViPur, 2, 14, 2.1 rājovāca /
ViPur, 2, 16, 8.2 etau hi gajarājānau yugapaddarśitau mama /
ViPur, 2, 16, 13.1 uparyahaṃ yathā rājā tvamadhaḥ kuñjaro yathā /
ViPur, 2, 16, 14.2 tvaṃ rājeva dvijaśreṣṭha sthito 'haṃ gajavadyadi /
ViPur, 2, 16, 24.2 itīritastena sa rājavaryastatyāja bhedaṃ paramārthadṛṣṭiḥ /
ViPur, 3, 1, 19.2 putrāstu tāmasasyāsanrājānaḥ sumahābalāḥ //
ViPur, 3, 1, 25.1 viṣṇum ārādhya tapasā sa rājarṣiḥ priyavrataḥ /
ViPur, 3, 4, 14.1 rājñastvatharvavedena sarvakarmāṇi sa prabhuḥ /
ViPur, 3, 6, 29.2 rājarṣayaḥ punastebhya ṛṣiprakṛtayastrayaḥ //
ViPur, 3, 8, 7.2 tattadāpnoti rājendra bhūri svalpam athāpi vā //
ViPur, 3, 8, 29.1 duṣṭānāṃ śāsanādrājā śiṣṭānāṃ paripālanāt /
ViPur, 3, 8, 40.1 ityete kathitā rājanvarṇadharmā mayā tava /
ViPur, 3, 9, 18.1 vayaḥpariṇatau rājankṛtakṛtyo gṛhāśramī /
ViPur, 3, 9, 22.2 tapasyataśca rājendra śītoṣṇādisahiṣṇutā //
ViPur, 3, 11, 74.1 tasmācchṛṇuṣva rājendra yathā bhuñjīta vai gṛhī /
ViPur, 3, 11, 108.1 tasmātsvaśaktyā rājendra sūryoḍham atithiṃ naraḥ /
ViPur, 3, 11, 117.2 parvāṇyetāni rājendra ravisaṃkrāntireva ca //
ViPur, 3, 12, 18.2 avaśyāyaṃ ca rājendra puro vātātapau tathā //
ViPur, 3, 13, 26.2 sapiṇḍīkaraṇaṃ tasminkāle rājendra tacchṛṇu //
ViPur, 3, 13, 36.2 tatsaṃghātagataiścaiva rājñā vā dhanahāriṇā //
ViPur, 3, 13, 38.2 pratisaṃvatsaraṃ rājannekoddiṣṭavidhānataḥ //
ViPur, 3, 15, 53.2 bhokturapyatra rājendra trayametanna śasyate //
ViPur, 3, 18, 53.1 śrūyate ca purā khyāto rājā śatadhanurbhuvi /
ViPur, 3, 18, 55.1 sa tu rājā tayā sārdhaṃ devadevaṃ janārdanam /
ViPur, 3, 18, 58.1 cāpācāryasya tasyāsau sakhā rājño mahātmanaḥ /
ViPur, 3, 18, 61.1 kālena gacchatā rājā mamārāsau sapatnajit /
ViPur, 3, 18, 63.1 sāpi jātismarā jajñe kāśirājasutā śubhā /
ViPur, 3, 18, 75.2 api smarasi rājendra śvayonisthasya yanmayā /
ViPur, 3, 18, 78.1 na tvaṃ vṛko mahābhāga rājā śatadhanurbhavān /
ViPur, 3, 18, 85.1 tatastu janako rājā vājimedhaṃ mahākratum /
ViPur, 3, 18, 94.1 tato 'vāpa tayā sārdhaṃ rājaputryā sa pārthivaḥ /
ViPur, 4, 1, 57.1 tataḥ punar utpannasādhvaso rājā bhagavantaṃ praṇamya papraccha //
ViPur, 4, 2, 16.3 puraṃjayo nāma śaśādasya ca rājarṣes tanayaḥ kṣatriyavaryas taccharīre 'ham aṃśena svayam evāvatīrya tān aśeṣān asurān nihaniṣyāmi tad bhavadbhiḥ puraṃjayo 'suravadhārthāya kāryodyogaḥ kārya iti /
ViPur, 4, 2, 19.1 yataś ca vṛṣabhakakutsthena rājñā niṣūditam asurabalam ataś cāsau kakutsthasaṃjñām avāpa //
ViPur, 4, 2, 29.1 atra hi pīte rājño yuvanāśvasya patnī mahābalaparākramaṃ putraṃ janayiṣyatīty ityākarṇya sa rājā ajānatā mayā pītam ityāha //
ViPur, 4, 2, 29.1 atra hi pīte rājño yuvanāśvasya patnī mahābalaparākramaṃ putraṃ janayiṣyatīty ityākarṇya sa rājā ajānatā mayā pītam ityāha //
ViPur, 4, 2, 31.1 prāptasamayaśca dakṣiṇakukṣim avanīpater nirbhidya niścakrāma sa cāsau rājā mamāra //
ViPur, 4, 2, 42.3 vayam apyevaṃ putrādibhiḥ saha ramiṣyāmaḥ ityevam abhisamīkṣya sa tasmād antarjalānniṣkramya saṃtānāya nirveṣṭukāmaḥ kanyārthaṃ māndhātāraṃ rājānam agacchat //
ViPur, 4, 2, 43.1 āgamanaśravaṇasamanantaraṃ cotthāya tena rājñā samyag arghādinā pūjitaḥ kṛtāsanaparigrahaḥ saubhariruvāca //
ViPur, 4, 2, 46.2 yat prārthanābhaṅgabhayād bibhemi tasmādahaṃ rājavarātiduḥkhāt //
ViPur, 4, 2, 47.2 iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadeham tam ṛṣim ālokya pratyākhyānakātarastasmācca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau //
ViPur, 4, 2, 49.2 atha tasya śāpabhītaḥ sapraśrayam uvācāsau rājā //
ViPur, 4, 2, 50.1 rājovāca /
ViPur, 4, 2, 59.2 tadavagamāt kiṃ kim etat kathaya kiṃ karomīti kiṃ mayābhihitam ityākulamatir anicchann api kathamapi rājānumene //
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 2, 75.1 kālena gacchatā tasya tāsu rājatanayāsu putraśataṃ sārdham abhavat //
ViPur, 4, 4, 1.2 kāśyapaduhitā sumatir vidarbharājatanayā keśinī ca dve bhārye sagarasyāstām //
ViPur, 4, 4, 47.1 bhūyaś ca sūdaveṣaṃ kṛtvā rājājñayā mānuṣaṃ māṃsaṃ saṃskṛtya rājñe nyavedayat //
ViPur, 4, 4, 47.1 bhūyaś ca sūdaveṣaṃ kṛtvā rājājñayā mānuṣaṃ māṃsaṃ saṃskṛtya rājñe nyavedayat //
ViPur, 4, 4, 50.1 sa cāpy acintayad aho 'sya rājño dauḥśīlyaṃ yenaitan māṃsam asmākaṃ prayacchati kim etad dravyajātam iti dhyānaparo 'bhavat //
ViPur, 4, 4, 52.1 ataḥ krodhakaluṣīkṛtacetā rājani śāpam utsasarja //
ViPur, 4, 4, 64.1 tataś cātikopasamanvitā brāhmaṇī taṃ rājānaṃ śaśāpa //
ViPur, 4, 4, 69.1 vasiṣṭhaścāputreṇa rājñā putrārtham abhyarthito madayantyāṃ garbhādhānaṃ cakāra //
ViPur, 4, 4, 91.1 sītām ayonijāṃ janakarājatanayāṃ vīryaśulkāṃ lebhe //
ViPur, 4, 4, 95.1 baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ bhāryāṃ tadvadhād apahṛtakalaṅkām apy analapraveśaśuddhām aśeṣadevasaṅghaiḥ stūyamānaśīlāṃ janakarājakanyām ayodhyām āninye //
ViPur, 4, 5, 8.1 tatkarmakartṛtvaṃ ca gautamasya dṛṣṭvā svapate tasmai rājñe māṃ pratyākhyāyaiva tad anena gautamāya karmāntaraṃ samarpitaṃ yasmāt tasmād ayaṃ videho bhaviṣyatīti śāpaṃ dadau //
ViPur, 4, 6, 39.1 rājā tu prāgalbhyāt tām āha //
ViPur, 4, 6, 54.1 tad ākarṇya rājā māṃ nagnaṃ devī vīkṣyatīti na yayau //
ViPur, 4, 6, 57.1 rājāpyamarṣavaśād andhakāram etad iti khaḍgam ādāya duṣṭa duṣṭa hato 'sīti vyāharann abhyadhāvat //
ViPur, 4, 6, 59.1 tatprabhayā corvaśī rājānam apagatāmbaraṃ dṛṣṭvāpavṛttasamayā tatkṣaṇād evāpakrāntā //
ViPur, 4, 6, 61.1 rājāpi ca tau meṣāvādāyātihṛṣṭamanāḥ svaśayanam āyāto norvaśīṃ dadarśa //
ViPur, 4, 6, 72.1 abde ca pūrṇe sa rājā tatrājagāma //
ViPur, 4, 6, 74.1 dattvā caikāṃ niśāṃ tena rājñā sahoṣitvā pañcaputrotpattaye garbham avāpa //
ViPur, 4, 6, 75.1 uvāca cainaṃ rājānam asmatprītyā mahārājāya sarva eva gandharvā varadāḥ saṃvṛttāḥ vriyatāṃ ca vara iti //
ViPur, 4, 6, 76.1 āha ca rājā //
ViPur, 4, 6, 77.1 vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo 'smi nānyad asmākam urvaśīsālokyāt prāptavyam asti tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmītyukte gandharvā rājñe 'gnisthālīṃ daduḥ //
ViPur, 4, 8, 10.1 kāśīrājagotre 'vatīrya tvam aṣṭadhā samyag āyurvedaṃ kariṣyasi yajñabhāgabhug bhaviṣyasīti //
ViPur, 4, 9, 12.1 sa cāpi rājā prahasyāha //
ViPur, 4, 12, 17.1 tasmiṃśca vidrute 'titrāsalolāyatalocanayugalaṃ trāhi trāhi māṃ tātāmba bhrātar ity ākulavilāpavidhuraṃ sa rājakanyāratnam adrākṣīt //
ViPur, 4, 12, 24.1 vijayinaṃ ca rājānam aśeṣapaurabhṛtyaparijanāmātyasametā śaibyā draṣṭum adhiṣṭhānadvāram āgatā //
ViPur, 4, 12, 25.1 sā cāvalokya rājñaḥ savyapārśvavartinīṃ kanyām īṣadudbhūtāmarṣasphuradadharapallavā rājānam avocat //
ViPur, 4, 12, 25.1 sā cāvalokya rājñaḥ savyapārśvavartinīṃ kanyām īṣadudbhūtāmarṣasphuradadharapallavā rājānam avocat //
ViPur, 4, 12, 32.1 praviveśa ca rājñā sahādhiṣṭhānam //
ViPur, 4, 13, 105.1 yāvacca janakarājagṛhe balabhadro 'vatasthe tāvad dhārtarāṣṭro duryodhanas tatsakāśād gadāśikṣām aśikṣayat //
ViPur, 4, 13, 116.1 kāśīrājapatnyāś ca garbhe kanyāratnaṃ pūrvam āsīt //
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 4, 14, 41.1 śrutakīrtim api kekayarājā upayeme //
ViPur, 4, 15, 10.1 punar apy acyutavinipātamātraphalam akhilabhūmaṇḍalaślāghyacedirājakule janma avyāhataiśvaryaṃ śiśupālatve 'py avāpa //
ViPur, 4, 19, 70.1 mitrāyoś cyavano nāma rājā //
ViPur, 4, 20, 15.1 tataś cāśeṣarāṣṭravināśam avekṣyāsau rājā brāhmaṇān apṛcchat kasmād asmākaṃ rāṣṭre devo na varṣati ko mamāparādha iti //
ViPur, 4, 20, 17.1 agrajasya te hīyam avanis tvayā saṃbhujyate ataḥ parivettā tvam ity uktaḥ sa rājā punas tān apṛcchat //
ViPur, 4, 20, 23.1 rājā ca śaṃtanur dvijavacanotpannaparidevanaśokas tān brāhmaṇān agrataḥ kṛtvāgrajasya pradānāyāraṇyaṃ jagāma //
ViPur, 4, 20, 28.1 āgaccha he rājann alam atrātinirbandhena praśānta evāsāv anāvṛṣṭidoṣaḥ patito 'yam anādikālam abhihitavedavacanadūṣaṇoccāraṇāt //
ViPur, 4, 20, 36.1 vicitravīryo 'pi kāśīrājatanaye ambāmbālike upayeme //
ViPur, 4, 21, 18.1 brahmakṣatrasya yo yonir vaṃśo rājarṣisatkṛtaḥ /
ViPur, 4, 21, 18.2 kṣemakaṃ prāpya rājānaṃ sa saṃsthāṃ prāpsyate kalau /
ViPur, 4, 24, 39.1 devabhūtiṃ tu śuṅgarājānaṃ vyasaninaṃ tasyaivāmātyaḥ kaṇvo vasudevanāmā taṃ nihatya svayam avanīṃ bhokṣyati //
ViPur, 4, 24, 72.1 taiśca vimiśrā janapadās tacchīlānuvartino rājāśrayaśuṣmiṇo mlecchācārāś ca viparyayeṇa vartamānāḥ prajāḥ kṣapayiṣyanti //
ViPur, 4, 24, 94.1 evaṃ cātilubdhakarājāsahāḥ śailānām antaradroṇīḥ prajāḥ saṃśrayiṣyanti //
ViPur, 4, 24, 117.1 devāpiḥ pauravo rājā maruś cekṣvākuvaṃśajaḥ /
ViPur, 4, 24, 133.2 yo yo mṛto hy atra babhūva rājā kubuddhir āsīd iti tasya tasya //
ViPur, 5, 7, 23.1 dadṛśuścāpi te tatra sarparājavaśaṃ gatam /
ViPur, 5, 7, 77.2 ityuktvā sarparājānaṃ mumoca bhagavānhariḥ /
ViPur, 5, 8, 9.2 tasmin eva sa cikṣepa vegena tṛṇarājani //
ViPur, 5, 10, 24.1 tasmātprāvṛṣi rājānaḥ sarve śakraṃ mudā yutāḥ /
ViPur, 5, 15, 24.1 tathetyuktvā ca rājānaṃ ratham āruhya śobhanam /
ViPur, 5, 17, 7.1 iṣṭvā yamindro yajñānāṃ śatenāmararājatām /
ViPur, 5, 20, 6.2 sugandham etadrājārhaṃ ruciraṃ rucirānane /
ViPur, 5, 20, 24.2 rājamañceṣu cārūḍhāḥ saha bhṛtyairmahībhṛtaḥ //
ViPur, 5, 20, 41.1 vistāritākṣiyugalo rājāntaḥpurayoṣitaḥ /
ViPur, 5, 21, 15.1 kṛṣṇo bravīti rājārhametadratnamanuttamam /
ViPur, 5, 22, 11.2 yadubhirmāgadho rājā cakre kṛṣṇapurogamaiḥ //
ViPur, 5, 26, 1.2 bhīṣmakaḥ kuṇḍine rājā vidarbhaviṣaye 'bhavat /
ViPur, 5, 28, 4.2 madrarājasutā cānyā suśīlā śīlamaṇḍanā //
ViPur, 5, 28, 10.2 kaliṅgarājapramukhā rukmiṇaṃ vākyamabruvan //
ViPur, 5, 28, 17.1 dṛṣṭvā kaliṅgarājānaṃ prakāśadaśanānanam /
ViPur, 5, 28, 26.2 tadrājamaṇḍalaṃ sarvaṃ babhūva kupite bale //
ViPur, 5, 30, 53.1 tato nirīkṣya govindo nāgarājopari sthitam /
ViPur, 5, 32, 14.2 kariṣyati sa te bhartā rājaputri bhaviṣyati //
ViPur, 5, 34, 15.1 tato balena mahatā kāśirājabalena ca /
ViPur, 5, 34, 21.1 kāśirājabalaṃ caiva kṣayaṃ nītvā janārdanaḥ /
ViPur, 5, 34, 35.1 kāśirājasuteneyamārādhya vṛṣabhadhvajam /
ViPur, 5, 37, 27.3 maitreya divyayā gatyā devarājāntikaṃ yayau //
ViPur, 5, 38, 34.3 cakāra tatra rājānaṃ vajraṃ yādavanandanam //
ViPur, 6, 1, 35.1 yo yo 'śvarathanāgāḍhyaḥ sa sa rājā bhaviṣyati /
ViPur, 6, 6, 14.1 tato rājā hatāṃ jñātvā dhenuṃ vyāghreṇa ṛtvijaḥ /
ViPur, 6, 6, 16.1 śunakaṃ pṛccha rājendra nāhaṃ vedmi sa vetsyati /
ViPur, 6, 7, 102.1 khāṇḍikyo 'pi sutaṃ kṛtvā rājānaṃ yogasiddhaye /