Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 1, 3, 14.0 rājakarmābhicārikeṣu amuṣya tvā prāṇāya gṛhṇe 'pānāya vyānāya samānāyodānāya iti pañcamam //
KauśS, 2, 4, 4.0 siṃhe vyāghre yaśo havir iti snātakasiṃhavyāghrabastakṛṣṇavṛṣabharājñāṃ nabhilomāni //
KauśS, 2, 6, 2.0 varāhavihatād rājāno vediṃ kurvanti //
KauśS, 2, 6, 9.0 ni tad dadhiṣa iti rājñodapātraṃ dvau dvāvavekṣayet //
KauśS, 2, 6, 11.0 ni tad dadhiṣe vanaspate ayā viṣṭhā agna indraś diśaś catasro iti navaṃ rathaṃ rājānaṃ sasārathim āsthāpayati //
KauśS, 2, 7, 4.0 pari vartmāni indro jayāti iti rājā triḥ senāṃ pariyāti //
KauśS, 2, 8, 1.0 bhūto bhūteṣu iti rājānam abhiṣekṣyan mahānade śāntyudakaṃ karoty ādiṣṭānām //
KauśS, 2, 8, 14.0 catvāro rājaputrās tālpāḥ pṛthakpādeṣu śayanaṃ parāmṛśya sabhāṃ prāpayanti //
KauśS, 4, 9, 7.1 yadi somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi yadi varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmīty ekaviṃśatyā yavaiḥ srajaṃ parikirati //
KauśS, 4, 9, 7.1 yadi somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi yadi varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmīty ekaviṃśatyā yavaiḥ srajaṃ parikirati //
KauśS, 4, 9, 7.1 yadi somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi yadi varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmīty ekaviṃśatyā yavaiḥ srajaṃ parikirati //
KauśS, 4, 9, 7.1 yadi somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi yadi varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmīty ekaviṃśatyā yavaiḥ srajaṃ parikirati //
KauśS, 8, 3, 21.5 sā dhāvatu yamarājñaḥ savatsā sudughāṃ pathā prathameha dattā /
KauśS, 8, 5, 2.0 yad rājāna ity avekṣati //
KauśS, 9, 3, 1.1 aṃśo rājā vibhajatīmāv agnī vidhārayan /
KauśS, 11, 7, 6.0 parṇo rājeti madhyamapalāśair abhinidadhāti //
KauśS, 13, 2, 2.1 tatra rājā bhūmipatir vidvāṃsaṃ brahmāṇam icchet //
KauśS, 13, 2, 17.1 sīraṃ vaiśyo 'śvaṃ prādeśiko grāmavaraṃ rājā //
KauśS, 13, 8, 2.1 rāhū rājānaṃ tsarati svarantam ainam iha hanti pūrvaḥ /
KauśS, 13, 24, 3.1 yaḥ prācyāṃ diśi śvetapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.2 yo dakṣiṇāyāṃ diśi kṛṣṇapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.3 yaḥ pratīcyāṃ diśi rajatapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.4 ya udīcyāṃ diśi rohitapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.5 yo dhruvāyāṃ diśi babhrupipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.6 yo vyadhvāyāṃ diśi haritapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.7 ya ūrdhvāyāṃ diśy aruṇapipīlikānāṃ rājā tasmai svāhā //
KauśS, 13, 28, 13.0 sīraṃ vaiśyo 'śvaṃ prādeśiko grāmavaraṃ rājā //
KauśS, 13, 34, 2.0 tatra rājā bhūmipatir vidvāṃsaṃ brahmāṇaṃ vṛṇīyāt //
KauśS, 13, 34, 13.0 sīraṃ vaiśyo 'śvaṃ prādeśiko grāmavaraṃ rājā //
KauśS, 13, 35, 4.1 apsu te rājann iti catasṛbhir vāruṇasya juhuyāt //
KauśS, 13, 36, 2.1 yan nakṣatraṃ patati jātavedaḥ somena rājñeṣiraṃ purastāt /
KauśS, 13, 36, 3.1 somo rājā savitā ca rājety etena sūktena juhuyāt //
KauśS, 13, 36, 3.1 somo rājā savitā ca rājety etena sūktena juhuyāt //
KauśS, 13, 36, 4.1 somo rājā savitā ca rājā bhuvo rājā bhuvanaṃ ca rājā /
KauśS, 13, 36, 4.1 somo rājā savitā ca rājā bhuvo rājā bhuvanaṃ ca rājā /
KauśS, 13, 36, 4.1 somo rājā savitā ca rājā bhuvo rājā bhuvanaṃ ca rājā /
KauśS, 13, 36, 4.1 somo rājā savitā ca rājā bhuvo rājā bhuvanaṃ ca rājā /
KauśS, 13, 36, 4.2 śarvo rājā śarma ca rājā ta u naḥ śarma yacchantu devāḥ /
KauśS, 13, 36, 4.2 śarvo rājā śarma ca rājā ta u naḥ śarma yacchantu devāḥ /
KauśS, 14, 4, 1.0 atha rājñām indramahasyopācārakalpaṃ vyākhyāsyāmaḥ //
KauśS, 14, 4, 4.0 saṃbhṛteṣu saṃbhāreṣu brahmā rājā cobhau snātāvahatavasanau surabhiṇau vratavantau karmaṇyāv upavasataḥ //
KauśS, 14, 4, 10.0 abhibhūr yajña ity etais tribhiḥ sūktair anvārabdhe rājani pūrṇahomaṃ juhuyāt //
KauśS, 14, 4, 13.0 ye rājño bhṛtyāḥ syuḥ sarve dīkṣitā brahmacāriṇaḥ syuḥ //
KauśS, 14, 4, 22.0 śvaḥ śvo 'sya rāṣṭraṃ jyāyo bhavatyeko 'syāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṃ veda yaś caivaṃ vidvān indramaheṇa carati //
KauśS, 14, 5, 31.1 tathā sabrahmacāriṇaṃ rājānaṃ ca //