Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasikapriyā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 12.1 ādityā mā viśve avantu devāḥ sapta rājāno ya udābhiṣiktāḥ /
AĀ, 5, 1, 5, 12.0 rājaputreṇa carma vyādhayanty āghnanti bhūmidundubhiṃ patnyaś ca kāṇḍavīṇā bhūtānāṃ ca maithunaṃ brahmacāripuṃścalyoḥ saṃpravādo 'nekena sāmnā niṣkevalyāya stuvate rājanastotriyeṇa pratipadyate //
AĀ, 5, 2, 4, 13.0 yo rājā carṣaṇīnām ity ekādaśa //
AĀ, 5, 3, 2, 20.3 somo me rājāyuḥ prāṇāya varṣatu /
Aitareyabrāhmaṇa
AB, 1, 8, 7.0 yaḥ somapītham icchet prayājāhutibhir udaṅ sa iyād uttarā ha vai somo rājā //
AB, 1, 12, 1.0 prācyāṃ vai diśi devāḥ somaṃ rājānam akrīṇaṃs tasmāt prācyāṃ diśi krīyate //
AB, 1, 13, 6.0 soma yās te mayobhuva iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani prohyamāṇe svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 13, 8.0 yaśo vai somo rājā sarvo ha vā etena krīyamāṇena nandati yaś ca yajñe lapsyamāno bhavati yaś ca na //
AB, 1, 13, 9.0 sabhāsāhena sakhyā sakhāya ity eṣa vai brāhmaṇānāṃ sabhāsāhaḥ sakhā yat somo rājā //
AB, 1, 13, 18.0 ṛtubhir vardhatu kṣayam ity ṛtavo vai somasya rājño rājabhrātaro yathā manuṣyasya tair evainaṃ tat sahāgamayati //
AB, 1, 13, 18.0 ṛtubhir vardhatu kṣayam ity ṛtavo vai somasya rājño rājabhrātaro yathā manuṣyasya tair evainaṃ tat sahāgamayati //
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
AB, 1, 14, 1.0 anyataro 'naḍvān yuktaḥ syād anyataro vimukto 'tha rājānam upāvahareyuḥ //
AB, 1, 14, 2.0 yad ubhayor vimuktayor upāvahareyuḥ pitṛdevatyaṃ rājānaṃ kuryuḥ //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 14, 7.0 somena rājñā sarvā diśo jayati ya evaṃ veda //
AB, 1, 15, 1.0 havir ātithyaṃ nirupyate some rājany āgate //
AB, 1, 15, 2.0 somo vai rājā yajamānasya gṛhān āgacchati tasmā etaddhavir ātithyaṃ nirupyate tad ātithyasyātithyatvam //
AB, 1, 15, 5.0 sarvāṇi vāva chandāṃsi ca pṛṣṭhāni ca somaṃ rājānaṃ krītam anv āyanti yāvantaḥ khalu vai rājānam anuyanti tebhyaḥ sarvebhya ātithyaṃ kriyate //
AB, 1, 15, 5.0 sarvāṇi vāva chandāṃsi ca pṛṣṭhāni ca somaṃ rājānaṃ krītam anv āyanti yāvantaḥ khalu vai rājānam anuyanti tebhyaḥ sarvebhya ātithyaṃ kriyate //
AB, 1, 15, 6.0 agnim manthanti some rājany āgate tad yathaivādo manuṣyarāja āgate 'nyasmin vārhaty ukṣāṇaṃ vā vehataṃ vā kṣadanta evam evāsmā etat kṣadante yad agnim manthanty agnir hi devānām paśuḥ //
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 1, 24, 6.0 te yad varuṇasya rājño gṛhe tanūḥ saṃnyadadhata tat tānūnaptram abhavat tat tānūnaptrasya tānūnaptratvam //
AB, 1, 26, 3.0 tad āhuḥ krūram iva vā etat somasya rājño 'nte caranti yad asya ghṛtenānte caranti ghṛtena hi vajreṇendro vṛtram ahan //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 26, 5.0 dyāvāpṛthivyor vā eṣa garbho yat somo rājā tad yad eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti prastare nihnavate dyāvāpṛthivībhyām eva tan namaskurvanty atho ene vardhayanty eva vardhayanty eva //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 4.0 tasmād upāṃśu vācā caritavyaṃ some rājani krīte gandharveṣu hi tarhi vāg bhavati sāgnāv eva praṇīyamāne punar āgacchati //
AB, 1, 29, 7.0 ā sīdataṃ svam u lokaṃ vidāne svāsasthe bhavatam indave na iti somo vai rājenduḥ somāyaivaine etad rājña āsade 'cīkᄆpat //
AB, 1, 29, 7.0 ā sīdataṃ svam u lokaṃ vidāne svāsasthe bhavatam indave na iti somo vai rājenduḥ somāyaivaine etad rājña āsade 'cīkᄆpat //
AB, 1, 30, 7.0 hotā devo amartya iti tṛcam āgneyaṃ gāyatram anvāha some rājani praṇīyamāne //
AB, 1, 30, 8.0 somaṃ vai rājānam praṇīyamānam antareṇaiva sadohavirdhānāny asurā rakṣāṃsy ajighāṃsaṃs tam agnir māyayātyanayat //
AB, 1, 30, 14.0 somo jigāti gātuvid iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani praṇīyamāne svayaivainaṃ taddevatayā svena chandasā samardhayati //
AB, 1, 30, 17.0 tam asya rājā varuṇas tam aśvineti vaiṣṇavīm anvāha //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 2.0 sā patitvā somapālān bhīṣayitvā padbhyāṃ ca mukhena ca somaṃ rājānaṃ samagṛbhṇād yāni cetare chandasī akṣarāṇy ajahitāṃ tāni copasamagṛbhṇāt //
AB, 3, 37, 10.0 yāmīm eva pūrvāṃ śaṃsed imaṃ yama prastaram ā hi sīdeti rājño vai pūrvapeyaṃ tasmād yāmīm eva pūrvāṃ śaṃset //
AB, 3, 38, 10.0 tvaṃ rājā januṣāṃ dhehy asme itīyaṃ vai rājā januṣām //
AB, 3, 38, 10.0 tvaṃ rājā januṣāṃ dhehy asme itīyaṃ vai rājā januṣām //
AB, 3, 40, 5.0 somaṃ rājānaṃ krīṇanty auṣadho vai somo rājauṣadhibhis tam bhiṣajyanti yam bhiṣajyanti somam eva rājānaṃ krīyamāṇam anu yāni kānica bheṣajāni tāni sarvāṇy agniṣṭomam apiyanti //
AB, 3, 40, 5.0 somaṃ rājānaṃ krīṇanty auṣadho vai somo rājauṣadhibhis tam bhiṣajyanti yam bhiṣajyanti somam eva rājānaṃ krīyamāṇam anu yāni kānica bheṣajāni tāni sarvāṇy agniṣṭomam apiyanti //
AB, 3, 40, 5.0 somaṃ rājānaṃ krīṇanty auṣadho vai somo rājauṣadhibhis tam bhiṣajyanti yam bhiṣajyanti somam eva rājānaṃ krīyamāṇam anu yāni kānica bheṣajāni tāni sarvāṇy agniṣṭomam apiyanti //
AB, 4, 7, 1.0 prajāpatir vai somāya rājñe duhitaram prāyacchat sūryāṃ sāvitrīṃ tasyai sarve devā varā āgacchaṃs tasyā etat sahasraṃ vahatum anvākarod yad etad āśvinam ity ācakṣate 'nāśvinaṃ haiva tad yad arvāksahasraṃ tasmāt tat sahasraṃ vaiva śaṃsed bhūyo vā //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 7, 8.0 tasmād agnir hotā gṛhapatiḥ sa rājety etayaiva pratipadyeta gṛhapativatī prajātimatī śāntā sarvāyuḥ sarvāyutvāya //
AB, 5, 8, 14.0 agnir hotā gṛhapatiḥ sa rājeti jātavedasyam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 6, 1, 4.0 tān ha rājā madayāṃcakāra te hocur āśīviṣo vai no rājānam avekṣate hantāsyoṣṇīṣeṇākṣyāv apinahyāmeti tatheti tasya hoṣṇīṣeṇākṣyāv apinehus tasmād uṣṇīṣam eva paryasya grāvṇo 'bhiṣṭuvanti tadanukṛti //
AB, 6, 1, 4.0 tān ha rājā madayāṃcakāra te hocur āśīviṣo vai no rājānam avekṣate hantāsyoṣṇīṣeṇākṣyāv apinahyāmeti tatheti tasya hoṣṇīṣeṇākṣyāv apinehus tasmād uṣṇīṣam eva paryasya grāvṇo 'bhiṣṭuvanti tadanukṛti //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
AB, 6, 3, 1.0 vāg vai subrahmaṇyā tasyai somo rājā vatsaḥ some rājani krīte subrahmaṇyām āhvayanti yathā dhenum upahvayet tena vatsena yajamānāya sarvān kāmān duhe //
AB, 6, 3, 1.0 vāg vai subrahmaṇyā tasyai somo rājā vatsaḥ some rājani krīte subrahmaṇyām āhvayanti yathā dhenum upahvayet tena vatsena yajamānāya sarvān kāmān duhe //
AB, 7, 13, 1.0 hariścandro ha vaidhasa aikṣvāko rājāputra āsa tasya ha śataṃ jāyā babhūvus tāsu putraṃ na lebhe tasya ha parvatanāradau gṛha ūṣatuḥ sa ha nāradam papraccha //
AB, 7, 14, 1.0 athainam uvāca varuṇaṃ rājānam upadhāva putro me jāyatāṃ tena tvā yajā iti //
AB, 7, 14, 2.0 tatheti sa varuṇaṃ rājānam upasasāra putro me jāyatāṃ tena tvā yajā iti tatheti tasya ha putro jajñe rohito nāma //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
AB, 7, 16, 6.0 taṃ savitovāca varuṇāya vai rājñe niyukto 'si tam evopadhāveti sa varuṇaṃ rājānam upasasārāta uttarābhir ekatriṃśatā //
AB, 7, 16, 6.0 taṃ savitovāca varuṇāya vai rājñe niyukto 'si tam evopadhāveti sa varuṇaṃ rājānam upasasārāta uttarābhir ekatriṃśatā //
AB, 7, 17, 6.0 sa hovāca śunaḥśepaḥ sa vai yathā no jñapayā rājaputra tathā vada yathaivāṅgirasaḥ sann upeyāṃ tava putratām iti sa hovāca viśvāmitro jyeṣṭho me tvam putrāṇāṃ syās tava śreṣṭhā prajā syāt upeyā daivam me dāyaṃ tena vai tvopamantraya iti //
AB, 7, 18, 11.0 taddhotā rājñe 'bhiṣiktāyācaṣṭe //
AB, 7, 18, 14.0 tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaivaitac chaunaḥśepam ākhyānaṃ na hāsminn alpaṃ canainaḥ pariśiṣyate //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 27, 4.0 rāmo hāsa mārgaveyo 'nūcānaḥ śyāparṇīyas teṣāṃ hottiṣṭhatām uvācāpi nu rājann itthaṃvidaṃ veder utthāpayantīti yas tvaṃ kathaṃ vettha brahmabandhav iti //
AB, 7, 28, 2.0 vettha brāhmaṇa tvaṃ tam bhakṣām veda hīti taṃ vai no brāhmaṇa brūhīti tasmai vai te rājann iti hovāca //
AB, 7, 30, 1.0 ete vai te trayo bhakṣā rājann iti hovāca yeṣām āśāṃ neyāt kṣatriyo yajamānaḥ //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
AB, 7, 33, 3.0 yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibac chacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 8, 7, 3.0 yābhir indram abhyaṣiñcat prajāpatiḥ somaṃ rājānaṃ varuṇaṃ yamam manum tābhir adbhir abhiṣiñcāmi tvām ahaṃ rājñāṃ tvam adhirājo bhaveha //
AB, 8, 7, 3.0 yābhir indram abhyaṣiñcat prajāpatiḥ somaṃ rājānaṃ varuṇaṃ yamam manum tābhir adbhir abhiṣiñcāmi tvām ahaṃ rājñāṃ tvam adhirājo bhaveha //
AB, 8, 8, 11.0 nānā hi vāṃ devahitaṃ sadas kṛtam mā saṃsṛkṣāthām parame vyomani surā tvam asi śuṣmiṇī soma eṣa rājā mainaṃ hiṃsiṣṭaṃ svāṃ yonim āviśantāv iti //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 14, 2.0 tasmād etasyām prācyāṃ diśi ye keca prācyānāṃ rājānaḥ sāmrājyāyaiva te 'bhiṣicyante samrāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anu //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //
AB, 8, 20, 4.0 tām pibed yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibacchacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmi abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye tṛmpa vyaśnuhī madam iti //
AB, 8, 23, 6.1 trayastriṃśacchataṃ rājāśvān baddhvāya medhyān /
AB, 8, 23, 6.2 dauḥṣantir atyagād rājño 'māyān māyavattaraḥ //
AB, 8, 23, 8.0 etaṃ ha vā aindram mahābhiṣekam bṛhaduktha ṛṣir durmukhāya pāñcālāya provāca tasmād u durmukhaḥ pāñcālo rājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya //
AB, 8, 23, 9.0 etaṃ ha vā aindram mahābhiṣekaṃ vāsiṣṭhaḥ sātyahavyo 'tyarātaye jānaṃtapaye provāca tasmād v atyarātir jānaṃtapir arājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 24, 2.0 na ha vā apurohitasya rājño devā annam adanti tasmād rājā yakṣyamāṇo brāhmaṇam purodadhīta devā me 'nnam adann iti //
AB, 8, 24, 2.0 na ha vā apurohitasya rājño devā annam adanti tasmād rājā yakṣyamāṇo brāhmaṇam purodadhīta devā me 'nnam adann iti //
AB, 8, 24, 3.0 agnīn vā eṣa svargyān rājoddharate yat purohitam //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 25, 1.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tābhī rājānam parigṛhya tiṣṭhati samudra iva bhūmim //
AB, 8, 26, 2.0 sa id rājā pratijanyāni viśvā śuṣmeṇa tasthāv abhi vīryeṇeti //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
AB, 8, 26, 9.0 yasmin brahmā rājani pūrva etīti purohitam evaitad āha //
AB, 8, 26, 13.0 brahmaṇe rājā tam avanti devā iti purohitam evaitad abhivadati //
AB, 8, 27, 2.0 tasya rājā mitram bhavati dviṣantam apabādhate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 28, 18.0 tam etam brahmaṇaḥ parimaram maitreyaḥ kauṣāravaḥ sutvane kairiśaye bhārgāyaṇāya rājñe provāca taṃ ha pañca rājānaḥ parimamrus tataḥ sutvā mahajjagāma //
AB, 8, 28, 18.0 tam etam brahmaṇaḥ parimaram maitreyaḥ kauṣāravaḥ sutvane kairiśaye bhārgāyaṇāya rājñe provāca taṃ ha pañca rājānaḥ parimamrus tataḥ sutvā mahajjagāma //
Atharvaprāyaścittāni
AVPr, 2, 3, 7.0 yena pathā vaivasvato yamo rājā no yayau agnir nas tena nayatu prajānan vaiśvānaraḥ pathikṛd viśvagṛṣṭiḥ //
AVPr, 2, 5, 14.2 darbho rājā samudriyaḥ /
AVPr, 2, 9, 5.14 somāt te rājñaḥ kīrttiṃ yaśaś ca spṛṇomi svāhā //
AVPr, 3, 5, 1.1 atha yad avocāmāpattau somaṃ ceti yajamānaṃ ced rājānaṃ stena ha vā prathamaś cāhareyuś cittavyāpatyur vā bhavet /
AVPr, 5, 6, 13.0 rājñā manuṣyān //
AVPr, 6, 4, 7.0 rājāhāra iti kiṃcid deyaṃ //
Atharvaveda (Paippalāda)
AVP, 1, 9, 1.1 ayaṃ devānām asuro vi rājati vaśā hi satyā varuṇasya rājñaḥ /
AVP, 1, 9, 2.1 namas te rājan varuṇāstu manyave viśvaṃ hi deva nicikeṣi drugdham /
AVP, 1, 9, 3.2 rājñas tvā satyadharmaṇo muñcāmi varuṇād aham //
AVP, 1, 15, 2.1 iyaṃ te rājan kanyā vadhūr ni dhūyate yama /
AVP, 1, 15, 3.1 iyaṃ te ketapā rājann imāṃ te pari dadmasi /
AVP, 1, 25, 2.1 yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyañ janānām /
AVP, 1, 27, 3.2 māyaṃ grāmo duritam ena ārad anyatra rājñām abhi yātu manyuḥ //
AVP, 1, 46, 1.1 asya tvaṃ dadataḥ soma rājan varmeva tanvaṃ pari pāhi viśvataḥ /
AVP, 1, 50, 3.1 anumatiḥ sarasvatī bhago rājā ny ā nayāt /
AVP, 1, 63, 3.2 rājño varuṇasya bandho 'si so 'mum āmuṣyāyaṇam amuṣyāḥ putram ahne rātraye badhāna //
AVP, 1, 74, 2.2 mūrdhā viśvasya bhuvanasya rājāyaṃ purorā no asyāstu mūrdhā //
AVP, 1, 74, 3.1 mṛdhas te samrāḍ ava hantu sarvāṁ amitrān rājā varuṇo viṣūcaḥ /
AVP, 1, 74, 4.1 viśas tvā rājan pradiśo juṣantāṃ daivīr viśaḥ supraketāḥ saketāḥ /
AVP, 1, 79, 2.1 yam aśvattho adhyarukṣad rājā manuṣyaṃ janam /
AVP, 1, 79, 4.1 rājā vā asi bhūtānām ṛṣabho vīrudhāṃ patiḥ /
AVP, 1, 82, 4.1 yad veda rājā varuṇo veda devo bṛhaspatiḥ /
AVP, 1, 92, 2.2 tāṃ rājānaḥ kavayo hṛtsu ketair arājānaś ca vadanaiḥ punanti //
AVP, 1, 92, 2.2 tāṃ rājānaḥ kavayo hṛtsu ketair arājānaś ca vadanaiḥ punanti //
AVP, 1, 92, 3.2 somo rājā varuṇo mitradharmā mayi śremāṇam upa saṃ namantu //
AVP, 1, 93, 2.2 taṃ tvāmṛtasyeśānaṃ rājan kuṣṭhā vadāmasi //
AVP, 1, 108, 1.2 somo rājā varuṇo aśvinā yamaḥ pūṣāsmān pari pātu mṛtyoḥ //
AVP, 4, 2, 1.2 sa te mṛtyuś carati rājasūyaṃ sa rājā rājyam anu manyatām idam //
AVP, 4, 3, 1.2 yasmin sūryā ārpitāḥ sapta sākaṃ tasmin rājānam adhi vi śrayemam //
AVP, 4, 3, 5.2 anu tvā viśve avantu devāḥ sapta rājāno ya udābhiṣiktāḥ //
AVP, 4, 30, 1.1 devāḥ śaraṇakṛtaḥ śaraṇā me bhavata prācyā diśo 'gninā rājñādhyakṣeṇa /
AVP, 4, 30, 2.1 bhavata dakṣiṇāyā diśa indreṇa rājñā //
AVP, 4, 30, 3.1 bhavata pratīcyā diśo varuṇena rājñā //
AVP, 4, 30, 4.1 bhavatodīcyā diśaḥ somena rājñā //
AVP, 4, 30, 5.1 bhavata dhruvāyā diśo viṣṇuṇā rājñā //
AVP, 4, 30, 6.1 bhavatordhvāyā diśo bṛhaspatinā rājñā //
AVP, 4, 30, 7.1 bhavatottamāyā diśaḥ prajāpatinā rājñā //
AVP, 4, 30, 8.1 bhavata paramāyā diśaḥ parameṣṭhinā rājñā //
AVP, 4, 30, 9.1 devāḥ śaraṇakṛtaḥ śaraṇā me bhavata sarvābhyo digbhya īśānena rājñādhyakṣeṇa /
AVP, 4, 31, 2.2 ādhraś cid yaṃ manyamānas turaś cid rājā cid yaṃ bhagaṃ bhakṣīty āha //
AVP, 5, 4, 6.2 mā hāsmahi prajayā mā dhanena mā radhāma dviṣate soma rājan //
AVP, 5, 6, 5.2 yamo vaivasvatān rājā sarvān rakṣatu śevadhīn //
AVP, 5, 6, 6.2 sugena tān pathā sarvān yamo rājāti neṣati //
AVP, 5, 6, 7.1 yena pathā vaivasvato yamo rājeto yayau /
AVP, 5, 12, 7.1 yathā rājan madhavāna tvaṃ bījaṃ virohasi /
AVP, 5, 26, 4.1 śreṣṭho me rājā varuṇo havaṃ satyena gacchatu /
AVP, 5, 26, 6.1 somo rājauṣadhībhiḥ sūryācandramasā ubhā /
AVP, 5, 26, 7.1 bhavo rājā bhavāśarvāv indro vāyur bṛhaspatiḥ /
AVP, 5, 29, 3.1 yajñe varco yajamāne ca varca udābhiṣikte rājani yac ca varcaḥ /
AVP, 10, 4, 2.1 ime rājāna iṣubhir ghnantu śatrūn ime rājānaḥ samityānyān vadheyuḥ /
AVP, 10, 4, 2.1 ime rājāna iṣubhir ghnantu śatrūn ime rājānaḥ samityānyān vadheyuḥ /
AVP, 10, 4, 2.2 ime rājānaḥ pṛtanāḥ sahantām ahaṃ brahmā vi mṛdho hanmi sarvāḥ //
AVP, 10, 6, 1.1 bhagasya rājñaḥ sumatiṃ gamema yaṃ havante bahudhā mānuṣāsaḥ /
AVP, 10, 9, 8.1 brahmasavaiḥ punātu mā rājasavaiḥ punātu mā /
AVP, 12, 3, 5.1 garbhaṃ te rājā varuṇo garbhaṃ devo bṛhaspatiḥ /
AVP, 12, 4, 6.1 yad veda rājā varuṇo veda devo bṛhaspatiḥ /
AVP, 12, 10, 1.1 rūpam ekaḥ pary abhavad rājā nāmaika ucyate /
AVP, 12, 11, 5.2 tasyāḥ prajādhipatiḥ paśūnāṃ vaśā rājñā nāttave sā sviṣṭiḥ //
AVP, 12, 13, 5.1 indro yāto avasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ /
AVP, 12, 13, 5.2 sed u rājā kṣayati carṣaṇīṇām arān na nemiḥ pari tā babhūva //
AVP, 12, 19, 1.1 somasyendrasya varuṇasya rājño viṣṇor balena savituḥ savena /
Atharvaveda (Śaunaka)
AVŚ, 1, 10, 1.1 ayaṃ devānām asuro vi rājati vaśā hi satyā varuṇasya rājñaḥ /
AVŚ, 1, 10, 2.1 namas te rājan varuṇāstu manyave viśvaṃ hy ugra nicikeṣi drugdham /
AVŚ, 1, 10, 3.2 rājñas tvā satyadharmaṇo muñcāmi varuṇād aham //
AVŚ, 1, 14, 2.1 eṣā te rājan kanyā vadhūr ni dhūyatām yama /
AVŚ, 1, 14, 3.1 eṣā te kulapā rājan tām u te pari dadmasi /
AVŚ, 1, 25, 3.1 yadi śoko yadi vābhiśoko yadi vā rājño varuṇasyāsi putraḥ /
AVŚ, 1, 33, 2.1 yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyan janānām /
AVŚ, 2, 6, 4.2 sajātānāṃ madhyameṣṭhā rājñām agne vihavyo dīdihīha //
AVŚ, 2, 13, 2.2 bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridhātavā u //
AVŚ, 2, 28, 5.1 imam agne āyuṣe varcase naya priyaṃ reto varuṇa mitra rājan /
AVŚ, 2, 32, 4.1 hato rājā krimīṇām utaiṣāṃ sthapatir hataḥ /
AVŚ, 2, 36, 3.1 iyam agne nārī patim videṣṭa somo hi rājā subhagāṃ kṛṇoti /
AVŚ, 3, 3, 3.1 adbhyas tvā rājā varuṇo hvayatu somas tvā hvayatu parvatebhyaḥ /
AVŚ, 3, 4, 1.2 sarvās tvā rājan pradiśo hvayantūpasadyo namasyo bhaveha //
AVŚ, 3, 4, 5.2 tad ayaṃ rājā varuṇas tathāha sa tvāyam ahvat sa upedam ehi //
AVŚ, 3, 5, 7.1 ye rājāno rājakṛtaḥ sūtā grāmaṇyaś ca ye /
AVŚ, 3, 5, 7.1 ye rājāno rājakṛtaḥ sūtā grāmaṇyaś ca ye /
AVŚ, 3, 12, 4.2 ukṣantūdnā maruto ghṛtena bhago no rājā ni kṛṣiṃ tanotu //
AVŚ, 3, 16, 2.2 ādhraś cid yaṃ manyamānas turaś cid rājā cid yaṃ bhagaṃ bhakṣīty āha //
AVŚ, 3, 20, 4.1 somaṃ rājānam avase 'gniṃ gīrbhir havāmahe /
AVŚ, 3, 22, 3.1 yena hastī varcasā saṃbabhūva yena rājā manuṣyeṣv apsv antaḥ /
AVŚ, 3, 29, 1.1 yad rājāno vibhajanta iṣṭāpūrtasya ṣoḍaśam yamasyāmī sabhāsadaḥ /
AVŚ, 4, 2, 2.1 yaḥ prāṇato nimiṣato mahitvaiko rājā jagato babhūva /
AVŚ, 4, 8, 1.2 tasya mṛtyuś carati rājasūyaṃ sa rājā anu manyatām idaṃ //
AVŚ, 4, 16, 2.2 dvau saṃniṣadya yan mantrayete rājā tad veda varuṇas tṛtīyaḥ //
AVŚ, 4, 16, 3.1 uteyaṃ bhūmir varuṇasya rājña utāsau dyaur bṛhatī dūreantā /
AVŚ, 4, 16, 4.1 uta yo dyām atisarpāt parastān na sa mucyātai varuṇasya rājñaḥ /
AVŚ, 4, 16, 5.1 sarvaṃ tad rājā varuṇo vi caṣṭe yad antarā rodasī yat parastāt /
AVŚ, 4, 22, 2.2 varṣma kṣatrāṇām ayam astu rājendra śatruṃ randhaya sarvam asmai //
AVŚ, 4, 22, 3.1 ayam astu dhanapatir dhanānām ayaṃ viśāṃ viśpatir astu rājā /
AVŚ, 4, 22, 4.2 ayaṃ rājā priya indrasya bhūyāt priyo gavām oṣadhīnāṃ paśūnām //
AVŚ, 4, 22, 5.2 yas tvā karad ekavṛṣaṃ janānām uta rājñām uttamaṃ mānavānām //
AVŚ, 4, 22, 6.1 uttaras tvam adhare te sapatnā ye ke ca rājan pratiśatravas te /
AVŚ, 5, 2, 8.2 maho gotrasya kṣayati svarājā turaś cid viśvam arṇavat tapasvān //
AVŚ, 5, 3, 7.2 mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan //
AVŚ, 5, 17, 2.1 somo rājā prathamo brahmajāyāṃ punaḥ prāyacchad ahṛṇīyamānaḥ /
AVŚ, 5, 17, 10.2 rājānaḥ satyaṃ gṛhṇānā brahmajāyāṃ punar daduḥ //
AVŚ, 5, 19, 6.1 ugro rājā manyamāno brāhmaṇaṃ yo jighatsati /
AVŚ, 5, 19, 10.1 viṣam etad devakṛtaṃ rājā varuṇo 'bravīt /
AVŚ, 5, 21, 11.2 somo rājā varuṇo rājā mahādeva uta mṛtyur indraḥ //
AVŚ, 5, 21, 11.2 somo rājā varuṇo rājā mahādeva uta mṛtyur indraḥ //
AVŚ, 5, 23, 11.1 hato rājā krimīṇām utaiṣāṃ sthapatir hataḥ /
AVŚ, 5, 25, 6.1 yad veda rājā varuṇo yad vā devī sarasvatī /
AVŚ, 6, 13, 1.1 namo devavadhebhyo namo rājavadhebhyaḥ /
AVŚ, 6, 20, 2.1 namo rudrāya namo astu takmane namo rājñe varuṇāya tviṣīmate /
AVŚ, 6, 40, 2.2 aśatrv indro abhayaṃ naḥ kṛṇotv anyatra rājñām abhi yātu manyuḥ //
AVŚ, 6, 68, 1.2 ādityā rudrā vasava undantu sacetasaḥ somasya rājño vapata pracetasaḥ //
AVŚ, 6, 68, 3.1 yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
AVŚ, 6, 88, 1.2 dhruvāsaḥ parvatā ime dhruvo rājā viśām ayam //
AVŚ, 6, 88, 2.1 dhruvaṃ te rājā varuṇo dhruvam devo bṛhaspatiḥ /
AVŚ, 6, 93, 2.1 manasā homair harasā ghṛtena śarvāyāstra uta rājñe bhavāya /
AVŚ, 6, 98, 1.1 indro jayāti na parā jayātā adhirājo rājasu rājayātai /
AVŚ, 6, 98, 3.1 prācyā diśas tvam indrāsi rājotodīcyā diśo vṛtrahaṃ chatruho 'si /
AVŚ, 6, 99, 3.2 deva savitaḥ soma rājant sumanasaṃ mā kṛṇu svastaye //
AVŚ, 6, 102, 2.1 āhaṃ khidāmi te mano rājāśvaḥ pṛṣṭyām iva /
AVŚ, 6, 104, 3.1 ainān dyatām indrāgnī somo rājā ca medinau /
AVŚ, 6, 116, 1.2 vaivasvate rājani taj juhomy atha yajñiyaṃ madhumad astu no 'nnam //
AVŚ, 6, 123, 5.1 nāke rājan prati tiṣṭha tatraitat prati tiṣṭhatu /
AVŚ, 6, 123, 5.2 viddhi pūrtasya no rājant sa deva sumanā bhava //
AVŚ, 6, 128, 1.1 śakadhūmaṃ nakṣatrāṇi yad rājānam akurvata /
AVŚ, 6, 128, 3.2 bhadrāham asmabhyaṃ rājañchakadhūma tvaṃ kṛdhi //
AVŚ, 7, 50, 7.2 vayaṃ rājasu prathamā dhanāny ariṣṭāso vṛjanībhir jayema //
AVŚ, 7, 83, 1.1 apsu te rājan varuṇa gṛho hiraṇyayo mitaḥ /
AVŚ, 7, 83, 1.2 tato dhṛtavrato rājā sarvā dāmāni muñcatu //
AVŚ, 7, 83, 2.1 dāmno dāmno rājann ito varuṇa muñca naḥ /
AVŚ, 7, 118, 1.1 marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām /
AVŚ, 8, 7, 16.2 bhūmiṃ saṃtanvatīr ita yāsāṃ rājā vanaspatiḥ //
AVŚ, 8, 7, 20.1 aśvattho darbho vīrudhāṃ somo rājāmṛtaṃ haviḥ /
AVŚ, 8, 10, 23.2 tasyā yamo rājā vatsa āsīd rajatapātraṃ pātram /
AVŚ, 8, 10, 25.2 tasyāḥ somo rājā vatsa āsīc chandaḥ pātram /
AVŚ, 9, 1, 22.2 brāhmaṇaś ca rājā ca dhenuś cānaḍvāṃś ca vrīhiś ca yavaś ca madhu saptamam //
AVŚ, 9, 2, 6.1 kāmasyendrasya varuṇasya rājño viṣṇor balena savituḥ savena /
AVŚ, 9, 7, 2.0 somo rājā mastiṣko dyaur uttarahanuḥ pṛthivy adharahanuḥ //
AVŚ, 9, 7, 22.0 tṛṇāni prāptaḥ somo rājā //
AVŚ, 10, 1, 3.1 śūdrakṛtā rājakṛtā strīkṛtā brahmabhiḥ kṛtā /
AVŚ, 10, 1, 22.1 somo rājādhipā mṛḍitā ca bhūtasya naḥ patayo mṛḍayantu //
AVŚ, 10, 3, 11.1 ayaṃ me varaṇa urasi rājā devo vanaspatiḥ /
AVŚ, 10, 5, 44.1 rājño varuṇasya bandho 'si /
AVŚ, 10, 6, 15.2 tam rājā varuṇo maṇiṃ praty amuñcata śaṃbhuvam /
AVŚ, 11, 1, 26.1 soma rājant saṃjñānam ā vapaibhyaḥ subrāhmaṇā yatame tvopasīdān /
AVŚ, 11, 2, 28.1 bhava rājan yajamānāya mṛḍa paśūnāṃ hi paśupatir babhūtha /
AVŚ, 11, 5, 17.1 brahmacaryeṇa tapasā rājā rāṣṭraṃ virakṣati /
AVŚ, 11, 6, 2.1 brūmo rājānaṃ varuṇaṃ mitraṃ viṣṇum atho bhagam /
AVŚ, 12, 2, 8.1 kravyādam agniṃ prahiṇomi dūram yamarājño gacchatu ripravāhaḥ /
AVŚ, 14, 1, 49.1 devas te savitā hastaṃ gṛhṇātu somo rājā suprajasaṃ kṛṇotu /
AVŚ, 14, 1, 59.2 dhātā vipaścit patim asyai viveda bhago rājā pura etu prajānan //
AVŚ, 14, 2, 49.1 yāvatīḥ kṛtyā upavāsane yāvanto rājño varuṇasya pāśāḥ /
AVŚ, 15, 2, 3.2 taṃ vairūpaṃ ca vairājaṃ cāpaś ca varuṇaś ca rājānuvyacalan /
AVŚ, 15, 2, 3.3 vairūpāya ca vai sa vairājāya cādbhyaś ca varuṇāya ca rājña āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 3.4 vairūpasya ca vai sa vairājasya cāpāṃ ca varuṇasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 4.2 taṃ śyaitaṃ ca naudhasaṃ ca saptarṣayaś ca somaś ca rājānuvyacalan /
AVŚ, 15, 2, 4.3 śyaitāya ca vai sa naudhasāya ca saptarṣibhyaś ca somāya ca rājña āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 4.4 śyaitasya ca vai sa naudhasasya ca saptarṣīṇāṃ ca somasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 10, 1.0 tad yasyaivaṃ vidvān vrātyo rājño 'tithir gṛhān āgacchet //
AVŚ, 15, 14, 3.1 sa yat pratīcīṃ diśam anuvyacalad varuṇo rājā bhūtvānuvyacalad apo 'nnādīḥ kṛtvā /
AVŚ, 15, 14, 4.1 sa yad udīcīṃ diśam anuvyacalat somo rājā bhūtvānuvyacalat saptarṣibhir huta āhutim annādīṃ kṛtvā /
AVŚ, 15, 14, 7.1 sa yat pitṝn anuvyacalad yamo rājā bhūtvānuvyacalat svadhākāram annādaṃ kṛtvā /
AVŚ, 16, 8, 26.3 sa rājño varuṇasya pāśān mā moci //
AVŚ, 18, 1, 33.1 kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda /
AVŚ, 18, 1, 40.1 stuhi śrutaṃ gartasadaṃ janānāṃ rājānaṃ bhīmam upahatnum ugram /
AVŚ, 18, 1, 49.2 vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā saparyata //
AVŚ, 18, 1, 54.2 ubhā rājānau svadhayā madantau yamaṃ paśyāsi varuṇaṃ ca devam //
AVŚ, 18, 1, 60.2 ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣo mādayasva //
AVŚ, 18, 2, 3.1 yamāya ghṛtavat payo rājñe havir juhotana /
AVŚ, 18, 2, 12.2 tābhyāṃ rājan pari dhehy enaṃ svasty asmā anamīvaṃ ca dhehi //
AVŚ, 18, 2, 25.2 lokaṃ pitṛṣu vittvaidhasva yamarājasu //
AVŚ, 18, 2, 46.2 aparipareṇa pathā yamarājñaḥ pitṝn gaccha //
AVŚ, 18, 3, 13.2 vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā saparyata //
AVŚ, 18, 3, 69.2 tās te santu vibhvīḥ prabhvīs tās te yamo rājānu manyatām //
AVŚ, 18, 4, 26.2 tās te santūdbhvīḥ prabhvīs tās te yamo rājānu manyatām //
AVŚ, 18, 4, 43.2 tās te santūdbhvīḥ prabhvīs tās te yamo rājānu manyatām //
AVŚ, 18, 4, 53.1 parṇo rājāpidhānaṃ carūṇām ūrjo balaṃ saha ojo na āgan /
AVŚ, 18, 4, 70.2 adhā jīvema śaradaṃ śatāni tvayā rājan gupitā rakṣamāṇāḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 31.1 gobhir aśvaiś ca yānaiś ca kṛṣyā rājopasevayā /
BaudhDhS, 1, 11, 14.1 tadabhāve rājā tatsvaṃ traividyavṛddhebhyaḥ samprayacchet //
BaudhDhS, 1, 11, 15.1 na tv eva kadācit svayaṃ rājā brāhmaṇasvam ādadīta //
BaudhDhS, 1, 11, 17.1 tasmād rājā brāhmaṇasvaṃ nādadīta /
BaudhDhS, 1, 18, 1.1 ṣaḍbhāgabhṛto rājā rakṣet prajāḥ //
BaudhDhS, 1, 18, 16.1 abrāhmaṇasya pranaṣṭasvāmikaṃ rikthaṃ saṃvatsaraṃ paripālya rājā haret //
BaudhDhS, 1, 19, 1.1 kṣatriyavadhe gosahasram ṛṣabhādhikaṃ rājña utsṛjed vairaniryātanārtham //
BaudhDhS, 1, 19, 8.2 pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati //
BaudhDhS, 1, 19, 9.1 rājā bhavaty anenāś ca mucyante ca sabhāsadaḥ /
BaudhDhS, 1, 19, 11.3 tat sarvaṃ rājagāmi syād anṛtaṃ bruvatas tava //
BaudhDhS, 2, 1, 16.1 stenaḥ prakīrya keśān saidhrakam musalam ādāya skandhena rājānaṃ gacched anena māṃ jahīti /
BaudhDhS, 2, 1, 17.2 skandhenādāya musalaṃ steno rājānam anviyāt /
BaudhDhS, 2, 1, 17.3 anena śādhi māṃ rājan kṣatradharmam anusmaran //
BaudhDhS, 2, 1, 18.2 aśāsanāt tu tad rājā stenād āpnoti kilbiṣam iti //
BaudhDhS, 2, 6, 30.1 panthā deyo brāhmaṇāya gave rājñe hy acakṣuṣe /
BaudhDhS, 2, 7, 16.2 kāmaṃ tān dhārmiko rājā śūdrakarmasu yojayed iti //
BaudhDhS, 3, 6, 5.9 mahāpātakasaṃyuktaṃ dāruṇaṃ rājakilbiṣam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 64.1 tathaite arghyā ṛtvik śvaśuraḥ pitṛvyo mātula ācāryo rājā vā snātakaḥ priyo varo 'tithir iti //
BaudhGS, 1, 4, 20.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt svāhā //
BaudhGS, 1, 10, 11.1 tāv etāṃ gāthāṃ gāyataḥ soma eva no rājety āhur brāhmaṇīḥ prajāḥ /
BaudhGS, 2, 5, 12.2 bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridhātavā u /
BaudhGS, 2, 9, 17.2 parivrājako gataśrīḥ snātako rājā vā dharmayuktaḥ //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 4, 2, 8.2 raudryāv ṛcau juhuyāt japed vā tvam agne rudraḥ āvo rājānam iti //
BaudhGS, 4, 3, 9.1 āsannabhaye chaladyūtavyavahāre rājakule vyasane baddho vā nirantaram upāṃśu japed etad eva /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 6.0 rājagṛhe me 'śanāyā //
BaudhŚS, 4, 11, 2.0 athādbhir mārjayante dhāmno dhāmno rājan ito varuṇa no muñca yad āpo aghniyā varuṇeti śapāmahe tato varuṇa no muñceti //
BaudhŚS, 10, 23, 3.0 padena caritvā rājānaṃ krītvohyātithyaṃ nirvapati //
BaudhŚS, 16, 6, 16.0 hṛde tvā manase tvety apoddhṛtyaitām anyayā saumyā gāyatryā rājānam upāvaharet //
BaudhŚS, 16, 6, 17.0 viṣṇo tvaṃ no antama ity apoddhṛtyaitām anyayā vaiṣṇavyā gāyatryā rājānam upatiṣṭheta //
BaudhŚS, 16, 20, 13.0 teṣāṃ tisṛdhanvī rājaputro mukhyo bhavati //
BaudhŚS, 16, 22, 3.0 athaiṣa tisṛdhanvī rājaputraś carmāvabhinatti //
BaudhŚS, 16, 24, 3.0 sa tathā rājānaṃ krīṇāti yathā manyate dvirātrasya me sato 'māvāsyāyā upavasathīye 'han pūrvam ahaḥ sampatsyata uttarasminn uttaram iti //
BaudhŚS, 18, 2, 8.0 rājā rājasūyenejāna icchati bṛhaspatisavenābhiṣicyeyeti //
BaudhŚS, 18, 2, 17.0 rājā rājasūyena yakṣyamāṇa ādhyāyati triṣu varṇeṣv abhiṣikteṣv adhyabhiṣicyeya purohite sthapatau sūta iti //
BaudhŚS, 18, 9, 32.1 niṣpibantam anumantrayate imam agna āyuṣe varcase kṛdhi priyaṃ reto varuṇa soma rājan /
BaudhŚS, 18, 10, 17.0 sa eṣa odanasavo rājño vā brāhmaṇasya vā vaiśyasya vā puṣṭikāmasya yajñaḥ //
BaudhŚS, 18, 11, 28.0 sa eṣa pañcaśāradīyo rājño vā brāhmaṇasya vā //
BaudhŚS, 18, 13, 3.0 tena haitenartuparṇo bhāṅgāśvina īje śaphālānāṃ rājā //
BaudhŚS, 18, 16, 6.2 yasmint sūryā arpitāḥ sapta sākam tasmin rājānam adhiviśrayemam iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 3.3 bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridhātavā u /
BhārGS, 1, 13, 3.3 bṛhaspatiḥ prayacchad vāsa etat somāya rājñe paridhātavā u /
BhārGS, 1, 14, 1.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautramaghaṃ na rodāt svāhā /
BhārGS, 1, 21, 3.3 soma eva no rājety āhur brāhmaṇīḥ prajāḥ /
BhārGS, 2, 1, 10.2 sapta ca mānavairimāstisraśca rājabandhavaiḥ /
BhārGS, 2, 5, 9.1 agniṃ mahayitvātha rājānam īḍate /
BhārGS, 2, 5, 10.1 rājānaṃ mahayitvāthendraṃ devānāṃ mahayati trātāram indram indraṃ viśvā avīvṛdhanniti //
BhārGS, 2, 20, 1.2 annādyāya vyūhadhvaṃ somo rājedam āgamat /
BhārGS, 2, 21, 4.1 arkī maṇir brāhmaṇasya pulako vaiśyasya rājño gardabhasugrīvaḥ /
BhārGS, 2, 21, 4.3 rājño gardabhasugrīvo yasya kasya kapitthaka iti maṇidhāraṇe gāthā bhavati //
BhārGS, 2, 21, 6.7 priyaṃ viśveṣu śūdreṣu priyaṃ rājasu mā kuru svāhā /
BhārGS, 2, 22, 12.1 candramasam udīkṣate mā radhāma dviṣate soma rājann iti //
BhārGS, 2, 23, 8.1 tat pratimantrayate rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti rājā brāhmaṇo vā //
BhārGS, 2, 23, 12.1 savyaṃ pādaṃ pratigṛhya dakṣiṇaṃ pratigṛhṇīyād dakṣiṇaṃ rājā grāmaṇīḥ senānīr vā //
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
Bhāradvājaśrautasūtra
BhārŚS, 7, 23, 3.0 dhāmno dhāmno rājann ud uttamaṃ varuṇa pāśam ity etābhyām ādityam upasthāya cātvāle mārjayante sumitrā na āpa oṣadhayaḥ santv iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 24.1 taddhāpi brahmadattaś caikitāneyo rājānaṃ bhakṣayann uvāca /
BĀU, 1, 3, 24.2 ayaṃ tyasya rājā mūrdhānaṃ vipātayatād yad ito 'yāsya āṅgiraso 'nyenodagāyad iti /
BĀU, 1, 4, 11.8 tasmād yady api rājā paramatāṃ gacchati brahmaivāntata upaniśrayati svāṃ yonim /
BĀU, 1, 4, 14.6 yathā rājñaivam /
BĀU, 2, 1, 2.3 atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājeti vā aham etam upāsa iti /
BĀU, 2, 1, 2.4 sa ya etam evam upāste 'tiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājā bhavati //
BĀU, 2, 1, 3.3 bṛhan pāṇḍaravāsāḥ somo rājeti vā aham etam upāsa iti /
BĀU, 2, 1, 15.5 tam etair nāmabhir āmantrayāṃcakre bṛhan pāṇḍaravāsaḥ soma rājann iti /
BĀU, 2, 5, 15.1 sa vā ayam ātmā sarveṣāṃ adhipatiḥ sarveṣāṃ bhūtānāṃ rājā /
BĀU, 4, 3, 20.3 atha yatra deva iva rājevāham evedaṃ sarvo 'smīti manyate so 'sya paramo lokaḥ //
BĀU, 4, 3, 33.16 atra ha yājñavalkyo bibhayāṃcakāra medhāvī rājā sarvebhyo māntebhya udarautsīd iti //
BĀU, 4, 3, 37.1 tad yathā rājānam āyantam ugrāḥ pratyenasaḥ sūtagrāmaṇyo 'nnaiḥ pānair avasathaiḥ pratikalpante 'yam āyāty ayam āgacchatīti /
BĀU, 4, 3, 38.1 tad yathā rājānaṃ prayiyāsantam ugrāḥ pratyenasaḥ sūtagrāmaṇyo 'bhisamāyanti /
BĀU, 6, 2, 9.8 tasyā āhutyai somo rājā sambhavati //
BĀU, 6, 2, 10.7 tasminn etasminn agnau devāḥ somaṃ rājānaṃ juhvati /
BĀU, 6, 2, 16.8 tāṃs tatra devā yathā somaṃ rājānam āpyāyasvāpakṣīyasvety evam enāṃstatra bhakṣayanti /
BĀU, 6, 3, 5.2 sa hi rājeśāno 'dhipatiḥ /
BĀU, 6, 3, 5.3 sa māṃ rājeśāno 'dhipatiṃ karotv iti //
Chāndogyopaniṣad
ChU, 1, 10, 6.3 rājāsau yakṣyate /
ChU, 5, 2, 6.4 sa hi jyeṣṭhaḥ śreṣṭho rājādhipatiḥ /
ChU, 5, 3, 6.1 sa ha gautamo rājño 'rdham eyāya /
ChU, 5, 3, 6.7 tavaiva rājan mānuṣaṃ vittam /
ChU, 5, 4, 2.2 tasyā āhuteḥ somo rājā sambhavati //
ChU, 5, 5, 2.1 tasminn etasminn agnau devāḥ somaṃ rājānaṃ juhvati /
ChU, 5, 10, 4.4 eṣa somo rājā /
ChU, 5, 12, 1.2 divam eva bhagavo rājann iti hovāca /
ChU, 5, 13, 1.3 ādityam eva bhagavo rājann iti hovāca /
ChU, 5, 14, 1.3 vāyum eva bhagavo rājann iti hovāca /
ChU, 5, 15, 1.3 ākāśam eva bhagavo rājann iti hovāca /
ChU, 5, 16, 1.3 apa eva bhagavo rājann iti hovāca /
ChU, 5, 17, 1.3 pṛthivīm eva bhagavo rājann iti hovāca /
ChU, 7, 25, 2.5 atha ye 'nyathāto vidur anyarājānas te kṣayyalokā bhavanti /
ChU, 8, 14, 1.3 prajāpateḥ sabhāṃ veśma prapadye yaśo 'haṃ bhavāmi brāhmaṇānāṃ yaśo rājñām yaśo viśām /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 21.0 tathā kurvannindraśca samrāḍvaruṇaśca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor aham anubhakṣaṃ bhakṣayāmi vāg juṣāṇā somasya tṛpyatviti grahasya //
DrāhŚS, 9, 1, 16.1 vācayitvā yajamānaṃ tā ninayed āstāve 'nādhṛṣṭāsi tāṃ tvā somo rājāvatu yāmapīthā upatiṣṭhanta āpo ye śākvarā ṛṣabhā ye svarājaste arṣantu te varṣantu te kṛṇvantv iṣam ūrjaṃ rāyaspoṣaṃ tad videyeti /
DrāhŚS, 10, 2, 1.0 atha rājānaṃ saṃnāhayet //
DrāhŚS, 10, 2, 7.0 anyaṃ vābhiharantam anumantrayetottiṣṭha rājan parivarmāsyaśvayukto ratho vitato daiva ākhaṇo viśāṃ rājā brāhmaṇa edhi gopteti //
DrāhŚS, 10, 2, 7.0 anyaṃ vābhiharantam anumantrayetottiṣṭha rājan parivarmāsyaśvayukto ratho vitato daiva ākhaṇo viśāṃ rājā brāhmaṇa edhi gopteti //
DrāhŚS, 13, 3, 22.2 dhāmno dhāmno rājaṃs tato varuṇa no muñca /
DrāhŚS, 13, 4, 8.3 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānamiha bhakṣayāmīti //
DrāhŚS, 14, 1, 11.0 abhihuta uttareṇa somavahanaṃ gatvā prāgvā padābhihomād dakṣiṇena yatra rājānaṃ kreṣyantaḥ syustatra gatvā tūṣṇīm upaviśet //
DrāhŚS, 14, 1, 12.0 krīte prāṅ utkrāmet paścimenainaṃ hutvā rājānam ādadhyur āhitaṃ pūrveṇa parītyohyamānamanugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 14, 1, 13.0 uttareṇa cetkrīte pratyaṅ utkrāmet pūrveṇainaṃ hṛtvā rājānam ādadhyur āhitaṃ paścimena parītyohyamānam anugacchet //
DrāhŚS, 14, 1, 16.0 vimukte cāntareṇa somavahanaṃ patnīśālāṃ ca dakṣiṇenotkramya tiṣṭhed dīkṣitaśced ā rājño 'vaharaṇāt //
DrāhŚS, 14, 1, 17.0 praveśyamānaṃ rājānam anupraviśed avyavayannagninā //
DrāhŚS, 14, 2, 2.0 tāṃ ced anavahṛte rājani nirvaperan brāhmaṇaṃ rājani samādiśya tatra gatvāsīta //
DrāhŚS, 14, 2, 2.0 tāṃ ced anavahṛte rājani nirvaperan brāhmaṇaṃ rājani samādiśya tatra gatvāsīta //
DrāhŚS, 14, 2, 4.0 apa upaspṛśyādhvaryuṇokto rājānaṃ visraṃbhavet //
DrāhŚS, 15, 1, 5.0 krītvā rājā yenātihṛtaḥ syāt tena gatvā tūṣṇīm upaviśet //
DrāhŚS, 15, 1, 6.0 rājānaṃ harety uktaḥ pūrveṇāgnim ekasmā atipradāya tān prasavyaṃ parītyādāyānugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 15, 1, 8.0 anyena ced brahmā vrajitaḥ syād anyena rājā tenainaṃ pragṛhṇīyāt //
DrāhŚS, 15, 1, 12.0 uttareṇāgnīdhrīyaṃ rājānam ājyāni ca hriyamāṇānyanugacchet //
DrāhŚS, 15, 2, 5.0 āgnīdhrīyaṃ rājānaṃ hriyamāṇam anugacchet //
DrāhŚS, 15, 3, 21.0 ahargaṇeṣvenaṃ sadātipraiṣeṇa praśāstā vācaṃ yamayati rājānaṃ rakṣeti cāha tadubhayaṃ kuryād ā vasatīvarīṇāṃ pariharaṇāt //
Gautamadharmasūtra
GautDhS, 1, 2, 44.1 anyena ghnan rājñā śāsyaḥ //
GautDhS, 1, 5, 27.1 rājñaś ca śrotriyasya //
GautDhS, 1, 6, 13.1 rājñaś cājapaḥ preṣyaḥ //
GautDhS, 1, 6, 23.1 cakridaśamīsthānugrāhyavadhūsnātakarājabhyaḥ patho dānam //
GautDhS, 1, 6, 24.1 rājñā tu śrotriyāya śrotriyāya //
GautDhS, 1, 8, 1.1 dvau loke dhṛtavratau rājā brāhmaṇaś ca bahuśrutaḥ //
GautDhS, 1, 8, 12.1 ṣaḍbhiḥ parihāryo rājñā //
GautDhS, 2, 1, 7.1 rājño 'dhikaṃ rakṣaṇaṃ sarvabhūtānām //
GautDhS, 2, 1, 21.1 vāhanaṃ tu rājñaḥ //
GautDhS, 2, 1, 23.1 anyat tu yathārhaṃ bhājayed rājā //
GautDhS, 2, 1, 24.1 rājño balidānaṃ karṣakairdaśamam aṣṭamaṃ ṣaṣṭhaṃ vā //
GautDhS, 2, 1, 36.1 pranaṣṭam asvāmikam adhigamya rājñe prabrūyuḥ //
GautDhS, 2, 1, 37.1 vikhyāpya saṃvatsaraṃ rājñā rakṣyam //
GautDhS, 2, 1, 38.1 ūrdhvam adhigantuś caturthaṃ rājñaḥ śeṣaḥ //
GautDhS, 2, 1, 42.1 nidhyadhigamo rājadhanam //
GautDhS, 2, 2, 1.1 rājā sarvasyeṣṭe brāhmaṇavarjam //
GautDhS, 2, 2, 32.1 tasmād rājācāryāv anindyāv anindyau //
GautDhS, 2, 3, 41.1 stenaḥ prakīrṇakeśo musalī rājānam iyāt karmācakṣānaḥ //
GautDhS, 2, 3, 43.1 aghnann enasvī rājā //
GautDhS, 2, 4, 2.0 bahavaḥ syur aninditāḥ svakarmasu prātyayikā rājñāṃ niṣprītyanabhitāpāś cānyatarasmin //
GautDhS, 2, 4, 11.1 sākṣisabhyarājakartṛṣu doṣo dharmatantrapīḍāyām //
GautDhS, 2, 4, 13.1 taddevarājabrāhmaṇasaṃsadi syād abrāhmaṇānām //
GautDhS, 2, 4, 26.1 rājā prāḍvivāko brāhmaṇo vā śāstravit //
GautDhS, 2, 5, 10.1 rājakrodhāc ca //
GautDhS, 2, 5, 44.1 rājñāṃ ca kāryavirodhāt //
GautDhS, 2, 6, 18.1 kuṇḍāśisomavikrayyagāradāhigaradāvakīrṇigaṇapreṣyāgamyāgāmihiṃsraparivittiparivettṛparyāhitaparyādhātṛtyaktātmadurvālakunakhiśyāvadantaśvitripaunarbhavakitavājaparājapreṣyaprātirūpikaśūdrāpatinirākṛtikilāsikusīdivaṇijśilpopajīvijyāvāditratālanṛtyagītaśīlān //
GautDhS, 2, 7, 32.1 viṣayasthe ca rājñi prete //
GautDhS, 2, 9, 30.1 ācakṣīta rājñā pṛṣṭaḥ //
GautDhS, 3, 2, 1.1 tyajet pitaraṃ rājaghātakaṃ śūdrayājakaṃ śūdrārthayājakaṃ vedaviplāvakaṃ bhrūṇahanaṃ yaś cāntyāvasāyibhiḥ saha saṃvased antyāvasāyinyāṃ ca //
GautDhS, 3, 3, 10.1 kauṭasākṣyaṃ rājagāmi paiśunam guror anṛtābhiśaṃsanaṃ mahāpātakasamāni //
GautDhS, 3, 5, 14.1 śvabhir ādayed rājā nihīnavarṇagamane striyaṃ prakāśam //
GautDhS, 3, 10, 40.1 rājetareṣām //
Gobhilagṛhyasūtra
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 3, 3, 4.0 somaṃ rājānaṃ varuṇam iti ca //
GobhGS, 3, 7, 21.0 uttarato 'gner darbhastambaṃ samūlaṃ pratiṣṭhāpya somo rājety etaṃ mantraṃ japati yāṃ saṃdhāṃ sam adhatteti ca //
GobhGS, 4, 10, 24.0 ācārya ṛtvik snātako rājā vivāhyaḥ priyo 'tithir iti //
Gopathabrāhmaṇa
GB, 1, 1, 7, 4.0 bhagavantam eva vayaṃ rājānaṃ vṛṇīmaha iti //
GB, 1, 2, 10, 7.0 sa māndhātur yauvanāśvasya sārvabhaumasya rājñaḥ somaṃ prasūtam ājagāma //
GB, 1, 5, 8, 10.0 sa rājasūyeneṣṭvā rājeti nāmādhatta //
GB, 2, 2, 5, 14.1 ṛtvijāṃ ca vināśāya rājño janapadasya ca /
GB, 2, 2, 9, 13.0 dīkṣā somasya rājñaḥ patnīti //
GB, 2, 4, 15, 18.0 tad vai khalv ā vāṃ rājānāv adhvare vavṛtyām iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 19, 7.3 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt /
HirGS, 1, 22, 13.1 mā radhāma dviṣate soma rājan /
HirGS, 1, 22, 14.8 preṣyāntevāsino vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājāno 'nnam abhayam āyuḥ kīrtir varco yaśo balaṃ brahmavarcasam annādyam ity etāni mayi sarvāṇi dhruvāṇy acyutāni santu //
HirGS, 2, 1, 3.12 soma eva no rājetyāhur brāhmaṇīḥ prajāḥ /
HirGS, 2, 6, 11.1 yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān /
HirGS, 2, 19, 1.1 brahmane prajāpataye bṛhaspataye 'gnaye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti devagaṇānām //
HirGS, 2, 19, 1.1 brahmane prajāpataye bṛhaspataye 'gnaye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti devagaṇānām //
HirGS, 2, 19, 1.1 brahmane prajāpataye bṛhaspataye 'gnaye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti devagaṇānām //
HirGS, 2, 19, 1.1 brahmane prajāpataye bṛhaspataye 'gnaye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti devagaṇānām //
HirGS, 2, 19, 1.1 brahmane prajāpataye bṛhaspataye 'gnaye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti devagaṇānām //
Jaiminigṛhyasūtra
JaimGS, 1, 14, 4.0 manasā sāmasāvitrīṃ ca somaṃ rājānam iti //
JaimGS, 1, 19, 89.0 atha ṣaḍ arghyārhā bhavanty ṛtvig ācāryaḥ snātako rājābhiṣiktaḥ priyaḥ sakhā śrotriyaśceti //
JaimGS, 1, 20, 5.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodād iti //
JaimGS, 2, 8, 6.0 hutvā darbheṣv āsīnaḥ prāktūleṣūdaktūleṣu vā dakṣiṇena pāṇinā darbhān dhārayann oṃpūrvā vyāhṛtīḥ sāvitrīṃ ca catur anudrutya manasā sāmasāvitrīṃ ca somaṃ rājānaṃ brahmajajñānīye cobhe vedādim ārabheta //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 5.2 yad bha iti nigacchati tasmāt so 'nāryaḥ sann api rājñaḥ prāpnoti //
JUB, 1, 38, 4.1 atha ha rājā jaivalir galūnasam ārkṣākāyaṇaṃ śāmūlaparṇābhyām utthitam papraccharcā gātā śālāvatyā3 sāmnā3 iti //
JUB, 1, 38, 5.1 naiva rājann ṛceti hovāca na sāmneti /
JUB, 3, 21, 2.1 sa vāyum āha yat purastād vāsīndro rājā bhūto vāsi /
JUB, 3, 21, 2.3 yat paścād vāsi varuṇo rājā bhūto vāsi /
JUB, 3, 21, 2.4 yad uttarato vāsi somo rājā bhūto vāsi /
JUB, 3, 28, 4.1 sa yadi kāmayeta punar ihājāyeyeti yasmin kule 'bhidhyāyed yadi brāhmaṇakule yadi rājakule tasminn ājāyate /
JUB, 3, 29, 1.1 uccaiśśravā ha kaupayeyaḥ kauravyo rājāsa /
JUB, 3, 29, 1.2 tasya ha keśī dārbhyaḥ pāñcālo rājā svasrīya āsa /
JUB, 3, 40, 2.1 tad etad brahma prajāpataye 'bravīt prajāpatiḥ parameṣṭhine prājāpatyāya parameṣṭhī prājāpatyo devāya savitre devaḥ savitāgnaye 'gnir indrāyendraḥ kāśyapāya kāśyapa ṛśyaśṛṅgāya kāśyapāyarśyaśṛṅgaḥ kāśyapo devatarase śyāvasāyanāya kāśyapāya devatarāḥ śyāvasāyanaḥ kāśyapaḥ śruṣāya vāhneyāya kāśyapāya śruṣo vāhneyaḥ kāśyapa indrotāya daivāpāya śaunakāyendroto daivāpaḥ śaunako dṛtaya aindrotaye śaunakāya dṛtir aindrotiḥ śaunakaḥ puluṣāya prācīnayogyāya puluṣaḥ prācīnayogyaḥ satyayajñāya pauluṣaye prācīnayogyāya satyayajñaḥ pauluṣiḥ prācīnayogyaḥ somaśuṣmāya sātyayajñaye prācīnayogyāya somaśuṣmaḥ sātyayajñiḥ prācīnayogyo hṛtsvāśayāyāllakeyāya māhāvṛṣāya rājñe hṛtsvāśaya āllakeyo māhāvṛṣo rājā janaśrutāya kāṇḍviyāya janaśrutaḥ kāṇḍviyaḥ sāyakāya jānaśruteyāya kāṇḍviyāya sāyako jānaśruteyaḥ kāṇḍviyo nagariṇe jānaśruteyāya kāṇḍviyāya nagarī jānaśruteyaḥ kāṇḍviyaḥ śaṅgāya śāṭyāyanaya ātreyāya śaṅgaḥ śāṭyāyanir ātreyo rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 3, 40, 2.1 tad etad brahma prajāpataye 'bravīt prajāpatiḥ parameṣṭhine prājāpatyāya parameṣṭhī prājāpatyo devāya savitre devaḥ savitāgnaye 'gnir indrāyendraḥ kāśyapāya kāśyapa ṛśyaśṛṅgāya kāśyapāyarśyaśṛṅgaḥ kāśyapo devatarase śyāvasāyanāya kāśyapāya devatarāḥ śyāvasāyanaḥ kāśyapaḥ śruṣāya vāhneyāya kāśyapāya śruṣo vāhneyaḥ kāśyapa indrotāya daivāpāya śaunakāyendroto daivāpaḥ śaunako dṛtaya aindrotaye śaunakāya dṛtir aindrotiḥ śaunakaḥ puluṣāya prācīnayogyāya puluṣaḥ prācīnayogyaḥ satyayajñāya pauluṣaye prācīnayogyāya satyayajñaḥ pauluṣiḥ prācīnayogyaḥ somaśuṣmāya sātyayajñaye prācīnayogyāya somaśuṣmaḥ sātyayajñiḥ prācīnayogyo hṛtsvāśayāyāllakeyāya māhāvṛṣāya rājñe hṛtsvāśaya āllakeyo māhāvṛṣo rājā janaśrutāya kāṇḍviyāya janaśrutaḥ kāṇḍviyaḥ sāyakāya jānaśruteyāya kāṇḍviyāya sāyako jānaśruteyaḥ kāṇḍviyo nagariṇe jānaśruteyāya kāṇḍviyāya nagarī jānaśruteyaḥ kāṇḍviyaḥ śaṅgāya śāṭyāyanaya ātreyāya śaṅgaḥ śāṭyāyanir ātreyo rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 4, 1, 8.1 yakṣma rājan mā māṃ hiṃsīḥ /
JUB, 4, 1, 8.2 rājan yakṣma mā hiṃsīḥ /
JUB, 4, 5, 2.1 aśnasu somo rājā niśāyām pitṛrājaḥ svapne manuṣyān praviśasi payasā paśūn //
JUB, 4, 6, 1.1 bhageratho haikṣvāko rājā kāmapreṇa yajñena yakṣyamāṇa āsa //
JUB, 4, 6, 2.1 tad u ha kurupañcālānām brāhmaṇā ūcur bhageratho ha vā ayam aikṣvāko rājā kāmapreṇa yajñena yakṣyamāṇaḥ /
JUB, 4, 7, 3.1 sa hovāca yathāśrāvitapratyāśrāvite devān gacchata iti prācyāṃ vai rājan diśy āśrāvitapratyāśrāvite devān gacchataḥ /
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 7, 5.1 atha hovāca yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti gāyatrīm u ha vāva rājan sarvāṇi chandāṃsi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 7, 6.1 atha hovāca yathā gāyatryā uttame akṣare punar yajñam apigacchata iti vaṣaṭkāreṇo ha vāva rājan gāyatryā uttame akṣare punar yajñam apigacchata iti //
JUB, 4, 8, 2.1 agnir ha vāva rājan gāyatrīmukham /
Jaiminīyabrāhmaṇa
JB, 1, 45, 4.0 tasyā āhuter hutāyai somo rājā sambhavati //
JB, 1, 45, 7.0 tasminn etasminn agnau vaiśvānare 'harahar devāḥ somaṃ rājānaṃ juhvati //
JB, 1, 50, 3.0 yad ado vicakṣaṇaṃ somaṃ rājānaṃ juhvati tat tat //
JB, 1, 81, 13.0 rājānam ānayati //
JB, 1, 81, 16.0 śaṃ rājann oṣadhībhya iti //
JB, 1, 82, 1.0 krūram iva vā etad yajñasya kurvanti yaddhavirdhāne grāvabhiḥ somaṃ rājānaṃ hatvā bahiṣpavamānaṃ sarpanti //
JB, 1, 84, 10.0 mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ prajananāya somasya rājño rājyāya mama grāmaṇeyāyeti //
JB, 1, 90, 19.0 yajamāno vai somo rājenduḥ //
JB, 1, 155, 25.0 somo ha khalu vai rājā kāleyam //
JB, 1, 167, 14.0 taṃ hāvekṣeta yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi manasi me cakṣur adhāś cakṣuṣi me mana āyuṣmatyā ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam iti //
JB, 1, 205, 15.0 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor ahaṃ bhakṣam anubhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JB, 1, 222, 9.0 divodāso vai vādhryaśvir akāmayatobhayaṃ brahma ca kṣatraṃ cāvarundhīya rājā sann ṛṣiḥ syām iti //
JB, 1, 222, 12.0 tato vai sa ubhayaṃ brahma ca kṣatraṃ cāvārunddha rājā sann ṛṣir abhavat //
JB, 1, 222, 13.0 ubhayam eva brahma ca kṣatraṃ cāvarunddhe rājā sann ṛṣir bhavati ya evaṃ veda //
JB, 1, 233, 3.0 annam u ha vai devānāṃ somo rājā //
JB, 1, 233, 4.0 annam eva tat kṛtvā devebhyaḥ somaṃ rājānaṃ prayacchati //
JB, 1, 234, 6.0 atha ha hṛtsvāśayā āllakeyo māhāvṛṣo rājā putraṃ dīkṣayāṃcakāra //
JB, 1, 259, 5.0 yajñaḥ somo rājā //
JB, 1, 259, 6.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣuṇvanti yajamānam eva tad retaḥ kurvanti //
JB, 1, 271, 12.0 atha hocur jīvalaṃ kārīrādiṃ yad idaṃ tvam eva tasyārdhasya śreṣṭho 'si yasminn asy api tvā rājāno 'dhastād upāsate kena tvam idaṃ prāpitheti //
JB, 1, 271, 17.0 yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti //
JB, 1, 272, 11.0 sa ya evam etāṃ triṣṭubhaṃ śriyam upāste yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti //
JB, 1, 316, 17.0 sa eṣa retasaḥ pratirūpo devabhakṣaḥ somo rājā sarvasyāsya rasaḥ samudūḍhaḥ //
JB, 1, 316, 19.0 tasmād āhuḥ soma eva rājā brahma //
JB, 1, 338, 1.0 kausalyo rājā puro dadhe //
JB, 1, 341, 6.0 atha rājāno 'gniṣṭomasāmāni //
JB, 1, 341, 7.0 rājaputrā dvādaśāhīyāni //
JB, 1, 341, 10.0 yad vai kṣatraṃ viḍvad rājaputravad bhavati tat samṛddham //
JB, 1, 341, 11.0 sa yathā kṣatraṃ viḍvad rājaputravat syāt tādṛk tat //
JB, 1, 341, 13.0 yathā rājñaḥ pariṣkāraś śāmūlājinaṃ maṇihiraṇyaṃ hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas ta evam eṣa eteṣāṃ sāmnāṃ pariṣkāraḥ //
JB, 1, 351, 5.0 yadi rājānam avavarṣed indur indum avāgāt tasya ta indav indriyāvato madhumato vicakṣaṇasyopahūtasyopahūto bhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JB, 1, 351, 10.0 rājā haitad ṛcā mithunībhavati //
JB, 1, 352, 22.0 tad udīcīnadaśaṃ pavitraṃ vitatya śalkam asyātha rājānam ānayet //
JB, 1, 354, 1.0 yady akrītaṃ rājānam apahareyur ā vettor iccheyuḥ //
JB, 1, 354, 19.0 ūtir vā etasya naśyati yasya rājānam apaharanti //
JB, 1, 355, 2.0 somo vai rājā yad imaṃ lokam ājagāma sa śātsv eva tad uvāsa //
JB, 1, 355, 6.0 somaṃ vai rājānaṃ yat suparṇa ājahāra tasya yat parṇam apatat sa eva parṇo 'bhavat //
JB, 1, 355, 10.0 somaṃ vai rājānaṃ yat suparṇa āharan samabhinat tasya yā vipruṣo 'pataṃs tā evemā oṣadhayo 'bhavan //
JB, 1, 361, 1.0 prāṇo vai somo rājā //
JB, 1, 361, 2.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣutya nānāgrahān gṛhṇanti nānāpravarān pravṛṇate nānā yajanti tenaivaiṣāṃ tan nāneṣṭaṃ bhavati //
JB, 2, 155, 7.0 sa havirdhānayor eva droṇakalaśe somaṃ rājānaṃ saṃpavitum upeyāya //
JB, 2, 249, 1.0 indro vai marutaḥ sahasram ajinot svāṃ viśaṃ somāya rājñe pratiprocya //
JB, 2, 249, 2.0 tadanukṛtīdam apy etarhi rājñe pratiprocya viśaṃ jinvanti //
JB, 2, 250, 4.0 tṛtīyena ca ha vai tasyai tṛtīyena ca sahasrasya saha somo rājā krīto bhavati //
Jaiminīyaśrautasūtra
JaimŚS, 3, 1.0 krīte rājani subrahmaṇyam āmantrayante //
JaimŚS, 3, 2.0 sa yajñopavītaṃ kṛtvāpa ācamya dakṣiṇena pāṇinā palāśaśākhāṃ śamīśākhāṃ vādāyāntareṇa cakraṃ cānaḍvāhaṃ ca dakṣiṇām īṣām anuprasṛpya rājavāhanasyāntarīṣe tiṣṭhan subrahmaṇyām āhvayati trir aniruktām //
JaimŚS, 3, 6.0 paryāvahanti rājavāhanam //
JaimŚS, 3, 7.0 vimuktayor anaḍuho rājānaṃ prapādayanti //
JaimŚS, 3, 8.0 prapanne rājani yathaitam upaniḥsṛpya pūrvayā dvārā śālāṃ prapadyottarataḥ śākhām upagūhati yajamānasya paśūn pāhīti //
JaimŚS, 9, 10.0 rājānam ānayanti //
JaimŚS, 9, 12.0 sa naḥ pavasva śaṃ gave śaṃ janāya śam arvate śaṃ rājann oṣadhībhya iti //
JaimŚS, 11, 5.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjaṃ somodgāyodgāya soma mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajananāya somasya rājño rājyāya mama grāmaṇeyāya //
JaimŚS, 14, 6.0 puroḍāśān bhakṣayitvā rājānaṃ bhakṣayanti //
JaimŚS, 14, 7.0 rājānaṃ bhakṣayitvā vā puroḍāśān //
JaimŚS, 16, 13.0 atha yadi harivatīṣu ṣoḍaśī syād indraś ca samrāḍ varuṇaśca rājā tau te bhakṣaṃ cakratur agra etat //
JaimŚS, 17, 5.0 atha puroḍāśair atha rājñā //
JaimŚS, 17, 6.0 rājani bhakṣite dākṣiṇāni juhoti //
JaimŚS, 19, 11.0 atha puroḍāśair atha rājñā //
JaimŚS, 19, 12.0 rājani bhakṣite sīdanti nārāśaṃsāḥ //
JaimŚS, 20, 5.0 tam avekṣate yan me mano yan me mano yamaṃ gataṃ yad vā me aparāgatam rājñā somena tad vayaṃ punar asmāsu dadhmasi //
JaimŚS, 24, 9.0 rājānaṃ pūrvasmin rauhiṇe hūyamāne //
JaimŚS, 25, 13.0 pavitre rājany ānīyamāne trīṇi somasāmāni gāyet somaḥ pavata iti yāni prathamād ūrdhvam //
Kauśikasūtra
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 1, 3, 14.0 rājakarmābhicārikeṣu amuṣya tvā prāṇāya gṛhṇe 'pānāya vyānāya samānāyodānāya iti pañcamam //
KauśS, 2, 4, 4.0 siṃhe vyāghre yaśo havir iti snātakasiṃhavyāghrabastakṛṣṇavṛṣabharājñāṃ nabhilomāni //
KauśS, 2, 6, 2.0 varāhavihatād rājāno vediṃ kurvanti //
KauśS, 2, 6, 9.0 ni tad dadhiṣa iti rājñodapātraṃ dvau dvāvavekṣayet //
KauśS, 2, 6, 11.0 ni tad dadhiṣe vanaspate ayā viṣṭhā agna indraś diśaś catasro iti navaṃ rathaṃ rājānaṃ sasārathim āsthāpayati //
KauśS, 2, 7, 4.0 pari vartmāni indro jayāti iti rājā triḥ senāṃ pariyāti //
KauśS, 2, 8, 1.0 bhūto bhūteṣu iti rājānam abhiṣekṣyan mahānade śāntyudakaṃ karoty ādiṣṭānām //
KauśS, 2, 8, 14.0 catvāro rājaputrās tālpāḥ pṛthakpādeṣu śayanaṃ parāmṛśya sabhāṃ prāpayanti //
KauśS, 4, 9, 7.1 yadi somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi yadi varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmīty ekaviṃśatyā yavaiḥ srajaṃ parikirati //
KauśS, 4, 9, 7.1 yadi somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi yadi varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmīty ekaviṃśatyā yavaiḥ srajaṃ parikirati //
KauśS, 4, 9, 7.1 yadi somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi yadi varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmīty ekaviṃśatyā yavaiḥ srajaṃ parikirati //
KauśS, 4, 9, 7.1 yadi somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi yadi varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmīty ekaviṃśatyā yavaiḥ srajaṃ parikirati //
KauśS, 8, 3, 21.5 sā dhāvatu yamarājñaḥ savatsā sudughāṃ pathā prathameha dattā /
KauśS, 8, 5, 2.0 yad rājāna ity avekṣati //
KauśS, 9, 3, 1.1 aṃśo rājā vibhajatīmāv agnī vidhārayan /
KauśS, 11, 7, 6.0 parṇo rājeti madhyamapalāśair abhinidadhāti //
KauśS, 13, 2, 2.1 tatra rājā bhūmipatir vidvāṃsaṃ brahmāṇam icchet //
KauśS, 13, 2, 17.1 sīraṃ vaiśyo 'śvaṃ prādeśiko grāmavaraṃ rājā //
KauśS, 13, 8, 2.1 rāhū rājānaṃ tsarati svarantam ainam iha hanti pūrvaḥ /
KauśS, 13, 24, 3.1 yaḥ prācyāṃ diśi śvetapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.2 yo dakṣiṇāyāṃ diśi kṛṣṇapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.3 yaḥ pratīcyāṃ diśi rajatapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.4 ya udīcyāṃ diśi rohitapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.5 yo dhruvāyāṃ diśi babhrupipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.6 yo vyadhvāyāṃ diśi haritapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.7 ya ūrdhvāyāṃ diśy aruṇapipīlikānāṃ rājā tasmai svāhā //
KauśS, 13, 28, 13.0 sīraṃ vaiśyo 'śvaṃ prādeśiko grāmavaraṃ rājā //
KauśS, 13, 34, 2.0 tatra rājā bhūmipatir vidvāṃsaṃ brahmāṇaṃ vṛṇīyāt //
KauśS, 13, 34, 13.0 sīraṃ vaiśyo 'śvaṃ prādeśiko grāmavaraṃ rājā //
KauśS, 13, 35, 4.1 apsu te rājann iti catasṛbhir vāruṇasya juhuyāt //
KauśS, 13, 36, 2.1 yan nakṣatraṃ patati jātavedaḥ somena rājñeṣiraṃ purastāt /
KauśS, 13, 36, 3.1 somo rājā savitā ca rājety etena sūktena juhuyāt //
KauśS, 13, 36, 3.1 somo rājā savitā ca rājety etena sūktena juhuyāt //
KauśS, 13, 36, 4.1 somo rājā savitā ca rājā bhuvo rājā bhuvanaṃ ca rājā /
KauśS, 13, 36, 4.1 somo rājā savitā ca rājā bhuvo rājā bhuvanaṃ ca rājā /
KauśS, 13, 36, 4.1 somo rājā savitā ca rājā bhuvo rājā bhuvanaṃ ca rājā /
KauśS, 13, 36, 4.1 somo rājā savitā ca rājā bhuvo rājā bhuvanaṃ ca rājā /
KauśS, 13, 36, 4.2 śarvo rājā śarma ca rājā ta u naḥ śarma yacchantu devāḥ /
KauśS, 13, 36, 4.2 śarvo rājā śarma ca rājā ta u naḥ śarma yacchantu devāḥ /
KauśS, 14, 4, 1.0 atha rājñām indramahasyopācārakalpaṃ vyākhyāsyāmaḥ //
KauśS, 14, 4, 4.0 saṃbhṛteṣu saṃbhāreṣu brahmā rājā cobhau snātāvahatavasanau surabhiṇau vratavantau karmaṇyāv upavasataḥ //
KauśS, 14, 4, 10.0 abhibhūr yajña ity etais tribhiḥ sūktair anvārabdhe rājani pūrṇahomaṃ juhuyāt //
KauśS, 14, 4, 13.0 ye rājño bhṛtyāḥ syuḥ sarve dīkṣitā brahmacāriṇaḥ syuḥ //
KauśS, 14, 4, 22.0 śvaḥ śvo 'sya rāṣṭraṃ jyāyo bhavatyeko 'syāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṃ veda yaś caivaṃ vidvān indramaheṇa carati //
KauśS, 14, 5, 31.1 tathā sabrahmacāriṇaṃ rājānaṃ ca //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 30.1 corarājāgnyudakebhyaḥ sadā saṃcayināṃ bhayam /
Kauṣītakibrāhmaṇa
KauṣB, 4, 4, 9.0 somaṃ rājānaṃ candramasaṃ bhakṣayānīti manasā dhyāyann aśnīyāt //
KauṣB, 4, 4, 10.0 tad asau vai somo rājā vicakṣaṇaścandramāḥ //
KauṣB, 4, 8, 12.0 somo vai rājauṣadhīnām //
KauṣB, 7, 11, 15.0 te somena rājñaibhyo lokebhyo 'surān anudanta //
KauṣB, 7, 11, 16.0 tatho evaitad yajamānaḥ somenaiva rājñaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 7, 12, 3.0 tad asau vai somo rājā vicakṣaṇaścandramāḥ //
KauṣB, 7, 12, 5.0 tad yat somaṃ rājānaṃ krīṇāti //
KauṣB, 7, 12, 6.0 asau vai somo rājā vicakṣaṇaścandramā abhiṣuto 'sad iti //
KauṣB, 7, 12, 33.0 saṃvatsaro vai somo rājeti ha smāha kauṣītakiḥ //
KauṣB, 9, 4, 5.0 sarvāṇi ha vai bhūtāni somaṃ rājānaṃ praṇīyamānam anu pracyavante //
KauṣB, 9, 5, 7.0 atha pūrvayā dvārā rājānaṃ prapādayanti //
KauṣB, 9, 5, 8.0 tasmin prapādyamāne tam asya rājā varuṇas tam aśvinā iti //
KauṣB, 9, 5, 23.0 evaṃ nu yadi pūrvayā dvārā rājānaṃ prapādayeyuḥ //
KauṣB, 9, 5, 30.0 yaśo vai somo rājānnādyam //
KauṣB, 12, 7, 4.0 tathā hāsyāsau somo rājā vicakṣaṇaś candramā bhakṣo bhakṣito bhavati yam amuṃ devā bhakṣaṃ bhakṣayanti //
Khādiragṛhyasūtra
KhādGS, 3, 2, 7.0 tata utthāya somo rājeti darbhastambamupasthāya //
KhādGS, 3, 2, 18.0 somaṃ rājānaṃ parvādīṃśca //
KhādGS, 4, 4, 24.0 ācārya ṛtvik snātako rājā vivāhyaḥ priya iti ṣaḍarghyāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 15, 1, 1.0 rājño rājasūyaḥ //
KātyŚS, 15, 4, 17.0 yasyāś ca jāte rājā bhavati deśasyānavasthitatvāt //
KātyŚS, 15, 7, 12.0 rājā rājabhrātā sūtasthapatyor anyataro grāmaṇīḥ sajātaś caivaṃ pūrvaḥ pūrva uttarasmai //
KātyŚS, 15, 7, 12.0 rājā rājabhrātā sūtasthapatyor anyataro grāmaṇīḥ sajātaś caivaṃ pūrvaḥ pūrva uttarasmai //
KātyŚS, 15, 7, 18.0 kṛtādi vā nidadhyād rājaprabhṛtibhyaḥ //
KātyŚS, 20, 1, 1.0 rājayajño 'śvamedhaḥ sarvakāmasya //
KātyŚS, 20, 1, 13.0 rājaduhitaraḥ prathamāyāḥ //
KātyŚS, 20, 2, 17.0 abhiṣekyā bhaviṣyata samāpnuvanta ity āha rājaputrān //
KātyŚS, 20, 3, 2.0 havai hotar iti pratigṛṇāti tadante preṣyati vīṇāgaṇagino rājarṣibhir yajamānaṃ saṃgāyateti //
KātyŚS, 20, 3, 8.0 rājarṣibhiḥ saṃgāyanam ā dīkṣaṇīyāyāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 24, 1.0 ṣaḍ arghyārhā bhavanty ācārya ṛtvig rājā vivāhyaḥ priyaḥ snātaka iti //
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 28, 4.3 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ nirundhyāt svāhā /
KāṭhGS, 40, 9.3 ādityā rudrā vasavaḥ sacetasaḥ somasya rājño vapata pracetasa ity uṣṇā apo 'bhimantrayate //
KāṭhGS, 40, 11.1 dakṣiṇe keśānta oṣadhe trāyasveti darbham antardhāya svadhita iti kṣureṇābhinidhāya yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
KāṭhGS, 40, 15.1 uptvāya rājño varuṇasya keśān somo dhātā savitā viṣṇur agniḥ /
KāṭhGS, 41, 18.4 medhāṃ me varuṇo rājā medhām agnir dadātu me /
KāṭhGS, 44, 4.0 evaṃ rājānaṃ sāvīr hi deveti cānuvākena yathoktam akratv ajyānim //
KāṭhGS, 45, 6.2 kravyādam agniṃ prahiṇomi dūraṃ yamarājño gacchatu ripravāhaḥ /
KāṭhGS, 54, 10.0 upari śaraṇe vaiśravaṇāya rājñe bhūtebhyaś ceti //
KāṭhGS, 59, 5.2 mā hāsmahi prajayā mā tanūbhir mā rādhāma dviṣate soma rājann iti //
Kāṭhakasaṃhitā
KS, 8, 4, 9.0 ye vai devānāṃ rājānas te rājanyasya pratyenasa indro varuṇo dhātā tvaṣṭā //
KS, 8, 10, 37.0 devatayā somarājā //
KS, 9, 14, 14.0 caturhotrā yājayed rājānaṃ saṃgrāme saṃyatte //
KS, 10, 3, 24.0 anena rājñā vā grāmaṇyā vedaṃ sasyam ādadīyeti //
KS, 10, 6, 14.0 tāsāṃ devasūr me rājānnaṃ prāsuṣod iti //
KS, 10, 10, 23.0 indrāṇyai caruṃ nirvapet senāyām utthitāyāṃ rājño gṛhe //
KS, 10, 10, 31.0 indrāya cendrāṇyai ca caruṃ nirvapet senāyām utthitāyāṃ rājño gṛhe //
KS, 10, 10, 53.0 indrāya rājñe prathamam athendrāya svarāje 'thendrāyādhirājāya //
KS, 11, 3, 30.0 prajāpatir vai somāya rājñe duhitṝr adadān nakṣatrāṇi //
KS, 11, 3, 42.0 candramā vai somo rājā //
KS, 11, 3, 43.0 yad rājānaṃ yakṣmo 'gṛhṇāt tad rājayakṣmasya janma //
KS, 11, 6, 62.0 upa preta marutas svatavasa enā viśpatinābhy amuṃ rājānam iti //
KS, 12, 6, 39.0 yas te rājan varuṇa gāyatracchandāḥ pāśas taṃ ta etad avayaje tasmai svāhā //
KS, 12, 6, 40.0 yas te rājan varuṇa triṣṭupchandā jagacchandā anuṣṭupchandāḥ pāśas taṃ ta etad avayaje tasmai svāheti //
KS, 13, 2, 47.1 paśuṃ badhnāmi varuṇāya rājña indrāya bhāgam ṛṣabhaṃ kevalo hi /
KS, 13, 3, 50.0 somo vai devānāṃ rājā //
KS, 14, 5, 9.0 yad vai purohito brahma śṛṇoti tad rājñe //
KS, 14, 8, 5.0 kakubho rājaputraḥ prāśnāti //
KS, 14, 8, 7.0 vīryaṃ rājaputraḥ //
KS, 15, 4, 3.0 aindra ekādaśakapālo rājño gṛhe //
KS, 15, 4, 23.0 indrāya sutrāmṇa ekādaśakapāla indrāyāṃhomuca ekādaśakapālo rājño gṛhe //
KS, 15, 7, 12.0 eṣa te janate rājā //
KS, 15, 7, 13.0 somo asmākaṃ brāhmaṇānāṃ rājā //
KS, 19, 2, 41.0 rājñe procya //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 18, 2.1 dhāmno dhāmno rājann ito varuṇa no muñca yad āpo aghnyā varuṇeti śapāmahai /
MS, 1, 3, 22, 1.2 āsiñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pradivaḥ sutānām //
MS, 1, 3, 26, 6.1 ahaṃ parastād aham avastād ahaṃ viśvasya bhuvanasya rājā /
MS, 1, 3, 35, 1.5 agnihvarebhyas tvā ṛtāyubhyā indrajyeṣṭhebhyo varuṇarājabhyo vātāpibhyaḥ parjanyātmabhyaḥ /
MS, 1, 3, 39, 1.1 uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u /
MS, 1, 3, 39, 2.1 śataṃ te rājan bhiṣajaḥ sahasram urvī gabhīrā sumatiṣ ṭe astu /
MS, 1, 6, 11, 30.0 varuṇo vai devānāṃ rājā //
MS, 1, 10, 5, 42.0 agninā vā anīkenendro vṛtram ahan somena rājñā savitṛprasūtaḥ sarasvatyā cetrā //
MS, 1, 10, 13, 38.0 tasmād yad rājā karoti tad viṭ karoti //
MS, 1, 10, 16, 39.0 tasmād rājā saṃgrāmaṃ jitvodājam udajate //
MS, 1, 11, 4, 4.1 somaṃ rājānaṃ varuṇam agnim anvārabhāmahe /
MS, 1, 11, 4, 6.1 vājasyemaṃ prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu /
MS, 1, 11, 5, 7.0 yad vai purohito brāhmaṇaṃ śṛṇoti tad rājñe //
MS, 1, 11, 7, 39.0 kakubho rājaputraḥ prāśnāti //
MS, 2, 1, 2, 50.0 anena rājñemān yavān vrīhīn vādadhīyeti //
MS, 2, 1, 8, 35.0 mārutaṃ saptakapālaṃ nirvaped yatra viḍ rājānaṃ jijyāset //
MS, 2, 2, 1, 31.0 niruddhasya rājñaḥ padam ādadīta //
MS, 2, 2, 1, 33.0 preta marutaḥ svatavasa enā viśpatyāmuṃ rājānam abhīti //
MS, 2, 2, 1, 51.0 varuṇo vai devānāṃ rājā //
MS, 2, 2, 7, 17.0 prajāpatir vai somāya rājñe duhitṝr adadān nakṣatrāṇi //
MS, 2, 2, 8, 11.0 indrāya rājñe prathamaḥ //
MS, 2, 2, 8, 12.0 indrāya svarājñe madhyamaḥ //
MS, 2, 2, 11, 27.0 indrāyādhirājāyaikādaśakapālaṃ nirvaped yatra rājānaḥ sadṛśā iva syuḥ //
MS, 2, 3, 1, 66.0 yas te rājan varuṇa deveṣu pāśas taṃ ta etenāvayaje //
MS, 2, 3, 1, 68.0 yas te rājan varuṇānne pāśas taṃ ta etenāvayaje //
MS, 2, 3, 1, 70.0 yas te rājan varuṇa dvipātsu catuṣpātsu paśuṣu pāśas taṃ ta etenāvayaje //
MS, 2, 3, 1, 72.0 yas te rājan varuṇauṣadhīṣu vanaspatiṣv apsu pṛthivyāṃ dikṣu pāśas taṃ ta etenāvayaje //
MS, 2, 3, 3, 32.0 yas te rājan varuṇa gāyatracchandāḥ pāśo brahman pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 34.0 yas te rājan varuṇa triṣṭupcchandāḥ pāśaḥ kṣatre pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 36.0 yas te rājan varuṇa jagacchandāḥ pāśo viśi pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 38.0 yas te rājan varuṇānuṣṭupcchandāḥ pāśo dikṣu pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 4, 19.1 imam agnā āyuṣe varcase kṛdhi tigmam ojo varuṇa soma rājan /
MS, 2, 3, 8, 21.2 ahaṃ tam asya manasā ghṛtena somaṃ rājānam iha bhakṣayāmi //
MS, 2, 5, 6, 32.1 paśuṃ badhnāmi varuṇāya rājñā indrāya bhāgam ṛṣabhaṃ kevalo hi /
MS, 2, 5, 8, 35.0 somo vai rājaitasya devatā //
MS, 2, 5, 8, 36.0 somo hi rājā //
MS, 2, 6, 5, 3.0 aindra ekādaśakapālo rājño gṛhe //
MS, 2, 6, 9, 11.0 eṣa te janate rājā //
MS, 2, 6, 9, 12.0 somo 'smākaṃ brāhmaṇānāṃ rājā //
MS, 2, 7, 9, 4.2 vasuḥ sūnuḥ sahaso apsu rājā vibhāty agra uṣasām idhānaḥ //
MS, 2, 7, 9, 6.2 viśvasya jajñe bhuvanasya rājā rodasī apṛṇāj jāyamānaḥ /
MS, 2, 7, 13, 6.1 yad oṣadhayaḥ saṃgacchante rājānaḥ samitā iva /
MS, 2, 7, 13, 19.1 brūmo rājānaṃ varuṇaṃ dhātāram uta pūṣaṇam /
MS, 2, 7, 15, 7.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavaṁ ibhena /
MS, 2, 10, 4, 12.1 indrasya vṛṣṇo varuṇasya rājña ādityānāṃ marutāṃ śardha ugram /
MS, 2, 12, 5, 5.2 sajātānāṃ madhyameṣṭheyāya rājñām agne vihavyo dīdihīha //
MS, 2, 13, 1, 4.1 yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyan janānām /
MS, 2, 13, 8, 5.1 kṣapo rājann uta tmanāgne vastor utoṣasaḥ /
MS, 2, 13, 15, 17.0 sā rājānaṃ garbham adhatthāḥ //
MS, 2, 13, 23, 2.1 yaḥ prāṇato nimiṣataś ca rājā patir viśvasya jagato babhūva /
MS, 3, 11, 2, 62.0 bhīmaṃ na manyuṃ rājānaṃ vyāghraṃ namasāśvinā //
MS, 3, 11, 5, 44.0 īśāyā manyuṃ rājānaṃ barhiṣā dadhur indriyam //
MS, 3, 11, 6, 1.1 somo rājāmṛtaṃ suta oṣadhīnām apāṃ rasaḥ /
MS, 3, 11, 7, 9.2 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānam iha bhakṣayāmi //
MS, 3, 11, 7, 10.2 ahaṃ tam asya manasā śivena somaṃ rājānam iha bhakṣayāmi //
MS, 3, 11, 8, 2.21 rājā me prāṇo amṛtaṃ samrāṭ cakṣur virāṭ śrotram //
MS, 3, 11, 8, 8.1 jaṅghābhyāṃ padbhyāṃ dhīro 'smi viśi rājā pratiṣṭhitaḥ /
MS, 3, 11, 9, 15.2 apāṃ rasena varuṇo na sāmnendraṃ śriyai janayann apsu rājā //
MS, 3, 16, 5, 5.2 yā rājānā sarathaṃ yāta ugrā tā no muñcatam āgasaḥ //
Mānavagṛhyasūtra
MānGS, 1, 9, 1.1 ṣaḍ arghyārhā bhavantyṛtvig ācāryo vivāhyo rājā snātakaḥ priyaśceti //
MānGS, 1, 10, 10.4 tad idaṃ rājā varuṇo 'numanyatām yathedaṃ strī pautram aganma rudriyāya svāhā /
MānGS, 1, 21, 6.1 yenāvapat savitā kṣureṇa somasya rājño varuṇasya keśān /
MānGS, 1, 21, 10.1 uptvāya keśān varuṇasya rājño bṛhaspatiḥ savitā viṣṇur agniḥ /
MānGS, 2, 1, 7.1 somo rājā vibhajatūbhāgnir vibhājayan /
MānGS, 2, 7, 1.3 sapta ca vāruṇīrimāḥ prajāḥ sarvāśca rājabāndhavyaḥ svāhā /
MānGS, 2, 11, 17.1 praitu rājā varuṇo revatībhir asmin sthāne tiṣṭhatu puṣyamāṇaḥ /
MānGS, 2, 14, 14.1 etaiḥ khalu vināyakair āviṣṭā rājaputrā lakṣaṇavanto rājyaṃ na labhante //
MānGS, 2, 14, 26.8 bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 17.0 āyur me prāṇe manasi me prāṇa āyupatnyām ṛci yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi //
PB, 2, 7, 5.0 viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ garbhaṃ karoti //
PB, 2, 7, 5.0 viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ garbhaṃ karoti //
PB, 2, 10, 1.4 etām evāparuddharājanyāya kuryād viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ nirhantyapāvagato 'parudhyate 'vagacchaty aparuddhaḥ /
PB, 2, 10, 1.4 etām evāparuddharājanyāya kuryād viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ nirhantyapāvagato 'parudhyate 'vagacchaty aparuddhaḥ /
PB, 6, 3, 15.0 yad vai rājāno 'dhvānaṃ dhāvayanti ye 'śvānāṃ vīryavattamās tān yuñjate trivṛt pañcadaśa ekaviṃśa ete vai stomānāṃ vīryavattamās tān eva yuṅkte svargasya lokasya samaṣṭyai //
PB, 6, 9, 9.0 viṣeṇa vai tāṃ samām oṣadhayo 'ktā bhavanti yāṃ samāṃ mahādevaḥ paśūn hanti yacchaṃ rājann oṣadhībhya ity āhauṣadhīr evāsmai svadayaty ubhayyo 'smai svaditāḥ pacyante 'kṛṣṭapacyāś ca kṛṣṭapacyāś ca //
PB, 12, 1, 7.0 rājā medhābhir īyate pavamāno manāv adhy antarikṣeṇa yātava iti //
PB, 12, 10, 4.0 yo rājā carṣaṇīnām iti //
PB, 14, 1, 12.0 dṛta aindrota iti hovācābhipratārī kākṣasenir ye mahāvṛkṣasyāgraṃ gacchanti kva te tato bhavanti pra rājan pakṣiṇaḥ patanty avāpakṣāḥ padyante //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 1.0 ṣaḍ arghyā bhavantyācārya ṛtvig vaivāhyo rājā priyaḥ snātaka iti //
PārGS, 1, 5, 11.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt svāhā /
PārGS, 1, 10, 1.1 rājño 'kṣabhede naddhavimokṣe yānaviparyāse 'nyasyāṃ vā vyāpattau striyāś codvahane tam evāgnim upasamādhāyājyaṃ saṃskṛtyeha ratir iti juhoti nānāmantrābhyām //
PārGS, 1, 10, 2.1 anyad yānam upakalpya tatropaveśayedrājānaṃ striyaṃ vā prati kṣatra iti yajñāntenā tvāhārṣam iti caitayā //
PārGS, 1, 15, 7.0 athāha vīṇāgāthinau rājānaṃ saṃgāyetām yo vāpyanyo vīratara iti //
PārGS, 1, 15, 8.2 soma eva no rājemā mānuṣīḥ prajāḥ /
PārGS, 2, 1, 11.1 śivo nāmeti lohakṣuramādāya nivartayāmīti pravapati yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān /
PārGS, 2, 6, 17.2 annādyāya vyūhadhvaṃ somo rājāyam āgamat /
PārGS, 2, 14, 4.2 sapta ca vāruṇīr imāḥ prajāḥ sarvāśca rājabāndhavaiḥ svāhā //
PārGS, 3, 15, 20.1 lakṣaṇyaṃ vṛkṣamabhimantrayate mā tvāśanir mā paraśurmā vāto mā rājapreṣito daṇḍaḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 17.1 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjan rudraṃ prīṇāti //
SVidhB, 1, 7, 1.0 rājñaḥ pratigṛhya māsam udake vasan divā bhuñjāno mahat tat somo mahiṣaś cakārety etad gāyet //
SVidhB, 1, 7, 10.0 etena kalpena parivettā parivindaś ca somaṃ rājānaṃ varuṇam ity etat //
SVidhB, 1, 8, 14.0 goṣv abhivātāsu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād ā vo rājānam ity etena rudrāya svāheti ca yāvatīr dhūmaḥ spṛśati svasti hāsāṃ bhavati //
SVidhB, 2, 3, 2.1 dvikādyena vodakaṃ pāyayecchītābhir adbhir abhiṣecayet somaṃ rājānaṃ sanād agne 'gniṃ hotāram ity etāni cainam abhiśrāvayecchāmyati ha //
SVidhB, 2, 5, 6.0 dvirātreṇa rājopajīvinaṃ trirātreṇa rājānaṃ catūrātreṇa grāmaṃ pañcarātreṇa nagaraṃ ṣaḍrātreṇa janapadaṃ saptarātreṇāsurarakṣāṃsy aṣṭarātreṇa pitṛpiśācān navarātreṇa yakṣān daśarātreṇa gandharvāpsaraso 'rdhamāsena vaiśravaṇaṃ māsenendraṃ caturbhiḥ prajāpatiṃ saṃvatsareṇa yat kiṃ ca jagat sarvaṃ hāsya guṇībhavati //
SVidhB, 2, 7, 13.2 parṣadi rājani cottaravādī bhavaty uttaravādī bhavati //
SVidhB, 3, 5, 1.1 rājānam abhiṣecayet /
SVidhB, 3, 6, 1.1 saṃgrāmaṃ yuyutsamānasyodakam abhijuhuyāt somaṃ rājānaṃ varuṇam ity etena /
SVidhB, 3, 6, 1.2 tata enaṃ pāyayed yo rājā carṣaṇīnām iti pūrveṇa /
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 8.12 varuṇasya tvā rājño vratapate vratenādadhāmīti rājñaḥ /
TB, 1, 1, 4, 8.12 varuṇasya tvā rājño vratapate vratenādadhāmīti rājñaḥ /
TB, 2, 2, 5, 2.1 rājā tvā varuṇo nayatu devi dakṣiṇe 'gnaye hiraṇyam ity āha /
TB, 2, 2, 8, 5.3 teṣāṃ somaṃ rājānaṃ yaśa ārchat /
TB, 2, 3, 10, 1.1 prajāpatiḥ somaṃ rājānam asṛjata /
TB, 2, 3, 10, 1.5 somaṃ rājānaṃ cakame /
TB, 2, 3, 10, 2.2 somaṃ vai rājānaṃ kāmaye /
Taittirīyasaṃhitā
TS, 1, 3, 11, 1.6 dhāmno dhāmno rājann ito varuṇa no muñca yad āpo aghniyā varuṇeti śapāmahe tato varuṇa no muñca //
TS, 1, 3, 13, 1.3 soma rājann ehy avaroha /
TS, 1, 3, 14, 1.3 ā vo rājānam adhvarasya rudraṃ hotāraṃ satyayajaṃ rodasyoḥ /
TS, 1, 8, 9, 25.1 ayaṃ no rājā vṛtrahā //
TS, 1, 8, 9, 26.1 rājā bhūtvā vṛtraṃ vadhyāt //
TS, 1, 8, 10, 18.1 eṣa vo bharatā rājā //
TS, 1, 8, 10, 19.1 somo 'smākam brāhmaṇāṇāṃ rājā //
TS, 6, 1, 9, 2.0 somo vā oṣadhīnāṃ rājā //
TS, 6, 2, 1, 10.0 yāvadbhir vai rājānucarair āgacchati sarvebhyo vai tebhya ātithyaṃ kriyate //
TS, 6, 2, 1, 11.0 chandāṃsi khalu vai somasya rājño 'nucarāṇi //
TS, 6, 3, 2, 1.10 te somena rājñā rakṣāṃsy apahatyāptum ātmānaṃ kṛtvā suvargaṃ lokam āyan /
TS, 6, 3, 2, 6.7 grāvāṇo vai somasya rājño malimlusenā /
TS, 6, 4, 4, 24.0 somo vai rājā diśo 'bhyadhyāyat //
TS, 6, 4, 7, 3.0 vāyuṃ devā abruvan somaṃ rājānaṃ hanāmeti //
TS, 6, 4, 8, 1.0 mitraṃ devā abruvan somaṃ rājānaṃ hanāmeti //
TS, 6, 4, 8, 16.0 varuṇaṃ devā abruvaṃs tvayāṃśabhuvā somaṃ rājānaṃ hanāmeti //
TS, 6, 4, 8, 21.0 tasmād rājñā rājānam aṃśabhuvā ghnanti vaiśyena vaiśyaṃ śūdreṇa śūdram //
TS, 6, 4, 8, 21.0 tasmād rājñā rājānam aṃśabhuvā ghnanti vaiśyena vaiśyaṃ śūdreṇa śūdram //
TS, 6, 6, 3, 15.0 uruṃ hi rājā varuṇaś cakārety āha pratiṣṭhityai //
TS, 6, 6, 3, 16.0 śataṃ te rājan bhiṣajaḥ sahasram ity āha //
TS, 6, 6, 7, 2.4 rājñā somena tad vayam asmāsu dhārayāmasīti mana evātman dādhāra //
Taittirīyāraṇyaka
TĀ, 5, 4, 9.4 tasmād rājā viśā paryūḍhaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 14, 5.0 asau nu rājā soma āpyāyito mūlagāmī vapāyany amṛtodgārī surapriyetyetābhir amṛtena tāṃ devatāṃ tarpayati //
Vaitānasūtra
VaitS, 2, 6, 22.1 hṛdayaśūla upamite apsu te rājan iti japanti //
VaitS, 3, 3, 12.1 dhruvaṃ dhruveṇeti rājānaṃ rājavahanād āsandyāṃ nīyamānam anumantrayate //
VaitS, 3, 3, 12.1 dhruvaṃ dhruveṇeti rājānaṃ rājavahanād āsandyāṃ nīyamānam anumantrayate //
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
VaitS, 3, 5, 16.1 somaṃ rājānam ity ardharcenāgnīṣomau praṇīyamānāv anuvrajati //
VaitS, 3, 6, 10.1 indra juṣasveti rājñy abhiṣūyamāṇe 'bhiṣavaṇahomān juhoti /
VaitS, 3, 6, 11.1 havirdhāne pūrveṇātītya khare copaviśya divas pṛthivyā iti madhusūktena rājānaṃ saṃśrayati //
VaitS, 3, 14, 1.2 tat ta āpyāyatāṃ tat te niṣṭyāyatāṃ soma rājan /
VaitS, 3, 14, 1.3 yat te grāvṇā cichiduḥ soma rājan priyāṇy aṅgā sukṛtā purūṇi /
VaitS, 3, 14, 1.6 tvayā soma kᄆptam asmākam etad upa no rājan sukṛte hvayasva /
VaitS, 3, 14, 1.7 saṃ prāṇāpānābhyāṃ sam u cakṣuṣā saṃ śrotreṇa gacchasva soma rājan /
VaitS, 3, 14, 1.12 tasmai te soma nama id vaṣaṭ copa no rājan sukṛte hvayasva //
VaitS, 5, 3, 12.2 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānam iha bhakṣayāmīti //
VaitS, 6, 4, 9.9 janaḥ sa bhadram edhati rāṣṭre rājñaḥ parikṣita iti //
VaitS, 6, 4, 12.1 tīrthadeśe rājānam anyaṃ vā marmāṇi ta iti //
VaitS, 8, 1, 12.1 rāji yo rājā carṣaṇīnām iti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 41.1 rājā cānuśiṣyāt //
VasDhS, 1, 42.1 rājā tu dharmeṇānuśāsan ṣaṣṭhaṃ dhanasya haret //
VasDhS, 1, 45.2 somo 'sya rājā bhavatīti ha //
VasDhS, 2, 49.1 rājā tu mṛtabhāvena dravyavṛddhiṃ vināśayet /
VasDhS, 2, 49.2 punā rājābhiṣekeṇa dravyamūlaṃ ca vardhate //
VasDhS, 3, 4.2 taṃ grāmaṃ daṇḍayed rājā corabhaktaprado hi saḥ //
VasDhS, 3, 13.1 aprajñāyamānaṃ vittaṃ yo 'dhigacched rājā taddhared adhigantre ṣaṣṭham aṃśaṃ pradāya //
VasDhS, 3, 14.1 brāhmaṇaś ced adhigacchet ṣaṭsu karmasu vartamāno na rājā haret //
VasDhS, 11, 2.1 ṛtvig vivāhyo rājā pitṛvyasnātakamātulāś ca //
VasDhS, 12, 2.1 sa na kaṃcid yācetānyatra rājāntevāsibhyaḥ //
VasDhS, 13, 59.1 rājasnātakayoḥ samāgame rājñā snātakāya deyaḥ //
VasDhS, 13, 59.1 rājasnātakayoḥ samāgame rājñā snātakāya deyaḥ //
VasDhS, 15, 6.1 putraṃ pratigṛhīṣyan bandhūn āhūya rājani ca nivedya niveśanasya madhye vyāhṛtibhir hutvādūrabāndhavaṃ bandhusaṃnikṛṣṭam eva pratigṛhṇīyāt //
VasDhS, 16, 2.1 rājā mantrī vā sadaḥkāryāṇi kuryāt //
VasDhS, 16, 7.1 rājabāladhanāni //
VasDhS, 16, 18.3 rājasvaṃ śrotriyadravyaṃ na saṃbhogena hīyate //
VasDhS, 16, 19.1 prahīṇadravyāṇi rājagāmīni bhavanti //
VasDhS, 16, 20.1 tato 'nyathā rājā mantribhiḥ saha nāgaraiś ca kāryāṇi kuryāt //
VasDhS, 16, 21.1 vedhaso vā rājā śreyān gṛdhraparivāraṃ syāt //
VasDhS, 16, 22.1 gṛdhraparivāraṃ vā rājā śreyān //
VasDhS, 17, 32.1 hariścandro vai rājā so 'jīgartasya sauyavaseḥ putraṃ cikrāya //
VasDhS, 17, 83.1 tayor alābhe rājā haret //
VasDhS, 17, 84.1 na tu brāhmaṇasya rājā haret //
VasDhS, 19, 1.1 svadharmo rājñaḥ pālanaṃ bhūtānāṃ tasyānuṣṭhānāt siddhiḥ //
VasDhS, 19, 7.1 deśadharmajātikuladharmān sarvān evaitān anupraviśya rājā caturo varṇān svadharme sthāpayet //
VasDhS, 19, 23.1 akaraḥ śrotriyo rājapumān anāthapravrajitabālavṛddhataruṇaprajātāḥ //
VasDhS, 19, 29.1 rājani ca prete dadyāt prāsaṅgikam //
VasDhS, 19, 31.1 rājamahiṣyāḥ pitṛvyamātulān rājā bibhṛyāt //
VasDhS, 19, 31.1 rājamahiṣyāḥ pitṛvyamātulān rājā bibhṛyāt //
VasDhS, 19, 33.1 rājapatnyo grāsācchādanaṃ labheran //
VasDhS, 19, 35.1 klībonmattān rājā bibhṛyāt //
VasDhS, 19, 40.1 daṇḍyotsarge rājaikarātram upavaset //
VasDhS, 19, 43.1 trirātraṃ rājā //
VasDhS, 19, 44.3 gurau śiṣyaś ca yājyaś ca steno rājani kilbiṣam //
VasDhS, 19, 45.1 rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
VasDhS, 19, 46.1 eno rājānam ṛcchati utsṛjantaṃ sakilbiṣam /
VasDhS, 19, 46.2 taṃ ced vā ghātayed rājā hanti dharmeṇa duṣkṛtam iti //
VasDhS, 19, 47.1 rājñām ātyayike kārye sadyaḥ śaucaṃ vidhīyate /
VasDhS, 19, 48.2 nādya doṣo 'sti rājñāṃ vai vratināṃ na ca satriṇām /
VasDhS, 20, 3.1 gurur ātmavatāṃ śāstā śāstā rājā durātmanām /
VasDhS, 20, 27.1 rājārthe brāhmaṇārthe vā saṃgrāme 'bhimukham ātmānaṃ ghātayet //
VasDhS, 20, 41.1 brāhmaṇasuvarṇaharaṇe prakīrya keśān rājānam abhidhāvet steno 'smi bho śāstu māṃ bhavān iti tasmai rājaudumbaraṃ śastraṃ dadyāt tenātmānaṃ pramāpayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 20, 41.1 brāhmaṇasuvarṇaharaṇe prakīrya keśān rājānam abhidhāvet steno 'smi bho śāstu māṃ bhavān iti tasmai rājaudumbaraṃ śastraṃ dadyāt tenātmānaṃ pramāpayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 28, 19.1 prīyatāṃ dharmarājeti yad vā manasi vartate /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 22.2 dhāmno dhāmno rājaṃs tato varuṇa no muñca /
VSM, 6, 26.1 soma rājan viśvās tvaṃ prajā upāva roha /
VSM, 7, 38.2 āsiñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pratipatsutānām /
VSM, 8, 23.2 uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u /
VSM, 8, 37.1 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etam /
VSM, 9, 23.1 vājasyemaṃ prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu /
VSM, 9, 25.2 sanemi rājā pariyāti vidvān prajāṃ puṣṭiṃ vardhayamāno asme svāhā //
VSM, 9, 26.1 somaṃ rājānam avase 'gnim anvārabhāmahe /
VSM, 9, 40.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 9, 40.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 10, 18.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 10, 18.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 10, 30.1 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhir indreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunā daśamyā devatayā prasūtaḥ prasarpāmi //
VSM, 12, 22.2 vasuḥ sūnuḥ sahaso apsu rājā vibhāty agra uṣasām idhānaḥ //
VSM, 12, 80.1 yatrauṣadhīḥ samagmata rājānaḥ samitāv iva /
VSM, 12, 96.1 oṣadhayaḥ samavadanta somena saha rājñā /
VSM, 12, 96.2 yasmai kṛṇoti brāhmaṇas taṃ rājan pārayāmasi //
VSM, 12, 98.2 tvām oṣadhe somo rājā vidvān yakṣmād amucyata //
VSM, 13, 9.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṁ ibhena /
Vārāhagṛhyasūtra
VārGS, 4, 12.1 yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān /
VārGS, 4, 21.3 uptvāya keśāntān varuṇāya rājño bṛhaspatiḥ savitā viṣṇurindraḥ /
VārGS, 5, 15.2 ādhraścidyaṃ manyamānas turaś cid rājā cidyaṃ bhagaṃ bhakṣīmahīty āha /
VārGS, 11, 1.0 ṣaḍarghyārhā bhavanti ṛtvigācāryo vivāhyo rājā snātakaḥ priyaśceti //
Vārāhaśrautasūtra
VārŚS, 1, 6, 7, 37.1 dhāmno dhāmno rājann ity āntād anuvākasyādhy adhi mārjayitvā samidhaḥ kṛtvānapekṣamāṇāḥ pratyāyanti edho 'sy edhiṣīmahi svāhety āhavanīye samidham ādadhāti //
VārŚS, 2, 1, 1, 50.3 yamaṃ bhaṅgaśravo gāya yo rājānaparodhyaḥ /
VārŚS, 2, 1, 1, 50.4 yamaṃ gāya bhaṅgaśravo yo rājānaparodhyaḥ /
VārŚS, 2, 1, 2, 1.2 aśvān anaśvato dānaṃ yamo rājādhitiṣṭhati /
VārŚS, 2, 2, 3, 2.3 pitaras tvā yamarājānaḥ pitṛbhir dakṣiṇataḥ pāntu /
VārŚS, 2, 2, 3, 2.4 devendras tvendrajyeṣṭhā varuṇarājāno 'dhastāc copariṣṭāc ca pāntu /
VārŚS, 3, 1, 1, 45.0 rājabhavyaḥ putraḥ pratihita ājiṃ dhāvati //
VārŚS, 3, 2, 1, 25.1 bahuṃ rājānaṃ krīṇāti //
VārŚS, 3, 2, 1, 29.1 dvādaśabhāgaṃ rājño 'vaharati //
VārŚS, 3, 2, 5, 43.6 bhadre me vataṁ rājñe rājñaḥ parikṣitaḥ /
VārŚS, 3, 2, 5, 43.6 bhadre me vataṁ rājñe rājñaḥ parikṣitaḥ /
VārŚS, 3, 2, 7, 68.1 somo rājety anuvākena grahān upatiṣṭhate //
VārŚS, 3, 3, 1, 1.0 rājño rājasūyaḥ //
VārŚS, 3, 3, 2, 1.0 purastāt sviṣṭakṛtaḥ savitā tvā prasavānām iti hastam anvārabhya japaty amuṣyāḥ putram iti yasyāḥ putro bhavaty amuṣyāṃ viśīti yasyā viśo rājā bhavati //
VārŚS, 3, 3, 2, 36.0 eṣa te janate rājety anudiśati janatāyai //
VārŚS, 3, 3, 2, 37.0 somo 'smākaṃ brāhmaṇānāṃ rājety upāṃśu japati //
VārŚS, 3, 3, 3, 22.1 eṣa vajra iti brahmā sphyaṃ rājñe prayacchati rājā pratihitāya pratihitaḥ senānye senānī saṃgrahītre saṃgrahītā sūtāya sūto grāmaṇye grāmaṇīr akṣāvāpāya //
VārŚS, 3, 3, 3, 22.1 eṣa vajra iti brahmā sphyaṃ rājñe prayacchati rājā pratihitāya pratihitaḥ senānye senānī saṃgrahītre saṃgrahītā sūtāya sūto grāmaṇye grāmaṇīr akṣāvāpāya //
VārŚS, 3, 3, 3, 25.1 odanaṃ rājā pratiśrāvayati //
VārŚS, 3, 3, 3, 26.1 brāhmaṇaś catuḥśatam akṣān apacchidyodbhinnaṃ rājña iti rājñe prayacchati //
VārŚS, 3, 3, 3, 26.1 brāhmaṇaś catuḥśatam akṣān apacchidyodbhinnaṃ rājña iti rājñe prayacchati //
VārŚS, 3, 3, 3, 27.1 tad rājā kṛtaṃ vicinoti //
VārŚS, 3, 3, 3, 31.1 maṅgalyanāmno hvayati suślokāḥ sumaṅgalāḥ satyarājāna iti //
VārŚS, 3, 3, 4, 13.1 sadyo rājānaṃ krīṇāti daśabhiḥ sāṇḍair vatsatarair nityaiś ca //
VārŚS, 3, 3, 4, 47.1 paśubandhena yo yajate yo 'sya sadyantajātīyo rājā tasmai prahiṇoti /
VārŚS, 3, 4, 1, 1.1 rājā vijityāśvamedhena yajeta //
VārŚS, 3, 4, 1, 17.1 śataiḥ saha prokṣati purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata udgātābhiṣekyāṇāṃ rājaputrāṇāṃ śataiḥ sahādhvaryū rājñāṃ brahmā sūtagrāmaṇīnāṃ hotā kṣattṛsaṃgṛhītṝṇām udgātā //
VārŚS, 3, 4, 1, 31.1 śataṃ talpyā rājaputrāḥ kavacino 'nivartayanto 'śvaṃ rakṣanti tridaśānuparikṣiṇaḥ kṛtvā //
VārŚS, 3, 4, 3, 46.1 bhūr iti haritān mahiṣy abhiṣekārharājaputrāṇāṃ duhitṛśatena saha //
VārŚS, 3, 4, 3, 47.1 bhuva iti rajatān vāvātā rājñāṃ duhitṛśatena saha //
Āpastambadharmasūtra
ĀpDhS, 1, 18, 28.0 rājñāṃ praiṣakaraḥ //
ĀpDhS, 1, 19, 15.3 stenaḥ pramukto rājani yācann anṛtasaṃkara iti //
ĀpDhS, 1, 25, 4.1 stenaḥ prakīrṇakeśo 'ṃse musalam ādāya rājānaṃ gatvā karmācakṣīta /
ĀpDhS, 1, 31, 5.1 paruṣam cobhayor devatānāṃ rājñaś ca //
ĀpDhS, 2, 7, 12.0 rājānaṃ ced atithir abhyāgacchecchreyasīm asmai pūjām ātmanaḥ kārayet //
ĀpDhS, 2, 8, 6.0 ācārya ṛtvik snātako rājā vā dharmayuktaḥ //
ĀpDhS, 2, 8, 7.0 ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarād upatiṣṭhadbhyo gaur madhuparkaś ca //
ĀpDhS, 2, 10, 13.0 tasya cecchāstram atipravarteran rājānaṃ gamayet //
ĀpDhS, 2, 10, 14.0 rājā purohitaṃ dharmārthakuśalam //
ĀpDhS, 2, 11, 1.0 itareṣāṃ varṇānām ā prāṇaviprayogāt samavekṣya teṣāṃ karmāṇi rājā daṇḍam praṇayet //
ĀpDhS, 2, 11, 3.0 suvicitaṃ vicityā daivapraśnebhyo rājā daṇḍāya pratipadyeta //
ĀpDhS, 2, 11, 4.0 evaṃvṛtto rājobhau lokāv abhijayati //
ĀpDhS, 2, 11, 5.0 rājñaḥ panthā brāhmaṇenāsametya //
ĀpDhS, 2, 14, 5.0 sarvābhāve rājā dāyaṃ hareta //
ĀpDhS, 2, 25, 1.2 rājñas tu viśeṣād vakṣyāmaḥ //
ĀpDhS, 2, 25, 14.0 āyudhagrahaṇaṃ nṛttagītavāditrāṇīti rājādhīnebhyo 'nyatra na vidyeran //
ĀpDhS, 2, 25, 15.0 kṣemakṛd rājā yasya viṣaye grāme 'raṇye vā taskarabhayaṃ na vidyate //
ĀpDhS, 2, 26, 2.0 brāhmaṇasvāny apajigīṣamāṇo rājā yo hanyate tam āhur ātmayūpo yajño 'nantadakṣiṇa iti //
ĀpDhS, 2, 26, 22.0 atha bhṛtye rājñā //
ĀpDhS, 2, 27, 21.0 ācārya ṛtvik snātako rājeti trāṇaṃ syur anyatra vadhyāt //
ĀpDhS, 2, 28, 13.0 prāptanimitte daṇḍākarmaṇi rājānam enaḥ spṛśati //
ĀpDhS, 2, 29, 8.0 anṛte rājā daṇḍaṃ praṇayet //
Āpastambagṛhyasūtra
ĀpGS, 13, 3.1 evam uttarābhyāṃ yathāliṅgaṃ rājā sthapatiś ca //
ĀpGS, 13, 14.1 pratigṛhyaiva rājā sthapatir vā purohitāya //
ĀpGS, 13, 19.1 ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarād upatiṣṭhadbhya etat kāryam //
Āpastambaśrautasūtra
ĀpŚS, 6, 25, 6.1 yady enaṃ rājā pitācāryo vāntareṇāgnīn syāc chadirdarśe nainam ādriyeta //
ĀpŚS, 7, 27, 16.0 sumitrā na āpa oṣadhaya iti tasmiṃś cātvāle vā sahapatnīkā mārjayitvā dhāmno dhāmno rājann ud uttamam ity ādityam upasthāyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvacāriṣam ity upatiṣṭhante //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 17, 1.1 rājño nivapanādi karma pratipadyate //
ĀpŚS, 16, 20, 14.1 asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat /
ĀpŚS, 16, 32, 4.5 viḍ vaśā rājanyo garbhaḥ paśavo jarāyu rājā vatso baliḥ pīyūṣa iti pañca vaśāḥ //
ĀpŚS, 18, 3, 14.1 agreṇāgnīdhraṃ rājaputro 'vasthāya saptadaśa pravyādhān iṣum asyati //
ĀpŚS, 18, 4, 2.0 taṃ rājaputro gopāyati //
ĀpŚS, 18, 7, 9.1 kakudo rājaputro dhruvagopo naivāragopo vā prāśnīyāt /
ĀpŚS, 18, 8, 1.1 rājā svargakāmo rājasūyena yajeta //
ĀpŚS, 18, 11, 1.1 ayaṃ no rājā vṛtrahā rājā bhūtvā vṛtraṃ vadhyād iti purastāt sviṣṭakṛto 'dhvaryur japati //
ĀpŚS, 18, 11, 1.1 ayaṃ no rājā vṛtrahā rājā bhūtvā vṛtraṃ vadhyād iti purastāt sviṣṭakṛto 'dhvaryur japati //
ĀpŚS, 18, 12, 3.1 ardhaṃ rājñaḥ purohitasya gṛhe daśapeyārthaṃ nidadhāti //
ĀpŚS, 18, 12, 7.1 athainaṃ ratnibhya āvedayaty eṣa vo bharatā rājeti /
ĀpŚS, 18, 12, 7.2 eṣa vaḥ kuravo rājeti kauravyam /
ĀpŚS, 18, 12, 7.3 eṣa vaḥ pañcālā rājeti pāñcālam /
ĀpŚS, 18, 12, 7.4 eṣa vaḥ kurupañcālā rājeti vā kurupāñcālān /
ĀpŚS, 18, 12, 7.5 eṣa vo janatā rājety anyān rājñaḥ //
ĀpŚS, 18, 12, 7.5 eṣa vo janatā rājety anyān rājñaḥ //
ĀpŚS, 18, 12, 8.1 somo 'smākaṃ brāhmaṇānāṃ rājeti brahmā japati //
ĀpŚS, 18, 14, 10.1 apa upasparśayitvāvinno agnir ity āvido yajamānaṃ vācayan bahir udānīyaiṣa vo bharatā rājety uktvendrasya vajro 'sīti dhanur yajamānāya prayacchati //
ĀpŚS, 18, 15, 11.1 somo rājety abhimantrya somasya tvā dyumnenābhiṣiñcāmīti //
ĀpŚS, 18, 18, 10.1 upaviṣṭeṣu brahmā3n ity adhvaryuṃ rājāmantrayate //
ĀpŚS, 18, 18, 11.1 tvaṃ rājan brahmāsītītaraḥ pratyāha //
ĀpŚS, 18, 18, 14.1 indrasya vajro 'sīti sphyaṃ brahmā rājñe prayacchati /
ĀpŚS, 18, 18, 14.2 rājā pratihitāya pratihitaḥ purohitāya /
ĀpŚS, 18, 19, 5.1 audbhidyaṃ rājña iti tebhyaś catuḥśatān sauvarṇān akṣān udupya vijitya diśo 'bhy ayaṃ rājābhūd iti pañcākṣān rājñe prayacchati //
ĀpŚS, 18, 19, 5.1 audbhidyaṃ rājña iti tebhyaś catuḥśatān sauvarṇān akṣān udupya vijitya diśo 'bhy ayaṃ rājābhūd iti pañcākṣān rājñe prayacchati //
ĀpŚS, 18, 19, 5.1 audbhidyaṃ rājña iti tebhyaś catuḥśatān sauvarṇān akṣān udupya vijitya diśo 'bhy ayaṃ rājābhūd iti pañcākṣān rājñe prayacchati //
ĀpŚS, 18, 19, 6.1 maṅgalyanāmno rājāhvayati /
ĀpŚS, 18, 22, 4.1 abhyaṣikṣi rājābhūvam ity āvedayate //
ĀpŚS, 19, 3, 6.1 ahaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti vā svayaṃ pibet //
ĀpŚS, 19, 4, 11.1 tayā somavāminaṃ somātipavitaṃ rājānam aparudhyamānam aparuddham abhiṣicyamānam abhiṣiṣicānaṃ vā yājayet //
ĀpŚS, 20, 1, 1.1 rājā sārvabhaumo 'śvamedhena yajeta /
ĀpŚS, 20, 3, 1.1 brāhmaṇā rājānaś cāyaṃ vo 'dhvaryū rājā /
ĀpŚS, 20, 3, 1.1 brāhmaṇā rājānaś cāyaṃ vo 'dhvaryū rājā /
ĀpŚS, 20, 3, 2.1 yāvadyajñam adhvaryū rājā bhavati //
ĀpŚS, 20, 4, 1.1 śatena rājaputraiḥ sahādhvaryuḥ purastāt pratyaṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājā vṛtraṃ vadhyād iti //
ĀpŚS, 20, 4, 1.1 śatena rājaputraiḥ sahādhvaryuḥ purastāt pratyaṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājā vṛtraṃ vadhyād iti //
ĀpŚS, 20, 4, 2.1 śatenārājabhir ugraiḥ saha brahmā dakṣiṇata udaṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāpratidhṛṣyo 'stv iti //
ĀpŚS, 20, 4, 2.1 śatenārājabhir ugraiḥ saha brahmā dakṣiṇata udaṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāpratidhṛṣyo 'stv iti //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
ĀpŚS, 20, 4, 4.1 śatena kṣattṛsaṃgrahītṛbhiḥ sahodgātottarato dakṣiṇā tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājā sarvam āyur etv iti //
ĀpŚS, 20, 5, 13.0 śataṃ talpyā rājaputrāḥ saṃnaddhāḥ saṃnaddhasārathinaḥ śatam ugrā arājānaḥ saṃnaddhāḥ saṃnaddhasārathinaḥ śataṃ vaiśyā vipathinaḥ śataṃ śūdrā varūthinaḥ //
ĀpŚS, 20, 5, 13.0 śataṃ talpyā rājaputrāḥ saṃnaddhāḥ saṃnaddhasārathinaḥ śatam ugrā arājānaḥ saṃnaddhāḥ saṃnaddhasārathinaḥ śataṃ vaiśyā vipathinaḥ śataṃ śūdrā varūthinaḥ //
ĀpŚS, 20, 6, 13.1 saṃsthitayor adhvaryuḥ saṃpreṣyati vīṇāgaṇakinaḥ pūrvaiḥ saha sukṛdbhī rājabhir imaṃ yajamānaṃ saṃgāyateti //
ĀpŚS, 20, 12, 1.1 namo rājñe namo varuṇāyeti yavyāni //
ĀpŚS, 20, 13, 11.1 namo rājñe namo varuṇāyeti vetasaśākhayāśvatūparagomṛgān agniṣṭha upākaroti yeṣāṃ cānādiṣṭo deśaḥ //
ĀpŚS, 20, 14, 4.1 indrāya rājñe sūkara ity ekādaśa daśata ālabhyante //
ĀpŚS, 20, 15, 5.2 somāya svarājña iti dvaṃdvinaḥ //
ĀpŚS, 20, 15, 8.2 rājaputrīr dārāś cogrāṇām arājñāṃ sūtagrāmaṇyām iti //
ĀpŚS, 20, 15, 8.2 rājaputrīr dārāś cogrāṇām arājñāṃ sūtagrāmaṇyām iti //
ĀpŚS, 20, 25, 4.1 rājā yajeta yaḥ kāmayeta sarvam idaṃ bhaveyam iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 14, 6.1 vīṇāgāthinau saṃśāsti somaṃ rājānaṃ saṃgāyetām iti //
ĀśvGS, 1, 14, 7.1 somo no rājāvatu mānuṣīḥ prajā niviṣṭacakrāsāv iti yāṃ nadīm upavasitā bhavanti //
ĀśvGS, 1, 17, 10.1 pracchinatti yena āvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
ĀśvGS, 1, 24, 3.1 rājñe ca //
ĀśvGS, 2, 3, 3.2 sapta ca vāruṇīr imāḥ sarvāśca rājabāndhavīḥ svāhā /
ĀśvGS, 2, 9, 5.1 athāsminn apa āsecayed aitu rājā varuṇo revatībhir asmint sthāne tiṣṭhatu modamānaḥ /
ĀśvGS, 3, 5, 7.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāmaṃ te viśvaṃ bhuvanam adhiśritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañ śṛtaṃ havir iti dvyṛcāḥ //
ĀśvGS, 3, 6, 6.1 yo me rājan yujyo vā sakhā veti vā //
ĀśvGS, 3, 12, 1.0 saṃgrāme samupoᄆhe rājānaṃ saṃnāhayet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 18.1 dīkṣānte rājakrayaḥ //
ĀśvŚS, 4, 4, 1.1 rājānaṃ krīṇanti //
ĀśvŚS, 4, 4, 4.2 avasthite 'nasi dakṣiṇāt pakṣād abhikramya rājānam abhimukho 'vatiṣṭhate //
ĀśvŚS, 4, 4, 5.1 prapādyamāne rājany agreṇāno 'nusaṃvrajet //
ĀśvŚS, 4, 4, 6.1 yā te dhāmāni haviṣā yajantīmāṃ dhiyam śikṣamāṇasya deveti nihite paridadhyād rājānam upaspṛśan //
ĀśvŚS, 4, 5, 4.1 spṛṣṭvodakaṃ rājānam āpyāyayanti //
ĀśvŚS, 4, 8, 13.1 rājakrayādyahaḥsaṃkhyānenaikāhānāṃ tisraḥ //
ĀśvŚS, 4, 10, 4.1 uttareṇāgnīdhrīyam ativrajatsv ativrajya somo jigāti gātuvid devānāṃ tam asya rājā varuṇas tam aśvinety ardharca āramet //
ĀśvŚS, 4, 10, 5.1 prapadyamānaṃ rājānam anuprapadyeta /
ĀśvŚS, 4, 10, 7.1 sa hotāram anūtthāya yathetam agrato vrajed yadi rājānaṃ praṇayet //
ĀśvŚS, 4, 10, 9.1 prāpya havirdhāne gṛhapataye rājānaṃ pradāya havirdhāne agreṇāpareṇa vātivrajya dakṣiṇata āhavanīyasyopaviśet //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 9, 3, 9.0 saṃsthite marutvatīye dakṣiṇata āhavanīyasya hiraṇyakaśipāv āsīno 'bhiṣiktāya putrāmātyaparivṛtāya rājñe śaunaḥśepam ācakṣīta //
ĀśvŚS, 9, 3, 13.0 tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaiva etacchaunaḥśepam ākhyānaṃ na hāsminn alpam ca nainaḥ pariśiṣyate //
ĀśvŚS, 9, 9, 19.1 teneṣṭvā rājā rājasūyena yajeta brāhmaṇo bṛhaspatisavena //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 2, 3, 2.2 yathedam brāhmaṇo rājānamanucarati sa yatra triśīrṣāṇaṃ tvāṣṭraṃ viśvarūpaṃ jaghāna tasya haite 'pi vadhyasya vidāṃcakruḥ śaśvaddhainaṃ trita eva jaghānāty aha tadindro 'mucyata devo hi saḥ //
ŚBM, 1, 3, 2, 6.2 devebhyas tāyata ṛtubhyaś chandobhyo yaddhavis tad devānāṃ yat somo rājā yatpuroḍāśas tat tad ādiśya gṛhṇāty amuṣmai tvā juṣṭaṃ gṛhṇāmīty evam u haiteṣām //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 2, 2, 2, 1.2 yan nv eva rājānam abhiṣuṇvanti tat taṃ ghnanti /
ŚBM, 2, 2, 3, 1.3 tasmād yaś ca veda yaś ca na varuṇo rājety evāhuḥ /
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 1, 3, 8.2 yāvanmātramiva gandhasyāpajaghnus tam paśuṣvadadhuḥ sa eṣa paśuṣu kuṇapagandhas tasmāt kuṇapagandhān nāpigṛhṇīta somasya haiṣa rājño gandhaḥ //
ŚBM, 4, 1, 3, 10.2 tadasvadayattato 'lamāhutyā āsālam bhakṣāya tasmādetāni nānādevatyāni santi vāyavyānītyācakṣate so 'syaiṣa prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate //
ŚBM, 4, 1, 3, 11.2 vāyurvai no 'sya yajñasya bhūyiṣṭhabhāgyasya prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate hantāsminnapitvam icchā iti //
ŚBM, 4, 5, 1, 2.1 sa yad amutra rājānaṃ kreṣyann upapraiṣyan yajate tasmāt tat prāyaṇīyaṃ nāma /
ŚBM, 4, 6, 8, 7.1 rājānam praṇayati /
ŚBM, 4, 6, 8, 12.1 rājānam praṇayati /
ŚBM, 4, 6, 8, 17.1 rājānam praṇayati /
ŚBM, 5, 1, 1, 12.1 rājña eva rājasūyam /
ŚBM, 5, 1, 1, 12.2 rājā vai rājasūyeneṣṭvā bhavati na vai brāhmaṇo rājyāyālamavaraṃ vai rājasūyam paraṃ vājapeyam //
ŚBM, 5, 1, 1, 13.1 rājā vai rājasūyeneṣṭvā bhavati /
ŚBM, 5, 1, 1, 13.2 samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam //
ŚBM, 5, 1, 1, 13.2 samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam //
ŚBM, 5, 1, 2, 14.1 atha yatra rājānaṃ krīṇāti /
ŚBM, 5, 2, 2, 5.2 vājasyemam prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu tā asmabhyam madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāma purohitāḥ svāhā //
ŚBM, 5, 2, 2, 7.2 prasava ābabhūvemā ca viśvā bhuvanāni sarvataḥ sanemi rājā pariyāti vidvān prajām puṣṭiṃ vardhayamāno asme svāhā //
ŚBM, 5, 2, 2, 8.1 somaṃ rājānam avase 'gnim anvārabhāmahe /
ŚBM, 5, 3, 1, 12.2 ekādaśa ratnāni sampādayaty ekādaśākṣarā vai triṣṭubvīryaṃ triṣṭub vīryam evaitad ratnāny abhisaṃpādayati tad yad ratnināṃ havirbhiryajata eteṣāṃ vai rājā bhavati tebhya evaitena sūyate tānt svānanapakramiṇaḥ kurute //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 7.2 saṃsravāntsamavanayati tadbrāhmaṇaṃ rājānamanu yaśaḥ karoti tasmādbrāhmaṇo rājānamanu yaśaḥ //
ŚBM, 5, 4, 2, 7.2 saṃsravāntsamavanayati tadbrāhmaṇaṃ rājānamanu yaśaḥ karoti tasmādbrāhmaṇo rājānamanu yaśaḥ //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 7.2 taṃ daṇḍairghnanto daṇḍavadhamatinayanti tasmād rājādaṇḍyo yadenaṃ daṇḍavadhamatinayanti //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 16.1 taṃ rājā rājabhrātre prayacchati /
ŚBM, 5, 4, 4, 16.1 taṃ rājā rājabhrātre prayacchati /
ŚBM, 5, 4, 4, 16.2 indrasya vajro 'si tena me radhyeti tena rājā rājabhrātaramātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 16.2 indrasya vajro 'si tena me radhyeti tena rājā rājabhrātaramātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 17.1 taṃ rājabhrātā sūtāya vā sthapataye vā prayacchati /
ŚBM, 5, 4, 4, 17.2 indrasya vajro 'si tena me radhyeti tena rājabhrātā sūtaṃ vā sthapatiṃ vātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 5, 2.2 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhirindreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunaiva daśamyā devatayānvavindat //
ŚBM, 5, 4, 5, 15.1 atha rājānaṃ krītvā /
ŚBM, 5, 4, 5, 18.2 agninaivaitattejasānusaṃsarpaty atha yatsomaṃ yajati somenaivaitadrājñānusaṃsarpaty atha yadviṣṇuṃ yajati yajño vai viṣṇustadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 5, 5, 2, 5.2 ṛtavo vā asmānyuktā vahanty ṛtūnvā prayuktānanucarāma iti yadeṣāṃ rājāno rājasūyayājina āsustaddha sma tadabhyāhuḥ //
ŚBM, 5, 5, 4, 4.2 tataḥ kapiñjalaḥ samabhavattasmātsa babhruka iva babhruriva hi somo rājā //
ŚBM, 10, 4, 1, 10.1 etaddha sma vai tad vidvāñchyāparṇaḥ sāyakāyana āha yad vai ma idaṃ karma samāpsyata mamaiva prajā salvānāṃ rājāno 'bhaviṣyan mama brāhmaṇā mama vaiśyāḥ /
ŚBM, 10, 4, 2, 1.1 saṃvatsaro vai prajāpatir agniḥ somo rājā candramāḥ /
ŚBM, 10, 6, 1, 4.2 pṛthivīm eva rājann iti hovāca /
ŚBM, 10, 6, 1, 5.2 apa eva rājann iti hovāca /
ŚBM, 10, 6, 1, 6.2 ākāśam eva rājann iti hovāca /
ŚBM, 10, 6, 1, 7.2 vāyum eva rājann iti hovāca /
ŚBM, 10, 6, 1, 8.2 ādityam eva rājann iti hovāca /
ŚBM, 10, 6, 1, 9.2 divam eva rājann iti hovāca /
ŚBM, 13, 1, 5, 4.0 tadāhuḥ yadubhau divā gāyetām prabhraṃśukāsmācchrīḥ syād brahmaṇo vā etadrūpaṃ yad ahar yadā vai rājā kāmayate 'tha brāhmaṇaṃ jināti pāpīyāṃstu bhavati //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 2, 2, 1.0 rājā vā eṣa yajñānāṃ yadaśvamedhaḥ yajamāno vā aśvamedho yajamāno yajño yadaśve paśūnniyunakti yajña eva tadyajñamārabhate //
ŚBM, 13, 2, 2, 2.0 aśvaṃ tūparaṃ gomṛgamiti tānmadhyame yūpa ālabhate senāmukhamevāsyaitena saṃśyati tasmādrājñaḥ senāmukham bhīṣmam bhāvukam //
ŚBM, 13, 2, 2, 3.0 kṛṣṇagrīvamāgneyaṃ rarāṭe purastāt pūrvāgnimeva taṃ kurute tasmādrājñaḥ pūrvāgnirbhāvukaḥ //
ŚBM, 13, 2, 2, 5.0 āśvināvadhorāmau bāhvoḥ bāhvoreva balaṃ dhatte tasmādrājā bāhubalī bhāvukaḥ //
ŚBM, 13, 2, 2, 7.0 sauryayāmau śvetaṃ ca kṛṣṇaṃ ca pārśvayoḥ kavace eva te kurute tasmādrājā saṃnaddho vīryaṃ karoti //
ŚBM, 13, 2, 2, 8.0 tvāṣṭrau lomaśasakthau sakthyoḥ ūrvoreva balaṃ dhatte tasmādrājorubalī bhāvukaḥ //
ŚBM, 13, 2, 2, 18.0 atha yallohamayāḥ paryaṅgyāṇām yathā vai rājño rājāno rājakṛtaḥ sūtagrāmaṇya evaṃ vā ete'śvasya yat paryaṅgyā evamu vā etaddhiraṇyasya yallohaṃ svenaivaināṃstadrūpeṇa samardhayati //
ŚBM, 13, 2, 2, 18.0 atha yallohamayāḥ paryaṅgyāṇām yathā vai rājño rājāno rājakṛtaḥ sūtagrāmaṇya evaṃ vā ete'śvasya yat paryaṅgyā evamu vā etaddhiraṇyasya yallohaṃ svenaivaināṃstadrūpeṇa samardhayati //
ŚBM, 13, 2, 9, 8.0 yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 4, 2, 5.0 tasyaite purastād rakṣitāra upakᄆptā bhavanti rājaputrāḥ kavacinaḥ śataṃ rājanyā niṣaṅgiṇaḥ śataṃ sūtagrāmaṇyām putrā iṣuparṣiṇaḥ śataṃ kṣāttrasaṃgrahītṝṇām putrā daṇḍinaḥ śatam aśvaśataṃ niraṣṭaṃ niramaṇaṃ yasminn enam apisṛjya rakṣanti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 5, 2, 5.0 atha brahmā mahiṣīm abhimethati mahiṣi haye haye mahiṣi mātā ca te pitā ca te 'gram vṛkṣasya rohata iti tasyai śataṃ rājaputryo 'nucaryo bhavanti tā brahmāṇam pratyabhimethanti brahman haye haye brahman mātā ca te pitā ca te 'gre vṛkṣasya krīḍata iti //
ŚBM, 13, 5, 4, 4.0 ete eva pūrve ahanī abhijid atirātras tena ha para āṭṇāra īje kausalyo rājā tad etad gāthayābhigītam aṭṇārasya paraḥ putro'śvam medhyamabandhayat hairaṇyanābhaḥ kausalyo diśaḥ pūrṇā amaṃhateti //
ŚBM, 13, 5, 4, 5.0 ete eva pūrve ahanī viśvajid atirātras tena ha purukutso daurgaheṇeja aikṣvāko rājā tasmādetadṛṣiṇābhyanūktam asmākam atra pitarasta āsant sapta ṛṣayo daurgahe badhyamāna iti //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 7.0 ete eva pūrve ahanī aptoryāmo 'tirātras tena haitena kraivya īje pāñcālo rājā krivaya iti ha vai purā pañcālānācakṣate tadetadgāthayābhigītam aśvam medhyamālabhata krivīṇāmatipūruṣaḥ pāñcālaḥ parivakrāyāṃ sahasraśatadakṣiṇamiti //
ŚBM, 13, 5, 4, 9.0 trivṛdagniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśaṃ tṛtīyamahaḥ sokthakam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir ity eṣo 'nuṣṭupsampannas tena haitena dhvasā dvaitavana īje mātsyo rājā yatraitaddvaitavanaṃ saras tad etadgāthayābhigītaṃ caturdaśa dvaitavano rājā saṅgrāmajiddhayān indrāya vṛtraghne 'badhnāt tasmād dvaitavanaṃ sara iti //
ŚBM, 13, 5, 4, 9.0 trivṛdagniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśaṃ tṛtīyamahaḥ sokthakam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir ity eṣo 'nuṣṭupsampannas tena haitena dhvasā dvaitavana īje mātsyo rājā yatraitaddvaitavanaṃ saras tad etadgāthayābhigītaṃ caturdaśa dvaitavano rājā saṅgrāmajiddhayān indrāya vṛtraghne 'badhnāt tasmād dvaitavanaṃ sara iti //
ŚBM, 13, 5, 4, 12.0 atha dvitīyayā trayastriṃśaṃ śataṃ rājāśvānbaddhvāya medhyān saudyumnir atyaṣṭhād anyān amāyān māyavattara iti //
ŚBM, 13, 5, 4, 15.0 ekaviṃśastomena ṛṣabho yājñatura īje śviknānāṃ rājā tad etad gāthayābhigītaṃ yājñature yajamāne brahmāṇa ṛṣabhe janā aśvamedhe dhanam labdhvā vibhajante sma dakṣiṇā iti //
ŚBM, 13, 5, 4, 16.0 trayastriṃśastomena śoṇaḥ sātrāsāha īje pāñcālo rājā tad etad gāthayābhigītaṃ sātrāsāhe yajamāne 'śvamedhena taurvaśāḥ udīrate trayastriṃśāḥ ṣaṭ sahasrāṇi varmiṇāmiti //
ŚBM, 13, 5, 4, 18.0 atha tṛtīyayā sātrāsāhe yajamāne pāñcāle rājñi susraji amādyadindraḥ somenātṛpyanbrāhmaṇā dhanair iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 11, 4.3 gandharvāya bhagāya pūṣṇe tvaṣṭre bṛhaspataye rājñe pratyānīkāyeti //
ŚāṅkhGS, 1, 22, 11.1 athāha vīṇāgāthino rājānaṃ saṃgāyateti //
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
ŚāṅkhGS, 1, 28, 15.0 yenāvapat savitā śmaśrv agre kṣureṇa rājño varuṇasya vidvān yena dhātā bṛhaspatir indrasya cāvapacchiraḥ tena brahmāṇo vapatedam adyāyuṣmān dīrghāyur ayam astu vīro 'sāv iti keśāgrāṇi chinatti kuśataruṇaṃ ca //
ŚāṅkhGS, 2, 15, 7.0 rājña aindraḥ //
ŚāṅkhGS, 4, 5, 8.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāman te viśvaṃ bhuvanam adhi śritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañchṛtaṃ havir iti dvyṛcāḥ //
ŚāṅkhGS, 4, 18, 1.4 sapta ca vāruṇīr imāḥ sarvāś ca rājabāndhavīḥ svāhā /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 9, 2.0 somo rājāsi vicakṣaṇaḥ pañcamukho 'si prajāpatiḥ //
ŚāṅkhĀ, 4, 9, 3.1 brāhmaṇas ta ekaṃ mukhaṃ tena mukhena rājño 'tsi /
ŚāṅkhĀ, 4, 9, 4.1 rājā ta ekaṃ mukhaṃ tena mukhena viśo 'tsi /
ŚāṅkhĀ, 6, 15, 3.0 yamo rājeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 19, 11.0 taṃ hājātaśatrur āmantrayāṃcakre bṛhan pāṇḍaravāsaḥ soma rājann iti //
Ṛgveda
ṚV, 1, 20, 5.2 ādityebhiś ca rājabhiḥ //
ṚV, 1, 23, 14.1 pūṣā rājānam āghṛṇir apagūḍhaṃ guhā hitam /
ṚV, 1, 24, 7.1 abudhne rājā varuṇo vanasyordhvaṃ stūpaṃ dadate pūtadakṣaḥ /
ṚV, 1, 24, 8.1 uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u /
ṚV, 1, 24, 9.1 śataṃ te rājan bhiṣajaḥ sahasram urvī gabhīrā sumatiṣ ṭe astu /
ṚV, 1, 24, 12.2 śunaḥśepo yam ahvad gṛbhītaḥ so asmān rājā varuṇo mumoktu //
ṚV, 1, 24, 13.2 avainaṃ rājā varuṇaḥ sasṛjyād vidvāṁ adabdho vi mumoktu pāśān //
ṚV, 1, 24, 14.2 kṣayann asmabhyam asura pracetā rājann enāṃsi śiśrathaḥ kṛtāni //
ṚV, 1, 32, 15.1 indro yāto 'vasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ /
ṚV, 1, 32, 15.2 sed u rājā kṣayati carṣaṇīnām arān na nemiḥ pari tā babhūva //
ṚV, 1, 40, 8.1 upa kṣatram pṛñcīta hanti rājabhir bhaye cit sukṣitiṃ dadhe /
ṚV, 1, 41, 3.1 vi durgā vi dviṣaḥ puro ghnanti rājāna eṣām /
ṚV, 1, 53, 9.1 tvam etāñ janarājño dvir daśābandhunā suśravasopajagmuṣaḥ /
ṚV, 1, 53, 10.2 tvam asmai kutsam atithigvam āyum mahe rājñe yūne arandhanāyaḥ //
ṚV, 1, 54, 7.1 sa ghā rājā satpatiḥ śūśuvaj jano rātahavyaḥ prati yaḥ śāsam invati /
ṚV, 1, 59, 3.2 yā parvateṣv oṣadhīṣv apsu yā mānuṣeṣv asi tasya rājā //
ṚV, 1, 59, 5.2 rājā kṛṣṭīnām asi mānuṣīṇāṃ yudhā devebhyo varivaś cakartha //
ṚV, 1, 63, 7.2 barhir na yat sudāse vṛthā varg aṃho rājan varivaḥ pūrave kaḥ //
ṚV, 1, 65, 7.1 jāmiḥ sindhūnām bhrāteva svasrām ibhyān na rājā vanāny atti //
ṚV, 1, 67, 1.1 vaneṣu jāyur marteṣu mitro vṛṇīte śruṣṭiṃ rājevājuryam //
ṚV, 1, 71, 4.2 ād īṃ rājñe na sahīyase sacā sann ā dūtyam bhṛgavāṇo vivāya //
ṚV, 1, 71, 9.2 rājānā mitrāvaruṇā supāṇī goṣu priyam amṛtaṃ rakṣamāṇā //
ṚV, 1, 73, 3.1 devo na yaḥ pṛthivīṃ viśvadhāyā upakṣeti hitamitro na rājā /
ṚV, 1, 79, 6.1 kṣapo rājann uta tmanāgne vastor utoṣasaḥ /
ṚV, 1, 85, 8.2 bhayante viśvā bhuvanā marudbhyo rājāna iva tveṣasaṃdṛśo naraḥ //
ṚV, 1, 91, 3.1 rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma /
ṚV, 1, 91, 4.2 tebhir no viśvaiḥ sumanā aheḍan rājan soma prati havyā gṛbhāya //
ṚV, 1, 91, 5.1 tvaṃ somāsi satpatis tvaṃ rājota vṛtrahā /
ṚV, 1, 91, 8.1 tvaṃ naḥ soma viśvato rakṣā rājann aghāyataḥ /
ṚV, 1, 98, 1.1 vaiśvānarasya sumatau syāma rājā hi kam bhuvanānām abhiśrīḥ /
ṚV, 1, 108, 7.1 yad indrāgnī madathaḥ sve duroṇe yad brahmaṇi rājani vā yajatrā /
ṚV, 1, 122, 11.1 adha gmantā nahuṣo havaṃ sūreḥ śrotā rājāno amṛtasya mandrāḥ /
ṚV, 1, 122, 15.1 catvāro mā maśarśārasya śiśvas trayo rājña āyavasasya jiṣṇoḥ /
ṚV, 1, 126, 1.2 yo me sahasram amimīta savān atūrto rājā śrava icchamānaḥ //
ṚV, 1, 126, 2.1 śataṃ rājño nādhamānasya niṣkāñchatam aśvān prayatān sadya ādam /
ṚV, 1, 130, 1.1 endra yāhy upa naḥ parāvato nāyam acchā vidathānīva satpatir astaṃ rājeva satpatiḥ /
ṚV, 1, 136, 4.3 tathā rājānā karatho yad īmaha ṛtāvānā yad īmahe //
ṚV, 1, 137, 1.2 ā rājānā divispṛśāsmatrā gantam upa naḥ /
ṚV, 1, 139, 7.1 o ṣū ṇo agne śṛṇuhi tvam īᄆito devebhyo bravasi yajñiyebhyo rājabhyo yajñiyebhyaḥ /
ṚV, 1, 156, 4.1 tam asya rājā varuṇas tam aśvinā kratuṃ sacanta mārutasya vedhasaḥ /
ṚV, 1, 174, 1.1 tvaṃ rājendra ye ca devā rakṣā nṝn pāhy asura tvam asmān /
ṚV, 1, 177, 1.1 ā carṣaṇiprā vṛṣabho janānāṃ rājā kṛṣṭīnām puruhūta indraḥ /
ṚV, 1, 178, 2.1 na ghā rājendra ā dabhan no yā nu svasārā kṛṇavanta yonau /
ṚV, 2, 1, 4.1 tvam agne rājā varuṇo dhṛtavratas tvam mitro bhavasi dasma īḍyaḥ /
ṚV, 2, 1, 8.1 tvām agne dama ā viśpatiṃ viśas tvāṃ rājānaṃ suvidatram ṛñjate /
ṚV, 2, 2, 8.2 hotrābhir agnir manuṣaḥ svadhvaro rājā viśām atithiś cārur āyave //
ṚV, 2, 14, 11.1 adhvaryavo yo divyasya vasvo yaḥ pārthivasya kṣamyasya rājā /
ṚV, 2, 27, 1.1 imā gira ādityebhyo ghṛtasnūḥ sanād rājabhyo juhvā juhomi /
ṚV, 2, 27, 3.2 antaḥ paśyanti vṛjinota sādhu sarvaṃ rājabhyaḥ paramā cid anti //
ṚV, 2, 27, 7.1 pipartu no aditī rājaputrāti dveṣāṃsy aryamā sugebhiḥ /
ṚV, 2, 27, 10.1 tvaṃ viśveṣāṃ varuṇāsi rājā ye ca devā asura ye ca martāḥ /
ṚV, 2, 27, 12.1 yo rājabhya ṛtanibhyo dadāśa yaṃ vardhayanti puṣṭayaś ca nityāḥ /
ṚV, 2, 27, 17.2 mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 28, 9.1 para ṛṇā sāvīr adha matkṛtāni māhaṃ rājann anyakṛtena bhojam /
ṚV, 2, 28, 10.1 yo me rājan yujyo vā sakhā vā svapne bhayam bhīrave mahyam āha /
ṚV, 2, 28, 11.2 mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 29, 7.2 mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 30, 9.2 bṛhaspata āyudhair jeṣi śatrūn druhe rīṣantam pari dhehi rājan //
ṚV, 2, 36, 6.2 acchā rājānā nama ety āvṛtam praśāstrād ā pibataṃ somyam madhu //
ṚV, 2, 41, 5.1 rājānāv anabhidruhā dhruve sadasy uttame /
ṚV, 3, 1, 18.1 ni duroṇe amṛto martyānāṃ rājā sasāda vidathāni sādhan /
ṚV, 3, 38, 5.2 divo napātā vidathasya dhībhiḥ kṣatraṃ rājānā pradivo dadhāthe //
ṚV, 3, 38, 6.1 trīṇi rājānā vidathe purūṇi pari viśvāni bhūṣathaḥ sadāṃsi /
ṚV, 3, 43, 5.1 kuvin mā gopāṃ karase janasya kuvid rājānam maghavann ṛjīṣin /
ṚV, 3, 46, 2.2 eko viśvasya bhuvanasya rājā sa yodhayā ca kṣayayā ca janān //
ṚV, 3, 47, 1.2 ā siñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pradivaḥ sutānām //
ṚV, 3, 53, 11.2 rājā vṛtraṃ jaṅghanat prāg apāg udag athā yajāte vara ā pṛthivyāḥ //
ṚV, 3, 55, 4.1 samāno rājā vibhṛtaḥ purutrā śaye śayāsu prayuto vanānu /
ṚV, 3, 55, 17.2 sa hi kṣapāvān sa bhagaḥ sa rājā mahad devānām asuratvam ekam //
ṚV, 3, 55, 21.1 imāṃ ca naḥ pṛthivīṃ viśvadhāyā upa kṣeti hitamitro na rājā /
ṚV, 3, 56, 7.1 trir ā divaḥ savitā soṣavīti rājānā mitrāvaruṇā supāṇī /
ṚV, 3, 59, 4.1 ayam mitro namasyaḥ suśevo rājā sukṣatro ajaniṣṭa vedhāḥ /
ṚV, 4, 1, 2.2 ṛtāvānam ādityaṃ carṣaṇīdhṛtaṃ rājānaṃ carṣaṇīdhṛtam //
ṚV, 4, 3, 1.1 ā vo rājānam adhvarasya rudraṃ hotāraṃ satyayajaṃ rodasyoḥ /
ṚV, 4, 4, 1.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṁ ibhena /
ṚV, 4, 17, 5.1 ya eka ic cyāvayati pra bhūmā rājā kṛṣṭīnām puruhūta indraḥ /
ṚV, 4, 17, 20.2 tvaṃ rājā januṣāṃ dhehy asme adhi śravo māhinaṃ yaj jaritre //
ṚV, 4, 19, 10.2 yathā yathā vṛṣṇyāni svagūrtāpāṃsi rājan naryāviveṣīḥ //
ṚV, 4, 34, 11.2 sam indreṇa madatha sam marudbhiḥ saṃ rājabhī ratnadheyāya devāḥ //
ṚV, 4, 42, 2.1 ahaṃ rājā varuṇo mahyaṃ tāny asuryāṇi prathamā dhārayanta /
ṚV, 4, 42, 9.2 athā rājānaṃ trasadasyum asyā vṛtrahaṇaṃ dadathur ardhadevam //
ṚV, 4, 50, 7.1 sa id rājā pratijanyāni viśvā śuṣmeṇa tasthāv abhi vīryeṇa /
ṚV, 4, 50, 8.2 tasmai viśaḥ svayam evā namante yasmin brahmā rājani pūrva eti //
ṚV, 4, 50, 9.2 avasyave yo varivaḥ kṛṇoti brahmaṇe rājā tam avanti devāḥ //
ṚV, 5, 2, 6.1 vasāṃ rājānaṃ vasatiṃ janānām arātayo ni dadhur martyeṣu /
ṚV, 5, 4, 1.1 tvām agne vasupatiṃ vasūnām abhi pra mande adhvareṣu rājan /
ṚV, 5, 30, 14.1 aucchat sā rātrī paritakmyā yāṃ ṛṇañcaye rājani ruśamānām /
ṚV, 5, 36, 2.2 anu tvā rājann arvato na hinvan gīrbhir madema puruhūta viśve //
ṚV, 5, 37, 4.1 na sa rājā vyathate yasminn indras tīvraṃ somam pibati gosakhāyam /
ṚV, 5, 39, 4.1 maṃhiṣṭhaṃ vo maghonāṃ rājānaṃ carṣaṇīnām /
ṚV, 5, 40, 4.1 ṛjīṣī vajrī vṛṣabhas turāṣāṭ chuṣmī rājā vṛtrahā somapāvā /
ṚV, 5, 40, 7.2 tvam mitro asi satyarādhās tau mehāvataṃ varuṇaś ca rājā //
ṚV, 5, 54, 7.2 nāsya rāya upa dasyanti notaya ṛṣiṃ vā yaṃ rājānaṃ vā suṣūdatha //
ṚV, 5, 54, 14.2 yūyam arvantam bharatāya vājaṃ yūyaṃ dhattha rājānaṃ śruṣṭimantam //
ṚV, 5, 58, 4.1 yūyaṃ rājānam iryaṃ janāya vibhvataṣṭaṃ janayathā yajatrāḥ /
ṚV, 5, 62, 3.1 adhārayatam pṛthivīm uta dyām mitrarājānā varuṇā mahobhiḥ /
ṚV, 5, 62, 6.2 rājānā kṣatram ahṛṇīyamānā sahasrasthūṇam bibhṛthaḥ saha dvau //
ṚV, 5, 65, 2.1 tā hi śreṣṭhavarcasā rājānā dīrghaśruttamā /
ṚV, 5, 85, 3.2 tena viśvasya bhuvanasya rājā yavaṃ na vṛṣṭir vy unatti bhūma //
ṚV, 6, 1, 13.1 purūṇy agne purudhā tvāyā vasūni rājan vasutā te aśyām /
ṚV, 6, 1, 13.2 purūṇi hi tve puruvāra santy agne vasu vidhate rājani tve //
ṚV, 6, 4, 4.2 sa tvaṃ na ūrjasana ūrjaṃ dhā rājeva jer avṛke kṣeṣy antaḥ //
ṚV, 6, 7, 3.2 vaiśvānara tvam asmāsu dhehi vasūni rājan spṛhayāyyāṇi //
ṚV, 6, 8, 4.1 apām upasthe mahiṣā agṛbhṇata viśo rājānam upa tasthur ṛgmiyam /
ṚV, 6, 8, 5.2 pavyeva rājann aghaśaṃsam ajara nīcā ni vṛśca vaninaṃ na tejasā //
ṚV, 6, 9, 1.2 vaiśvānaro jāyamāno na rājāvātiraj jyotiṣāgnis tamāṃsi //
ṚV, 6, 12, 2.1 ā yasmin tve sv apāke yajatra yakṣad rājan sarvatāteva nu dyauḥ /
ṚV, 6, 15, 13.1 agnir hotā gṛhapatiḥ sa rājā viśvā veda janimā jātavedāḥ /
ṚV, 6, 16, 24.1 tā rājānā śucivratādityān mārutaṃ gaṇam /
ṚV, 6, 19, 10.2 īkṣe hi vasva ubhayasya rājan dhā ratnam mahi sthūram bṛhantam //
ṚV, 6, 20, 3.2 rājābhavan madhunaḥ somyasya viśvāsāṃ yat purāṃ dartnum āvat //
ṚV, 6, 22, 9.1 bhuvo janasya divyasya rājā pārthivasya jagatas tveṣasaṃdṛk /
ṚV, 6, 24, 1.2 arcatryo maghavā nṛbhya ukthair dyukṣo rājā girām akṣitotiḥ //
ṚV, 6, 30, 5.2 rājābhavo jagataś carṣaṇīnāṃ sākaṃ sūryaṃ janayan dyām uṣāsam //
ṚV, 6, 36, 4.2 patir babhūthāsamo janānām eko viśvasya bhuvanasya rājā //
ṚV, 6, 37, 2.2 indro no asya pūrvyaḥ papīyād dyukṣo madasya somyasya rājā //
ṚV, 6, 39, 5.1 nū gṛṇāno gṛṇate pratna rājann iṣaḥ pinva vasudeyāya pūrvīḥ /
ṚV, 6, 44, 13.1 adhvaryo vīra pra mahe sutānām indrāya bhara sa hy asya rājā /
ṚV, 6, 46, 6.1 tvām ugram avase carṣaṇīsahaṃ rājan deveṣu hūmahe /
ṚV, 6, 47, 16.2 edhamānadviᄆ ubhayasya rājā coṣkūyate viśa indro manuṣyān //
ṚV, 6, 51, 4.1 riśādasaḥ satpatīṃr adabdhān maho rājñaḥ suvasanasya dātṝn /
ṚV, 6, 51, 10.2 sukṣatrāso varuṇo mitro agnir ṛtadhītayo vakmarājasatyāḥ //
ṚV, 6, 62, 9.1 ya īṃ rājānāv ṛtuthā vidadhad rajaso mitro varuṇaś ciketat /
ṚV, 6, 75, 18.1 marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām /
ṚV, 7, 8, 1.1 indhe rājā sam aryo namobhir yasya pratīkam āhutaṃ ghṛtena /
ṚV, 7, 18, 2.1 rājeva hi janibhiḥ kṣeṣy evāva dyubhir abhi viduṣ kaviḥ san /
ṚV, 7, 18, 11.1 ekaṃ ca yo viṃśatiṃ ca śravasyā vaikarṇayor janān rājā ny astaḥ /
ṚV, 7, 27, 3.1 indro rājā jagataś carṣaṇīnām adhi kṣami viṣurūpaṃ yad asti /
ṚV, 7, 31, 12.1 indraṃ vāṇīr anuttamanyum eva satrā rājānaṃ dadhire sahadhyai /
ṚV, 7, 34, 11.1 rājā rāṣṭrānām peśo nadīnām anuttam asmai kṣatraṃ viśvāyu //
ṚV, 7, 40, 4.1 ayaṃ hi netā varuṇa ṛtasya mitro rājāno aryamāpo dhuḥ /
ṚV, 7, 41, 2.2 ādhraś cid yam manyamānas turaś cid rājā cid yam bhagam bhakṣīty āha //
ṚV, 7, 49, 3.1 yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyañ janānām /
ṚV, 7, 49, 4.1 yāsu rājā varuṇo yāsu somo viśve devā yāsūrjam madanti /
ṚV, 7, 64, 1.2 havyaṃ no mitro aryamā sujāto rājā sukṣatro varuṇo juṣanta //
ṚV, 7, 64, 2.1 ā rājānā maha ṛtasya gopā sindhupatī kṣatriyā yātam arvāk /
ṚV, 7, 64, 4.2 ukṣethām mitrāvaruṇā ghṛtena tā rājānā sukṣitīs tarpayethām //
ṚV, 7, 66, 6.2 maho rājāna īśate //
ṚV, 7, 66, 11.2 anāpyaṃ varuṇo mitro aryamā kṣatraṃ rājāna āśata //
ṚV, 7, 83, 6.2 yatra rājabhir daśabhir nibādhitam pra sudāsam āvataṃ tṛtsubhiḥ saha //
ṚV, 7, 83, 7.1 daśa rājānaḥ samitā ayajyavaḥ sudāsam indrāvaruṇā na yuyudhuḥ /
ṚV, 7, 84, 1.1 ā vāṃ rājānāv adhvare vavṛtyāṃ havyebhir indrāvaruṇā namobhiḥ /
ṚV, 7, 86, 5.2 ava rājan paśutṛpaṃ na tāyuṃ sṛjā vatsaṃ na dāmno vasiṣṭham //
ṚV, 7, 87, 5.2 gṛtso rājā varuṇaś cakra etaṃ divi preṅkhaṃ hiraṇyayaṃ śubhe kam //
ṚV, 7, 87, 6.2 gambhīraśaṃso rajaso vimānaḥ supārakṣatraḥ sato asya rājā //
ṚV, 7, 89, 1.1 mo ṣu varuṇa mṛnmayaṃ gṛhaṃ rājann ahaṃ gamam /
ṚV, 7, 97, 3.2 indraṃ śloko mahi daivyaḥ siṣaktu yo brahmaṇo devakṛtasya rājā //
ṚV, 8, 4, 19.2 rājñas tveṣasya subhagasya rātiṣu turvaśeṣv amanmahi //
ṚV, 8, 5, 38.1 yo me hiraṇyasaṃdṛśo daśa rājño amaṃhata /
ṚV, 8, 19, 8.2 tve kṣemāso api santi sādhavas tvaṃ rājā rayīṇām //
ṚV, 8, 19, 35.1 yūyaṃ rājānaḥ kaṃcic carṣaṇīsahaḥ kṣayantam mānuṣāṁ anu /
ṚV, 8, 21, 18.1 citra id rājā rājakā id anyake yake sarasvatīm anu /
ṚV, 8, 43, 24.1 viśāṃ rājānam adbhutam adhyakṣaṃ dharmaṇām imam /
ṚV, 8, 48, 7.2 soma rājan pra ṇa āyūṃṣi tārīr ahānīva sūryo vāsarāṇi //
ṚV, 8, 48, 8.1 soma rājan mṛᄆayā naḥ svasti tava smasi vratyās tasya viddhi /
ṚV, 8, 64, 3.2 tvaṃ rājā janānām //
ṚV, 8, 65, 10.1 dātā me pṛṣatīnāṃ rājā hiraṇyavīnām /
ṚV, 8, 70, 1.1 yo rājā carṣaṇīnāṃ yātā rathebhir adhriguḥ /
ṚV, 8, 79, 8.1 mā naḥ soma saṃ vīvijo mā vi bībhiṣathā rājan /
ṚV, 8, 79, 9.2 rājann apa dviṣaḥ sedha mīḍhvo apa sridhaḥ sedha //
ṚV, 8, 95, 3.2 tvaṃ hi śaśvatīnām patī rājā viśām asi //
ṚV, 8, 97, 15.2 kadā na indra rāya ā daśasyer viśvapsnyasya spṛhayāyyasya rājan //
ṚV, 8, 101, 2.1 varṣiṣṭhakṣatrā urucakṣasā narā rājānā dīrghaśruttamā /
ṚV, 8, 101, 5.2 varūthyaṃ varuṇe chandyaṃ vaca stotraṃ rājasu gāyata //
ṚV, 9, 7, 5.1 pavamāno abhi spṛdho viśo rājeva sīdati /
ṚV, 9, 10, 3.1 rājāno na praśastibhiḥ somāso gobhir añjate /
ṚV, 9, 11, 3.2 śaṃ rājann oṣadhībhyaḥ //
ṚV, 9, 20, 5.1 tvaṃ rājeva suvrato giraḥ somā viveśitha /
ṚV, 9, 48, 3.1 atas tvā rayim abhi rājānaṃ sukrato divaḥ /
ṚV, 9, 57, 3.1 sa marmṛjāna āyubhir ibho rājeva suvrataḥ /
ṚV, 9, 61, 17.1 pavamānasya te raso mado rājann aducchunaḥ /
ṚV, 9, 65, 16.1 rājā medhābhir īyate pavamāno manāv adhi /
ṚV, 9, 70, 3.2 yebhir nṛmṇā ca devyā ca punata ād id rājānam mananā agṛbhṇata //
ṚV, 9, 76, 4.1 viśvasya rājā pavate svardṛśa ṛtasya dhītim ṛṣiṣāᄆ avīvaśat /
ṚV, 9, 78, 1.1 pra rājā vācaṃ janayann asiṣyadad apo vasāno abhi gā iyakṣati /
ṚV, 9, 82, 1.1 asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat /
ṚV, 9, 83, 5.2 rājā pavitraratho vājam āruhaḥ sahasrabhṛṣṭir jayasi śravo bṛhat //
ṚV, 9, 85, 3.2 abhi svaranti bahavo manīṣiṇo rājānam asya bhuvanasya niṃsate //
ṚV, 9, 85, 9.2 rājā pavitram aty eti roruvad divaḥ pīyūṣaṃ duhate nṛcakṣasaḥ //
ṚV, 9, 86, 8.1 rājā samudraṃ nadyo vi gāhate 'pām ūrmiṃ sacate sindhuṣu śritaḥ /
ṚV, 9, 86, 33.1 rājā sindhūnām pavate patir diva ṛtasya yāti pathibhiḥ kanikradat /
ṚV, 9, 86, 40.2 rājā pavitraratho vājam āruhat sahasrabhṛṣṭir jayati śravo bṛhat //
ṚV, 9, 86, 45.1 agrego rājāpyas taviṣyate vimāno ahnām bhuvaneṣv arpitaḥ /
ṚV, 9, 88, 8.1 rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma /
ṚV, 9, 89, 2.1 rājā sindhūnām avasiṣṭa vāsa ṛtasya nāvam āruhad rajiṣṭhām /
ṚV, 9, 90, 6.1 evā rājeva kratumāṁ amena viśvā ghanighnad duritā pavasva /
ṚV, 9, 92, 6.1 pari sadmeva paśumānti hotā rājā na satyaḥ samitīr iyānaḥ /
ṚV, 9, 96, 10.2 abhiśastipā bhuvanasya rājā vidad gātum brahmaṇe pūyamānaḥ //
ṚV, 9, 97, 10.2 hanti rakṣo bādhate pary arātīr varivaḥ kṛṇvan vṛjanasya rājā //
ṚV, 9, 97, 23.2 dharmā bhuvad vṛjanyasya rājā pra raśmibhir daśabhir bhāri bhūma //
ṚV, 9, 97, 24.1 pavitrebhiḥ pavamāno nṛcakṣā rājā devānām uta martyānām /
ṚV, 9, 97, 30.1 divo na sargā asasṛgram ahnāṃ rājā na mitram pra mināti dhīraḥ /
ṚV, 9, 97, 40.1 akrān samudraḥ prathame vidharmañ janayan prajā bhuvanasya rājā /
ṚV, 9, 97, 56.1 eṣa viśvavit pavate manīṣī somo viśvasya bhuvanasya rājā /
ṚV, 9, 107, 15.1 tarat samudram pavamāna ūrmiṇā rājā deva ṛtam bṛhat /
ṚV, 9, 107, 16.1 nṛbhir yemāno haryato vicakṣaṇo rājā devaḥ samudriyaḥ //
ṚV, 9, 108, 8.2 ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtam bṛhat //
ṚV, 9, 113, 4.2 śraddhāṃ vadan soma rājan dhātrā soma pariṣkṛta indrāyendo pari srava //
ṚV, 9, 113, 8.1 yatra rājā vaivasvato yatrāvarodhanaṃ divaḥ /
ṚV, 9, 114, 2.2 somaṃ namasya rājānaṃ yo jajñe vīrudhām patir indrāyendo pari srava //
ṚV, 9, 114, 4.1 yat te rājañchṛtaṃ havis tena somābhi rakṣa naḥ /
ṚV, 10, 1, 6.2 aruṣo jātaḥ pada iḍāyāḥ purohito rājan yakṣīha devān //
ṚV, 10, 3, 1.1 ino rājann aratiḥ samiddho raudro dakṣāya suṣumāṁ adarśi /
ṚV, 10, 4, 1.2 dhanvann iva prapā asi tvam agna iyakṣave pūrave pratna rājan //
ṚV, 10, 12, 5.1 kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda /
ṚV, 10, 14, 1.2 vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā duvasya //
ṚV, 10, 14, 4.2 ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣā mādayasva //
ṚV, 10, 14, 7.2 ubhā rājānā svadhayā madantā yamam paśyāsi varuṇaṃ ca devam //
ṚV, 10, 14, 11.2 tābhyām enam pari dehi rājan svasti cāsmā anamīvaṃ ca dhehi //
ṚV, 10, 14, 15.1 yamāya madhumattamaṃ rājñe havyaṃ juhotana /
ṚV, 10, 16, 9.1 kravyādam agnim pra hiṇomi dūraṃ yamarājño gacchatu ripravāhaḥ /
ṚV, 10, 25, 7.2 sedha rājann apa sridho vi vo made mā no duḥśaṃsa īśatā vivakṣase //
ṚV, 10, 33, 4.1 kuruśravaṇam āvṛṇi rājānaṃ trāsadasyavam /
ṚV, 10, 34, 8.2 ugrasya cin manyave nā namante rājā cid ebhyo nama it kṛṇoti //
ṚV, 10, 34, 12.1 yo vaḥ senānīr mahato gaṇasya rājā vrātasya prathamo babhūva /
ṚV, 10, 39, 11.1 na taṃ rājānāv adite kutaś cana nāṃho aśnoti duritaṃ nakir bhayam /
ṚV, 10, 40, 3.2 kasya dhvasrā bhavathaḥ kasya vā narā rājaputreva savanāva gacchathaḥ //
ṚV, 10, 40, 5.1 yuvāṃ ha ghoṣā pary aśvinā yatī rājña ūce duhitā pṛcche vāṃ narā /
ṚV, 10, 42, 10.2 vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema //
ṚV, 10, 43, 2.2 rājeva dasma ni ṣado 'dhi barhiṣy asmin su some 'vapānam astu te //
ṚV, 10, 43, 10.2 vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema //
ṚV, 10, 44, 2.2 śībhaṃ rājan supathā yāhy arvāṅ vardhāma te papuṣo vṛṣṇyāni //
ṚV, 10, 44, 10.2 vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema //
ṚV, 10, 45, 5.2 vasuḥ sūnuḥ sahaso apsu rājā vi bhāty agra uṣasām idhānaḥ //
ṚV, 10, 49, 4.2 aham bhuvaṃ yajamānasya rājani pra yad bhare tujaye na priyādhṛṣe //
ṚV, 10, 60, 6.2 paṇīn ny akramīr abhi viśvān rājann arādhasaḥ //
ṚV, 10, 61, 16.1 ayaṃ stuto rājā vandi vedhā apaś ca vipras tarati svasetuḥ /
ṚV, 10, 61, 23.1 adha yad rājānā gaviṣṭau sarat saraṇyuḥ kārave jaraṇyuḥ /
ṚV, 10, 64, 5.1 dakṣasya vādite janmani vrate rājānā mitrāvaruṇā vivāsasi /
ṚV, 10, 75, 4.2 rājeva yudhvā nayasi tvam it sicau yad āsām agram pravatām inakṣasi //
ṚV, 10, 78, 1.2 rājāno na citrāḥ susaṃdṛśaḥ kṣitīnāṃ na maryā arepasaḥ //
ṚV, 10, 87, 3.2 utāntarikṣe pari yāhi rājañ jambhaiḥ saṃ dhehy abhi yātudhānān //
ṚV, 10, 87, 21.1 paścāt purastād adharād udaktāt kaviḥ kāvyena pari pāhi rājan /
ṚV, 10, 93, 4.1 te ghā rājāno amṛtasya mandrā aryamā mitro varuṇaḥ parijmā /
ṚV, 10, 95, 5.2 purūravo 'nu te ketam āyaṃ rājā me vīra tanvas tad āsīḥ //
ṚV, 10, 97, 6.1 yatrauṣadhīḥ samagmata rājānaḥ samitāv iva /
ṚV, 10, 97, 22.1 oṣadhayaḥ saṃ vadante somena saha rājñā /
ṚV, 10, 97, 22.2 yasmai kṛṇoti brāhmaṇas taṃ rājan pārayāmasi //
ṚV, 10, 100, 4.1 indro asme sumanā astu viśvahā rājā somaḥ suvitasyādhy etu naḥ /
ṚV, 10, 103, 9.1 indrasya vṛṣṇo varuṇasya rājña ādityānām marutāṃ śardha ugram /
ṚV, 10, 109, 2.1 somo rājā prathamo brahmajāyām punaḥ prāyacchad ahṛṇīyamānaḥ /
ṚV, 10, 109, 6.2 rājānaḥ satyaṃ kṛṇvānā brahmajāyām punar daduḥ //
ṚV, 10, 121, 3.1 yaḥ prāṇato nimiṣato mahitvaika id rājā jagato babhūva /
ṚV, 10, 124, 5.2 ṛtena rājann anṛtaṃ viviñcan mama rāṣṭrasyādhipatyam ehi //
ṚV, 10, 124, 8.2 tā īṃ viśo na rājānaṃ vṛṇānā bībhatsuvo apa vṛtrād atiṣṭhan //
ṚV, 10, 126, 6.2 ati viśvāni duritā rājānaś carṣaṇīnām ati dviṣaḥ //
ṚV, 10, 128, 5.2 mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan //
ṚV, 10, 132, 4.1 asāv anyo asura sūyata dyaus tvaṃ viśveṣāṃ varuṇāsi rājā /
ṚV, 10, 141, 3.1 somaṃ rājānam avase 'gniṃ gīrbhir havāmahe /
ṚV, 10, 167, 3.1 somasya rājño varuṇasya dharmaṇi bṛhaspater anumatyā u śarmaṇi /
ṚV, 10, 168, 2.2 tābhiḥ sayuk sarathaṃ deva īyate 'sya viśvasya bhuvanasya rājā //
ṚV, 10, 173, 4.2 dhruvaṃ viśvam idaṃ jagad dhruvo rājā viśām ayam //
ṚV, 10, 173, 5.1 dhruvaṃ te rājā varuṇo dhruvaṃ devo bṛhaspatiḥ /
Ṛgvedakhilāni
ṚVKh, 2, 11, 1.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt //
ṚVKh, 2, 14, 7.1 yaśaskaraṃ balavantaṃ prabhutvaṃ tam eva rājādhipatir babhūva /
ṚVKh, 3, 10, 5.2 yamo rājā pramṛṇābhiḥ punātu māṃ jātavedā morjayantyā punātu //
ṚVKh, 3, 10, 16.2 yamo rājā pramṛṇābhiḥ punātu māṃ jātavedā morjayantyā punātu //
ṚVKh, 3, 15, 11.2 saṃ mā viśantu rājāno yathāhaṃ kāmaye tathā //
ṚVKh, 4, 6, 6.1 yad veda rājā varuṇo yad u devī sarasvatī /
ṚVKh, 4, 6, 10.1 priyam mā kuru deveṣu priyaṃ rājasu mā kuru /
ṚVKh, 4, 8, 2.1 medhāṃ me varuṇo rājā medhāṃ devī sarasvatī /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 19.1 gauramṛgo ha sma bhūtvāvaskandyāraṇyād rājānaṃ pibati //
ṢB, 1, 6, 9.1 rājño ha mitasya markaṭo 'ṃśūn ādāya vṛkṣam āpupruve //
ṢB, 1, 7, 1.1 ghnantīva vā etat somaṃ rājānaṃ preva mīyate /
Arthaśāstra
ArthaŚ, 1, 3, 16.1 tasmāt svadharmaṃ bhūtānāṃ rājā na vyabhicārayet /
ArthaŚ, 1, 4, 16.1 caturvarṇāśramo loko rājñā daṇḍena pālitaḥ /
ArthaŚ, 1, 5, 16.1 vidyāvinīto rājā hi prajānāṃ vinaye rataḥ /
ArthaŚ, 1, 6, 4.1 tadviruddhavṛttir avaśyendriyaś cāturanto api rājā sadyo vinaśyati //
ArthaŚ, 1, 6, 10.2 sabandhurāṣṭrā rājāno vineśur ajitendriyāḥ //
ArthaŚ, 1, 7, 9.1 sahāyasādhyaṃ rājatvaṃ cakram ekaṃ na vartate /
ArthaŚ, 1, 10, 2.1 purohitam ayājyayājanādhyāpane niyuktam amṛṣyamāṇaṃ rājāvakṣipet //
ArthaŚ, 1, 10, 3.1 sa sattribhiḥ śapathapūrvam ekaikam amātyam upajāpayet adhārmiko 'yaṃ rājā sādhu dhārmikam anyam asya tatkulīnam aparuddhaṃ kulyam ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 5.1 senāpatir asatpragraheṇāvakṣiptaḥ sattribhir ekaikam amātyam upajāpayet lobhanīyenārthena rājavināśāya sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 10.1 tenodvegena rājā tān avarundhyāt //
ArthaŚ, 1, 10, 11.1 kāpaṭikaścātra pūrvāvaruddhasteṣām arthamānāvakṣiptam ekaikam amātyam upajapet asatpravṛtto 'yaṃ rājā sādhvenaṃ hatvānyaṃ pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 13.1 tatra dharmopadhāśuddhān dharmasthīyakaṇṭakaśodhaneṣu karmasu sthāpayet arthopadhāśuddhān samāhartṛsaṃnidhātṛnicayakarmasu kāmopadhāśuddhān bāhyābhyantaravihārarakṣāsu bhayopadhāśuddhān āsannakāryeṣu rājñaḥ //
ArthaŚ, 1, 10, 20.2 śaucāśaucam amātyānāṃ rājā mārgeta sattribhiḥ //
ArthaŚ, 1, 11, 3.1 tam arthamānābhyāṃ protsāhya mantrī brūyāt rājānaṃ māṃ ca pramāṇaṃ kṛtvā yasya yad akuśalaṃ paśyasi tat tadānīm eva pratyādiśa iti //
ArthaŚ, 1, 11, 7.1 vṛttikāmāṃścopajapet etenaiva veṣeṇa rājārthaścaritavyo bhaktavetanakāle copasthātavyam iti //
ArthaŚ, 1, 11, 17.1 samedhāśāstibhiścābhigatānām aṅgavidyayā śiṣyasaṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpalābham agnidāhaṃ corabhayaṃ dūṣyavadhaṃ tuṣṭidānaṃ videśapravṛttijñānam idam adya śvo vā bhaviṣyati idaṃ vā rājā kariṣyati iti //
ArthaŚ, 1, 11, 19.1 sattvaprajñāvākyaśaktisampannānāṃ rājabhāgyam anuvyāharenmantrisaṃyogaṃ ca brūyāt //
ArthaŚ, 1, 11, 21.1 ye ca kāraṇād abhikruddhāstān arthamānābhyāṃ śamayet akāraṇakruddhāṃstūṣṇīṃ daṇḍena rājadviṣṭakāriṇaśca //
ArthaŚ, 1, 11, 22.1 pūjitāścārthamānābhyāṃ rājñā rājopajīvinām /
ArthaŚ, 1, 11, 22.1 pūjitāścārthamānābhyāṃ rājñā rājopajīvinām /
ArthaŚ, 1, 12, 6.1 tān rājā svaviṣaye mantripurohitasenāpatiyuvarājadauvārikāntarvaṃśikapraśāstṛsamāhartṛsaṃnidhātṛpradeṣṭṛnāyakapauravyāvahārikakārmāntikamantripariṣadadhyakṣadaṇḍadurgāntapālāṭavikeṣu śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśān bhaktitaḥ sāmarthyayogāccāpasarpayet //
ArthaŚ, 1, 13, 3.1 sarvaguṇasampannaścāyaṃ rājā śrūyate na cāsya kaścid guṇo dṛśyate yaḥ paurajānapadān daṇḍakarābhyāṃ pīḍayati iti //
ArthaŚ, 1, 13, 5.1 mātsyanyāyābhibhūtāḥ prajā manuṃ vaivasvataṃ rājānaṃ cakrire //
ArthaŚ, 1, 13, 7.1 tena bhṛtā rājānaḥ prajānāṃ yogakṣemāvahāḥ //
ArthaŚ, 1, 13, 10.1 indrayamasthānam etad rājānaḥ pratyakṣaheḍaprasādāḥ //
ArthaŚ, 1, 13, 12.1 tasmād rājāno nāvamantavyāḥ //
ArthaŚ, 1, 14, 3.1 svayam upahataḥ viprakṛtaḥ pāpakarmābhikhyātaḥ tulyadoṣadaṇḍenodvignaḥ paryāttabhūmiḥ daṇḍenopanataḥ sarvādhikaraṇasthaḥ sahasopacitārthaḥ tatkulīno vāśaṃsuḥ pradviṣṭo rājñā rājadveṣī ca iti bhītavargaḥ //
ArthaŚ, 1, 14, 3.1 svayam upahataḥ viprakṛtaḥ pāpakarmābhikhyātaḥ tulyadoṣadaṇḍenodvignaḥ paryāttabhūmiḥ daṇḍenopanataḥ sarvādhikaraṇasthaḥ sahasopacitārthaḥ tatkulīno vāśaṃsuḥ pradviṣṭo rājñā rājadveṣī ca iti bhītavargaḥ //
ArthaŚ, 1, 14, 7.1 yathā madāndho hastī mattenādhiṣṭhito yad yad āsādayati tat sarvaṃ pramṛdnāti evam ayam aśāstracakṣur andho rājā paurajānapadavadhāyābhyutthitaḥ śakyam asya pratihastiprotsāhanenāpakartum amarṣaḥ kriyatām iti kruddhavargam upajāpayet //
ArthaŚ, 1, 14, 8.1 yathā līnaḥ sarpo yasmād bhayaṃ paśyati tatra viṣam utsṛjati evam ayaṃ rājā jātadoṣāśaṅkastvayi purā krodhaviṣam utsṛjati anyatra gamyatām iti bhītavargam upajāpayet //
ArthaŚ, 1, 14, 9.1 yathā śvagaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ evam ayaṃ rājā sattvaprajñāvākyaśaktihīnebhyo duhyate nātmaguṇasampannebhyaḥ asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti lubdhavargam upajāpayet //
ArthaŚ, 1, 14, 9.1 yathā śvagaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ evam ayaṃ rājā sattvaprajñāvākyaśaktihīnebhyo duhyate nātmaguṇasampannebhyaḥ asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti lubdhavargam upajāpayet //
ArthaŚ, 1, 14, 10.1 yathā caṇḍālodapānaścaṇḍālānām evopabhogyo nānyeṣām evam ayaṃ rājā nīco nīcānām evopabhogyo na tvadvidhānām āryāṇām asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti mānivargam upajāpayet //
ArthaŚ, 1, 14, 10.1 yathā caṇḍālodapānaścaṇḍālānām evopabhogyo nānyeṣām evam ayaṃ rājā nīco nīcānām evopabhogyo na tvadvidhānām āryāṇām asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti mānivargam upajāpayet //
ArthaŚ, 1, 15, 12.1 mantrabhedo hyayogakṣemakaro rājñastadāyuktapuruṣāṇāṃ ca //
ArthaŚ, 1, 15, 18.1 pratyakṣaparokṣānumeyā hi rājavṛttiḥ //
ArthaŚ, 1, 16, 13.1 taṃ brūyāt dūtamukhā hi rājānaḥ tvaṃ cānye ca //
ArthaŚ, 1, 17, 1.1 rakṣito rājā rājyaṃ rakṣatyāsannebhyaḥ parebhyaśca pūrvaṃ dārebhyaḥ putrebhyaśca //
ArthaŚ, 1, 17, 4.1 janmaprabhṛti rājaputrān rakṣet //
ArthaŚ, 1, 17, 5.1 karkaṭakasadharmāṇo hi janakabhakṣā rājaputrāḥ //
ArthaŚ, 1, 17, 23.1 kāṣṭham iva ghuṇajagdhaṃ rājakulam avinītaputram abhiyuktamātraṃ bhajyeta //
ArthaŚ, 1, 17, 39.1 pitari vikramabuddhiṃ tathā ityanupraviśya bhedayeyuḥ aprārthanīyo rājā vipanne ghātaḥ sampanne narakapātaḥ saṃkrośaḥ prajābhir ekaloṣṭavadhaśca iti //
ArthaŚ, 1, 17, 50.1 vṛddhastu vyādhito vā rājā mātṛbandhukulyaguṇavatsāmantānām anyatamena kṣetre bījam utpādayet //
ArthaŚ, 1, 17, 53.2 arājavyasanābādhaḥ śaśvad āvasati kṣitim //
ArthaŚ, 1, 18, 1.1 vinīto rājaputraḥ kṛcchravṛttir asadṛśe karmaṇi niyuktaḥ pitaram anuvarteta anyatra prāṇabādhakaprakṛtikopakapātakebhyaḥ //
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 1, 19, 1.1 rājānam utthitam anūttiṣṭhante bhṛtyāḥ //
ArthaŚ, 1, 19, 26.1 durdarśo hi rājā kāryākāryaviparyāsam āsannaiḥ kāryate //
ArthaŚ, 1, 19, 32.1 rājño hi vratam utthānaṃ yajñaḥ kāryānuśāsanam /
ArthaŚ, 1, 19, 33.1 prajāsukhe sukhaṃ rājñaḥ prajānāṃ ca hite hitam /
ArthaŚ, 1, 19, 33.2 nātmapriyaṃ hitaṃ rājñaḥ prajānāṃ tu priyaṃ hitam //
ArthaŚ, 1, 19, 34.1 tasmān nityotthito rājā kuryād arthānuśāsanam /
ArthaŚ, 1, 21, 3.1 antarvaṃśikasainyaṃ rājānam antaḥpuraṃ ca rakṣet //
ArthaŚ, 1, 21, 5.1 tad rājā tathaiva pratibhuñjīta pūrvam agnaye vayobhyaśca baliṃ kṛtvā //
ArthaŚ, 1, 21, 10.1 bhiṣagbhaiṣajyāgārād āsvādaviśuddham auṣadhaṃ gṛhītvā pācakapeṣakābhyām ātmanā ca pratisvādya rājñe prayacchet //
ArthaŚ, 1, 21, 29.1 yathā ca yogapuruṣair anyān rājādhitiṣṭhati /
ArthaŚ, 2, 1, 16.1 alpakośo hi rājā paurajānapadān eva grasate //
ArthaŚ, 2, 1, 24.1 matsyaplavaharitapaṇyānāṃ setuṣu rājā svāmyaṃ gacchet //
ArthaŚ, 2, 1, 25.1 dāsāhitakabandhūn aśṛṇvato rājā vinayaṃ grāhayet //
ArthaŚ, 2, 1, 36.2 deśaṃ parihared rājā vyayakrīḍāśca vārayet //
ArthaŚ, 2, 1, 39.2 rakṣet pūrvakṛtān rājā navāṃścābhipravartayet //
ArthaŚ, 2, 2, 3.1 tāvanmātram ekadvāraṃ khātaguptaṃ svāduphalagulmaguccham akaṇṭakidrumam uttānatoyāśayaṃ dāntamṛgacatuṣpadaṃ bhagnanakhadaṃṣṭravyālaṃ mārgayukahastihastinīkalabhaṃ mṛgavanaṃ vihārārthaṃ rājñaḥ kārayet //
ArthaŚ, 2, 2, 13.1 hastipradhānaṃ vijayo rājñaḥ //
ArthaŚ, 2, 3, 6.1 pāṃsuśeṣeṇa vāstucchidraṃ rājabhavanaṃ vā pūrayet //
ArthaŚ, 2, 4, 6.1 pravīre vāstuni rājaniveśaś cāturvarṇyasamājīve //
ArthaŚ, 2, 4, 15.1 tataḥ paraṃ nagararājadevatālohamaṇikāravo brāhmaṇāścottarāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 6, 12.1 rājavarṣaṃ māsaḥ pakṣo divasaśca vyuṣṭam varṣāhemantagrīṣmāṇāṃ tṛtīyasaptamā divasonāḥ pakṣāḥ śeṣāḥ pūrṇāḥ pṛthagadhimāsakaḥ iti kālaḥ //
ArthaŚ, 2, 6, 15.1 kośārpitaṃ rājahāraḥ puravyayaśca praviṣṭaṃ paramasaṃvatsarānuvṛttaṃ śāsanamuktaṃ mukhājñaptaṃ cāpātanīyaṃ etat siddham //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 7, 4.1 uttamamadhyamāvareṣu ca karmasu tajjātikam adhyakṣaṃ kuryāt sāmudayikeṣvavakᄆptikam vyayam upahatya rājā nānutapyeta //
ArthaŚ, 2, 7, 34.1 rājārthe kāraṇikasyāpratibadhnataḥ pratiṣedhayato vājñāṃ nibandhād āyavyayam anyathā nīvīm avalikhato dviguṇaḥ //
ArthaŚ, 2, 8, 14.1 svayam anyair vā rājadravyāṇām upabhojanam upabhogaḥ //
ArthaŚ, 2, 8, 16.1 rājadravyāṇām anyadravyenādānaṃ parivartanam //
ArthaŚ, 2, 9, 13.1 yaḥ samudayaṃ parihāpayati sa rājārthaṃ bhakṣayati //
ArthaŚ, 2, 9, 16.1 sa ced rājārtham upanayatyalpāparādhe vārayitavyaḥ mahati yathāparādhaṃ daṇḍayitavyaḥ //
ArthaŚ, 2, 9, 32.2 arthastathā hyarthacareṇa rājñaḥ svalpo 'py anāsvādayituṃ na śakyaḥ //
ArthaŚ, 2, 9, 36.2 nityādhikārāḥ kāryāste rājñaḥ priyahite ratāḥ //
ArthaŚ, 2, 10, 2.1 śāsanapradhānā hi rājānaḥ tanmūlatvāt saṃdhivigrahayoḥ //
ArthaŚ, 2, 10, 4.1 so 'vyagramanā rājñaḥ saṃdeśaṃ śrutvā niścitārthaṃ lekhaṃ vidadhyāt deśaiśvaryavaṃśanāmadheyopacāram īśvarasya deśanāmadheyopacāram anīśvarasya //
ArthaŚ, 2, 10, 39.2 rājñaḥ samīpe varakāram āha prajñāpanaiṣā vividhopadiṣṭā //
ArthaŚ, 2, 10, 45.2 pratilekho bhavet kāryo yathā rājavacastathā //
ArthaŚ, 2, 10, 46.1 yatreśvarāṃścādhikṛtāṃśca rājā rakṣopakārau pathikārtham āha /
ArthaŚ, 2, 12, 31.1 kretā śulkaṃ rājapaṇyacchedānurūpaṃ ca vaidharaṇaṃ dadyāt anyatra kretā ṣaṭchatam atyayaṃ ca //
ArthaŚ, 2, 15, 42.1 pañcadroṇe śālīnāṃ dvādaśāḍhakaṃ taṇḍulānāṃ kalabhabhojanam ekādaśakaṃ vyālānām daśakam aupavāhyānāṃ navakaṃ sāṃnāhyānām aṣṭakaṃ pattīnām saptakaṃ mukhyānām ṣaṭkaṃ devīkumārāṇām pañcakaṃ rājñām akhaṇḍapariśuddhānāṃ vā taṇḍulānāṃ prasthaḥ //
ArthaŚ, 2, 16, 4.1 svabhūmijānāṃ rājapaṇyānām ekamukhaṃ vyavahāraṃ sthāpayet parabhūmijānām anekamukham //
ArthaŚ, 2, 16, 8.1 bahumukhaṃ vā rājapaṇyaṃ vaidehakāḥ kṛtārghaṃ vikrīṇīran //
ArthaŚ, 2, 25, 39.1 arājapaṇyāḥ pañcakaṃ śataṃ śulkaṃ dadyuḥ surakāmedakāriṣṭamadhuphalāmlāmlaśīdhūnāṃ ca //
ArthaŚ, 4, 1, 49.1 carakapāṃsudhāvakāḥ sāratribhāgaṃ labheran dvau rājā ratnaṃ ca //
ArthaŚ, 4, 1, 52.1 śatasahasrād ūrdhvaṃ rājagāmī nidhiḥ //
ArthaŚ, 4, 3, 4.1 nāgarikapraṇidhāvagnipratiṣedho vyākhyātaḥ niśāntapraṇidhau rājaparigrahe ca //
ArthaŚ, 4, 3, 17.1 durbhikṣe rājā bījabhaktopagrahaṃ kṛtvānugrahaṃ kuryāt durgasetukarma vā bhaktānugraheṇa bhaktasaṃvibhāgaṃ vā deśanikṣepaṃ vā //
ArthaŚ, 4, 3, 44.2 vaseyuḥ pūjitā rājñā daivāpatpratikāriṇaḥ //
ArthaŚ, 4, 5, 13.1 gṛhītān samāhartā paurajānapadānāṃ darśayet coragrahaṇīṃ vidyām adhīte rājā tasyopadeśād ime corā gṛhītāḥ bhūyaśca grahīṣyāmi vārayitavyo vaḥ svajanaḥ pāpācāra iti //
ArthaŚ, 4, 5, 14.1 yaṃ cātrāpasarpopadeśena śamyāpratodādīnām apahartāraṃ jānīyāt tam eṣāṃ pratyādiśed eṣa rājñaḥ prabhāvaḥ iti //
ArthaŚ, 4, 5, 18.2 sarvajñakhyāpanaṃ rājñaḥ kārayan rāṣṭravāsiṣu //
ArthaŚ, 4, 8, 26.1 pūrvakṛtāpadānaṃ pratijñāyāpaharantam ekadeśadṛṣṭadravyaṃ karmaṇā rūpeṇa vā gṛhītaṃ rājakośam avastṛṇantaṃ karmavadhyaṃ vā rājavacanāt samastaṃ vyastam abhyastaṃ vā karma kārayet //
ArthaŚ, 4, 8, 26.1 pūrvakṛtāpadānaṃ pratijñāyāpaharantam ekadeśadṛṣṭadravyaṃ karmaṇā rūpeṇa vā gṛhītaṃ rājakośam avastṛṇantaṃ karmavadhyaṃ vā rājavacanāt samastaṃ vyastam abhyastaṃ vā karma kārayet //
ArthaŚ, 4, 8, 29.2 kuryān nirviṣayaṃ rājā vāsayed ākareṣu vā //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 8.1 iti rājaparigraheṣu vyākhyātam //
ArthaŚ, 4, 9, 28.1 evam arthacarān pūrvaṃ rājā daṇḍena śodhayet /
ArthaŚ, 4, 10, 12.1 varṇottamānāṃ gurūṇāṃ ca hastapādalaṅghane rājayānavāhanādyārohaṇe caikahastapādavadhaḥ saptaśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 13.1 śūdrasya brāhmaṇavādino devadravyam avastṛṇato rājadviṣṭam ādiśato dvinetrabhedinaśca yogāñjanenāndhatvam aṣṭaśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 14.1 coraṃ pāradārikaṃ vā mokṣayato rājaśāsanam ūnam atiriktaṃ vā likhataḥ kanyāṃ dāsīṃ vā sahiraṇyam apaharataḥ kūṭavyavahāriṇo vimāṃsavikrayiṇaśca vāmahastadvipādavadho navaśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 18.2 rājñaśca prakṛtīnāṃ ca kalpayed antarā sthitaḥ //
ArthaŚ, 4, 11, 7.1 prasabhastrīpuruṣaghātakābhisārakanigrāhakāvaghoṣakāvaskandakopavedhakān pathiveśmapratirodhakān rājahastyaśvarathānāṃ hiṃsakān stenān vā śūlān ārohayeyuḥ //
ArthaŚ, 4, 11, 21.1 rājākrośakamantrabhedakayor aniṣṭapravṛttikasya brāhmaṇamahānasāvalehinaśca jihvām utpāṭayet //
ArthaŚ, 4, 12, 22.1 svayaṃ prakṛtā rājadāsyaṃ gacchet //
ArthaŚ, 4, 12, 39.2 na tu rājapratāpena pramuktāṃ svajanena vā //
ArthaŚ, 4, 13, 26.1 bālādhiṣṭhitam apuruṣaṃ vā yānaṃ rājā haret //
ArthaŚ, 4, 13, 33.1 sarvatra rājabhāryāgamane kumbhīpākaḥ //
ArthaŚ, 4, 13, 42.1 adaṇḍyadaṇḍane rājño daṇḍastriṃśadguṇo 'mbhasi /
ArthaŚ, 4, 13, 43.1 tena tat pūyate pāpaṃ rājño daṇḍāpacārajam /
ArthaŚ, 4, 13, 43.2 śāstā hi varuṇo rājñāṃ mithyā vyācaratāṃ nṛṣu //
ArthaŚ, 10, 1, 2.1 madhyamasyottare navabhāge rājavāstukaṃ dhanuḥśatāyāmam ardhavistāram paścimārdhe tasyāntaḥpuram //
ArthaŚ, 10, 1, 4.1 purastād upasthānam dakṣiṇataḥ kośaśāsanakāryakaraṇāni vāmato rājopavāhyānāṃ hastyaśvarathānāṃ sthānam //
ArthaŚ, 14, 1, 3.1 rājakrīḍābhāṇḍanidhānadravyopabhogeṣu gūḍhāḥ śastranidhānaṃ kuryuḥ sattrājīvinaśca rātricāriṇo 'gnijīvinaścāgninidhānam //
ArthaŚ, 14, 4, 2.1 śleṣmātakakapitthadantidantaśaṭhagojiśirīṣapāṭalībalāsyonāgapunarnavāśvetavāraṇakvāthayuktam candanasālāvṛkīlohitayuktaṃ nejanodakaṃ rājopabhogyānāṃ guhyaprakṣālanaṃ strīṇām senāyāśca viṣapratīkāraḥ //
Avadānaśataka
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 1, 3.2 yadā bhagavatā rājā bimbisāraḥ saparivāro vinītaḥ tasya ca vinayād bahūni prāṇiśatasahasrāṇi vinayam upagatāni tadā rājagṛhāt pūrṇasya jñātayo 'bhyāgatya pūrṇasya purastād buddhasya varṇaṃ bhāṣayituṃ pravṛttā dharmasya saṃghasya ca /
AvŚat, 2, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālīm upaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām /
AvŚat, 3, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 3, 2.7 mamātyayāt sarvasvāpateyam aputrakam iti kṛtvā rājavidheyaṃ bhaviṣyatīti /
AvŚat, 3, 3.3 yady evam abhaviṣyat ekaikasya putrasahasram abhaviṣyat tadyathā rājñaś cakravartinaḥ /
AvŚat, 4, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 6, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 6, 6.2 prasannacittaś ca rājñaḥ prasenajito nivedya bhagavantaṃ saśrāvakasaṃghaṃ bhojayitvā śatasahasreṇa vastreṇācchādya sarvapuṣpamālyair abhyarcitavān /
AvŚat, 7, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 7, 2.1 yadā bhagavāṃl loke notpanna āsīt tadā rājā prasenajit tīrthikadevatārcanaṃ kṛtavān puṣpadhūpagandhamālyavilepanaiḥ /
AvŚat, 7, 2.2 yadā tu bhagavāṃl loke utpannaḥ rājā ca prasenajid daharasūtrodāharaṇena vinīto bhagavacchāsane śraddhāṃ pratilabdhavān tadā prītisaumanasyajātas trir bhagavantam upasaṃkramya dīpadhūpagandhamālyavilepanair abhyarcayati //
AvŚat, 7, 3.1 athānyatama ārāmiko navaṃ padmam ādāya rājñaḥ prasenajito 'rthaṃ śrāvastīṃ praviśati /
AvŚat, 8, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 8, 2.2 atha rājā prasenajit kauśalyo yena bhagavāṃs tenopasaṃkrāntaḥ /
AvŚat, 8, 2.4 ekānte niṣaṇṇo rājā prasenajit kauśalyo bhagavantam idam avocat bhagavān nāma bhadanta anuttaro dharmarājo vyasanagatānāṃ sattvānāṃ paritrātā anyonyavairiṇāṃ vairapraśamayitā /
AvŚat, 8, 2.5 ayaṃ cottarapañcālo rājā dakṣiṇapañcālarājena saha prativiruddhaḥ /
AvŚat, 8, 2.8 adhivāsayati bhagavān rājñaḥ prasenajitaḥ kauśalyasya tūṣṇībhāvena /
AvŚat, 8, 2.9 atha rājā prasenajit kauśalyo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvotthāyāsanāt prakrāntaḥ //
AvŚat, 9, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 9, 3.1 yāvad rājñaḥ prasenajitaḥ śrutam /
AvŚat, 10, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 10, 1.2 tena khalu samayena rājā prasenajit kauśalo rājā ca ajātaśatruḥ ubhāv apy etau parasparaṃ viruddhau babhūvatuḥ /
AvŚat, 10, 1.2 tena khalu samayena rājā prasenajit kauśalo rājā ca ajātaśatruḥ ubhāv apy etau parasparaṃ viruddhau babhūvatuḥ /
AvŚat, 10, 1.3 atha rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ rājānaṃ prasenajitaṃ kauśalam abhiniryāto yuddhāya //
AvŚat, 10, 1.3 atha rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ rājānaṃ prasenajitaṃ kauśalam abhiniryāto yuddhāya //
AvŚat, 10, 2.1 aśrauṣīd rājā prasenajit kauśalaḥ rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca abhiniryāto yuddhāyeti /
AvŚat, 10, 2.1 aśrauṣīd rājā prasenajit kauśalaḥ rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca abhiniryāto yuddhāyeti /
AvŚat, 10, 2.2 śrutvā ca caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ rājānam ajātaśatruṃ pratyabhiniryāto yuddhāya /
AvŚat, 10, 2.3 atha rājñā ajātaśatruṇā rājñaḥ prasenajitaḥ kauśalasya sarvo hastikāyaḥ paryastaḥ aśvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ /
AvŚat, 10, 2.3 atha rājñā ajātaśatruṇā rājñaḥ prasenajitaḥ kauśalasya sarvo hastikāyaḥ paryastaḥ aśvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ /
AvŚat, 10, 2.4 rājā prasenajit kauśalo jito bhīto bhagnaḥ parājitaḥ parāpṛṣṭhīkṛta ekarathena śrāvastīṃ praviṣṭaḥ /
AvŚat, 10, 3.1 atha rājā prasenajit kauśalaḥ śokāgāraṃ praviśya kare kapolaṃ dattvā cintāparo vyavasthitaḥ /
AvŚat, 10, 3.3 tena śrutaṃ yathā rājā prasenajit kauśalo jito bhagnaḥ parāpṛṣṭhīkṛtaḥ ekaratheneha praviṣṭa iti /
AvŚat, 10, 3.4 śrutvā ca punar yena rājā prasenajit kauśalas tenopasaṃkrāntaḥ /
AvŚat, 10, 3.5 upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ jayenāyuṣā ca vardhayitvā ca kimarthaṃ deva śokaḥ kriyate ahaṃ devasya tāvat suvarṇam anuprayacchāmi yena devaḥ punar api yatheṣṭapracāraṇaṃ kariṣyatīti /
AvŚat, 10, 4.1 atha rājñā prasenajitkauśalyena svaviṣaye carapuruṣāḥ samantata utsṛṣṭāḥ śṛṇuta janapravādān iti /
AvŚat, 10, 4.4 tatas te rājñe iti veditavantaḥ /
AvŚat, 10, 4.5 śrutvā ca rājā prasenajit kauśalas tathā caturaṅgabalakāyaṃ saṃnāhya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca rājānam ajātaśatrum abhiniryāto yuddhāya /
AvŚat, 10, 4.5 śrutvā ca rājā prasenajit kauśalas tathā caturaṅgabalakāyaṃ saṃnāhya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca rājānam ajātaśatrum abhiniryāto yuddhāya /
AvŚat, 10, 4.6 tato rājñā prasenajitā kauśalena rājño 'jātaśatror vaidehīputrasya sarvo hastikāyaḥ paryastaḥ aśvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ /
AvŚat, 10, 4.6 tato rājñā prasenajitā kauśalena rājño 'jātaśatror vaidehīputrasya sarvo hastikāyaḥ paryastaḥ aśvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ /
AvŚat, 10, 4.7 rājānam apy ajātaśatruṃ vaidehīputraṃ jitaṃ bhītabhagnaparājitaṃ parāpṛṣṭhīkṛtaṃ jīvagrāhaṃ gṛhītvā ekarathe 'bhiropya yena bhagavāṃs tenopasaṃkrāntaḥ /
AvŚat, 10, 4.9 ekāntaniṣaṇṇo rājā prasenajitkauśalo bhagavantam ity avocat ayaṃ hi bhadanta rājā ajātaśatrur dīrgharātram avairasya me vairī asapatnasya sapatnaḥ /
AvŚat, 10, 4.9 ekāntaniṣaṇṇo rājā prasenajitkauśalo bhagavantam ity avocat ayaṃ hi bhadanta rājā ajātaśatrur dīrgharātram avairasya me vairī asapatnasya sapatnaḥ /
AvŚat, 10, 5.1 atha rājñaḥ prasenajitaḥ kauśalasyaitad abhavat yan mayā rājyaṃ pratilabdham tad asya śreṣṭhinaḥ prasādāt /
AvŚat, 10, 5.3 atha rājā prasenajit kauśalas taṃ śreṣṭhinaṃ vareṇa pravārayati /
AvŚat, 10, 5.5 tato rājñā sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam dattaṃ me śreṣṭhine saptāham ekaṃ rājyam iti /
AvŚat, 10, 5.6 yāvat tena śreṣṭhinā buddhapramukho bhikṣusaṃghaḥ saptāhaṃ bhaktenopanimantritaḥ rājā ca prasenajit saparivāraḥ /
AvŚat, 11, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati nadyā ajiravatyā adhastān nāvikagrāme /
AvŚat, 12, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kauravyeṣu janapadacārikāṃ caran kauravyaṃ nagaram anuprāptaḥ /
AvŚat, 12, 5.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ brahmā samyaksaṃbuddho dvāṣaṣṭyarhatsahasraparivṛto janapadacārikāṃ carann asmākaṃ vijitam anuprāpta iti /
AvŚat, 12, 5.4 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena yena bhagavān brahmā samyaksaṃbuddhas tenopasaṃkrāntaḥ /
AvŚat, 12, 5.4 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena yena bhagavān brahmā samyaksaṃbuddhas tenopasaṃkrāntaḥ /
AvŚat, 12, 5.6 ekāntaniṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ bhagavān bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 12, 5.9 adhivāsayati brahmā samyaksaṃbuddho rājñas tūṣṇībhāvena /
AvŚat, 12, 5.10 atha sa rājā mūrdhābhiṣikto bhagavato 'rthe gośīrṣacandanamayaṃ prāsādaṃ kārayāmāsa /
AvŚat, 12, 6.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā kṣatriyo mūrdhābhiṣikto babhūva ahaṃ saḥ /
AvŚat, 13, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 13, 7.3 atha rājā kṣatriyo mūrdhābhiṣikto yena candanaḥ samyaksaṃbuddhas tenopasaṃkrāntaḥ /
AvŚat, 13, 7.5 ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ candanaḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 13, 7.6 atha rājā kṣatriyo mūrdhābhiṣikta utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya sārdhaṃ bhikṣusaṃgheneti /
AvŚat, 13, 7.7 adhivāsayati candanaḥ samyaksaṃbuddho rājñas tūṣṇībhāvena /
AvŚat, 13, 8.1 tato rājā candanaṃ samyaksaṃbuddham adhyeṣituṃ pravṛttaḥ /
AvŚat, 13, 8.4 adhivāsayati bhagavāṃś candanaḥ samyaksaṃbuddho rājñas tuṣṇībhāvena /
AvŚat, 13, 8.5 tato rājñā kṣatriyeṇa mūrdhābhiṣiktenāmātyebhya ājñā dattā gandhodakaṃ sajjīkurvantu bhavantaḥ ratnamayāṃś ca kumbhān yena vayaṃ bhagavantaṃ saśrāvakasaṃghaṃ snāpayiṣyāma iti /
AvŚat, 13, 8.6 tato rājñā amātyagaṇaparivṛtena tan nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitam ucchritadhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhodakapariṣiktaṃ vicitradhūpadhūpitam /
AvŚat, 13, 8.9 tato rājñāmātyagaṇaparivṛtena candanaḥ samyaksaṃbuddhaḥ saśrāvakasaṃgho nānāgandhaparibhāvitenodakena snāpitaḥ /
AvŚat, 14, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 14, 5.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ candraḥ samyaksaṃbuddho 'smākaṃ vijitam anuprāpta iti /
AvŚat, 14, 5.4 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yena candraḥ samyaksaṃbuddhas tenopasaṃkrāntaḥ /
AvŚat, 14, 5.4 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yena candraḥ samyaksaṃbuddhas tenopasaṃkrāntaḥ /
AvŚat, 14, 5.6 ekāntaniṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ candraḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 14, 5.7 atha rājā kṣatriyo mūrdhābhiṣikto labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candraḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candraṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān iha vāsaṃ traimāsyaṃ sārdhaṃ bhikṣusaṃghena /
AvŚat, 14, 5.9 adhivāsayati candraḥ samyaksaṃbuddho rājñas tūṣṇībhāvena /
AvŚat, 14, 5.10 tasya ca rājño nagare tena samayena mahājanamarako babhūva ītiś ca yena sa mahājanakāyo 'tīva saṃtarpyate /
AvŚat, 14, 5.11 tato rājñā vyādhipraśamanārthaṃ candraḥ samyaksaṃbuddho 'dhīṣṭaḥ /
AvŚat, 14, 5.13 tato bhagavāṃś candraḥ samyaksaṃbuddho rājānam uvāca gaccha mahārāja imāṃ saṃghāṭīṃ dhvajāgre baddhvā mahatā satkāreṇa sve vijite paryāṭaya asya ca mahāntam utsavaṃ kuru /
AvŚat, 14, 5.16 tato rājñā yathānuśiṣṭaṃ sarvaṃ tathaiva ca kṛtam /
AvŚat, 14, 5.18 tataḥ sa janakāyo labdhaprasādo rājāmātyapaurāś ca buddhaṃ śaraṇaṃ gatāḥ dharmaṃ saṃghaṃ ca śaraṇaṃ gatāḥ //
AvŚat, 14, 6.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 15, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 15, 1.2 yadā rājñā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayam eva ca rājye pratiṣṭhitaḥ tadā ye aśrāddhās te balavanto jātāḥ śrāddhās tu durbalāḥ saṃvṛttāḥ /
AvŚat, 15, 5.4 aśrauṣīd anyatamo rājā kṣatriyo mūrdhābhiṣiktaḥ indradamanaḥ samyaksaṃbuddho 'smākaṃ vijitam anuprāpta iti /
AvŚat, 15, 5.5 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yenendradamanaḥ samyaksaṃbuddhastenopasaṃkrāntaḥ /
AvŚat, 15, 5.5 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yenendradamanaḥ samyaksaṃbuddhastenopasaṃkrāntaḥ /
AvŚat, 15, 5.7 ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktam indradamanaḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 15, 5.8 atha sa rājā labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenendradamanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya indradamanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavāṃstraimāsyavāsāya /
AvŚat, 15, 5.10 bhagavān āha asti te mahārāja vijite kaścid vihāro yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti rājovāca nāsti bhagavan kiṃ tarhi tiṣṭhatu bhagavān ahaṃ vihāraṃ kārayiṣyāmi yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti /
AvŚat, 15, 5.11 tato rājñā tathāgatasyārthe vihāraḥ kāritaḥ aviddhaprākāratoraṇo gavākṣaniryūhajālārdhacandravedikāpratimaṇḍita āstaraṇopeto jalādhārasampūrṇas tarugaṇaparivṛto nānāpuṣpaphalopetaḥ /
AvŚat, 15, 5.14 tato bhagavatā indradamanena samyaksaṃbuddhena rājño 'dhyeṣayā mahāprātihāryaṃ vidarśitaṃ buddhāvataṃsakavikrīḍitam yaddarśanād rājā sāmātyanaigamajānapadaḥ sarve ca nāgarāḥ suprasannāḥ śāsane saṃraktatarāḥ saṃvṛttāḥ //
AvŚat, 15, 5.14 tato bhagavatā indradamanena samyaksaṃbuddhena rājño 'dhyeṣayā mahāprātihāryaṃ vidarśitaṃ buddhāvataṃsakavikrīḍitam yaddarśanād rājā sāmātyanaigamajānapadaḥ sarve ca nāgarāḥ suprasannāḥ śāsane saṃraktatarāḥ saṃvṛttāḥ //
AvŚat, 15, 6.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 16, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 16, 1.2 yadā devadattena mohapuruṣeṇa bhagavacchāsane 'narthasahasrāṇi kṛtāni na ca śakitaṃ bhagavato romeñjanam api kartum tadā rājānam ajātaśatrum āmantritavān kriyatāṃ rājagṛhe kriyākāro na kenacicchramaṇasya gautamasyopasaṃkramitavyam piṇḍakena vā pratipādayitavyaḥ /
AvŚat, 16, 1.4 rājñā tathā kāritam /
AvŚat, 16, 3.6 paśyati ca rājā ajātaśatrur upariprāsādatalagataḥ san bhagavato veṇuvane evaṃvidhāṃ pūjāṃ /
AvŚat, 16, 3.8 rājagṛhanivāsinaś ca paurā dharmavegaprāptā rājānam upasaṃkramyaivam ūcuḥ muṣyante deva mahārāja rājagṛhanivāsinaḥ paurāḥ yatra nāma devāḥ pramattāḥ santaḥ pramādavihāriṇo divyān viṣayān apahāya bhagavantaṃ pūjayanti /
AvŚat, 16, 4.1 tato rājñā ajātaśatruṇā kriyākāram udghāṭya rājagṛhe nagare ghaṇṭāvaghoṣaṇaṃ kāritam kriyatāṃ bhagavataḥ satkāro yathāsukham iti /
AvŚat, 16, 6.3 tasyāṃ ca rājadhānyāṃ dharmabuddhir nāma rājā rājyaṃ kārayati tasyāṃ ca rājadhānyāṃ mahatī ītiḥ /
AvŚat, 16, 6.4 tatas tena rājñā ītipraśamanahetor bhagavān śrāvakasaṃghatraimāsye bhaktenopanimantritaḥ /
AvŚat, 16, 6.5 tato rājño nāgaraiś cāvarjitamānasaistathāgatasya saśrāvakasaṃghasya pañcavārṣikaṃ kṛtam /
AvŚat, 16, 6.7 rājabhūtena ānanda ratnaśailo mahādyutiḥ /
AvŚat, 16, 7.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 17, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 17, 1.6 śrāvastīnivāsibhiś ca gāndharvikai rājñe niveditam /
AvŚat, 17, 1.7 rājāha alpotsukā bhavantu bhavantaḥ vayam atra kālajñā bhaviṣyāma iti //
AvŚat, 17, 2.1 atha supriyasya gāndharvikarājasyaitad abhavat evam anuśrūyate rājā prasenajid gāndharve 'tīva kuśalaḥ /
AvŚat, 17, 2.3 tataḥ supriyo gāndharvikarājo yena rājā prasenajit kauśalas tenopasaṃkrāntaḥ /
AvŚat, 17, 2.4 upasaṃkramya rājānaṃ prasenajitaṃ kauśalam idam avocat śrutaṃ me rājan yathā tvaṃ gāndharvakuśala iti /
AvŚat, 17, 2.4 upasaṃkramya rājānaṃ prasenajitaṃ kauśalam idam avocat śrutaṃ me rājan yathā tvaṃ gāndharvakuśala iti /
AvŚat, 17, 2.6 tato rājñā prasenajitā tasya vikṣepaḥ kṛtaḥ /
AvŚat, 17, 2.9 atha rājā prasenajit kauśalaḥ pañcamātrair gāndharvikaśataiḥ parivṛtaḥ supriyeṇa gāndharvikarājenānekaiś ca prāṇiśatasahasrair jetavanaṃ gataḥ //
AvŚat, 17, 4.5 yata ekasyāṃ tantryāṃ sapta svarāṇi ekaviṃśatiṃ mūrcchanāś ca darśayitum ārabdhaḥ yacchravaṇād rājā prasenajid anyatamaś ca mahājanakāyaḥ paraṃ vismayam āpannaḥ /
AvŚat, 17, 5.3 yannu vayaṃ rājānaṃ vijñāpya bhagavantaṃ saśrāvakasaṃghaṃ nagarapraveśenopanimantrayemahīti /
AvŚat, 17, 5.6 tatas tair gāndharvikair rājāmātyapaurajanapadasahāyaiḥ sarvā śrāvastī nagarī apagatapāṣāṇaśarkarakaṭhallā gandhodakapariṣiktā nānāpuṣpāvakīrṇā vicitradhūpadhūpitā puṣpavitānamaṇḍitā /
AvŚat, 17, 16.3 atha rājña udyānaṃ sarvakuśalasampannaṃ babhūva /
AvŚat, 17, 16.4 atha sa bhagavāṃs tad udyānaṃ praviśya rājānugrahārtham anyatamaṃ vṛkṣam upaniśritya niṣaṇṇaḥ /
AvŚat, 17, 16.6 atha rājā kṣatriyo mūrdhābhiṣiktaḥ strīmayena tūryeṇa vādyamānenodyānaṃ praviṣṭaḥ /
AvŚat, 17, 16.7 atha sa rājā tad udyānam anuvicaran dadarśa bhagavantaṃ prabodhanaṃ samyaksaṃbuddhaṃ prāsādikaṃ prasādanīyaṃ śāntamānasaṃ parameṇa cittadamavyupaśamena samanvāgataṃ suvarṇayūpam iva śriyā jvalantam /
AvŚat, 17, 16.8 dṛṣṭvā ca punaḥ prasādajātaḥ sa rājā sāntaḥpuro vividhena vādyena vādyamānena bhagavantaṃ tataḥ samādheḥ prabodhayāmāsa praṇītena cāhāreṇa pratipāditavān anuttarāyāṃ ca samyaksaṃbodhau kṛtavān //
AvŚat, 17, 17.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 18, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 18, 1.3 sa rājapuruṣair gṛhītvā rājña upanāmitaḥ /
AvŚat, 18, 1.3 sa rājapuruṣair gṛhītvā rājña upanāmitaḥ /
AvŚat, 18, 1.4 tato rājñā aparādhika iti kṛtvā vadhya utsṛṣṭaḥ /
AvŚat, 18, 1.5 sa rājapuruṣair nīlāmbaravasanair udyataśastraiḥ karavīramālābaddhakaṇṭheguṇo rathyāvīthīcatvaraśṛṅgāṭakeṣv anuśrāvyamāṇo dakṣiṇena nagaradvāreṇa apanīyate //
AvŚat, 18, 3.4 tato bhagavān āyuṣmantam ānandam āmantrayate gaccha ānanda rājānaṃ prasenajitam /
AvŚat, 18, 3.6 athāyuṣmān ānando yena rājā prasenajit kauśalas tenopasaṃkrāntaḥ /
AvŚat, 18, 3.7 upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ bhagavadvacanenovāca anujānīhi bhagavān etaṃ puruṣaṃ pravrājayatīti /
AvŚat, 18, 3.8 bhavyarūpa iti viditvā rājñā prasenajitkauśalenānujñātaḥ /
AvŚat, 18, 5.3 tasyāṃ rājadhānyāṃ brāhmaṇo vedavedāṅgapārago rājño 'grāsanikaḥ /
AvŚat, 18, 5.9 taddhaitukaṃ yāvad āvarjitā rājāmātyapaurāḥ //
AvŚat, 19, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 1.4 tato rājā bimbisāraḥ svayam eva bhagavato mūrdhni śataśalākaṃ chatraṃ dhārayati pariśeṣāḥ paurāḥ bhikṣusahasrasya //
AvŚat, 19, 4.2 rājā ca bimbisāraḥ svayam eva bahirdvāraśālastho gośīrṣacandanodakena pādyaṃ gṛhītvā bhagavataḥ pādau bhikṣusaṃghasya ca prakṣālayati /
AvŚat, 19, 6.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ kṣemaṃkaraḥ samyaksaṃbuddho janapadacārikāṃ carann asmākaṃ rājadhānīm anuprāpta iti /
AvŚat, 19, 6.4 śrutvā ca mahatyā rājarddhyā mahatā rājānubhāvena samanvāgataḥ /
AvŚat, 19, 6.4 śrutvā ca mahatyā rājarddhyā mahatā rājānubhāvena samanvāgataḥ /
AvŚat, 19, 6.7 ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktam kṣemaṃkaraḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 19, 6.8 atha sa rājā labdhaprasādaḥ kṣemaṃkaraṃ samyaksaṃbuddhaṃ rājakule nimantrya śatarasenāhāreṇa pratipādayāmāsa /
AvŚat, 19, 7.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 19, 7.3 idānīṃ tenaiva hetunā rājñā bimbisāreṇāpi tathāgatasya me evaṃvidhā pūjā kṛtā /
AvŚat, 20, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 20, 9.7 etacca prakaraṇaṃ rājā bimbisāro māgadhakāś ca paricārakāḥ śrutvā paraṃ vismayam āpannāḥ //
AvŚat, 20, 12.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇaḥ samyaksaṃbuddho janapadacārikāṃ carann asmākaṃ rājadhānīm anuprāpta iti /
AvŚat, 20, 12.4 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yena bhagavān pūrṇaḥ samyaksaṃbuddhastenopasaṃkrāntaḥ /
AvŚat, 20, 12.4 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yena bhagavān pūrṇaḥ samyaksaṃbuddhastenopasaṃkrāntaḥ /
AvŚat, 20, 12.6 ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ pūrṇaḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 20, 12.7 atha rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇaṃ samyaksaṃbuddhaṃ saśrāvakasaṃghaṃ traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upanimantritavān /
AvŚat, 20, 12.8 adhivāsitaṃ ca pūrṇena samyaksaṃbuddhena rājñas tūṣṇībhāvena /
AvŚat, 20, 12.9 atha rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇasya samyaksaṃbuddhasya tūṣṇībhāvenādhivāsanāṃ viditvā traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāpya bhagavato ratnamayapratimāṃ kārayitvā buddhaharṣaṃ kāritavān yatrānekaiḥ prāṇiśatasahasrair mahāprasādo labdhaḥ /
AvŚat, 20, 13.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 21, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho magadheṣu janapadeṣu cārikāṃ caran gaṅgātīram anuprāptaḥ /
AvŚat, 21, 2.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam /
AvŚat, 21, 2.7 yady evam abhaviṣyad ekaikasya putrasahasram abhaviṣyat tadyathā rājñaś cakravartinaḥ /
AvŚat, 21, 2.15 tata ārāmikeṇa rājñe niveditam /
AvŚat, 21, 2.16 rājñā uktaḥ parīkṣyatām etat padmam iti /
AvŚat, 21, 2.20 tata ārāmikeṇa rājñe niveditam /
AvŚat, 21, 2.21 tato rājā sāmātyaḥ sāntaḥpuraś ca tad udyānaṃ gataḥ /
AvŚat, 21, 2.22 sahadarśanāt tena dārakeṇa rājā saṃbhāṣitaḥ ehi tāta ahaṃ te 'putrasya putra iti /
AvŚat, 21, 2.23 tato rājā hṛṣṭatuṣṭapramudita uvāca evam eva putra yathā vadasīti /
AvŚat, 21, 2.24 tato rājā padminīm avagāhya taṃ dārakaṃ padmakarṇikāyāṃ gṛhītvā pāṇitale sthāpitavān /
AvŚat, 21, 3.1 yadā candano dārako 'nupūrveṇa mahān saṃvṛttaḥ tadā nāgarai rājā vijñaptaḥ ihāsmākaṃ deva nagaraparva pratyupasthitam /
AvŚat, 21, 3.3 rājāha evam astv iti /
AvŚat, 21, 4.5 tāni ca prāvṛtya gaganatalam utpatitaḥ vicitrāṇi ca prātihāryāṇi kartuṃ pravṛttaḥ yaddarśanād rājñāmātyanaigamasahāyena mahān prasādaḥ pratilabdho vicitrāṇi ca kuśalamūlāny avaropitāni /
AvŚat, 22, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 22, 1.9 tato bhagavatā padmarāgasadṛśā prabhā utsṛṣṭā sakalā śrāvastī avabhāsitā taddhaitukaṃ ca rājāmātyapaurāḥ āvarjitāḥ //
AvŚat, 23, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
Aṣṭasāhasrikā
ASāh, 3, 3.1 atha khalu catvāro mahārājāno bhagavantametadavocan āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā yānatraye sattvān vinayati na ca sattvasaṃjñāmutpādayati /
ASāh, 3, 6.21 catvāraś ca tasya mahārājānaḥ śakraś ca devānāmindro brahmā ca sahāpatiḥ sarve ca buddhā bhagavanto bodhisattvāś ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 17.3 utpannotpannāścaiṣāmupadravā rājato vā rājaputrato vā rājamantrito vā rājamahāmātrato vā imāṃ prajñāpāramitāṃ samanvāharatāṃ vā svādhyāyatāṃ vā punarevāntardhāsyanti /
ASāh, 3, 17.3 utpannotpannāścaiṣāmupadravā rājato vā rājaputrato vā rājamantrito vā rājamahāmātrato vā imāṃ prajñāpāramitāṃ samanvāharatāṃ vā svādhyāyatāṃ vā punarevāntardhāsyanti /
ASāh, 3, 17.3 utpannotpannāścaiṣāmupadravā rājato vā rājaputrato vā rājamantrito vā rājamahāmātrato vā imāṃ prajñāpāramitāṃ samanvāharatāṃ vā svādhyāyatāṃ vā punarevāntardhāsyanti /
ASāh, 3, 17.3 utpannotpannāścaiṣāmupadravā rājato vā rājaputrato vā rājamantrito vā rājamahāmātrato vā imāṃ prajñāpāramitāṃ samanvāharatāṃ vā svādhyāyatāṃ vā punarevāntardhāsyanti /
ASāh, 3, 17.4 teṣāṃ ca enāṃ prajñāpāramitāṃ punaḥ punaḥ samanvāharatāṃ vā svādhyāyatāṃ vā ye tatropasaṃkrāmeyuravatāraprekṣiṇo 'vatāragaveṣiṇo rājāno vā rājaputrā vā rājamantriṇo vā rājamahāmātrā vā na te 'vatāraṃ lapsyante yathāpi nāma prajñāpāramitāparigṛhītatvāt /
ASāh, 3, 17.4 teṣāṃ ca enāṃ prajñāpāramitāṃ punaḥ punaḥ samanvāharatāṃ vā svādhyāyatāṃ vā ye tatropasaṃkrāmeyuravatāraprekṣiṇo 'vatāragaveṣiṇo rājāno vā rājaputrā vā rājamantriṇo vā rājamahāmātrā vā na te 'vatāraṃ lapsyante yathāpi nāma prajñāpāramitāparigṛhītatvāt /
ASāh, 3, 17.4 teṣāṃ ca enāṃ prajñāpāramitāṃ punaḥ punaḥ samanvāharatāṃ vā svādhyāyatāṃ vā ye tatropasaṃkrāmeyuravatāraprekṣiṇo 'vatāragaveṣiṇo rājāno vā rājaputrā vā rājamantriṇo vā rājamahāmātrā vā na te 'vatāraṃ lapsyante yathāpi nāma prajñāpāramitāparigṛhītatvāt /
ASāh, 3, 17.4 teṣāṃ ca enāṃ prajñāpāramitāṃ punaḥ punaḥ samanvāharatāṃ vā svādhyāyatāṃ vā ye tatropasaṃkrāmeyuravatāraprekṣiṇo 'vatāragaveṣiṇo rājāno vā rājaputrā vā rājamantriṇo vā rājamahāmātrā vā na te 'vatāraṃ lapsyante yathāpi nāma prajñāpāramitāparigṛhītatvāt /
ASāh, 3, 17.5 upasaṃkrāntānāṃ ca teṣāṃ rājñāṃ vā rājaputrāṇāṃ vā rājamantriṇāṃ vā rājamahāmātrāṇāṃ vā ālapitukāmatā bhaviṣyati abhibhāṣitukāmatā bhaviṣyati pratisaṃmoditavyaṃ ca te maṃsyante /
ASāh, 3, 17.5 upasaṃkrāntānāṃ ca teṣāṃ rājñāṃ vā rājaputrāṇāṃ vā rājamantriṇāṃ vā rājamahāmātrāṇāṃ vā ālapitukāmatā bhaviṣyati abhibhāṣitukāmatā bhaviṣyati pratisaṃmoditavyaṃ ca te maṃsyante /
ASāh, 3, 17.5 upasaṃkrāntānāṃ ca teṣāṃ rājñāṃ vā rājaputrāṇāṃ vā rājamantriṇāṃ vā rājamahāmātrāṇāṃ vā ālapitukāmatā bhaviṣyati abhibhāṣitukāmatā bhaviṣyati pratisaṃmoditavyaṃ ca te maṃsyante /
ASāh, 3, 17.5 upasaṃkrāntānāṃ ca teṣāṃ rājñāṃ vā rājaputrāṇāṃ vā rājamantriṇāṃ vā rājamahāmātrāṇāṃ vā ālapitukāmatā bhaviṣyati abhibhāṣitukāmatā bhaviṣyati pratisaṃmoditavyaṃ ca te maṃsyante /
ASāh, 3, 19.7 yaścāyaṃ caturaṅgasya balakāyasya vyūhaḥ nāyaṃ rājño bimbisārasya caturaṅgasya balakāyasya vyūhaḥ nāpi rājñaḥ prasenajitaścaturaṅgasya balakāyasya vyūhaḥ nāpi śākyānāṃ caturaṅgasya balakāyasya vyūhaḥ nāpi licchavīnāṃ caturaṅgasya balakāyasya vyūhaḥ yo 'yaṃ māreṇa pāpīyasā abhinirmitaḥ /
ASāh, 3, 19.7 yaścāyaṃ caturaṅgasya balakāyasya vyūhaḥ nāyaṃ rājño bimbisārasya caturaṅgasya balakāyasya vyūhaḥ nāpi rājñaḥ prasenajitaścaturaṅgasya balakāyasya vyūhaḥ nāpi śākyānāṃ caturaṅgasya balakāyasya vyūhaḥ nāpi licchavīnāṃ caturaṅgasya balakāyasya vyūhaḥ yo 'yaṃ māreṇa pāpīyasā abhinirmitaḥ /
ASāh, 4, 2.11 yathā ca bhagavan rājapuruṣo rājānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ evaṃ sa dharmabhāṇako dharmakāyānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ /
ASāh, 8, 19.1 atha khalu buddhānubhāvena ye trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca mahābrahmāṇaḥ sahāpatiś ca mahābrahmā te sarve yena bhagavāṃstenopasaṃkrāntāḥ /
ASāh, 8, 19.3 ekānte sthitāś ca te mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca brahmakāyikā devā mahābrahmāṇaśca sahāpatiś ca mahābrahmā buddhānubhāvena buddhādhiṣṭhānena buddhasahasraṃ samanvāharanti sma /
ASāh, 11, 1.77 tadyathāpi nāma subhūte kaścideva puruṣo rājānaṃ ca cakravartinaṃ bhraṣṭukāmo bhavet sa rājānaṃ cakravartinaṃ paśyet /
ASāh, 11, 1.77 tadyathāpi nāma subhūte kaścideva puruṣo rājānaṃ ca cakravartinaṃ bhraṣṭukāmo bhavet sa rājānaṃ cakravartinaṃ paśyet /
ASāh, 11, 1.78 dṛṣṭvā ca īdṛśo rājā cakravartī varṇena saṃsthānena tejasā ṛddhyā ceti nimittaṃ gṛhītvā koṭṭarājaṃ paśyet /
ASāh, 11, 1.79 sa tasya koṭṭarājasya varṇaṃ saṃsthānaṃ teja ṛddhiṃ ca nimittaṃ ca gṛhītvā apratibalo viśeṣagrahaṇaṃ prati evaṃ vadet īdṛśa eva sa rājā cakravartī varṇena saṃsthānena tejasā ṛddhyā ca nimittena ceti /
ASāh, 11, 3.4 punaraparaṃ subhūte utpatsyante rājamanasikārāḥ kumāramanasikārā hastimanasikārā aśvamanasikārā rathamanasikārā gulmadarśanamanasikārāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 23.0 sabhā rājāmanuṣyapūrvā //
Aṣṭādhyāyī, 3, 2, 95.0 rājani yudhikṛñaḥ //
Aṣṭādhyāyī, 4, 1, 137.0 rājaśvaśurād yat //
Aṣṭādhyāyī, 4, 2, 39.0 gotrokṣoṣṭrorabhrarājarājanyarājaputravatsamanuṣyājād vuñ //
Aṣṭādhyāyī, 4, 2, 140.0 rājñaḥ ka ca //
Aṣṭādhyāyī, 5, 4, 91.0 rājāhaḥsakhibhyaṣ ṭac //
Aṣṭādhyāyī, 6, 2, 63.0 rājā ca praśaṃsāyām //
Aṣṭādhyāyī, 6, 2, 133.0 na ācāryarājartviksaṃyuktajñātyākhyebhyaḥ //
Buddhacarita
BCar, 1, 1.2 priyaḥ śaraccandra iva prajānāṃ śuddhodano nāma babhūva rājā //
BCar, 1, 3.1 sārdhaṃ tayāsau vijahāra rājā nācintayadvaiśravaṇasya lakṣmīm /
BCar, 1, 8.1 tasminvane śrīmati rājapatnī prasūtikālaṃ samavekṣamāṇā /
BCar, 1, 28.1 divyādbhutaṃ janma nirīkṣya tasya dhīro 'pi rājā bahukṣobhametaḥ /
BCar, 1, 32.2 tvatputra eṣo 'sti kulapradīpaḥ nṛtyotsavaṃ tvadya vidhehi rājan //
BCar, 1, 39.2 prāpurna pūrve munayo nṛpāśca rājñeti pṛṣṭā jagadur dvijāstam //
BCar, 1, 41.1 yadrājaśāstraṃ bhṛguraṅgirā vā na cakratur vaṃśakarāvṛṣī tau /
BCar, 1, 44.1 yacca dvijatvaṃ kuśiko na lebhe tadgādhinaḥ sūnur avāpa rājan /
BCar, 1, 46.2 rājñāmṛṣīṇāṃ ca hi tāni tāni kṛtāni putrairakṛtāni pūrvaiḥ //
BCar, 1, 50.2 rājño gururgauravasatkriyābhyāṃ praveśayāmāsa narendrasadma //
BCar, 1, 60.2 sorṇabhruvaṃ vāraṇavastikośaṃ savismayaṃ rājasutaṃ dadarśa //
BCar, 1, 80.1 atha munirasito nivedya tattvaṃ sutaniyataṃ sutaviklavāya rājñe /
BCar, 2, 1.1 ā janmano janmajarāntakasya tasyātmajasyātmajitaḥ sa rājā /
BCar, 2, 11.2 āsīttadā kaścana tasya rājye rājño yayāteriva nāhuṣasya //
BCar, 2, 16.1 tadā hi tajjanmani tasya rājño manorivādityasutasya rājye /
BCar, 2, 17.1 evaṃvidhā rājakulasya saṃpatsarvārthasiddhiśca yato babhūva /
BCar, 3, 5.2 tataḥ samutsārya pareṇa sāmnā śobhāṃ parāṃ rājapathasya cakruḥ //
BCar, 3, 10.2 śanaiḥ śanai rājapathaṃ jagāhe pauraiḥ samantādabhivīkṣyamāṇaḥ //
BCar, 3, 23.1 dṛṣṭvā ca taṃ rājasutaṃ striyastā jājvalyamānaṃ vapuṣā śriyā ca /
BCar, 3, 25.1 kīrṇaṃ tathā rājapathaṃ kumāraḥ paurairvinītaiḥ śucidhīraveṣaiḥ /
BCar, 3, 43.1 ityūcivān rājasutaḥ sa bhūyastaṃ sānukampo naramīkṣamāṇaḥ /
BCar, 3, 53.2 vyatyasya sūtaṃ ca rathaṃ ca rājā prasthāpayāmāsa bahiḥ kumāram //
BCar, 3, 54.1 tatastathā gacchati rājaputre taireva devairvihito gatāsuḥ /
BCar, 3, 55.1 athābravīd rājasutaḥ sa sūtaṃ naraiścaturbhir hriyate ka eṣaḥ /
BCar, 4, 26.1 rājñastu viniyogena kumārasya ca mārdavāt /
BCar, 4, 103.1 tataḥ śrutvā rājā viṣayavimukhaṃ tasya tu mano na śiśye tāṃ rātriṃ hṛdayagataśalyo gaja iva /
BCar, 5, 1.1 sa tathā viṣayairvilobhyamānaḥ paramārhairapi śākyarājasūnuḥ /
BCar, 5, 24.2 iti taṃ samudīkṣya rājakanyā praviśantaṃ pathi sāñjalirjagāda //
BCar, 5, 29.1 iti tasya vaco niśamya rājā kariṇevābhihato drumaścacāla /
BCar, 5, 34.1 iti vākyamidaṃ niśamya rājñaḥ kalaviṅkasvara uttaraṃ babhāṣe /
BCar, 5, 34.2 yadi me pratibhūścaturṣu rājan bhavasi tvaṃ na tapovanaṃ śrayiṣye //
BCar, 6, 31.2 snigdhaṃ vṛddhaṃ ca rājānaṃ saddharmamiva nāstikaḥ //
BCar, 6, 37.1 kiṃ hi vakṣyati māṃ rājā tvadṛte nagaraṃ gatam /
BCar, 6, 60.2 kāṣāyavastro 'bhiyayau samīpaṃ taṃ śākyarājaprabhavo 'bhyuvāca //
BCar, 7, 2.1 sa rājasūnurmṛgarājagāmī mṛgājiraṃ tanmṛgavatpraviṣṭaḥ /
BCar, 8, 9.2 kva rājaputraḥ purarāṣṭranandano hṛtastvayāsāviti pṛṣṭhato 'nvayuḥ //
BCar, 8, 12.1 athocuradyaiva viśāma tadvanaṃ gataḥ sa yatra dviparājavikramaḥ /
BCar, 8, 27.1 mukhaiśca tāsāṃ nayanāmbutāḍitai rarāja tadrājaniveśanaṃ tadā /
BCar, 8, 44.1 ahaṃ hi jānannapi rājaśāsanaṃ balātkṛtaḥ kairapi daivatairiva /
BCar, 8, 79.1 ajasya rājñastanayāya dhīmate narādhipāyendrasakhāya me spṛhā /
BCar, 9, 2.2 rājarddhimutsṛjya vinītaceṣṭāvupeyaturbhārgavadhiṣṇyameva //
BCar, 9, 4.1 śuddhaujasaḥ śuddhaviśālakīrterikṣvākuvaṃśaprabhavasya rājñaḥ /
BCar, 9, 7.2 khinnāvakhinnāviva rājabhaktyā prasasratustena yataḥ sa yātaḥ //
BCar, 9, 12.1 taṃ vṛkṣamūlasthamabhijvalantaṃ purohito rājasutaṃ babhāṣe /
BCar, 9, 13.2 kumāra rājā nayanāmbuvarṣo yattvāmavocattadidaṃ nibodha //
BCar, 9, 20.2 videharājaṃ janakaṃ tathaiva śālvadrumaṃ senajitaśca rājñaḥ //
BCar, 9, 39.1 rājyaṃ mumukṣurmayi yacca rājā tadapyudāraṃ sadṛśaṃ pituśca /
BCar, 9, 44.1 ślāghyaṃ hi rājyāni vihāya rājñāṃ dharmābhilāṣeṇa vanaṃ praveṣṭum /
BCar, 9, 48.2 śamapradhānaḥ kva ca mokṣadharmo daṇḍapradhānaḥ kva ca rājadharmaḥ //
BCar, 9, 69.1 tapovanastho 'pi vṛtaḥ prajābhirjagāma rājā puramambarīṣaḥ /
BCar, 9, 72.2 anūnamavyastamasaktamadrutaṃ dhṛtau sthito rājasuto 'bravīdvacaḥ //
BCar, 9, 82.2 rājānaṃ priyasutalālasaṃ nu gatvā drakṣyāvaḥ kathamiti jagmatuḥ kathaṃcit //
BCar, 10, 1.1 sa rājavatsaḥ pṛthupīnavakṣāstau havyamantrādhikṛtau vihāya /
BCar, 10, 12.1 tataḥ śrutārtho manasāgatāstho rājā babhāṣe puruṣaṃ tameva /
BCar, 10, 16.1 tatrainamālokya sa rājabhṛtyaḥ śreṇyāya rājñe kathayāṃcakāra /
BCar, 10, 16.2 saṃśrutya rājā sa ca bāhumānyāttatra pratasthe nibhṛtānuyātraḥ //
BCar, 10, 21.1 tataḥ śucau vāraṇakarṇanīle śilātale saṃniṣasāda rājā /
BCar, 10, 41.2 tacchrutvā na sa vicacāla rājasūnuḥ kailāso giririva naikacitrasānuḥ //
BCar, 11, 6.1 suhṛttayā cāryatayā ca rājan khalveṣa yo māṃ prati niścayaste /
BCar, 11, 15.1 aiḍaśca rājā tridivaṃ vigāhya nītvāpi devīṃ vaśamurvaśīṃ tām /
BCar, 11, 26.1 ye rājacaurodakapāvakebhyaḥ sādhāraṇatvājjanayanti duḥkham /
BCar, 11, 44.2 nityaṃ hasatyeva hi naiva rājā na cāpi saṃtapyata eva dāsaḥ //
BCar, 11, 45.1 ājñā nṛpatve 'bhyadhiketi yatsyānmahānti duḥkhānyata eva rājñaḥ /
BCar, 11, 45.2 āsaṅgakāṣṭhapratimo hi rājā lokasya hetoḥ parikhedameti //
BCar, 11, 46.2 athāpi viśrambhamupaiti neha kiṃ nāma saukhyaṃ cakitasya rājñaḥ //
BCar, 11, 47.2 tatrāpi caikaṃ bhavanaṃ niṣevyaṃ śramaḥ parārthe nanu rājabhāvaḥ //
BCar, 11, 48.1 rājño 'pi vāsoyugamekameva kṣutsaṃnirodhāya tathānnamātrā /
BCar, 11, 68.1 na ca pratāryo 'smi phalapravṛttaye bhaveṣu rājan ramate na me manaḥ /
BCar, 11, 70.2 avāyur āryairava satsutānava śriyaśca rājannava dharmamātmanaḥ //
BCar, 12, 116.1 tatastadānīṃ gajarājavikramaḥ padasvanenānupamena bodhitaḥ /
Carakasaṃhitā
Ca, Sū., 9, 19.2 jñānaṃ caturvidhaṃ yasya sa rājārho bhiṣaktamaḥ //
Ca, Sū., 11, 5.2 tatropakaraṇopāyān anuvyākhyāsyāmaḥ tadyathā kṛṣipāśupālyavāṇijyarājopasevādīni yāni cānyānyapi satāmavigarhitāni karmāṇi vṛttipuṣṭikarāṇi vidyāttānyārabheta kartuṃ tathā kurvan dīrghajīvitaṃ jīvatyanavamataḥ puruṣo bhavati /
Ca, Sū., 15, 3.1 iha khalu rājānaṃ rājamātram anyaṃ vā vipuladravyaṃ vamanaṃ virecanaṃ vā pāyayitukāmena bhiṣajā prāgevauṣadhapānāt saṃbhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ vyāpanne cauṣadhe vyāpadaḥ parisaṃkhyāya pratīkārārthā na hi saṃnikṛṣṭe kāle prādurbhūtāyāmāpadi satyapi krayākraye sukaramāśu sambharaṇam auṣadhānāṃ yathāvaditi //
Ca, Sū., 15, 18.2 anena vidhinā rājā rājamātro 'thavā punaḥ /
Ca, Sū., 26, 4.2 śrīmān vāyorvidaścaiva rājā matimatāṃ varaḥ //
Ca, Sū., 26, 5.1 nimiśca rājā vaideho baḍiśaśca mahāmatiḥ /
Ca, Sū., 29, 8.1 ato viparītā rogāṇāmabhisarā hantāraḥ prāṇānāṃ bhiṣakchadmapraticchannāḥ kaṇṭakabhūtā lokasya pratirūpakasadharmāṇo rājñāṃ pramādāccaranti rāṣṭrāṇi //
Ca, Nid., 6, 17.3 pūrvarūpaṃ ca tattvena sa rājñaḥ kartumarhati //
Ca, Vim., 8, 5.1 tamupasṛtyārirādhayiṣurupacaredagnivacca devavacca rājavacca pitṛvacca bhartṛvaccāpramattaḥ /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Śār., 4, 44.2 sarvathā veda yaḥ sarvān sa rājñaḥ kartumarhati //
Lalitavistara
LalVis, 1, 47.1 tena khalu punaḥ samayena bhagavān śrāvastīṃ mahānagarīmupaniśritya viharati sma satkṛto gurukṛto mānitaḥ pūjitaśca tisṛṇāṃ pariṣadāṃ rājñāṃ rājakumārāṇāṃ rājamantriṇāṃ rājamahāmātrāṇāṃ rājapādamūlikānāṃ kṣatriyabrāhmaṇagṛhapatyamātyapārṣadyānāṃ paurajānapadānām anyatīrthikaśramaṇabrāhmaṇacarakaparivrājakānām //
LalVis, 1, 47.1 tena khalu punaḥ samayena bhagavān śrāvastīṃ mahānagarīmupaniśritya viharati sma satkṛto gurukṛto mānitaḥ pūjitaśca tisṛṇāṃ pariṣadāṃ rājñāṃ rājakumārāṇāṃ rājamantriṇāṃ rājamahāmātrāṇāṃ rājapādamūlikānāṃ kṣatriyabrāhmaṇagṛhapatyamātyapārṣadyānāṃ paurajānapadānām anyatīrthikaśramaṇabrāhmaṇacarakaparivrājakānām //
LalVis, 1, 47.1 tena khalu punaḥ samayena bhagavān śrāvastīṃ mahānagarīmupaniśritya viharati sma satkṛto gurukṛto mānitaḥ pūjitaśca tisṛṇāṃ pariṣadāṃ rājñāṃ rājakumārāṇāṃ rājamantriṇāṃ rājamahāmātrāṇāṃ rājapādamūlikānāṃ kṣatriyabrāhmaṇagṛhapatyamātyapārṣadyānāṃ paurajānapadānām anyatīrthikaśramaṇabrāhmaṇacarakaparivrājakānām //
LalVis, 1, 47.1 tena khalu punaḥ samayena bhagavān śrāvastīṃ mahānagarīmupaniśritya viharati sma satkṛto gurukṛto mānitaḥ pūjitaśca tisṛṇāṃ pariṣadāṃ rājñāṃ rājakumārāṇāṃ rājamantriṇāṃ rājamahāmātrāṇāṃ rājapādamūlikānāṃ kṣatriyabrāhmaṇagṛhapatyamātyapārṣadyānāṃ paurajānapadānām anyatīrthikaśramaṇabrāhmaṇacarakaparivrājakānām //
LalVis, 1, 47.1 tena khalu punaḥ samayena bhagavān śrāvastīṃ mahānagarīmupaniśritya viharati sma satkṛto gurukṛto mānitaḥ pūjitaśca tisṛṇāṃ pariṣadāṃ rājñāṃ rājakumārāṇāṃ rājamantriṇāṃ rājamahāmātrāṇāṃ rājapādamūlikānāṃ kṣatriyabrāhmaṇagṛhapatyamātyapārṣadyānāṃ paurajānapadānām anyatīrthikaśramaṇabrāhmaṇacarakaparivrājakānām //
LalVis, 3, 3.4 sacedagāramadhyāvasati rājā bhavati cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ /
LalVis, 3, 4.1 kathaṃrūpeṇa rājā cakravartī cakraratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ ca pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati /
LalVis, 3, 4.1 kathaṃrūpeṇa rājā cakravartī cakraratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ ca pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati /
LalVis, 3, 4.2 sahasrāraṃ sanemikaṃ sanābhikaṃ suvarṇavarṇakarmālaṃkṛtaṃ saptatālamuccaiḥ samantād dṛṣṭvāntaḥpuraṃ rājñaḥ kṣatriyasya mūrdhābhiṣiktasya taddivyaṃ cakraratnameva bhavati /
LalVis, 3, 4.3 śrutaṃ khalu mayā yasya kila rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati sa bhavati rājā cakravartī /
LalVis, 3, 4.3 śrutaṃ khalu mayā yasya kila rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati sa bhavati rājā cakravartī /
LalVis, 3, 4.4 nūnamahaṃ rājā cakravartī yannvahaṃ divyaṃ cakraratnaṃ mīmāṃsayeyam /
LalVis, 3, 4.5 atha rājā kṣatriyo mūrdhābhiṣikta ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya dakṣiṇena pāṇinā taddivyaṃ cakraratnaṃ prārthayedevaṃ cāvedayet pravartayasva bhaṭṭa divyaṃ cakraratnaṃ dharmeṇa mādharmeṇa /
LalVis, 3, 4.6 atha taddivyaṃ cakraratnaṃ rājñā kṣatriyeṇa mūrdhābhiṣiktena pravartitaṃ samyageva ṛddhau vihāyasā pūrveṇa vrajati /
LalVis, 3, 4.7 anveti rājā cakravartī sārdhaṃ caturaṅgeṇa balakāyena /
LalVis, 3, 4.8 yatra ca pṛthivīpradeśe taddivyaṃ cakraratnaṃ saṃtiṣṭhate tatra rājā kṣatriyo mūrdhābhiṣikto vāsaṃ kalpayati sārdhaṃ caturaṅgeṇa balakāyena /
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 4.11 evamukte rājā kṣatriyo mūrdhābhiṣiktastrātā tān rājño maṇḍalina etadavocat kārayantu bhavantaḥ svakāni rājyāni dharmeṇa /
LalVis, 3, 4.11 evamukte rājā kṣatriyo mūrdhābhiṣiktastrātā tān rājño maṇḍalina etadavocat kārayantu bhavantaḥ svakāni rājyāni dharmeṇa /
LalVis, 3, 4.13 evaṃ khalu rājā kṣatriyo mūrdhābhiṣiktaḥ pūrvāṃ diśaṃ vijayati /
LalVis, 3, 4.16 anveti rājā cakravartī sārdhaṃ caturaṅgeṇa balakāyena /
LalVis, 3, 4.22 evaṃrūpeṇa rājā kṣatriyo mūrdhābhiṣiktaścakraratnena samanvāgato bhavati //
LalVis, 3, 5.1 kathaṃrūpeṇa rājā cakravartī hastiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavaddhastiratnamutpadyate /
LalVis, 3, 5.1 kathaṃrūpeṇa rājā cakravartī hastiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavaddhastiratnamutpadyate /
LalVis, 3, 5.2 sarvaśvetaṃ saptāṅgasupratiṣṭhitaṃ svarṇacūḍakaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bodhirnāma nāgarājā /
LalVis, 3, 5.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaddhastiratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyāṃ taddhastiratnamabhiruhya imāmeva mahāpṛthivīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 5.4 evaṃrūpeṇa rājā cakravartī hastiratnena samanvāgato bhavati //
LalVis, 3, 6.1 kathaṃrūpeṇa rājā cakravartī aśvaratnena samanvāgato bhavati atha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavadaśvaratnamutpadyate /
LalVis, 3, 6.1 kathaṃrūpeṇa rājā cakravartī aśvaratnena samanvāgato bhavati atha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavadaśvaratnamutpadyate /
LalVis, 3, 6.3 yadā ca rājā kṣatriyo mūrdhābhiṣikto 'śvaratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyām aśvaratnamabhiruhya imāmeva mahāpṛthvīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 6.4 evaṃrūpeṇa rājā cakravartī aśvaratnena samanvāgato bhavati //
LalVis, 3, 7.1 kathaṃrūpeṇa rājā cakravartī maṇiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavanmaṇiratnamutpadyate śuddhanīlavaiḍūryamaṣṭāṃśaṃ suparikarmakṛtam /
LalVis, 3, 7.1 kathaṃrūpeṇa rājā cakravartī maṇiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavanmaṇiratnamutpadyate śuddhanīlavaiḍūryamaṣṭāṃśaṃ suparikarmakṛtam /
LalVis, 3, 7.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaṃ maṇiratnaṃ mīmāṃsitukāmo bhavati atha rātryāmardharātrasamaye 'ndhakāratamisrāyāṃ taṃ maṇiratnaṃ dhvajāgre ucchrāpayitvā udyānabhūmiṃ niryāti subhūmidarśanāya /
LalVis, 3, 7.6 evaṃrūpeṇa rājā kṣatriyo mūrdhābhiṣikto maṇiratnena samanvāgato bhavati //
LalVis, 3, 8.1 kathaṃrūpeṇa rājā cakravartī strīratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavatstrīratnamutpadyate /
LalVis, 3, 8.1 kathaṃrūpeṇa rājā cakravartī strīratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavatstrīratnamutpadyate /
LalVis, 3, 8.6 sā rājānaṃ cakravartinaṃ muktvā nānyasmin manasāpi rāgaṃ karoti kiṃ punaḥ kāyena /
LalVis, 3, 8.7 evaṃrūpeṇa rājā cakravartī strīratnena samanvāgato bhavati //
LalVis, 3, 9.1 kathaṃrūpeṇa rājā cakravartī gṛhapatiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavad gṛhapatiratnamutpadyate paṇḍito vyakto medhāvī divyacakṣuḥ /
LalVis, 3, 9.1 kathaṃrūpeṇa rājā cakravartī gṛhapatiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavad gṛhapatiratnamutpadyate paṇḍito vyakto medhāvī divyacakṣuḥ /
LalVis, 3, 9.3 sa yāni tāni bhavanti asvāmikāni tai rājñaścakravartino dhanena karaṇīyaṃ karoti /
LalVis, 3, 9.4 evaṃrūpeṇa rājā cakravartī gṛhapatiratnena samanvāgato bhavati //
LalVis, 3, 10.1 kathaṃrūpeṇa rājā cakravartī pariṇāyakaratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavatpariṇāyakaratnamutpadyate paṇḍito vyakto medhāvī /
LalVis, 3, 10.1 kathaṃrūpeṇa rājā cakravartī pariṇāyakaratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavatpariṇāyakaratnamutpadyate paṇḍito vyakto medhāvī /
LalVis, 3, 10.2 rājñaścakravartinaścintitamātreṇa udyojayitavyaṃ senāmudyojayati sma /
LalVis, 3, 10.3 evaṃrūpeṇa rājā cakravartī pariṇāyakaratnena samanvāgato bhavati /
LalVis, 3, 21.1 apare tvāhuḥ idaṃ vaṃśarājakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca /
LalVis, 3, 21.4 kiṃ kāraṇam tathāhi vaṃśarājakulaṃ prākṛtaṃ ca caṇḍaṃ ca na cojjvalitatejasaṃ parapuruṣajanmāvṛtaṃ ca na mātṛpitṛsvatejaḥ karmābhinirvṛttaṃ ca /
LalVis, 3, 21.5 ucchedavādī ca tatra rājā /
LalVis, 3, 22.5 ekaika eva manyate ahaṃ rājā ahaṃ rājeti /
LalVis, 3, 22.5 ekaika eva manyate ahaṃ rājā ahaṃ rājeti /
LalVis, 3, 24.2 rājñaḥ subāhoḥ kaṃsakulasya śūraseneśvarasya rājadhāniḥ /
LalVis, 3, 24.5 kiṃ kāraṇam tathāhi sa rājā mithyādṛṣṭikulavaṃśaprasūto dasyurājā /
LalVis, 3, 24.5 kiṃ kāraṇam tathāhi sa rājā mithyādṛṣṭikulavaṃśaprasūto dasyurājā /
LalVis, 3, 25.1 apare 'pyāhuḥ ayaṃ hastināpure mahānagare rājā pāṇḍavakulavaṃśaprasūtaḥ śūro vīryavān varāṅgarūpasampannaḥ parasainyapramardakānāṃ tatkulaṃ pratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 3, 26.1 apara āhuḥ iyaṃ mithilā nagarī atīva ramaṇīyā maithilasya rājñaḥ sumitrasya nivāsabhūmiḥ /
LalVis, 3, 26.2 sa rājā prabhūtahastyaśvarathapadātibalakāyasamanvitaḥ prabhūtahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatavittopakaraṇaḥ sarvasāmantarājābhītabalaparākramo mitravān dharmavatsalaḥ /
LalVis, 3, 26.2 sa rājā prabhūtahastyaśvarathapadātibalakāyasamanvitaḥ prabhūtahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatavittopakaraṇaḥ sarvasāmantarājābhītabalaparākramo mitravān dharmavatsalaḥ /
LalVis, 3, 26.5 astyasau rājā sumitra evaṃguṇayuktaḥ kiṃtvativṛddho na samarthaḥ prajāmutpādayitumatibahuputraśca /
LalVis, 3, 27.1 evaṃ bhikṣavaste bodhisattvā devaputrāśca sarvasmin jambudvīpe ṣoḍaśajānapadeṣu yāni kāniciduccoccāni rājakulāni tāni sarvāṇi vyavalokayantaḥ sarvāṇi sadoṣāṇyadrākṣuḥ /
LalVis, 3, 31.3 rājā śuddhodano mātṛśuddhaḥ pitṛśuddhaḥ patnīśuddho 'parikṛṣṭasampannāyāḥ svākārasuvijñāpakaḥ puṇyatejastejito mahāsaṃmatakule prasūtaścakravartivaṃśakulakulodito 'parimitadhananidhiratnasamanvāgataḥ karmadṛkca vigatapāpadṛṣṭikaśca /
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 34.1 vyavalokayantaḥ khalu jambusāhvayaṃ yaḥ kṣatriyo rājakulo mahātmā /
LalVis, 3, 35.1 śuddhodano rājakule kulīno narendravaṃśe suviśuddhagātraḥ /
LalVis, 3, 48.1 māyāya devyāḥ śubhakarmahetunā vivardhate rājakulaṃ viśālam /
LalVis, 3, 48.2 pradeśarājñāmapi cāpracāro vivardhate kīrti yaśaśca pārthive //
LalVis, 5, 4.1 iti hi bhikṣavo bodhisattvo janmakālamavalokya tuṣitavarabhavanastha evaṃ rājñaḥ śuddhodanasya gṛhavare aṣṭau pūrvanimittānyupadarśayati sma /
LalVis, 5, 5.1 ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma /
LalVis, 5, 5.1 ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma /
LalVis, 5, 6.1 ye ca rājñaḥ śuddhodanasyārāmaramaṇīyeṣu vanaramaṇīyeṣu codyānaramaṇīyeṣu nānāpuṣpaphalavṛkṣā nānartukārikāḥ te sarve saṃpuṣpitāḥ saṃkusumitā abhūvan /
LalVis, 5, 7.1 yāśca rājñaḥ śuddhodanasya puṣkariṇyo jalaparibhogyasthāḥ tāḥ sarvāḥ śakaṭacakrapramāṇairanekakoṭīniyutaśatasahasrapatraiḥ padmaiḥ saṃchāditā abhūvan /
LalVis, 5, 8.1 ye ca rājñaḥ śuddhodanasya gṛhavare bhājanaviṣaye sarpistailamadhuphāṇitaśarkarādyānāṃ te paribhujyamānāḥ kṣayaṃ na gacchanti sma /
LalVis, 5, 9.1 ye ca rājñaḥ śuddhodanasya gṛhavarapradhāne mahatyantaḥpure bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsaṃpatāḍaprabhṛtayas tūryabhāṇḍāḥ te sarve svayamaghaṭṭitā eva manojñaśabdaṃ muñcanti sma /
LalVis, 5, 10.1 yāni ca rājñaḥ śuddhodanasya gṛhavarapradhāne suvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālādīnāṃ ratnānāṃ bhājanāni tāni sarvāṇi niravaśeṣaṃ vivṛtavimalaviśuddhaparipūrṇānyevaṃ virocante sma /
LalVis, 5, 12.1 māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṃ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṃgītiprāsāde sukhopaviṣṭasyāntikamupasaṃkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṃ śuddhodanamābhirgāthābhirabhāṣat /
LalVis, 5, 12.1 māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṃ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṃgītiprāsāde sukhopaviṣṭasyāntikamupasaṃkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṃ śuddhodanamābhirgāthābhirabhāṣat /
LalVis, 6, 4.2 sā aśokavanikāyāṃ sukhopaviṣṭā rājñaḥ śuddhodanasya dūtaṃ preṣayati sma āgacchatu devo devī te draṣṭukāmeti //
LalVis, 6, 5.1 atha sa rājā śuddhodanastadvacanaṃ śrutvā praharṣitamanā ākampitaśarīro bhadrāsanādutthāya amātyanaigamapārṣadyabandhujanaparivṛto yenāśokavanikā tenopasaṃkrāmad upasaṃkrāntaśca na śaknoti sma aśokavanikāṃ praveṣṭum /
LalVis, 6, 20.1 iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṃtarpya saṃpravāryācchādanāni ca dattvā visarjayati sma /
LalVis, 6, 21.1 atha khalu bhikṣavo rājñaḥ śuddhodanasyaitadabhavat katamasmin gṛhe māyādevī sukham anupakliṣṭā viharediti /
LalVis, 6, 21.2 atha tatkṣaṇameva catvāro mahārājāno rājānaṃ śuddhodanamupasaṃkramyaivamāhuḥ //
LalVis, 6, 35.2 rājñā cāpi śuddhodanena manuṣyātikrāntaṃ divyāsaṃprāptaṃ gṛhataraṃ pratisaṃskāritamabhūt /
LalVis, 6, 62.8 rājāpi śuddhodanaḥ samprāptabrahmacaryoparatarāṣṭrakāryo 'pi supariśuddhastapovanagata iva dharmamevānuvartate sma //
LalVis, 7, 1.1 iti hi bhikṣavo daśamāseṣu nigateṣu bodhisattvasya janmakālasamaye pratyupasthite rājñaḥ śuddhodanasya gṛhodyāne dvātriṃśatpūrvanimittāni prādurabhūvan /
LalVis, 7, 1.10 pañcaśatāni pāṇḍarāṇāṃ hastiśāvakānāmāgatya rājñaḥ śuddhodanasyāgrakaraiścaraṇāvabhilikhanti sma /
LalVis, 7, 1.11 mekhalībaddhakāśca devadārakā rājñaḥ śuddhodanasyāntaḥpure utsaṅgenotsaṅgamanuparivartamānāḥ saṃdṛśyante sma /
LalVis, 7, 1.22 ratnajālaparisphuṭaṃ ca rājñaḥ śuddhodanasya gṛhaṃ saṃsthitamabhūt /
LalVis, 7, 2.1 atha khalu māyādevī bodhisattvasya janmakālasamayaṃ jñātvā bodhisattvasyaiva tejo'nubhāvena rātryāṃ prathame yāme rājānaṃ śuddhodanamupasaṃkramya gāthābhirabhyabhāṣata //
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 31.3 nandopanandau ca nāgarājānau gaganatale 'rdhakāyau sthitvā śītoṣṇe dve vāridhāre 'bhinirbhittvā bodhisattvaṃ snāpayataḥ sma /
LalVis, 7, 67.6 tāni sarvāṇi rājñā śuddhodanena pustavaropitāni kumārasya krīḍārthaṃ dattānyabhūvan //
LalVis, 7, 68.4 iti hi ye kecidrājñaḥ śuddhodanasyārthābhipretā abhūvan te sarve samṛddhābhipretā abhūvan saṃsiddhāḥ //
LalVis, 7, 69.1 tato rājñaḥ śuddhodanasyaitadabhūt kimahaṃ kumārasya nāmadheyaṃ kariṣyāmīti /
LalVis, 7, 69.4 tato rājā bodhisattvaṃ mahatā satkāreṇa satkṛtya sarvārthasiddho 'yaṃ kumāro nāmnā bhavatu iti nāmāsyākārṣīt //
LalVis, 7, 70.10 yāvantaśceha jambudvīpe bāhyāḥ pañcābhijñā ṛṣayaste sarve gaganatalenāgatya rājñaḥ śuddhodanasya purataḥ sthitvā jayavṛddhiśabdamanuśrāvayanti sma //
LalVis, 7, 85.1 tatra rājā śuddhodanasteṣāṃ sarveṣāmanuvartanārthaṃ bodhisattvaṃ sarvagṛheṣu praveśya caturṇāṃ māsānāmatyayādbodhisattvaṃ svagṛhe praveśayati sma /
LalVis, 7, 85.9 eṣā samarthā kumāraṃ samyaksukhena saṃvardhayitum rājānaṃ ca śuddhodanamabhidhārayitum /
LalVis, 7, 86.1 tato rājā śuddhodanaḥ sarvaṃ śākyagaṇaṃ saṃnipātyaivaṃ mīmāṃsate sma kiṃ nu khalvayaṃ kumāro rājā bhaviṣyati cakravartī āhosvid abhiniṣkramiṣyati pravrajyāyai /
LalVis, 7, 86.1 tato rājā śuddhodanaḥ sarvaṃ śākyagaṇaṃ saṃnipātyaivaṃ mīmāṃsate sma kiṃ nu khalvayaṃ kumāro rājā bhaviṣyati cakravartī āhosvid abhiniṣkramiṣyati pravrajyāyai /
LalVis, 7, 86.6 sa divyena cakṣuṣā sarvaṃ jambudvīpamanuvilokayannadrākṣīt kapilāhvaye mahāpuravare rājñaḥ śuddhodanasya gṛhe kumāraṃ jātaṃ śatapuṇyatejastejitaṃ sarvalokamahitaṃ dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātram /
LalVis, 7, 86.8 kapilavastuni mahānagare rājñaḥ śuddhodanasya gṛhe kumāro jātaḥ śatapuṇyatejastejitaḥ sarvalokamahito dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ /
LalVis, 7, 86.9 sacetso 'gāramadhyāvasiṣyati rājā bhaviṣyati caturaṅgaścakravartī vijitavān dhārmiko dharmarājo jānapadasthāmavīryaprāptaḥ saptaratnasamanvāgataḥ /
LalVis, 7, 87.2 upasaṃkramya ṛddhiṃ pratisaṃhṛtya padbhyāmeva kapilavastu mahānagaraṃ praviśya yena rājñaḥ śuddhodanasya niveśanaṃ tenopasaṃkrāmat /
LalVis, 7, 87.3 upasaṃkramya rājñaḥ śuddhodanasya gṛhadvāre 'sthāt //
LalVis, 7, 88.1 iti hi bhikṣavo 'sito maharṣiḥ paśyati sma rājñaḥ śuddhodanasya gṛhadvāre 'nekāni prāṇiśatasahasrāṇi saṃnipatitāni /
LalVis, 7, 88.2 atha khalvasito maharṣirdauvārikamupasaṃkramyaivamāha gaccha tvaṃ bhoḥ puruṣa rājñaḥ śuddhodanasya nivedaya dvāre ṛṣirvyavasthita iti /
LalVis, 7, 88.3 parameti dauvāriko 'sitasya maharṣeḥ pratiśrutya yena rājā śuddhodanastenopasaṃkrāmat /
LalVis, 7, 88.4 upasaṃkramya kṛtāñjalipuṭo rājānaṃ śuddhodanamevamāha yat khalu deva jānīyā ṛṣirjīrṇo vṛddho mahallako dvāre sthitaḥ /
LalVis, 7, 88.5 evaṃ ca vadati rājānamahaṃ draṣṭukāma iti /
LalVis, 7, 88.6 atha rājā śuddhodano 'sitasya maharṣerāsanaṃ prajñāpya taṃ puruṣamevamāha praviśatu ṛṣiriti /
LalVis, 7, 89.1 atha khalvasito maharṣiryena rājā śuddhodanastenopasaṃkrāmat /
LalVis, 7, 89.2 upasaṃkramya purataḥ sthitvā rājānaṃ śuddhodanamevamāha jaya jaya mahārāja ciramāyuḥ pālaya dharmeṇa rājyaṃ kārayeti //
LalVis, 7, 90.1 atha sa rājā śuddhodano 'sitasya maharṣerarghapādyamarcanaṃ ca kṛtvā sādhu suṣṭhu ca parigṛhya āsanenopanimantrayate sma /
LalVis, 7, 90.4 evamukte 'sito maharṣī rājānaṃ śuddhodanametadavocat putraste mahārāja jātastamahaṃ draṣṭukāma ihāgata iti //
LalVis, 7, 91.1 rājā āha svapiti maharṣe kumāraḥ /
LalVis, 7, 93.2 atha khalu rājā śuddhodanaḥ sarvārthasiddhaṃ kumāramubhābhyāṃ pāṇibhyāṃ sādhu ca suṣṭhu cānuparigṛhya asitasya maharṣerantikamupanāmayati sma //
LalVis, 7, 94.3 sacedagāramadhyāvasati rājā bhavati caturaṅgaścakravartī pūrvavadyāvadevaiśvaryādhipatyena /
LalVis, 7, 95.1 adrākṣīdrājā śuddhodano 'sitaṃ maharṣiṃ rudantamaśrūṇi ca pravartayamānaṃ gambhīraṃ ca niśvasantam /
LalVis, 7, 96.1 evamukte 'sito maharṣī rājānaṃ śuddhodanamevamāha nāhaṃ mahārāja kumārasyārthena rodimi nāpyasya kācidvipratipattiḥ /
LalVis, 7, 97.29 eṇeyamṛgarājajaṅghaḥ /
LalVis, 7, 99.1 atha khalu rājā śuddhodano 'sitasya maharṣeḥ sakāśātkumārasyedaṃ vyākaraṇaṃ śrutvā saṃtuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta utthāyāsanādbodhisattvasya caraṇayoḥ praṇipatyemāṃ gāthāmabhāṣata //
LalVis, 7, 101.1 iti hi bhikṣavo rājā śuddhodano 'sitaṃ maharṣiṃ sārdhaṃ naradattena bhāgineyenānurūpeṇa bhaktena saṃtarpayati sma /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.6 rājñaśca śuddhodanasya jayavṛddhiranuśrāvitā bhaviṣyati /
LalVis, 7, 125.1 atha khalu maheśvaro devaputro dvādaśabhirdevaputraśatasahasraiḥ parivṛtaḥ puraskṛtaḥ sarvakapilavastumahānagaramavabhāsena sphurayitvā yena rājñaḥ śuddhodanasya niveśanaṃ tenopasaṃkrāmat /
LalVis, 7, 125.2 upasaṃkramya dauvārike nivedya rājñābhyanujñāto rājakulaṃ praviśya bodhisattvasya pādau śirasābhivandyaikāṃsamuttarāsaṅgaṃ kṛtvā anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bodhisattvamaṅke samāropya rājānaṃ śuddhodanamāśvāsayati sma tuṣṭo mahārāja bhava paramaprītaśca /
LalVis, 7, 125.2 upasaṃkramya dauvārike nivedya rājñābhyanujñāto rājakulaṃ praviśya bodhisattvasya pādau śirasābhivandyaikāṃsamuttarāsaṅgaṃ kṛtvā anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bodhisattvamaṅke samāropya rājānaṃ śuddhodanamāśvāsayati sma tuṣṭo mahārāja bhava paramaprītaśca /
LalVis, 8, 1.3 viṃśati ca kanyāsahasrāṇi rājñā śuddhodanena dattāni bodhisattvasyopasthānaparicaryāyai /
LalVis, 8, 2.1 tadā ca bhikṣavo mahallakamahallikāḥ śākyāḥ saṃnipatya rājānaṃ śuddhodanamupasaṃkramyaivamāhur yatkhalu deva jānīyāḥ devakulaṃ kumāra upanīyatāmiti /
LalVis, 8, 2.2 rājā āha sādhu upanīyatāṃ kumāraḥ /
LalVis, 8, 2.11 saṃnipātyantāṃ sarvakoṭṭarājānaḥ /
LalVis, 8, 3.1 tato rājā śuddhodanaḥ svagṛhaṃ praviśya mahāprajāpatīṃ gautamīmāmantryaivamāha alaṃkriyantāṃ kumāraḥ devakulamupaneṣyata iti /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 8, 8.5 iti hi rājā śuddhodano mahatā rājavyūhena mahatā rājarddhyā mahatā rājānubhāvena kumāraṃ gṛhītvā devakulaṃ praviśati sma /
LalVis, 8, 8.5 iti hi rājā śuddhodano mahatā rājavyūhena mahatā rājarddhyā mahatā rājānubhāvena kumāraṃ gṛhītvā devakulaṃ praviśati sma /
LalVis, 8, 8.5 iti hi rājā śuddhodano mahatā rājavyūhena mahatā rājarddhyā mahatā rājānubhāvena kumāraṃ gṛhītvā devakulaṃ praviśati sma /
LalVis, 8, 8.5 iti hi rājā śuddhodano mahatā rājavyūhena mahatā rājarddhyā mahatā rājānubhāvena kumāraṃ gṛhītvā devakulaṃ praviśati sma /
LalVis, 9, 1.1 atha khalu bhikṣava udayano nāma brāhmaṇo rājñaḥ purohita udāyinaḥ pitā sa pañcamātrairbrāhmaṇaśataiḥ parivṛto hastottare citrānakṣatre rājānaṃ śuddhodanamupasaṃkramyaivamāha yatkhalu devo jānīyādābharaṇāni kumārāya kriyantāmiti /
LalVis, 9, 1.1 atha khalu bhikṣava udayano nāma brāhmaṇo rājñaḥ purohita udāyinaḥ pitā sa pañcamātrairbrāhmaṇaśataiḥ parivṛto hastottare citrānakṣatre rājānaṃ śuddhodanamupasaṃkramyaivamāha yatkhalu devo jānīyādābharaṇāni kumārāya kriyantāmiti /
LalVis, 9, 1.2 taṃ rājā āha bāḍham /
LalVis, 9, 2.1 tatra rājñā śuddhodanena pañcamātraiśca śākyaśataiḥ pañcamātrāṇyābharaṇaśatāni kāritānyabhūvan /
LalVis, 9, 2.3 kārayitvā ca puṣyanakṣatrayogenānuyuktena te śākyā rājānaṃ śuddhodanamupasaṃkramyaivamāhur hanta deva maṇḍyatāṃ kumāra iti /
LalVis, 9, 2.4 rājā āha alamalaṃkṛtaśca pūjitaśca bhavadbhiḥ kumāraḥ /
LalVis, 9, 4.1 tatra vimalā nāmodyānadevatā sā audārikam ātmabhāvam abhisaṃdarśya purataḥ sthitvā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ śākyagaṇaṃ gāthābhirabhibhāṣate sma //
LalVis, 10, 1.8 sarve ca śākyagaṇāḥ śuddhodanaṃ rājānaṃ puraskṛtya bodhisattvasya purato gacchanti sma /
LalVis, 10, 2.4 utthāpya ca gaganatalastho rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyaṃ gāthābhirabhyabhāṣat //
LalVis, 11, 5.1 nṛpatipatikuloditaḥ śākyarājātmajo bālasūryaprakāśaprabhaḥ sphuṭitakamalagarbhavarṇaprabhaś cārucandrānano lokajyeṣṭho viduḥ /
LalVis, 11, 6.10 uta rājā cakravartī bhaviṣyati tasyāṃ ca velāyāmimāṃ gāthāmabhāṣanta //
LalVis, 11, 20.2 rājāpi śuddhodano bodhisattvamapaśyan bodhisattvena vinā na ramate sma /
LalVis, 11, 20.8 sa taṃ dṛṣṭvā āścaryaprāptastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ śīghraṃ śīghraṃ tvaramāṇarūpo rājānaṃ śuddhodanamupasaṃkramya gāthābhyāmadhyabhāṣata //
LalVis, 11, 23.1 atha rājā śuddhodano yena sa jambuvṛkṣastenopasaṃkrāmat /
LalVis, 12, 1.2 iti hi bhikṣavaḥ saṃvṛddhe kumāre rājā śuddhodano 'pareṇa samayena śākyagaṇena sārdhaṃ saṃsthāgāre niṣaṇṇo 'bhūt /
LalVis, 12, 1.3 tatra te mahallakamahallakāḥ śākyā rājānaṃ śuddhodanamevamāhuḥ yatkhalu devo jānīyāt /
LalVis, 12, 1.5 uta nābhiniṣkramiṣyati rājā bhaviṣyati cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ /
LalVis, 12, 1.14 mānitāśca bhaviṣyāmo 'navadyāśca sarvakoṭarājabhiḥ //
LalVis, 12, 2.1 tato rājā śuddhodana evamāha yadyevaṃ tena hi vyavalokayata katamā kanyā kumārasyānurūpā syāt /
LalVis, 12, 2.5 rājā prāha durāsadaḥ kumāraḥ /
LalVis, 12, 17.1 atha khalu bhikṣavo rājā śuddhodana imā gāthā vācayitvā purohitamāmantrayate sma gaccha tvaṃ mahābrāhmaṇa kapilavastumahānagare /
LalVis, 12, 27.1 atha sa khalu purohito rājānaṃ śuddhodanamupasaṃkramyaiva tamarthamārocayati sma dṛṣṭā mayā deva kanyā yā kumārasyānurūpā syāt /
LalVis, 12, 28.1 atha rājñaḥ śuddhodanasyaitadabhavad durāsadaḥ kumāraḥ śubhādhimuktaśca /
LalVis, 12, 29.1 atha khalu rājā śuddhodano 'śokabhāṇḍāni kārayati sma suvarṇamayāni rūpyamayāni nānāratnamayāni /
LalVis, 12, 35.1 tatastairguhyapuruṣai rājānaṃ śuddhodanamupasaṃkramyaiṣa vṛttānto nivedito 'bhūd deva daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā tasyāṃ kumārasya cakṣurniviṣṭaṃ muhūrtaṃ ca tayoḥ saṃlāpo 'bhūt //
LalVis, 12, 36.1 ityetatkhalu vacanaṃ śrutvā rājā śuddhodano daṇḍapāṇeḥ śākyasya purohitaṃ dautyena preṣayati sma yā te duhitā sā mama kumārasya pradīyatāmiti //
LalVis, 12, 37.5 ityetacca rājñaḥ prativeditam /
LalVis, 12, 37.6 tato rājña etadabhavad dvirapīdamahaṃ sahadharmeṇa coditaḥ /
LalVis, 12, 38.2 śrutvā ca yena rājā śuddhodanastenopasaṃkrāmat /
LalVis, 12, 38.4 rājā āha alaṃ te kumāra anena /
LalVis, 12, 38.6 yāvattrirapi bodhisattvo rājānaṃ śuddhodanaṃ paripṛcchati sma //
LalVis, 12, 39.1 tato rājā śuddhodano bodhisattvāya tāṃ prakṛtimārocayati sma /
LalVis, 12, 39.3 tato rājā śuddhodanaḥ prahasitavadano bodhisattvamevamāha śakyasi punastvaṃ putra śilpamupadarśayitum sa āha bāḍhaṃ śakyāmi deva /
LalVis, 12, 40.1 tato rājā śuddhodanaḥ kapilavastuni mahānagaravare ghaṇṭāghoṣaṇāṃ kārayati sma saptame divase kumāraḥ svaṃ śilpamupadarśayati /
LalVis, 12, 58.3 sarve cāsanebhya utthāya kṛtāñjalipuṭā bhūtvā bodhisattvaṃ namaskṛtya rājānaṃ śuddhodanametadavocan lābhāste mahārāja paramasulabdhāḥ yasya te putra evaṃ śīghralaghujavacapalaparipṛcchāpratibhāna iti //
LalVis, 12, 59.1 atha sa rājā śuddhodano bodhisattvamevamāha śakyasi putra arjunena gaṇakamahāmātreṇa sārdhaṃ saṃkhyājñānakauśalyagaṇanāgatim anupraveṣṭuṃ tena hi gaṇyatām /
LalVis, 12, 81.13 tato bodhisattva āha astīha deva nagare kiṃcidanyaddhanuryanmamāropaṇaṃ saheta kāyabalasthāmaṃ ca rājāhāsti putra /
LalVis, 12, 81.14 kumāra āha kva taddeva rājā āha tava putra pitāmahaḥ siṃhahanurnāmābhūt tasya yaddhanustadeva tarhi devakule gandhamālyairmahīyate /
LalVis, 12, 82.12 gaganatalagatāśca devaputrā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyaṃ gāthayādhyabhāṣanta //
LalVis, 12, 84.6 gaganatalagatāśca devaputrā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyamevamāhuḥ ko 'tra vismayo manujāḥ /
LalVis, 12, 88.2 sā ca rājñā śuddhodanenānupūrveṇa bodhisattvasya vṛtābhūt //
LalVis, 12, 104.1 aśrauṣīdbhikṣavo rājā śuddhodano nāma gopāyāḥ śākyakanyāyā imāmevaṃrūpāṃ sarvāṃ gāthāṃ pratibhānanirdeśam /
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
LalVis, 14, 1.1 iti hi bhikṣavo bodhisattvaḥ saṃcoditaḥ san tena devaputreṇa rājñaḥ śuddhodanasyemaṃ svapnamupadarśayati sma yadrājā śuddhodanaḥ suptaḥ svapnāntaragato 'drākṣīt bodhisattvaṃ rātrau praśāntāyāmabhiniṣkramantaṃ devagaṇaparivṛtam /
LalVis, 14, 1.1 iti hi bhikṣavo bodhisattvaḥ saṃcoditaḥ san tena devaputreṇa rājñaḥ śuddhodanasyemaṃ svapnamupadarśayati sma yadrājā śuddhodanaḥ suptaḥ svapnāntaragato 'drākṣīt bodhisattvaṃ rātrau praśāntāyāmabhiniṣkramantaṃ devagaṇaparivṛtam /
LalVis, 14, 2.1 tato rājñaḥ śuddhodanasyāntaḥpure śokaśalyo hṛdaye 'nupraviṣṭo 'bhūd abhiniṣkramiṣyati avaśyaṃ kumāro 'yam /
LalVis, 14, 4.1 tato rājñā śuddhodanena kumārasya paribhogārthaṃ trayo yathartukāḥ prāsādāḥ kāritā abhūvan graiṣmiko vārṣiko haimantikaśca /
LalVis, 14, 4.8 tato rājā maṅgaladvārasya mahānti kapāṭāni kārayati sma /
LalVis, 14, 5.3 tataḥ sārathī rājānaṃ śuddhodanam upasaṃkramyaivamāha deva kumāra udyānabhūmimabhiniryāsyatīti //
LalVis, 14, 6.1 atha rājñaḥ śuddhodanasyaitadabhavan na kadācinmayā kumāra udyānabhūmimabhiniṣkramitaḥ subhūmidarśanāya /
LalVis, 14, 7.1 tato rājā śuddhodanaḥ snehabahumānābhyāṃ bodhisattvasya nagare ghaṇṭāvaghoṣaṇāṃ kārayati sma saptame divase kumāra udyānabhūmiṃ niṣkramiṣyatīti subhūmidarśanāya /
LalVis, 14, 42.1 iti hi bhikṣavo rājā śuddhodano bodhisattvasyemāmevaṃrūpāṃ saṃcodanāṃ dṛṣṭvā śrutvā ca bhūyasyā mātrayā bodhisattvasya parirakṣaṇārthaṃ prākārān māpayate sma parikhāḥ khānayati sma dvārāṇi ca gāḍhāni kārayati sma /
Mahābhārata
MBh, 1, 1, 19.1 janamejayasya yāṃ rājño vaiśampāyana uktavān /
MBh, 1, 1, 66.2 duḥśāsanaḥ puṣpaphale samṛddhe mūlaṃ rājā dhṛtarāṣṭro 'manīṣī //
MBh, 1, 1, 83.1 samavāye tato rājñāṃ kanyāṃ bhartṛsvayaṃvarām /
MBh, 1, 1, 85.2 ājahārārjuno rājñe rājasūyaṃ mahākratum //
MBh, 1, 1, 101.3 gāndhārarājasahitaśchadmadyūtam amantrayat //
MBh, 1, 1, 103.2 kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 105.11 yadāśrauṣaṃ sarvaviśvasya sārāṃ prītyā rājñe nirmitāṃ tāṃ mayena /
MBh, 1, 1, 116.1 yadāśrauṣaṃ satkṛtāṃ matsyarājñā sutāṃ dattām uttarām arjunāya /
MBh, 1, 1, 165.1 śrutavān asi vai rājño mahotsāhān mahābalān /
MBh, 1, 1, 166.1 mahatsu rājavaṃśeṣu guṇaiḥ samuditeṣu ca /
MBh, 1, 1, 172.1 iti rājñāṃ caturviṃśan nāradena surarṣiṇā /
MBh, 1, 1, 173.1 tebhyaścānye gatāḥ pūrvaṃ rājāno balavattarāḥ /
MBh, 1, 1, 182.2 rājāno nidhanaṃ prāptās tava putrair mahattamāḥ //
MBh, 1, 1, 192.3 nānuśocanti rājendra kālo hi jagadantakaḥ /
MBh, 1, 1, 193.5 evam uktvā ca rājānaṃ saṃjayo virarāma ha /
MBh, 1, 1, 196.1 devarṣayo hyatra puṇyā brahmarājarṣayas tathā /
MBh, 1, 2, 64.1 śāntiparva tato yatra rājadharmānukīrtanam /
MBh, 1, 2, 74.1 yajataḥ sarpasattreṇa rājñaḥ pārikṣitasya ca /
MBh, 1, 2, 75.1 vividhāḥ sambhavā rājñām uktāḥ sambhavaparvaṇi /
MBh, 1, 2, 99.1 girivraje niruddhānāṃ rājñāṃ kṛṣṇena mokṣaṇam /
MBh, 1, 2, 99.3 rājñām āgamanaṃ caiva sārhaṇānāṃ mahākratau /
MBh, 1, 2, 105.14 maitreyāgamanaṃ cātra rājñaścaivānuśāsanam /
MBh, 1, 2, 105.15 śāpotsargaśca tenaiva rājño duryodhanasya ca /
MBh, 1, 2, 106.14 saṃvādaśca tathā rājñā bhīmasyāpi prakīrtitaḥ /
MBh, 1, 2, 106.16 pratismṛtyātha vidyāyā dānaṃ rājño maharṣiṇā /
MBh, 1, 2, 119.2 putrārtham ayajad rājā lebhe putraśataṃ ca saḥ //
MBh, 1, 2, 126.14 māndhātuścāpyupākhyānaṃ rājño 'traiva prakīrtitam /
MBh, 1, 2, 126.16 putrārtham ayajad rājā lebhe putraśataṃ ca saḥ /
MBh, 1, 2, 126.44 vadhaścaiṣāṃ samākhyāto rājñastenaiva dhīmatā /
MBh, 1, 2, 131.4 pāṇḍavānveṣaṇārthaṃ ca rājño duryodhanasya ca /
MBh, 1, 2, 139.3 madrarājaṃ ca rājānam āyāntaṃ pāṇḍavān prati /
MBh, 1, 2, 142.2 śrāvayāmāsa rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam //
MBh, 1, 2, 143.2 manastāpānvito rājā śrāvitaḥ śokalālasaḥ //
MBh, 1, 2, 144.1 prabhāte rājasamitau saṃjayo yatra cābhibhoḥ /
MBh, 1, 2, 146.1 pratyākhyānaṃ ca kṛṣṇasya rājñā duryodhanena vai /
MBh, 1, 2, 147.2 yogeśvaratvaṃ kṛṣṇena yatra rājasu darśitam //
MBh, 1, 2, 150.1 yatra rājñā ulūkasya preṣaṇaṃ pāṇḍavān prati /
MBh, 1, 2, 163.2 akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ /
MBh, 1, 2, 175.11 duryodhanasya rājño 'tha yatra bhīmena saṃyuge /
MBh, 1, 2, 178.2 bhagnoruṃ yatra rājānaṃ duryodhanam amarṣaṇam //
MBh, 1, 2, 180.4 yatraivam uktvā rājānam apakramya trayo rathāḥ /
MBh, 1, 2, 187.5 toyakarmaṇi sarveṣāṃ rājñām udakadānike //
MBh, 1, 2, 191.7 vidureṇa ca yatrāsya rājña āśvāsanaṃ kṛtam /
MBh, 1, 2, 193.1 yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃ varaḥ /
MBh, 1, 2, 193.2 rājñāṃ tāni śarīrāṇi dāhayāmāsa śāstrataḥ //
MBh, 1, 2, 197.2 rājabhir veditavyā ye samyaṅ nayabubhutsubhiḥ //
MBh, 1, 2, 208.2 tatra tatra ca yuddhāni rājaputrair amarṣaṇaiḥ //
MBh, 1, 2, 214.1 yatra rājā hatān putrān pautrān anyāṃśca pārthivān /
MBh, 1, 2, 232.10 anudarśitaśca dharmeṇa devarājñā ca pāṇḍavaḥ /
MBh, 1, 2, 233.14 rājaśulkāṃ ca vai kṛṣṇaḥ satyabhāmām athodvahat /
MBh, 1, 2, 233.50 virodhaścābhavad rājño brāhmaṇaistasya ṛtvijaiḥ /
MBh, 1, 2, 233.51 viśvāvasupurānīto rājā rājyam acīkarat /
MBh, 1, 3, 100.2 gaccha pauṣyaṃ rājānam /
MBh, 1, 3, 139.1 ya airāvatarājānaḥ sarpāḥ samitiśobhanāḥ /
MBh, 1, 12, 5.8 kimarthaṃ rājaśārdūla rājā sa janamejayaḥ /
MBh, 1, 12, 5.8 kimarthaṃ rājaśārdūla rājā sa janamejayaḥ /
MBh, 1, 13, 1.2 kimarthaṃ rājaśārdūlaḥ sa rājā janamejayaḥ /
MBh, 1, 13, 1.2 kimarthaṃ rājaśārdūlaḥ sa rājā janamejayaḥ /
MBh, 1, 13, 3.1 kasya putraḥ sa rājāsīt sarpasatraṃ ya āharat /
MBh, 1, 16, 7.1 atha parvatarājānaṃ tam ananto mahābalaḥ /
MBh, 1, 16, 10.1 ūcuśca kūrmarājānam akūpāraṃ surāsurāḥ /
MBh, 1, 16, 13.1 ekam antam upāśliṣṭā nāgarājño mahāsurāḥ /
MBh, 1, 16, 13.3 vāsuker agram āśliṣṭā nāgarājño mahāsurāḥ //
MBh, 1, 21, 12.1 tvaṃ mahad bhūtam āścaryaṃ tvaṃ rājā tvaṃ surottamaḥ /
MBh, 1, 27, 13.1 kāmavīryaḥ kāmagamo devarājabhayapradaḥ /
MBh, 1, 33, 14.1 sa no bahumatān rājā buddhvā buddhimatāṃ varaḥ /
MBh, 1, 33, 16.2 sarpasatravidhānajño rājakāryahite rataḥ //
MBh, 1, 33, 28.2 yathā vā manyase rājaṃstat kṣipraṃ saṃvidhīyatām //
MBh, 1, 34, 2.1 na sa yajño na bhavitā na sa rājā tathāvidhaḥ /
MBh, 1, 34, 3.1 daivenopahato rājan yo bhaved iha pūruṣaḥ /
MBh, 1, 36, 8.2 parikṣid iti vikhyāto rājā kauravavaṃśabhṛt //
MBh, 1, 36, 13.3 parikṣitastasya rājño viddho yan naṣṭavān mṛgaḥ //
MBh, 1, 36, 16.1 tam abhidrutya vegena sa rājā saṃśitavratam /
MBh, 1, 36, 17.1 bho bho brahmann ahaṃ rājā parikṣid abhimanyujaḥ /
MBh, 1, 36, 18.2 tasya skandhe mṛtaṃ sarpaṃ kruddho rājā samāsajat //
MBh, 1, 36, 20.1 sa rājā krodham utsṛjya vyathitastaṃ tathāgatam /
MBh, 1, 36, 20.3 na hi taṃ rājaśārdūlaṃ kṣamāśīlo mahāmuniḥ /
MBh, 1, 36, 20.5 na hi taṃ rājaśārdūlastathā dharmaparāyaṇam /
MBh, 1, 37, 3.2 rājñā parikṣitā tāta mṛgayāṃ paridhāvatā /
MBh, 1, 37, 4.2 kiṃ me pitrā kṛtaṃ tasya rājño 'niṣṭaṃ durātmanaḥ /
MBh, 1, 37, 5.2 sa rājā mṛgayāṃ yātaḥ parikṣid abhimanyujaḥ /
MBh, 1, 37, 6.1 na cāpaśyan mṛgaṃ rājā caraṃstasmin mahāvane /
MBh, 1, 37, 8.2 tasya rājā dhanuṣkoṭyā sarpaṃ skandhe samāsṛjat //
MBh, 1, 37, 9.2 so 'pi rājā svanagaraṃ pratiyāto gajāhvayam //
MBh, 1, 37, 12.3 skandhe mṛtam avāsrākṣīt pannagaṃ rājakilbiṣī //
MBh, 1, 37, 18.1 rājñā parikṣitā kopād aśapaṃ tam ahaṃ nṛpam /
MBh, 1, 37, 22.1 sarvathā vartamānasya rājño hyasmadvidhaiḥ sadā /
MBh, 1, 37, 23.1 yadi rājā na rakṣeta pīḍā vai naḥ parā bhavet /
MBh, 1, 37, 24.1 rakṣyamāṇā vayaṃ tāta rājabhiḥ śāstradṛṣṭibhiḥ /
MBh, 1, 37, 24.3 sarvathā vartamānasya rājñaḥ kṣantavyam eva hi //
MBh, 1, 37, 25.2 rakṣatyasmān yathā rājñā rakṣitavyāḥ prajāstathā //
MBh, 1, 37, 26.4 udvṛttaṃ satataṃ lokaṃ rājā daṇḍena śāsti vai /
MBh, 1, 37, 26.7 rājñā pratiṣṭhito dharmo dharmāt svargaḥ pratiṣṭhitaḥ /
MBh, 1, 37, 26.8 rājño yajñakriyāḥ sarvā yajñād devāḥ pratiṣṭhitāḥ /
MBh, 1, 37, 26.11 manuṣyāṇāṃ ca yo dhātā rājā rājyakaraḥ punaḥ /
MBh, 1, 37, 26.12 daśaśrotriyasamo rājā ityevaṃ manur abravīt //
MBh, 1, 38, 11.4 āhūya yāhi rājānaṃ vṛttāntam idam ucyatām //
MBh, 1, 38, 12.2 mamemāṃ dharṣaṇāṃ tvattaḥ prekṣya rājann amarṣiṇā //
MBh, 1, 38, 15.2 viveśa bhavanaṃ rājñaḥ pūrvaṃ dvāḥsthair niveditaḥ //
MBh, 1, 38, 16.2 ācakhyau pariviśrānto rājñe sarvam aśeṣataḥ /
MBh, 1, 38, 21.2 tato 'haṃ preṣitastena tava rājan hitārthinā //
MBh, 1, 38, 22.1 iti śrutvā vaco ghoraṃ sa rājā kurunandanaḥ /
MBh, 1, 38, 23.2 bhūya evābhavad rājā śokasaṃtaptamānasaḥ //
MBh, 1, 38, 25.1 na hi mṛtyuṃ tathā rājā śrutvā vai so 'nvatapyata /
MBh, 1, 38, 26.1 tatastaṃ preṣayāmāsa rājā gauramukhaṃ tadā /
MBh, 1, 38, 26.3 śrutvā tu vacanaṃ rājño munir gauramukhastadā /
MBh, 1, 38, 27.1 tasmiṃśca gatamātre vai rājā gauramukhe tadā /
MBh, 1, 38, 30.1 rājakāryāṇi tatrasthaḥ sarvāṇyevākarocca saḥ /
MBh, 1, 38, 30.3 na cainaṃ kaścid ārūḍhaṃ labhate rājasattamam /
MBh, 1, 38, 31.2 kāśyapo 'bhyāgamad vidvāṃstaṃ rājānaṃ cikitsitum //
MBh, 1, 38, 32.1 śrutaṃ hi tena tad abhūd adya taṃ rājasattamam /
MBh, 1, 38, 37.2 pāṇḍavānāṃ kulakaraṃ rājānam amitaujasam /
MBh, 1, 39, 17.2 yāvad dhanaṃ prārthayase tasmād rājñastato 'dhikam /
MBh, 1, 39, 17.4 tad dhanaṃ tasya vo rājā na grahīṣyati kiṃcana /
MBh, 1, 39, 18.3 pradadhyau sumahātejā rājānaṃ prati buddhimān //
MBh, 1, 39, 19.4 na rājānaṃ gamiṣyāmi kiṃ tena nṛpasūnunā /
MBh, 1, 39, 23.2 phalapatrodakaṃ gṛhya rājñe nāgo 'tha takṣakaḥ //
MBh, 1, 39, 24.2 gacchadhvaṃ yūyam avyagrā rājānaṃ kāryavattayā /
MBh, 1, 39, 25.3 upaninyustathā rājñe darbhān āpaḥ phalāni ca //
MBh, 1, 39, 26.1 tacca sarvaṃ sa rājendraḥ pratijagrāha vīryavān /
MBh, 1, 39, 29.1 tato rājā sasacivaḥ phalānyādātum aicchata /
MBh, 1, 39, 29.4 yad gṛhītaṃ phalaṃ rājñā tatra kṛmir abhūd aṇuḥ /
MBh, 1, 39, 32.2 evam uktvā sa rājendro grīvāyāṃ saṃniveśya ha /
MBh, 1, 39, 33.2 tasmāt phalād viniṣkramya yat tad rājñe niveditam /
MBh, 1, 40, 5.2 śucir dvijo rājapurohitastadā tathaiva te tasya nṛpasya mantriṇaḥ //
MBh, 1, 40, 8.1 tatastu rājānam amitratāpanaṃ samīkṣya te tasya nṛpasya mantriṇaḥ /
MBh, 1, 40, 9.1 tataḥ sa rājā pradadau vapuṣṭamāṃ kurupravīrāya parīkṣya dharmataḥ /
MBh, 1, 44, 11.2 uktapūrvaṃ kuto rājan sāmparāye sa vakṣyati //
MBh, 1, 44, 18.1 vavṛdhe sa ca tatraiva nāgarājaniveśane /
MBh, 1, 45, 1.3 yad apṛcchat tadā rājā mantriṇo janamejayaḥ /
MBh, 1, 45, 5.3 sarvadharmavidaḥ prājñā rājānaṃ janamejayam //
MBh, 1, 45, 7.2 dharmato dharmavid rājā dharmo vigrahavān iva //
MBh, 1, 45, 9.2 sthitāḥ sumanaso rājaṃstena rājñā svanuṣṭhitāḥ //
MBh, 1, 45, 9.2 sthitāḥ sumanaso rājaṃstena rājñā svanuṣṭhitāḥ //
MBh, 1, 45, 14.1 rājadharmārthakuśalo yuktaḥ sarvaguṇair nṛpaḥ /
MBh, 1, 45, 17.2 nāsmin kule jātu babhūva rājā yo na prajānāṃ hitakṛt priyaśca /
MBh, 1, 45, 19.2 sa rājā pṛthivīpālaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 45, 19.3 evaṃ saṃcoditā rājñā mantriṇaste narādhipam /
MBh, 1, 45, 19.4 ūcuḥ sarve yathāvṛttaṃ rājñaḥ priyahite ratāḥ //
MBh, 1, 45, 20.1 babhūva mṛgayāśīlastava rājan pitā sadā /
MBh, 1, 45, 20.3 asmāsvāsajya sarvāṇi rājakāryāṇyaśeṣataḥ //
MBh, 1, 45, 24.1 sa taṃ papraccha rājendro muniṃ maunavratānvitam /
MBh, 1, 45, 25.1 tato rājā kṣucchramārtastaṃ muniṃ sthāṇuvat sthitam /
MBh, 1, 45, 26.1 na bubodha hi taṃ rājā maunavratadharaṃ munim /
MBh, 1, 46, 1.2 tataḥ sa rājā rājendra skandhe tasya bhujaṃgamam /
MBh, 1, 46, 1.2 tataḥ sa rājā rājendra skandhe tasya bhujaṃgamam /
MBh, 1, 46, 12.3 ācakhyau sa ca viśrānto rājñaḥ sarvam aśeṣataḥ /
MBh, 1, 46, 14.2 rājñaḥ samīpaṃ brahmarṣiḥ kāśyapo gantum aicchata //
MBh, 1, 46, 16.2 yatra rājā kuruśreṣṭhaḥ parikṣin nāma vai dvija /
MBh, 1, 46, 18.7 kāśyapaśca tato rājann ajīvayata taṃ nagam /
MBh, 1, 46, 20.1 yāvad dhanaṃ prārthayase tasmād rājñastato 'dhikam /
MBh, 1, 46, 25.5 etasminn eva kāle tu sa rājā janamejayaḥ /
MBh, 1, 46, 28.2 śṛṇu rājan yathāsmākaṃ yenaitat kathitaṃ purā /
MBh, 1, 46, 30.2 dvijaprabhāvād rājendra jīvitaḥ savanaspatiḥ //
MBh, 1, 46, 32.1 etat te kathitaṃ rājan yathāvṛttaṃ yathāśrutam /
MBh, 1, 46, 33.2 mantriṇāṃ tu vacaḥ śrutvā sa rājā janamejayaḥ /
MBh, 1, 46, 39.2 saṃjijīvayiṣuṃ prāptaṃ rājānam aparājitam //
MBh, 1, 47, 1.4 brahman bharataśārdūlo rājā pārikṣitastadā //
MBh, 1, 47, 6.2 asti rājan mahat satraṃ tvadarthaṃ devanirmitam /
MBh, 1, 47, 9.1 tato 'bravīn mantravidastān rājā brāhmaṇāṃstadā /
MBh, 1, 47, 12.2 rājānaṃ dīkṣayāmāsuḥ sarpasatrāptaye tadā //
MBh, 1, 47, 16.1 etacchrutvā tu rājā sa prāgdīkṣākālam abravīt /
MBh, 1, 48, 1.2 sarpasatre tadā rājñaḥ pāṇḍaveyasya dhīmataḥ /
MBh, 1, 48, 14.3 gataḥ śrutvaiva rājānaṃ dīkṣitaṃ janamejayam //
MBh, 1, 48, 23.2 vyaktaṃ mayāpi gantavyaṃ pitṛrājaniveśanam //
MBh, 1, 49, 11.2 rājñā vāsukinā sārdhaṃ sa śāpo na bhaved iti //
MBh, 1, 49, 28.4 tuṣṭāva rājānam anantakīrtim ṛtviksadasyāṃśca tathaiva cāgnim //
MBh, 1, 50, 1.4 dilīparājño nahuṣasya rājño nalasya rājñaḥ śatabindośca rājñaḥ //
MBh, 1, 50, 1.4 dilīparājño nahuṣasya rājño nalasya rājñaḥ śatabindośca rājñaḥ //
MBh, 1, 50, 1.4 dilīparājño nahuṣasya rājño nalasya rājñaḥ śatabindośca rājñaḥ //
MBh, 1, 50, 1.4 dilīparājño nahuṣasya rājño nalasya rājñaḥ śatabindośca rājñaḥ //
MBh, 1, 50, 3.1 yamasya yajño harimedhasaśca yathā yajño rantidevasya rājñaḥ /
MBh, 1, 50, 4.1 gayasya yajñaḥ śaśabindośca rājño yajñastathā vaiśravaṇasya rājñaḥ /
MBh, 1, 50, 4.1 gayasya yajñaḥ śaśabindośca rājño yajñastathā vaiśravaṇasya rājñaḥ /
MBh, 1, 50, 5.1 nṛgasya yajñastvajamīḍhasya cāsīd yathā yajño dāśaratheśca rājñaḥ /
MBh, 1, 50, 6.1 yajñaḥ śruto no divi devasūnor yudhiṣṭhirasyājamīḍhasya rājñaḥ /
MBh, 1, 50, 11.2 dhṛtyā ca te prītamanāḥ sadāhaṃ tvaṃ vā rājā dharmarājo yamo vā //
MBh, 1, 50, 17.2 evaṃ stutāḥ sarva eva prasannā rājā sadasyā ṛtvijo havyavāhaḥ /
MBh, 1, 50, 17.3 teṣāṃ dṛṣṭvā bhāvitānīṅgitāni provāca rājā janamejayo 'tha //
MBh, 1, 51, 2.2 bālo 'pi vipro mānya eveha rājñāṃ yaś cāvidvān yaśca vidvān yathāvat /
MBh, 1, 51, 5.3 indrasya bhavane rājaṃstakṣako bhayapīḍitaḥ /
MBh, 1, 51, 6.3 sa rājānaṃ prāha pṛṣṭastadānīṃ yathāhur viprāstadvad etan nṛdeva //
MBh, 1, 51, 7.1 purāṇam āgamya tato bravīmyahaṃ dattaṃ tasmai varam indreṇa rājan /
MBh, 1, 51, 10.2 tato rājā mantravido 'bravīt punaḥ kruddho vākyaṃ takṣakasyāntam icchan //
MBh, 1, 51, 11.5 janamejayena rājñā tu coditastakṣakaṃ prati /
MBh, 1, 51, 14.1 vartate tava rājendra karmaitad vidhivat prabho /
MBh, 1, 51, 18.1 evam uktastato rājā brahman pārikṣitastadā /
MBh, 1, 51, 20.2 suvarṇaṃ rajataṃ gāśca na tvāṃ rājan vṛṇomyaham /
MBh, 1, 51, 21.2 āstīkenaivam uktastu rājā pārikṣitastadā /
MBh, 1, 51, 23.2 rājānam ūcuḥ sahitā labhatāṃ brāhmaṇo varam /
MBh, 1, 53, 1.3 tathā varaiśchandyamāne rājñā pārikṣitena ha //
MBh, 1, 53, 2.2 tataścintāparo rājā babhūva janamejayaḥ //
MBh, 1, 53, 7.1 tato rājābravīd vākyaṃ sadasyaiścodito bhṛśam /
MBh, 1, 53, 10.1 sa yajñaḥ pāṇḍaveyasya rājñaḥ pārikṣitasya ha /
MBh, 1, 53, 10.3 prītimāṃścābhavad rājā bhārato janamejayaḥ //
MBh, 1, 53, 14.2 rājā prītamanāḥ prītaṃ kṛtakṛtyaṃ manīṣiṇam //
MBh, 1, 54, 8.1 tatra rājānam āsīnaṃ dadarśa janamejayam /
MBh, 1, 54, 12.2 pūjayāmāsa rājendraḥ śāstradṛṣṭena karmaṇā //
MBh, 1, 54, 24.1 tasmai rājñe sadasyebhyaḥ kṣatriyebhyaśca sarvaśaḥ /
MBh, 1, 55, 1.4 śṛṇu rājan yathā vīrā bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 1, 55, 3.1 śrotuṃ pātraṃ ca rājaṃstvaṃ prāpyemāṃ bhāratīṃ kathām /
MBh, 1, 55, 3.5 janamejayena rājñā vai kimarthaṃ sūtanandana /
MBh, 1, 55, 3.11 teṣu supteṣu sarveṣu rājā pārikṣitastadā /
MBh, 1, 55, 3.19 dhig dhik te ceṣṭitaṃ rājan brāhmaṇān hatavān asi /
MBh, 1, 55, 3.23 duḥkhitaṃ cintayākrāntaṃ rājānaṃ jīvayann iva /
MBh, 1, 55, 3.30 praśrayāvanato rājā papraccha pūrvajāṃ kathām /
MBh, 1, 55, 4.1 śṛṇu rājan yathā bhedaḥ kurupāṇḍavayor abhūt /
MBh, 1, 55, 21.3 sutapriyaiṣī tān rājā pāṇḍavān ambikāsutaḥ /
MBh, 1, 55, 23.1 ta uktā dhṛtarāṣṭreṇa rājñā śāṃtanavena ca /
MBh, 1, 55, 26.1 tatra te nyavasan rājan saṃvatsaragaṇān bahūn /
MBh, 1, 55, 42.5 gamayitvā striyaḥ svargaṃ rājñām amitatejasām /
MBh, 1, 56, 32.3 yastu rājā śṛṇotīdam akhilām aśnute mahīm /
MBh, 1, 56, 32.10 brāhmaṇācchravaṇaṃ rājan viśeṣeṇa vidhīyate /
MBh, 1, 56, 32.16 iha yuddhāni citrāṇi rājñāṃ vṛddhir ihaiva ca /
MBh, 1, 56, 32.32 kulasya vṛddhaye rājann āyuṣe vijayāya ca /
MBh, 1, 56, 33.6 ya idaṃ bhārataṃ rājan vācakāya prayacchati /
MBh, 1, 57, 1.2 rājoparicaro nāma dharmanityo mahīpatiḥ /
MBh, 1, 57, 4.1 indratvam arho rājāyaṃ tapasetyanucintya vai /
MBh, 1, 57, 4.2 tvaṃ no gatir mahārājann iti vajryavadan muhuḥ /
MBh, 1, 57, 17.5 tatastu rājā cedīnām indrābharaṇabhūṣitaḥ /
MBh, 1, 57, 19.2 praveśaḥ kriyate rājan yathā tena pravartitaḥ //
MBh, 1, 57, 21.6 sabhājayitvā rājānaṃ kṛtvā narmāśritāḥ kathāḥ /
MBh, 1, 57, 22.4 vasunā rājamukhyena prītimān abravīd vibhuḥ //
MBh, 1, 57, 23.1 ye pūjayiṣyanti narā rājānaśca mahaṃ mama /
MBh, 1, 57, 30.1 ete tasya sutā rājan rājarṣer bhūritejasaḥ /
MBh, 1, 57, 30.3 vāsavāḥ pañca rājānaḥ pṛthagvaṃśāśca śāśvatāḥ //
MBh, 1, 57, 31.3 rājoparicaretyevaṃ nāma tasyātha viśrutam //
MBh, 1, 57, 34.2 tasmād vimokṣaṇāt prītā nadī rājñe nyavedayat /
MBh, 1, 57, 34.4 śuktimatyā vacaḥ śrutvā dṛṣṭvā tau rājasattamaḥ //
MBh, 1, 57, 37.2 taṃ rājasattamaṃ prītāstadā matimatāṃ varam //
MBh, 1, 57, 41.1 saṃcintyaivaṃ tadā rājā vicārya ca punaḥ punaḥ /
MBh, 1, 57, 41.2 amoghatvaṃ ca vijñāya retaso rājasattamaḥ //
MBh, 1, 57, 50.1 āścaryabhūtaṃ matvā tad rājñaste pratyavedayan /
MBh, 1, 57, 50.2 kāye matsyā imau rājan sambhūtau mānuṣāviti //
MBh, 1, 57, 51.1 tayoḥ pumāṃsaṃ jagrāha rājoparicarastadā /
MBh, 1, 57, 51.2 sa matsyo nāma rājāsīd dhārmikaḥ satyasaṃgaraḥ //
MBh, 1, 57, 54.2 rājñā dattātha dāśāya iyaṃ tava bhavatviti /
MBh, 1, 57, 57.18 matsyagandheti mām āhur dāśarājasutāṃ janāḥ /
MBh, 1, 57, 57.47 matsyayonau samutpannā sutā rājño bhaviṣyasi /
MBh, 1, 57, 57.55 asyaiva rājñastvaṃ kanyā hyadrikāyāṃ bhaviṣyasi /
MBh, 1, 57, 57.60 tasyāṃ jātāsi sā kanyā rājño vīryeṇa caiva hi /
MBh, 1, 57, 94.1 gāndhārarājaputro 'bhūcchakuniḥ saubalastathā /
MBh, 1, 57, 105.2 rājñāṃ śatasahasrāṇi yotsyamānāni saṃyuge //
MBh, 1, 58, 1.3 samyak tāñśrotum icchāmi rājñaścānyān suvarcasaḥ //
MBh, 1, 58, 3.2 rahasyaṃ khalvidaṃ rājan devānām iti naḥ śrutam /
MBh, 1, 58, 5.2 brāhmaṇān kṣatriyā rājan garbhārthinyo 'bhicakramuḥ //
MBh, 1, 58, 7.2 tataḥ suṣuvire rājan kṣatriyān vīryasaṃmatān /
MBh, 1, 58, 8.2 pranaṣṭam uddhṛtaṃ rājan yathā proktaṃ svayaṃbhuvā /
MBh, 1, 58, 25.2 asurā jajñire kṣetre rājñāṃ manujapuṃgava //
MBh, 1, 58, 28.1 goṣvaśveṣu ca rājendra kharoṣṭramahiṣeṣu ca /
MBh, 1, 58, 33.2 viceruḥ sarvato rājan mahīṃ śatasahasraśaḥ //
MBh, 1, 58, 36.1 na hīmāṃ pavano rājan na nāgā na nagā mahīm /
MBh, 1, 58, 41.2 pūrvam evābhavad rājan viditaṃ parameṣṭhinaḥ //
MBh, 1, 58, 45.1 ityuktvā sa mahīṃ devo brahmā rājan visṛjya ca /
MBh, 1, 59, 4.2 jajñire rājaśārdūla yathākāmaṃ divaukasaḥ //
MBh, 1, 59, 14.2 ye rājan nāmatastāṃste kīrtayiṣyāmi bhārata //
MBh, 1, 59, 21.2 teṣāṃ prathamajo rājā vipracittir mahāyaśāḥ //
MBh, 1, 59, 43.1 tathā śāliśirā rājan pradyumnaśca caturdaśaḥ /
MBh, 1, 60, 7.4 pulahasya sutā rājañ śarabhāśca prakīrtitāḥ /
MBh, 1, 60, 12.2 divyena vidhinā rājan kaśyapāya trayodaśa //
MBh, 1, 60, 39.2 eṣa devagaṇo rājan kīrtitaste 'nupūrvaśaḥ /
MBh, 1, 60, 65.1 tathā duhitarau rājan surabhir vai vyajāyata /
MBh, 1, 60, 66.1 surasājanayan nāgān rājan kadrūśca pannagān /
MBh, 1, 61, 5.1 diteḥ putrastu yo rājan hiraṇyakaśipuḥ smṛtaḥ /
MBh, 1, 61, 8.1 yastu rājañ śibir nāma daiteyaḥ parikīrtitaḥ /
MBh, 1, 61, 11.1 pañcaite jajñire rājan vīryavanto mahāsurāḥ /
MBh, 1, 61, 14.2 aśoko nāma rājāsīn mahāvīryaparākramaḥ //
MBh, 1, 61, 15.1 tasmād avarajo yastu rājann aśvapatiḥ smṛtaḥ /
MBh, 1, 61, 15.2 daiteyaḥ so 'bhavad rājā hārdikyo manujarṣabhaḥ //
MBh, 1, 61, 17.1 ajakastvanujo rājan ya āsīd vṛṣaparvaṇaḥ /
MBh, 1, 61, 19.1 sūkṣmastu matimān rājan kīrtimān yaḥ prakīrtitaḥ /
MBh, 1, 61, 21.2 pāpajin nāma rājāsīd bhuvi vikhyātavikramaḥ //
MBh, 1, 61, 25.2 bāhlīko nāma rājā sa babhūva prathitaḥ kṣitau //
MBh, 1, 61, 28.3 kāpathastu mahāvīryaḥ śrīmān rājan mahāsuraḥ /
MBh, 1, 61, 28.5 krathastu rājan rājarṣiḥ kṣitau jajñe mahāsuraḥ /
MBh, 1, 61, 42.1 vṛtra ityabhivikhyāto yastu rājan mahāsuraḥ /
MBh, 1, 61, 45.2 jajñire rājaśārdūla śārdūlasamavikramāḥ //
MBh, 1, 61, 53.2 babhūva rājan dharmātmā sarvabhūtahite rataḥ /
MBh, 1, 61, 53.5 krathanastu mahāvīryaḥ śrīmān rājan mahāsuraḥ /
MBh, 1, 61, 53.7 asurāṇāṃ tu yaḥ sūryaḥ śrīmān rājan mahāsuraḥ /
MBh, 1, 61, 54.1 gaṇaḥ krodhavaśo nāma yaste rājan prakīrtitaḥ /
MBh, 1, 61, 57.2 rukmī ca nṛpaśārdūlo rājā ca janamejayaḥ //
MBh, 1, 61, 59.1 kārūṣakāśca rājānaḥ kṣemadhūrtistathaiva ca /
MBh, 1, 61, 71.1 yastu rājan kṛpo nāma brahmarṣir abhavat kṣitau /
MBh, 1, 61, 72.1 śakunir nāma yastvāsīd rājā loke mahārathaḥ /
MBh, 1, 61, 72.2 dvāparaṃ viddhi taṃ rājan sambhūtam arimardanam //
MBh, 1, 61, 75.1 tataśca kṛtavarmāṇaṃ viddhi rājañ janādhipam /
MBh, 1, 61, 83.8 duryodhano yuyutsuśca rājan duḥśāsanastathā /
MBh, 1, 61, 83.34 etad ekaśataṃ rājan kanyā caikā prakīrtitā /
MBh, 1, 61, 83.37 sarve vedavidaścaiva rājaśāstre ca pāragāḥ /
MBh, 1, 61, 84.1 dharmasyāṃśaṃ tu rājānaṃ viddhi rājan yudhiṣṭhiram /
MBh, 1, 61, 84.1 dharmasyāṃśaṃ tu rājānaṃ viddhi rājan yudhiṣṭhiram /
MBh, 1, 61, 86.3 yasyāvataraṇe rājan surān somo 'bravīd vacaḥ /
MBh, 1, 61, 86.20 dinārdhena mahābāhuḥ pretarājapuraṃ prati /
MBh, 1, 61, 86.27 evaṃ te kathitaṃ rājaṃstava janma pituḥ pituḥ //
MBh, 1, 61, 87.2 śikhaṇḍinam atho rājan strīpuṃsaṃ viddhi rākṣasam //
MBh, 1, 61, 88.2 viśvedevagaṇān rājaṃstān viddhi bharatarṣabha /
MBh, 1, 61, 89.3 sa tu sūtakule vīro vavṛdhe rājasattama /
MBh, 1, 61, 91.2 sanatkumāraṃ pradyumnaṃ viddhi rājan mahaujasam //
MBh, 1, 61, 93.1 gaṇastvapsarasāṃ yo vai mayā rājan prakīrtitaḥ /
MBh, 1, 61, 99.2 aṃśāvataraṇaṃ rājan rākṣasānāṃ ca kīrtitam //
MBh, 1, 61, 100.1 ye pṛthivyāṃ samudbhūtā rājāno yuddhadurmadāḥ /
MBh, 1, 61, 100.3 ye ca yasmin kule jātā rājāno bhūritejasaḥ /
MBh, 1, 61, 100.5 ete tu mukhyāḥ kathitā mayā te rājasattama //
MBh, 1, 62, 6.2 na pāpakṛt kaścid āsīt tasmin rājani śāsati //
MBh, 1, 63, 20.1 rājñā cādbhutavīryeṇa yodhaiśca samarapriyaiḥ /
MBh, 1, 63, 27.2 vyarocan mahiṣākīrṇaṃ rājñā hatamahāmṛgam //
MBh, 1, 64, 1.7 rājā mṛgaprasaṅgena vanam anyad viveśa ha //
MBh, 1, 64, 18.1 mālinīm abhito rājan nadīṃ puṇyāṃ sukhodakām /
MBh, 1, 64, 28.2 kṣutpipāse jahau rājā harṣaṃ cāvāpa puṣkalam //
MBh, 1, 64, 29.1 sāmātyo rājaliṅgāni so 'panīya narādhipaḥ /
MBh, 1, 64, 30.6 vismayotphullanayano rājā tatra babhūva ha //
MBh, 1, 65, 4.1 sā taṃ dṛṣṭvaiva rājānaṃ duḥṣantam asitekṣaṇā /
MBh, 1, 65, 5.2 papracchānāmayaṃ rājan kuśalaṃ ca narādhipam //
MBh, 1, 65, 7.1 tām abravīt tato rājā kanyāṃ madhurabhāṣiṇīm /
MBh, 1, 65, 14.1 evam uktā tadā kanyā tena rājñā tadāśrame /
MBh, 1, 65, 15.2 tām uvāca tato rājā kanyāṃ rājīvalocanām /
MBh, 1, 65, 15.4 asvatantrāsmi rājendra kāśyapo me guruḥ pitā /
MBh, 1, 65, 18.5 śṛṇu rājan yathātattvaṃ yathāsmi duhitā muneḥ //
MBh, 1, 66, 17.2 iti te kathitaṃ rājan yathāvṛttaṃ śrutaṃ mayā //
MBh, 1, 67, 1.2 suvyaktaṃ rājaputrī tvaṃ yathā kalyāṇi bhāṣase /
MBh, 1, 67, 5.2 phalāhāro gato rājan pitā me ita āśramāt /
MBh, 1, 67, 5.9 amanyamānā rājendra pitaraṃ me tapasvinam /
MBh, 1, 67, 5.14 rājā dahati daṇḍena brāhmaṇo manyunā dahet /
MBh, 1, 67, 11.1 rājñāṃ tu rākṣaso 'pyukto viṭśūdreṣvāsuraḥ smṛtaḥ /
MBh, 1, 67, 16.2 brāhmīṃ me pratijānīhi pratijñāṃ rājasattama /
MBh, 1, 67, 17.14 duruktam api rājendra kṣantavyaṃ dharmakāraṇāt //
MBh, 1, 67, 18.2 evam astviti tāṃ rājā pratyuvācāvicārayan /
MBh, 1, 67, 18.4 rājaputryā yad uktaṃ vai na vṛthā kartum utsahe /
MBh, 1, 67, 18.8 śobhanaṃ rājarājeti vidhinā kṛtavān dvijaḥ /
MBh, 1, 67, 20.3 traividyavṛddhaiḥ sahitāṃ nānārājajanaiḥ saha /
MBh, 1, 67, 23.22 rājā tātājagāmeha duḥṣanta ililātmajaḥ /
MBh, 1, 67, 25.1 tvayādya rājānvayayā mām anādṛtya yatkṛtaḥ /
MBh, 1, 68, 1.4 garbhaśca vavṛdhe tasyāṃ rājaputryāṃ mahātmanaḥ /
MBh, 1, 68, 1.5 śakuntalā cintayantī rājānaṃ kāryagauravāt /
MBh, 1, 68, 1.7 rājapreṣaṇikā viprāścaturaṅgabalānvitāḥ /
MBh, 1, 68, 9.20 gatvārādhaya rājānaṃ duḥṣantaṃ hitakāmyayā /
MBh, 1, 68, 9.28 somavaṃśodbhavo rājā duḥṣanta iti viśrutaḥ /
MBh, 1, 68, 9.31 gatvābhivādya rājānaṃ yauvarājyam avāpsyasi /
MBh, 1, 68, 9.32 sa pitā tava rājendrastasya tvaṃ vaśago bhava /
MBh, 1, 68, 9.66 tasmād gatvā tu rājānam ārādhaya śucismite /
MBh, 1, 68, 11.25 pratiṣṭhāne pure rājā śākuntalapitāmahaḥ /
MBh, 1, 68, 13.29 tasmin nagaramadhye tu rājaveśmapratiṣṭhitam /
MBh, 1, 68, 13.34 saṃstūyamāno rājendraḥ sūtamāgadhabandibhiḥ /
MBh, 1, 68, 13.36 sukhāsīno 'bhavad rājā tasmin kāle maharṣayaḥ /
MBh, 1, 68, 13.95 rājalakṣaṇayuktaśca rājaśrīścāsya dṛśyate /
MBh, 1, 68, 13.95 rājalakṣaṇayuktaśca rājaśrīścāsya dṛśyate /
MBh, 1, 68, 13.104 lajjayā ca parītāṅgī rājan rājasamakṣataḥ /
MBh, 1, 68, 13.104 lajjayā ca parītāṅgī rājan rājasamakṣataḥ /
MBh, 1, 68, 14.1 abhisṛtya ca rājānaṃ viditā sā praveśitā /
MBh, 1, 68, 14.4 siṃhāsanasthaṃ rājānaṃ mahendrasadṛśadyutim /
MBh, 1, 68, 15.3 abhivādaya rājānaṃ pitaraṃ te dṛḍhavratam /
MBh, 1, 68, 15.5 stambham āliṅgya rājānaṃ prasīdasvetyuvāca sā /
MBh, 1, 68, 15.6 śākuntalo 'pi rājānam abhivādya kṛtāñjaliḥ /
MBh, 1, 68, 15.7 harṣeṇotphullanayano rājānaṃ cānvavaikṣata /
MBh, 1, 68, 15.12 ayaṃ putrastvayā rājan yauvarājye 'bhiṣicyatām //
MBh, 1, 68, 16.1 tvayā hyayaṃ suto rājan mayyutpannaḥ suropamaḥ /
MBh, 1, 68, 18.1 so 'tha śrutvaiva tad vākyaṃ tasyā rājā smarann api /
MBh, 1, 68, 21.2 kaṭākṣair nirdahantīva tiryag rājānam aikṣata //
MBh, 1, 68, 46.1 etasmāt kāraṇād rājan pāṇigrahaṇam iṣyate /
MBh, 1, 68, 58.3 imaṃ kumāraṃ rājendra tava śokapraṇāśanam //
MBh, 1, 68, 66.2 aham āsāditā rājan kumārī pitur āśrame //
MBh, 1, 68, 68.6 gādhistasya suto rājā viśvāmitrastu gādhijaḥ /
MBh, 1, 68, 68.7 evaṃvidhaḥ pitā rājan mātā me menakāpsarāḥ //
MBh, 1, 68, 69.10 sā vai saṃbhāvitā rājann anukrośān maharṣiṇā /
MBh, 1, 68, 69.11 tenaiva svasutevāhaṃ rājan vai varavarṇinī /
MBh, 1, 68, 70.3 saṃgatā rājaśārdūla pūrvakarmāvasādinī //
MBh, 1, 68, 75.7 bruvantī rājasāṃnidhye gamyatāṃ yatra cecchasi /
MBh, 1, 69, 1.2 rājan sarṣapamātrāṇi paracchidrāṇi paśyasi /
MBh, 1, 69, 3.1 kṣitāvaṭasi rājaṃstvam antarikṣe carāmyaham /
MBh, 1, 69, 23.2 satyaṃ ca vadato rājan samaṃ vā syān na vā samam //
MBh, 1, 69, 25.1 rājan satyaṃ paraṃ brahma satyaṃ ca samayaḥ paraḥ /
MBh, 1, 69, 25.2 mā tyākṣīḥ samayaṃ rājan satyaṃ saṃgatam astu te /
MBh, 1, 69, 26.8 tāteti bhāṣamāṇaṃ vai mā sma rājan vṛthā kṛthāḥ /
MBh, 1, 69, 34.1 tacchrutvā pauravo rājā vyāhṛtaṃ vai divaukasām /
MBh, 1, 69, 37.1 taṃ viśodhya tadā rājā devadūtena bhārata /
MBh, 1, 69, 37.3 tatastasya tadā rājā pitṛkāryāṇi sarvaśaḥ /
MBh, 1, 69, 39.2 abravīccaiva tāṃ rājā sāntvapūrvam idaṃ vacaḥ //
MBh, 1, 69, 43.18 śakuntalāṃ tato rājā śāstroktenaiva karmaṇā /
MBh, 1, 69, 44.1 duḥṣantaśca tato rājā putraṃ śākuntalaṃ tadā /
MBh, 1, 69, 44.3 tataścirāya rājyaṃ tat kṛtvā rājanyupeyuṣi /
MBh, 1, 69, 47.1 sa rājā cakravartyāsīt sārvabhaumaḥ pratāpavān /
MBh, 1, 69, 50.2 babhūvur brahmakalpāśca bahavo rājasattamāḥ //
MBh, 1, 69, 51.5 sa putravān bhaved rājan duḥṣantavad iti dhruvam /
MBh, 1, 70, 10.2 mārtaṇḍaśca yamasyāpi putro rājann ajāyata //
MBh, 1, 70, 12.1 tatrābhavat tadā rājan brahma kṣatreṇa saṃgatam /
MBh, 1, 70, 19.1 sanatkumārastaṃ rājan brahmalokād upetya ha /
MBh, 1, 70, 33.1 sa śāśvatīḥ samā rājan prajā dharmeṇa pālayan /
MBh, 1, 70, 34.1 jarābhibhūtaḥ putrān sa rājā vacanam abravīt /
MBh, 1, 70, 41.1 rājaṃścarābhinavayā tanvā yauvanagocaraḥ /
MBh, 1, 70, 43.1 pauraveṇātha vayasā rājā yauvanam āsthitaḥ /
MBh, 1, 70, 44.6 avetya manasā rājann imāṃ gāthāṃ tadā jagau /
MBh, 1, 70, 44.17 dattvā ca yauvanaṃ rājā pūruṃ rājye 'bhiṣicya ca /
MBh, 1, 71, 16.1 sa gatvā tvarito rājan devaiḥ saṃpreṣitaḥ kacaḥ /
MBh, 1, 71, 40.6 kaco 'pi rājan sumahānubhāvo vidyābalāllabdhamatir mahātmā /
MBh, 1, 73, 7.2 devayānyāśca rājendra śarmiṣṭhāyāśca tatkṛte //
MBh, 1, 73, 20.1 eṣa me dakṣiṇo rājan pāṇistāmranakhāṅguliḥ /
MBh, 1, 73, 36.1 vṛṣaparvaiva tad veda śakro rājā ca nāhuṣaḥ /
MBh, 1, 75, 2.1 nādharmaścarito rājan sadyaḥ phalati gaur iva /
MBh, 1, 75, 2.5 adhīyānaṃ hi taṃ rājan kṣamāvantaṃ jitendriyam //
MBh, 1, 75, 4.4 sthātuṃ tvadviṣaye rājan na śakṣyāmi tvayā saha /
MBh, 1, 75, 11.5 tatastu tvaritaṃ śukrastena rājñā samaṃ yayau /
MBh, 1, 75, 12.2 yadi tvam īśvarastāta rājño vittasya bhārgava /
MBh, 1, 75, 12.3 nābhijānāmi tat te 'haṃ rājā tu vadatu svayam //
MBh, 1, 76, 4.1 punaśca nāhuṣo rājā mṛgalipsur yadṛcchayā /
MBh, 1, 76, 12.1 rājavad rūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca /
MBh, 1, 76, 13.3 rājāhaṃ rājaputraśca yayātir iti viśrutaḥ //
MBh, 1, 76, 13.3 rājāhaṃ rājaputraśca yayātir iti viśrutaḥ //
MBh, 1, 76, 17.3 avivāhyā hi rājāno devayāni pitustava /
MBh, 1, 76, 26.2 dattāṃ vahasva pitrā māṃ tvaṃ hi rājan vṛto mayā /
MBh, 1, 76, 26.4 tiṣṭha rājan muhūrtaṃ tvaṃ preṣayiṣyāmyahaṃ pituḥ /
MBh, 1, 76, 27.4 śrutvaiva ca sa rājānaṃ darśayāmāsa bhārgavaḥ /
MBh, 1, 76, 27.12 kariṣyāmi vacastasyāḥ pṛṣṭvā rājānam acyutam /
MBh, 1, 76, 29.2 rājāyaṃ nāhuṣastāta durge me pāṇim agrahīt /
MBh, 1, 76, 34.2 saṃpūjyā satataṃ rājan mā caināṃ śayane hvayeḥ /
MBh, 1, 76, 35.4 śāstroktavidhinā rājan vivāham akarocchubham /
MBh, 1, 77, 4.5 tatraiva tāṃ tu nirdiśya saha rājñā yayau gṛham /
MBh, 1, 77, 9.1 rājñā putraphalaṃ deyam iti me niścitā matiḥ /
MBh, 1, 77, 9.4 keśe baddhvā tu rājānaṃ yāce 'haṃ sadṛśaṃ patim /
MBh, 1, 77, 10.1 atha niṣkramya rājāsau tasmin kāle yadṛcchayā /
MBh, 1, 77, 11.2 pratyudgamyāñjaliṃ kṛtvā rājānaṃ vākyam abravīt //
MBh, 1, 77, 13.1 rūpābhijanaśīlair hi tvaṃ rājan vettha māṃ sadā /
MBh, 1, 77, 16.2 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājan na vivāhakāle /
MBh, 1, 77, 18.4 rājā pramāṇaṃ bhūtānāṃ sa naśyeta mṛṣā vadan /
MBh, 1, 77, 19.2 samāvetau matau rājan patiḥ sakhyāśca yaḥ patiḥ /
MBh, 1, 77, 21.2 adharmāt trāhi māṃ rājan dharmaṃ ca pratipādaya /
MBh, 1, 77, 22.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MBh, 1, 77, 22.11 ityuktvā nagare rājaṃstrikālaṃ ghoṣitaṃ tvayā /
MBh, 1, 77, 22.12 anṛtaṃ tvayoktaṃ rājendra vṛthā ghoṣitam eva ca /
MBh, 1, 77, 22.13 tat satyaṃ kuru rājendra yathā vaiśravaṇastathā //
MBh, 1, 77, 23.2 sā cāhaṃ ca tvayā rājan bharaṇīye bhajasva mām //
MBh, 1, 77, 24.2 evam uktastu rājā sa tathyam ityeva jajñivān /
MBh, 1, 77, 27.1 prajajñe ca tataḥ kāle rājan rājīvalocanā /
MBh, 1, 78, 1.5 sa rājā mumude samrāṭ tayā śarmiṣṭhayā saha /
MBh, 1, 78, 9.8 bahu pralapatī devī rājānam idam abravīt /
MBh, 1, 78, 9.9 rājavad rūpaveṣau te kimarthaṃ tvam ihāgataḥ /
MBh, 1, 78, 9.17 tatastu nāhuṣo rājā śarmiṣṭhāṃ prāpya buddhimān /
MBh, 1, 78, 10.3 śarmiṣṭhākāmuko rājā yadāsīt tadratākulaḥ /
MBh, 1, 78, 11.2 yayātisahitā rājan nirjagāma mahāvanam //
MBh, 1, 78, 13.1 kasyaite dārakā rājan devaputropamāḥ śubhāḥ /
MBh, 1, 78, 14.1 evaṃ pṛṣṭvā tu rājānaṃ kumārān paryapṛcchata /
MBh, 1, 78, 16.1 ityuktvā sahitāste tu rājānam upacakramuḥ /
MBh, 1, 78, 16.2 nābhyanandata tān rājā devayānyāstadāntike /
MBh, 1, 78, 16.4 nātidūrācca rājānam avātiṣṭhad avāṅmukhī //
MBh, 1, 78, 20.1 yadā tvayā vṛto rājā vṛta eva tadā mayā /
MBh, 1, 78, 22.3 rājan nādyeha vatsyāmi vipriyaṃ me kṛtaṃ tvayā /
MBh, 1, 78, 25.1 avibruvantī kiṃcit tu rājānaṃ cārulocanā /
MBh, 1, 78, 28.1 trayo 'syāṃ janitāḥ putrā rājñānena yayātinā /
MBh, 1, 78, 29.1 dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha /
MBh, 1, 78, 41.1 vayo dāsyati te putro yaḥ sa rājā bhaviṣyati /
MBh, 1, 79, 5.3 tasmān na grahīṣye rājann iti me rocate manaḥ /
MBh, 1, 79, 7.4 pratyākhyātastu rājā sa turvaśuṃ pratyabhāṣata //
MBh, 1, 79, 12.2 piśitāśiṣu cāntyeṣu mūḍha rājā bhaviṣyasi //
MBh, 1, 79, 19.2 arājā bhojaśabdaṃ tvaṃ tatrāvāpsyasi sānvayaḥ //
MBh, 1, 79, 23.26 arājā tava jātaśca bhaviṣyati ca durmate /
MBh, 1, 79, 23.31 anuṃ putram athāhūya rājā vacanam abravīt //
MBh, 1, 79, 28.1 pratipatsyāmi te rājan pāpmānaṃ jarayā saha /
MBh, 1, 80, 2.2 dharmāviruddhān rājendro yathārhati sa eva hi //
MBh, 1, 80, 6.1 sa rājā siṃhavikrānto yuvā viṣayagocaraḥ /
MBh, 1, 80, 11.1 pratipede jarāṃ rājā yayātir nāhuṣastadā /
MBh, 1, 80, 15.3 dharmaṃ collaṅghayan rājā prajānāṃ duḥkham āvahet //
MBh, 1, 80, 21.2 putro yastvānuvarteta sa rājā pṛthivīpatiḥ /
MBh, 1, 80, 25.2 purāt sa niryayau rājā brāhmaṇaistāpasaiḥ saha /
MBh, 1, 80, 25.4 akarot sa vane rājā sabhāryastapa uttamam //
MBh, 1, 81, 1.2 evaṃ sa nāhuṣo rājā yayātiḥ putram īpsitam /
MBh, 1, 81, 5.2 rājñā vasumatā sārdham aṣṭakena ca vīryavān /
MBh, 1, 81, 7.1 devarājasamo hyāsīd yayātiḥ pṛthivīpatiḥ /
MBh, 1, 81, 10.1 yayātir nāhuṣo rājā pūruṃ putraṃ kanīyasam /
MBh, 1, 81, 11.2 phalamūlāśano rājā vane saṃnyavasacciram //
MBh, 1, 82, 1.2 svargataḥ sa tu rājendro nivasan devasadmani /
MBh, 1, 82, 4.2 yadā sa pūrustava rūpeṇa rājañjarāṃ gṛhītvā pracacāra bhūmau /
MBh, 1, 82, 5.3 madhye pṛthivyāstvaṃ rājā bhrātaro 'ntyādhipāstava /
MBh, 1, 82, 5.15 brāhmaṇo vātha rājā vā vaiśyo vā śūdra eva vā /
MBh, 1, 82, 5.20 tvaṃ hi vai dharmado rājan kathyase dharmam uttamam /
MBh, 1, 83, 1.2 sarvāṇi karmāṇi samāpya rājan gṛhān parityajya vanaṃ gato 'si /
MBh, 1, 83, 3.3 tasmāllokā antavantastaveme kṣīṇe puṇye patitāsyadya rājan //
MBh, 1, 83, 5.2 satāṃ sakāśe patitāsi rājaṃścyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ /
MBh, 1, 84, 3.2 avādīśced vayasā yaḥ sa vṛddha iti rājan nābhyavadaḥ kathaṃcit /
MBh, 1, 84, 12.3 tan me rājan brūhi sarvaṃ yathāvat kṣetrajñavad bhāṣase tvaṃ hi dharmān //
MBh, 1, 84, 13.2 rājāham āsam iha sārvabhaumas tato lokān mahato 'jayaṃ vai /
MBh, 1, 84, 19.1 etāvan me viditaṃ rājasiṃha tato bhraṣṭo 'haṃ nandanāt kṣīṇapuṇyaḥ /
MBh, 1, 85, 18.3 anyāṃ yoniṃ pavanāgrānusārī hitvā dehaṃ bhajate rājasiṃha //
MBh, 1, 85, 20.2 ākhyātam etan nikhilena sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha //
MBh, 1, 87, 1.3 ubhayor dhāvato rājan sūryācandramasor iva //
MBh, 1, 87, 4.2 asvo 'pyanīśaśca tathaiva rājaṃs tadārjavaṃ sa samādhistadāryam //
MBh, 1, 87, 5.2 kenāsi dūtaḥ prahito 'dya rājan yuvā sragvī darśanīyaḥ suvarcāḥ /
MBh, 1, 87, 10.2 tāṃste dadāmi mā prapata prapātaṃ ye me lokā divi rājendra santi /
MBh, 1, 87, 11.2 nāsmadvidho 'brāhmaṇo brahmavic ca pratigrahe vartate rājamukhya /
MBh, 1, 87, 16.3 daivādeśād āpadaṃ prāpya vidvāṃś caren nṛśaṃsaṃ na hi jātu rājā //
MBh, 1, 87, 17.4 sa vai dhīmān satyasaṃdhaḥ kṛtātmā rājā bhavellokapālo mahimnā /
MBh, 1, 88, 3.3 krīṇīṣvaināṃstṛṇakenāpi rājan pratigrahaste yadi samyak praduṣṭaḥ //
MBh, 1, 88, 5.2 tāṃstvaṃ lokān pratipadyasva rājan mayā dattān yadi neṣṭaḥ krayaste /
MBh, 1, 88, 8.2 tāṃstvaṃ lokān pratipadyasva rājan mayā dattān yadi neṣṭaḥ krayaste /
MBh, 1, 88, 10.2 na ced ekaikaśo rājaṃllokān naḥ pratinandasi /
MBh, 1, 88, 12.28 ko 'yaṃ devopamo rājā yābhivandasi me vada /
MBh, 1, 88, 14.2 ātiṣṭhasva rathaṃ rājan vikramasva vihāyasā /
MBh, 1, 88, 19.2 rājann etānyapratimasya rājñaḥ śibeḥ sthitānyanṛśaṃsasya buddhyā /
MBh, 1, 88, 19.2 rājann etānyapratimasya rājñaḥ śibeḥ sthitānyanṛśaṃsasya buddhyā /
MBh, 1, 88, 26.2 evaṃ rājā sa mahātmā hyatīva svair dauhitraistārito 'mitrasāhaḥ /
MBh, 1, 88, 26.6 etat puṇyatamaṃ rājan yayāteścaritaṃ mahat /
MBh, 1, 89, 1.7 saṃbabhūva yathā rājā bharato dvijasattama //
MBh, 1, 89, 3.1 teṣāṃ prathitavṛttānāṃ rājñāṃ vijñānaśālinām /
MBh, 1, 89, 7.5 śūrān abhayadān rājā janayāmāsa vīryavān /
MBh, 1, 89, 11.1 matinārastato rājā vidvāṃścarceputo 'bhavat /
MBh, 1, 89, 11.2 matinārasutā rājaṃś catvāro 'mitavikramāḥ /
MBh, 1, 89, 15.2 teṣāṃ jyeṣṭho 'bhavad rājā duḥṣanto janamejaya //
MBh, 1, 89, 17.2 nābhyanandanta tān rājā nānurūpā mametyuta /
MBh, 1, 89, 25.1 suhotre rājani tadā dharmataḥ śāsati prajāḥ /
MBh, 1, 89, 26.3 ajamīḍhastu rājendra dharmanityo yaśassu ca //
MBh, 1, 89, 27.2 aikṣvākyāṃ janayad rājñām ajamīḍho yaśasvinaḥ /
MBh, 1, 89, 29.2 anvayāḥ kuśikā rājañ jahnor amitatejasaḥ //
MBh, 1, 89, 30.2 ṛkṣāt saṃvaraṇo jajñe rājan vaṃśakarastava //
MBh, 1, 89, 31.1 ārkṣe saṃvaraṇe rājan praśāsati vasuṃdharām /
MBh, 1, 89, 34.2 rājā saṃvaraṇastasmāt palāyata mahābhayāt /
MBh, 1, 89, 38.1 taṃ samām aṣṭamīm uṣṭaṃ rājā vavre svayaṃ tadā /
MBh, 1, 89, 42.2 rājatve taṃ prajāḥ sarvā dharmajña iti vavrire /
MBh, 1, 89, 51.1 dhṛtarāṣṭro 'tha rājāsīt tasya putro 'tha kuṇḍikaḥ /
MBh, 1, 89, 54.2 devarṣikalpā nṛpate bahavo rājasattamāḥ //
MBh, 1, 89, 55.3 bharatasya mahat karma prathitaṃ sarvarājasu /
MBh, 1, 89, 55.12 iṣṭvā śākuntalo rājā tarpayitvā dvijān dhanaiḥ /
MBh, 1, 90, 1.3 udārāścāpi vaṃśe 'smin rājāno me pariśrutāḥ //
MBh, 1, 90, 6.2 śṛṇu rājan purā samyaṅ mayā dvaipāyanācchrutam /
MBh, 1, 91, 1.2 ikṣvākuvaṃśaprabhavo rājāsīt pṛthivīpatiḥ /
MBh, 1, 91, 3.2 tatra rājarṣaya āsan sa ca rājā mahābhiṣaḥ //
MBh, 1, 91, 16.2 pratīpasya suto rājā śaṃtanur nāma dhārmikaḥ /
MBh, 1, 92, 1.2 tataḥ pratīpo rājā sa sarvabhūtahite rataḥ /
MBh, 1, 92, 5.2 tvām ahaṃ kāmaye rājan kuruśreṣṭha bhajasva mām /
MBh, 1, 92, 7.3 bhaja māṃ bhajamānāṃ tvaṃ rājan kanyāṃ varastriyam //
MBh, 1, 92, 16.2 tathetyuktvā tu sā rājaṃstatraivāntaradhīyata /
MBh, 1, 92, 16.3 adṛśyā rājasiṃhasya paśyataḥ sābhavat tadā /
MBh, 1, 92, 16.4 putrajanma pratīkṣaṃstu sa rājā tad adhārayat //
MBh, 1, 92, 18.7 tataḥ saṃvardhito rājā śaṃtanur lokadhārmikaḥ /
MBh, 1, 92, 18.11 dṛṣṭvā tu yauvanasthaṃ taṃ tatprītyā rājasattama /
MBh, 1, 92, 18.12 yauvarājye 'bhiṣicyainaṃ śaṃtanuṃ rājasattamaḥ /
MBh, 1, 92, 18.13 babhūva karmakṛd rājā śaṃtanur bharatarṣabha //
MBh, 1, 92, 23.2 sve ca rājye 'bhiṣicyainaṃ vanaṃ rājā viveśa ha //
MBh, 1, 92, 24.1 sa rājā śaṃtanur dhīmān khyātaḥ pṛthvyāṃ dhanurdharaḥ /
MBh, 1, 92, 24.7 vedān āgamayat kṛtsnān rājadharmāṃśca sarvaśaḥ /
MBh, 1, 92, 24.14 taṃ mahīpaṃ mahīpālā rājarājam akurvata /
MBh, 1, 92, 24.24 sa eva rājā sarveṣāṃ bhūtānām abhavat pitā /
MBh, 1, 92, 24.28 babhūva rājā sumatiḥ prajānāṃ satyavikramaḥ /
MBh, 1, 92, 25.1 sa mṛgān mahiṣāṃścaiva vinighnan rājasattamaḥ /
MBh, 1, 92, 25.2 nadīm anvacarad rājā śaṃtanuḥ parayā mudā /
MBh, 1, 92, 27.11 snehāt kāṅkṣeṇa rājānaṃ vīkṣamāṇāṃ vilāsinīm //
MBh, 1, 92, 28.2 rūpeṇāti ca sā rājan sarvarājanyayoṣitaḥ /
MBh, 1, 92, 28.4 tām uvāca tato rājā kāminīṃ tu manoramām /
MBh, 1, 92, 29.1 sā ca dṛṣṭvaiva rājānaṃ vicarantaṃ mahādyutim /
MBh, 1, 92, 29.3 gaṅgā kāṅkṣeṇa rājānaṃ prekṣamāṇā vilāsinī /
MBh, 1, 92, 30.1 tām uvāca tato rājā sāntvayañ ślakṣṇayā girā /
MBh, 1, 92, 32.1 etacchrutvā vaco rājñaḥ sasmitaṃ mṛdu valgu ca /
MBh, 1, 92, 32.4 prajārthinī rājaputraṃ śaṃtanuṃ pṛthivīpatim /
MBh, 1, 92, 33.1 uvāca caiva rājñaḥ sā hlādayantī mano girā /
MBh, 1, 92, 34.1 yat tu kuryām ahaṃ rājañ śubhaṃ vā yadi vāśubham /
MBh, 1, 92, 35.3 eṣa me samayo rājan bhaja māṃ tvaṃ yathepsitam /
MBh, 1, 92, 36.1 tatheti rājñā sā tūktā tadā bharatasattama /
MBh, 1, 92, 38.3 sa rājā paramaprītaḥ paramastrīpralālitaḥ //
MBh, 1, 92, 40.2 śaṃtano rājasiṃhasya devarājasamadyuteḥ //
MBh, 1, 92, 41.2 rājānaṃ ramayāmāsa yathā reme tathaiva saḥ //
MBh, 1, 92, 42.1 sa rājā ratisaktatvād uttamastrīguṇair hṛtaḥ /
MBh, 1, 92, 45.1 tasya tan na priyaṃ rājñaḥ śaṃtanor abhavat tadā /
MBh, 1, 92, 46.2 uvāca rājā duḥkhārtaḥ parīpsan putram ātmanaḥ /
MBh, 1, 92, 52.2 vasavaste sutā jātā rājaṃllokasya kīrtaye /
MBh, 1, 93, 4.2 saivam uktā tato gaṅgā rājānam idam abravīt /
MBh, 1, 93, 16.2 darśayāmāsa rājendra purā pauravanandana //
MBh, 1, 93, 17.2 uvāca rājaṃstāṃ devīṃ nṛpottama sumadhyamām /
MBh, 1, 93, 17.3 uvāca rājaṃstāṃ devīṃ tasyā rūpaguṇān vadan //
MBh, 1, 93, 33.2 evaṃ sa śaptavān rājan vasūn aṣṭau tapodhanaḥ /
MBh, 1, 93, 40.2 ayācanta ca māṃ rājan varaṃ sa ca mayā kṛtaḥ /
MBh, 1, 93, 41.1 evaṃ teṣām ahaṃ samyak śaptānāṃ rājasattama /
MBh, 1, 93, 42.2 dyau rājan mānuṣe loke ciraṃ vatsyati bhārata /
MBh, 1, 94, 1.2 sa evaṃ śaṃtanur dhīmān devarājarṣisatkṛtaḥ /
MBh, 1, 94, 6.2 taṃ mahīpā mahīpālaṃ rājarājye 'bhyaṣecayan //
MBh, 1, 94, 11.1 sa devarājasadṛśo dharmajñaḥ satyavāg ṛjuḥ /
MBh, 1, 94, 16.2 sa eva rājā bhūtānāṃ sarveṣām abhavat pitā //
MBh, 1, 94, 17.1 tasmin kurupatiśreṣṭhe rājarājeśvare sati /
MBh, 1, 94, 17.1 tasmin kurupatiśreṣṭhe rājarājeśvare sati /
MBh, 1, 94, 25.2 abhavad vismito rājā karma dṛṣṭvātimānuṣam //
MBh, 1, 94, 28.1 tad adbhutaṃ tadā dṛṣṭvā tatra rājā sa śaṃtanuḥ /
MBh, 1, 94, 31.2 yaṃ putram aṣṭamaṃ rājaṃstvaṃ purā mayyajāyithāḥ /
MBh, 1, 94, 36.1 maheṣvāsam imaṃ rājan rājadharmārthakovidam /
MBh, 1, 94, 36.1 maheṣvāsam imaṃ rājan rājadharmārthakovidam /
MBh, 1, 94, 44.2 pitur niyogād bhadraṃ te dāśarājño mahātmanaḥ //
MBh, 1, 94, 45.2 samīkṣya rājā dāśeyīṃ kāmayāmāsa śaṃtanuḥ //
MBh, 1, 94, 51.2 asyāṃ jāyeta yaḥ putraḥ sa rājā pṛthivīpatiḥ /
MBh, 1, 94, 55.2 sa kasmād rājaśārdūla śocaṃstu paridahyase /
MBh, 1, 94, 55.4 dhyāyann iva ca kiṃ rājan nābhibhāṣasi kiṃcana /
MBh, 1, 94, 64.14 yo 'syāṃ pumān bhaved garbhaḥ sa rājā tvadanantaram /
MBh, 1, 94, 67.2 abhigamya dāśarājānaṃ kanyāṃ vavre pituḥ svayam //
MBh, 1, 94, 68.2 abravīccainam āsīnaṃ rājasaṃsadi bhārata /
MBh, 1, 94, 68.5 apatyaṃ yad bhaved asyāḥ sa rājāstu pituḥ param //
MBh, 1, 94, 72.2 arhaḥ satyavatīṃ voḍhuṃ sarvarājasu bhārata //
MBh, 1, 94, 79.2 yo 'syāṃ janiṣyate putraḥ sa no rājā bhaviṣyati //
MBh, 1, 94, 83.2 rājamadhye pratijñātam anurūpaṃ tavaiva tat //
MBh, 1, 94, 85.2 pratyajānāt tadā rājan pituḥ priyacikīrṣayā //
MBh, 1, 94, 94.2 babhūva duḥkhito rājā cirarātrāya bhārata /
MBh, 1, 95, 1.2 cedirājasutāṃ jñātvā dāśarājena poṣitām /
MBh, 1, 95, 1.4 tato vivāhe nirvṛtte sa rājā śaṃtanur nṛpaḥ /
MBh, 1, 95, 3.2 vicitravīryaṃ rājānaṃ janayāmāsa vīryavān //
MBh, 1, 95, 4.2 sa rājā śaṃtanur dhīmān kāladharmam upeyivān //
MBh, 1, 95, 11.2 bhīṣmaḥ śāṃtanavo rājan pretakāryāṇyakārayat //
MBh, 1, 96, 3.2 śuśrāva sahitā rājan vṛṇvatīr vai svayaṃvaram //
MBh, 1, 96, 5.1 tatra rājñaḥ samuditān sarvataḥ samupāgatān /
MBh, 1, 96, 6.1 kīrtyamāneṣu rājñāṃ tu nāmasvatha sahasraśaḥ /
MBh, 1, 96, 6.12 bhīṣmaḥ svayaṃ tadā rājan varayāmāsa tāḥ prabhuḥ //
MBh, 1, 96, 7.1 uvāca ca mahīpālān rājañ jaladaniḥsvanaḥ /
MBh, 1, 96, 22.3 ekaikastu tato bhīṣmaṃ rājan vivyādha pañcabhiḥ /
MBh, 1, 96, 25.1 tatastaṃ pṛṣṭhato rājañ śālvarājo mahārathaḥ /
MBh, 1, 96, 30.1 nivartamānaṃ taṃ dṛṣṭvā rājānaḥ sarva eva te /
MBh, 1, 96, 31.4 sālveśvaraṃ sa rājānaṃ hayān kruddho 'bhyacodayat /
MBh, 1, 96, 31.9 tiṣṭha tiṣṭheti rājānaṃ sālvaṃ śāṃtanavo 'bravīt /
MBh, 1, 96, 31.11 tatastu yuddham abhavat tadā rājan svayaṃvare /
MBh, 1, 96, 37.2 tenāśvāṃścaturo 'mṛdnācchālvarājño narādhipa //
MBh, 1, 96, 38.1 astrair astrāṇi saṃvārya śālvarājñaḥ sa kauravaḥ /
MBh, 1, 96, 38.5 sālvastu viratho rājan hatāśvo hatasārathiḥ /
MBh, 1, 96, 40.1 rājāno ye ca tatrāsan svayaṃvaradidṛkṣavaḥ /
MBh, 1, 96, 40.4 atikramya ca rājānaḥ svaṃ svaṃ rājyaṃ pracakramuḥ /
MBh, 1, 96, 41.4 prayayau hāstinapuraṃ yatra rājā sa kauravaḥ /
MBh, 1, 96, 41.6 atikramya ca rājānaḥ svaṃ svaṃ rājyaṃ pracakramuḥ /
MBh, 1, 96, 53.28 nirdiṣṭā hi śanai rājan sālvarājapuraṃ prati /
MBh, 1, 96, 53.28 nirdiṣṭā hi śanai rājan sālvarājapuraṃ prati /
MBh, 1, 96, 53.34 nirjitāsīha bhīṣmeṇa māṃ vinirjitya rājasu /
MBh, 1, 96, 53.41 rājñaḥ sarvān vinirjitya sa tām udvāhayed dhruvam /
MBh, 1, 96, 53.53 bhūyaḥ sālvaṃ samabhyetya rājan gṛhṇīṣva mām iti /
MBh, 1, 96, 53.69 mānayan rājaputrīṃ tāṃ dadau tasyai śubhāṃ srajam /
MBh, 1, 96, 53.91 samāgamya tu rājāno mayoktā rājasattamāḥ /
MBh, 1, 96, 53.91 samāgamya tu rājāno mayoktā rājasattamāḥ /
MBh, 1, 96, 53.95 jānāmi tvāṃ bodhayāmi rājaputri viśeṣataḥ /
MBh, 1, 96, 53.103 ityuktā srajam āsajya dvāri rājño vyapādravat /
MBh, 1, 96, 53.111 tāṃ srajaṃ drupado rājā kaṃcit kālaṃ rarakṣa saḥ /
MBh, 1, 96, 53.119 tatra gandharvarājānaṃ tumburuṃ priyadarśanam /
MBh, 1, 96, 53.137 nyāyena kārayāmāsa rājño vaivāhikīṃ kriyām /
MBh, 1, 96, 59.2 rājño vicitravīryasya satyavatyā mate sthitaḥ /
MBh, 1, 97, 9.1 ime mahiṣyau bhrātuste kāśirājasute śubhe /
MBh, 1, 98, 1.3 rājā paraśuhastena /
MBh, 1, 98, 20.1 so 'nusrotastadā rājan plavamāna ṛṣistataḥ /
MBh, 1, 98, 21.1 taṃ tu rājā balir nāma sarvadharmaviśāradaḥ /
MBh, 1, 98, 24.2 tasmai sa rājā svāṃ bhāryāṃ sudeṣṇāṃ prāhiṇot tadā //
MBh, 1, 98, 27.2 mudā ca tān balī rājā dṛṣṭvā kakṣīvadādikān /
MBh, 1, 98, 27.3 uvāca tam ṛṣiṃ rājā mamaita iti vīryavān //
MBh, 1, 99, 3.17 ime mahiṣyau tasyeha kāśirājasute ubhe /
MBh, 1, 99, 5.7 yastu rājā vasur nāma śrutaste bharatarṣabha /
MBh, 1, 100, 7.2 apyasyāṃ guṇavān putra rājaputro bhaviṣyati /
MBh, 1, 100, 9.1 nāgāyutasamaprāṇo vidvān rājarṣisattamaḥ /
MBh, 1, 100, 12.2 dvitīyaṃ kuruvaṃśasya rājānaṃ dātum arhasi //
MBh, 1, 100, 19.2 apyasya guṇavān putra rājaputro bhaviṣyati /
MBh, 1, 101, 6.2 tataḥ śīghrataraṃ rājaṃstadā rājabalaṃ mahat /
MBh, 1, 101, 6.2 tataḥ śīghrataraṃ rājaṃstadā rājabalaṃ mahat /
MBh, 1, 101, 7.1 tam apṛcchaṃstato rājaṃstathāvṛttaṃ tapodhanam /
MBh, 1, 101, 8.2 na kiṃcid vacanaṃ rājann avadat sādhvasādhu vā //
MBh, 1, 101, 9.1 tataste rājapuruṣā vicinvānāstadāśramam /
MBh, 1, 101, 10.2 saṃyamyainaṃ tato rājñe dasyūṃścaiva nyavedayan //
MBh, 1, 101, 11.1 taṃ rājā saha taiścorair anvaśād vadhyatām iti /
MBh, 1, 101, 16.4 nyavedayaṃstathā rājñe yathā vṛttaṃ narādhipa /
MBh, 1, 101, 17.1 rājā ca tam ṛṣiṃ śrutvā niṣkramya saha mantribhiḥ /
MBh, 1, 101, 19.1 evam uktastato rājñā prasādam akaron muniḥ /
MBh, 1, 101, 19.2 kṛtaprasādo rājā taṃ tataḥ samavatārayat //
MBh, 1, 102, 11.5 bhīṣmeṇa śāstrato rājan sarvataḥ parirakṣite //
MBh, 1, 102, 15.4 bhīṣmeṇa rājā kauravyo dhṛtarāṣṭro 'bhiṣecitaḥ /
MBh, 1, 102, 20.2 dharmanityastato rājan dharme ca paramaṃ gataḥ /
MBh, 1, 103, 2.1 rakṣitaṃ rājabhiḥ pūrvair dharmavidbhir mahātmabhiḥ /
MBh, 1, 103, 13.2 babandha netre sve rājan pativrataparāyaṇā /
MBh, 1, 103, 14.6 saubalastu mahārājā śakuniḥ priyadarśanaḥ //
MBh, 1, 103, 17.10 adadād dhṛtarāṣṭrāya rājaputrīḥ paraḥ śatam //
MBh, 1, 105, 1.6 tataḥ sā kuntibhojena rājñāhūya narādhipān /
MBh, 1, 105, 1.7 pitrā svayaṃvare dattā duhitā rājasattama /
MBh, 1, 105, 1.8 tataḥ sā raṅgamadhyasthaṃ teṣāṃ rājñāṃ manasvinī /
MBh, 1, 105, 1.9 dadarśa rājaśārdūlaṃ pāṇḍuṃ bharatasattamam //
MBh, 1, 105, 2.3 ādityam iva sarveṣāṃ rājñāṃ pracchādya vai prabhāḥ /
MBh, 1, 105, 2.4 tiṣṭhantaṃ rājasamitau puraṃdaram ivāparam /
MBh, 1, 105, 2.8 vrīḍamānā srajaṃ kuntī rājñaḥ skandhe samāsṛjat /
MBh, 1, 105, 2.11 tatastasyāḥ pitā rājann udvāham akarot prabhuḥ /
MBh, 1, 105, 5.1 sarvarājasu vikhyātā rūpeṇāsadṛśī bhuvi /
MBh, 1, 105, 7.5 kuntyāḥ pāṇḍośca rājendra kuntibhojo mahīpatiḥ /
MBh, 1, 105, 7.7 svapuraṃ preṣayāmāsa sa rājā kurusattamam /
MBh, 1, 105, 7.10 samprāpya nagaraṃ rājā pāṇḍuḥ kauravanandanaḥ /
MBh, 1, 105, 7.12 tataḥ śāṃtanavo bhīṣmo rājñaḥ pāṇḍor yaśasvinaḥ /
MBh, 1, 105, 7.24 yuktarūpo hi saṃbandhe tvaṃ no rājan vayaṃ tava /
MBh, 1, 105, 7.35 dharma eṣa paro rājan svayam uktaḥ svayaṃbhuvā /
MBh, 1, 105, 7.48 tato vivāhe nirvṛtte sa rājā kurunandanaḥ /
MBh, 1, 105, 7.50 sa tābhyāṃ vyacarat sārdhaṃ bhāryābhyāṃ rājasattamaḥ /
MBh, 1, 105, 7.51 kuntyā mādryā ca rājendro yathākāmaṃ yathāsukham /
MBh, 1, 105, 7.52 tataḥ sa kauravo rājā vihṛtya tridaśā niśāḥ /
MBh, 1, 105, 7.56 āmantrya prayayau rājā taiścaivābhyanumoditaḥ /
MBh, 1, 105, 7.59 sa rājā devarājābho vijigīṣur vasuṃdharām /
MBh, 1, 105, 18.2 tat sarvaṃ pratijagrāha rājā nāgapurādhipaḥ //
MBh, 1, 105, 20.1 śaṃtano rājasiṃhasya bharatasya ca dhīmataḥ /
MBh, 1, 105, 22.1 ityabhāṣanta rājāno rājāmātyāśca saṃgatāḥ /
MBh, 1, 105, 22.1 ityabhāṣanta rājāno rājāmātyāśca saṃgatāḥ /
MBh, 1, 106, 5.3 asaṃkhyeyair dhanai rājā /
MBh, 1, 107, 20.3 māṃsapeśyāstadā rājan kramaśaḥ kālaparyayāt //
MBh, 1, 107, 24.2 janmatastu pramāṇena jyeṣṭho rājā yudhiṣṭhiraḥ /
MBh, 1, 107, 25.5 etasminn antare rājā dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 1, 107, 25.7 anyāṃśca suhṛdo rājan kurūn sarvāṃstathaiva ca //
MBh, 1, 107, 26.1 yudhiṣṭhiro rājaputro jyeṣṭho naḥ kulavardhanaḥ /
MBh, 1, 107, 27.1 ayaṃ tvanantarastasmād api rājā bhaviṣyati /
MBh, 1, 107, 29.2 te 'bruvan brāhmaṇā rājan viduraśca mahāmatiḥ /
MBh, 1, 107, 29.5 eṣa duryodhano rājā śyāmaḥ piṅgalalocanaḥ /
MBh, 1, 107, 33.2 na cakāra tathā rājā putrasnehasamanvitaḥ //
MBh, 1, 107, 36.1 tasmin saṃvatsare rājan dhṛtarāṣṭrān mahāyaśāḥ /
MBh, 1, 107, 37.4 dhṛtarāṣṭrasya rājendra yathā te kathitaṃ mayā /
MBh, 1, 107, 37.12 gāndhārarājaduhitā śataputreti cānagha /
MBh, 1, 107, 37.44 etat te kathitaṃ rājan duḥśalājanma bhārata /
MBh, 1, 107, 37.45 brūhi rājendra kiṃ bhūyo vartayiṣyāmi te 'nagha //
MBh, 1, 108, 2.2 duryodhano yuyutsuśca rājan duḥśāsanastathā /
MBh, 1, 108, 14.2 etad ekaśataṃ rājan kanyā caikā prakīrtitā //
MBh, 1, 108, 16.1 sarve vedavidaścaiva rājaśāstreṣu kovidāḥ /
MBh, 1, 108, 18.1 duḥśalāṃ samaye rājā sindhurājāya bhārata /
MBh, 1, 108, 18.3 iti putraśataṃ rājan yuyutsuśca śatādhikaḥ /
MBh, 1, 109, 5.2 rājā pāṇḍur mahāraṇye mṛgavyālaniṣevite /
MBh, 1, 109, 7.1 sa ca rājan mahātejā ṛṣiputrastapodhanaḥ /
MBh, 1, 109, 12.3 rājñāṃ mṛga na māṃ mohāt tvaṃ garhayitum arhasi //
MBh, 1, 109, 13.2 sa eva dharmo rājñāṃ tu tad vidvān kiṃ nu garhase //
MBh, 1, 109, 18.2 nāhaṃ ghnantaṃ mṛgān rājan vigarhe ātmakāraṇāt /
MBh, 1, 109, 19.3 asyāṃ mṛgyāṃ ca rājendra harṣān maithunam ācaram /
MBh, 1, 109, 29.2 pretarājavaśaṃ prāptaṃ sarvabhūtaduratyayam /
MBh, 1, 110, 1.2 taṃ vyatītam atikramya rājā svam iva bāndhavam /
MBh, 1, 110, 4.1 tasya kāmātmanaḥ kṣetre rājñaḥ saṃyatavāg ṛṣiḥ /
MBh, 1, 110, 23.1 kausalyā viduraḥ kṣattā rājā ca saha bandhubhiḥ /
MBh, 1, 110, 23.2 āryā satyavatī bhīṣmaste ca rājapurohitāḥ //
MBh, 1, 110, 36.2 ityevam uktvā bhārye te rājā kauravavaṃśajaḥ /
MBh, 1, 110, 40.3 te gatvā nagaraṃ rājñe yathāvṛttaṃ mahātmane /
MBh, 1, 110, 42.1 rājaputrastu kauravyaḥ pāṇḍur mūlaphalāśanaḥ /
MBh, 1, 110, 44.2 uvāsa sa tadā rājā sameṣu viṣameṣu ca //
MBh, 1, 111, 10.1 gacchantyau śailarāje 'smin rājaputryau kathaṃ tvime /
MBh, 1, 111, 18.3 apatyam anaghaṃ rājan vayaṃ divyena cakṣuṣā //
MBh, 1, 112, 10.1 vyuṣitāśvastato rājann ati martyān vyarocata /
MBh, 1, 112, 11.1 sa vijitya gṛhītvā ca nṛpatīn rājasattamaḥ /
MBh, 1, 112, 12.2 babhūva sa hi rājendro daśanāgabalānvitaḥ //
MBh, 1, 112, 21.2 prasādaṃ kuru me rājann itastūrṇaṃ nayasva mām //
MBh, 1, 112, 23.1 chāyevānapagā rājan satataṃ vaśavartinī /
MBh, 1, 112, 24.1 adya prabhṛti māṃ rājan kaṣṭā hṛdayaśoṣaṇāḥ /
MBh, 1, 112, 26.2 duḥkhaṃ mām anusaṃprāptaṃ rājaṃstvadviprayogajam //
MBh, 1, 112, 27.1 adya prabhṛtyahaṃ rājan kuśaprastaraśāyinī /
MBh, 1, 113, 1.2 evam uktastayā rājā tāṃ devīṃ punar abravīt /
MBh, 1, 113, 12.12 pratyavocad dvijo rājann apragalbham idaṃ vacaḥ /
MBh, 1, 113, 25.1 ṛtāvṛtau rājaputri striyā bhartā yatavrate /
MBh, 1, 113, 27.1 bhartā bhāryāṃ rājaputri dharmyaṃ vādharmyam eva vā /
MBh, 1, 113, 35.3 tasya tasya prasādāt te rājñi putro bhaviṣyati //
MBh, 1, 114, 6.2 vikrāntaḥ satyavāk caiva rājā pṛthvyāṃ bhaviṣyati /
MBh, 1, 114, 7.1 bhavitā prathito rājā triṣu lokeṣu viśrutaḥ /
MBh, 1, 114, 17.1 indro hi rājā devānāṃ pradhāna iti naḥ śrutam /
MBh, 1, 114, 24.1 ityuktaḥ kauravo rājā vāsavena mahātmanā /
MBh, 1, 114, 24.2 kuntīṃ rājasutāṃ pāṇḍur apatyārthe 'bhyacodayat /
MBh, 1, 114, 24.4 uvāca kuntīṃ dharmātmā devarājavacaḥ smaran /
MBh, 1, 114, 51.3 urvaśī caiva rājendra nanṛtur gītanisvanaiḥ //
MBh, 1, 114, 61.6 dhīmatā dhundhumāreṇa rājñoparicareṇa ha /
MBh, 1, 114, 61.10 anye ca bahavastatra samāsan rājasattamāḥ /
MBh, 1, 115, 1.3 madrarājasutā pāṇḍuṃ raho vacanam abravīt //
MBh, 1, 115, 5.1 yadi tvapatyasaṃtānaṃ kuntirājasutā mayi /
MBh, 1, 115, 9.3 anugṛhṇīṣva kalyāṇi madrarājasutām api /
MBh, 1, 115, 15.4 tato rājasutā snātā śayane saṃviveśa ha //
MBh, 1, 115, 22.2 tam uvāca pṛthā rājan rahasyuktā satī sadā //
MBh, 1, 115, 28.10 yogadhyānaparo rājā babhūveti ca vādakāḥ /
MBh, 1, 115, 28.42 anujñāya tato rājā śaktiṃ khaḍgaṃ tathā śarān /
MBh, 1, 116, 2.7 bhūtasaṃmohane rājā sabhāryo vyacarad vanam //
MBh, 1, 116, 7.1 rahasyātmasamāṃ dṛṣṭvā rājā rājīvalocanām /
MBh, 1, 116, 8.1 tata enāṃ balād rājā nijagrāha rahogatām /
MBh, 1, 116, 12.3 kṣaṇenābhyapatad rājā rājadhānīṃ yamasya vai //
MBh, 1, 116, 13.1 tato mādrī samāliṅgya rājānaṃ gatacetasam /
MBh, 1, 116, 14.2 ājagmuḥ sahitāstatra yatra rājā tathāgataḥ //
MBh, 1, 116, 15.1 tato mādryabravīd rājann ārtā kuntīm idaṃ vacaḥ /
MBh, 1, 116, 22.25 mādrī cāpi samāliṅgya rājānaṃ vilalāpa sā /
MBh, 1, 116, 22.32 hā rājan kasya nau hitvā gacchasi tridaśālayam /
MBh, 1, 116, 22.33 hā rājan mama mandāyāḥ kathaṃ mādrīṃ sametya vai /
MBh, 1, 116, 22.34 nidhanaṃ prāptavān rājan madbhāgyaparisaṃkṣayāt /
MBh, 1, 116, 22.39 āvābhyāṃ sahito rājan gamiṣyasi divaṃ śubham /
MBh, 1, 116, 22.44 muhūrtaṃ kṣamyatāṃ rājann ārokṣyāvaścitāṃ tava /
MBh, 1, 116, 22.54 nāsmadvidhā rājaputrā adhanyāḥ santi bhārata /
MBh, 1, 116, 22.55 tvadvināśācca rājendra rājyapraskhalanāt tathā /
MBh, 1, 116, 22.57 kiṃ kariṣyāmahe rājan kartavyaṃ naḥ prasīdatām /
MBh, 1, 116, 22.59 tvayā labdhāḥ sma rājendra mahatā tapasā vayam /
MBh, 1, 116, 22.64 abhuktvaiva phalaṃ rājan gantuṃ nārhasi bhārata /
MBh, 1, 116, 24.5 madrarājasutā kuntīm idaṃ vacanam abravīt //
MBh, 1, 116, 26.3 mama hetor gato rājā divaṃ rājarṣisattamaḥ /
MBh, 1, 116, 28.2 māṃ hi kāmayamāno 'yaṃ rājā pretavaśaṃ gataḥ /
MBh, 1, 116, 29.1 rājñaḥ śarīreṇa saha mamāpīdaṃ kalevaram /
MBh, 1, 116, 30.43 evam uktvā mahārāja madrarājasutā śubhā /
MBh, 1, 116, 31.3 madrarājātmajā tūrṇam anvārohad yaśasvinī /
MBh, 1, 117, 3.2 pradāyopanidhiṃ rājā pāṇḍuḥ svargam ito gataḥ /
MBh, 1, 117, 8.3 dvāriṇaṃ tāpasā ūcū rājānaṃ ca prakāśaya /
MBh, 1, 117, 14.2 rājadāraiḥ parivṛtā gāndhārī ca viniryayau //
MBh, 1, 117, 20.10 anapatyasya rājendra puṇyalokā na santi te /
MBh, 1, 117, 20.12 ārādhayasva rājendra patnībhyāṃ saha devatāḥ /
MBh, 1, 117, 22.1 tathemaṃ balināṃ śreṣṭhaṃ tasya rājño mahātmanaḥ /
MBh, 1, 118, 2.3 rājavad rājasiṃhasya mādryāścaiva viśeṣataḥ //
MBh, 1, 118, 2.3 rājavad rājasiṃhasya mādryāścaiva viśeṣataḥ //
MBh, 1, 118, 7.2 nirhṛtāḥ pāvakā dīptāḥ pāṇḍo rājapurohitaiḥ /
MBh, 1, 118, 22.2 ghṛtāvasiktaṃ rājānaṃ saha mādryā svalaṃkṛtam //
MBh, 1, 118, 23.6 ghṛtapūrṇaistathā kumbhai rājānaṃ samadāhayan //
MBh, 1, 118, 25.2 ruroda sasvanaṃ sarvo rājabhaktyā kṛpānvitaḥ //
MBh, 1, 118, 28.1 tato bhīṣmo 'tha viduro rājā ca saha bandhubhiḥ /
MBh, 1, 118, 29.2 sarvāḥ prakṛtayo rājañ śocantyaḥ paryavārayan //
MBh, 1, 118, 30.2 tathaiva nāgarā rājañ śiśyire brāhmaṇādayaḥ //
MBh, 1, 119, 1.2 tataḥ kṣattā ca rājā ca bhīṣmaśca saha bandhubhiḥ /
MBh, 1, 119, 7.4 tataḥ putrāśca pautrāśca rājānaḥ sarva eva hi /
MBh, 1, 119, 33.2 niśceṣṭaḥ pāṇḍavo rājan suṣvāpa mṛtakalpavat //
MBh, 1, 119, 38.6 ūcuśca sarparājānaṃ vāsukiṃ vāsavopamam /
MBh, 1, 119, 38.97 tato yudhiṣṭhiro rājā bhīmam āha vaco 'rthavat /
MBh, 1, 119, 38.104 tathānyadivase rājan hantukāmo 'tyamarṣaṇaḥ /
MBh, 1, 119, 41.3 tato 'nyadivase rājan hantukāmo vṛkodaram /
MBh, 1, 119, 43.3 kumārān krīḍamānāṃstān dṛṣṭvā rājātidurmadān /
MBh, 1, 119, 43.6 rājñā niveditāstasmai te ca sarve hyadhiṣṭhitāḥ /
MBh, 1, 119, 43.71 ūcuśca sarparājānaṃ vāsukiṃ vāsavopamam /
MBh, 1, 120, 11.1 yastvasya sahasā rājan vikāraḥ samapadyata /
MBh, 1, 120, 14.1 mṛgayāṃ carato rājñaḥ śaṃtanostu yadṛcchayā /
MBh, 1, 120, 15.3 sa rājñe darśayāmāsa mithunaṃ saśaraṃ tadā //
MBh, 1, 120, 16.1 sa tad ādāya mithunaṃ rājātha kṛpayānvitaḥ /
MBh, 1, 121, 2.11 babhūvuḥ kauravā rājan pāṇḍavāścāmitaujasaḥ /
MBh, 1, 121, 10.1 tato vyatīte pṛṣate sa rājā drupado 'bhavat /
MBh, 1, 121, 16.3 brāhmaṇebhyastadā rājan ditsantaṃ vasu sarvaśaḥ /
MBh, 1, 122, 1.3 abravīt pārṣataṃ rājan sakhāyaṃ viddhi mām iti /
MBh, 1, 122, 1.7 aiśvaryamadasampanno droṇaṃ rājābravīd idam //
MBh, 1, 122, 3.1 na hi rājñām udīrṇānām evaṃ bhūtair naraiḥ kvacit /
MBh, 1, 122, 9.2 nārājñā saṃgataṃ rājñaḥ sakhipūrvaṃ kim iṣyate /
MBh, 1, 122, 9.2 nārājñā saṃgataṃ rājñaḥ sakhipūrvaṃ kim iṣyate /
MBh, 1, 122, 9.5 evam eva kṛtaprajña na rājñā vipra te kvacit /
MBh, 1, 122, 9.7 sakhā rājñaḥ kathaṃ vipra tvadvidhaśca bhaviṣyati //
MBh, 1, 122, 26.1 pāñcālarājaputrastu yajñaseno mahābalaḥ /
MBh, 1, 122, 35.13 nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate //
MBh, 1, 122, 36.1 na hi rājñām udīrṇānām evaṃbhūtair naraiḥ kvacit /
MBh, 1, 122, 37.2 nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate //
MBh, 1, 122, 38.11 tvam eva paramo rājā sarve ca kuravastava /
MBh, 1, 122, 38.17 tatra kṣatrasya loke 'smin rājaputrā mahābalāḥ /
MBh, 1, 122, 40.1 śiṣyā iti dadau rājan droṇāya vidhipūrvakam /
MBh, 1, 122, 46.1 rājaputrāstathaivānye sametya bharatarṣabha /
MBh, 1, 123, 1.5 tato droṇo 'bravīd enaṃ rājña eva niveśane //
MBh, 1, 123, 9.2 rājāno rājaputrāśca samājagmuḥ sahasraśaḥ /
MBh, 1, 123, 9.2 rājāno rājaputrāśca samājagmuḥ sahasraśaḥ /
MBh, 1, 123, 16.2 rājann anujagāmaikaḥ śvānam ādāya pāṇḍavān //
MBh, 1, 123, 22.2 dadṛśuḥ pāṇḍavā rājann asyantam aniśaṃ śarān //
MBh, 1, 123, 26.1 kaunteyastvarjuno rājann ekalavyam anusmaran /
MBh, 1, 123, 33.1 tato droṇo 'bravīd rājann ekalavyam idaṃ vacaḥ /
MBh, 1, 123, 39.10 pārthivasya tu kṣatrasya rājaputrā mahābalāḥ /
MBh, 1, 123, 57.1 anyāṃśca śiṣyān bhīmādīn rājñaścaivānyadeśajān /
MBh, 1, 124, 1.3 dṛṣṭvā droṇo 'bravīd rājan dhṛtarāṣṭraṃ janeśvaram //
MBh, 1, 124, 3.1 rājan samprāptavidyāste kumārāḥ kurusattama /
MBh, 1, 124, 3.2 te darśayeyuḥ svāṃ śikṣāṃ rājann anumate tava //
MBh, 1, 124, 8.1 tato rājānam āmantrya vidurānugato bahiḥ /
MBh, 1, 124, 10.3 rājñaḥ sarvāyudhopetaṃ strīṇāṃ caiva nararṣabha /
MBh, 1, 124, 12.1 tasmiṃstato 'hani prāpte rājā sasacivastadā /
MBh, 1, 124, 14.2 striyaśca sarvā yā rājñaḥ sapreṣyāḥ saparicchadāḥ /
MBh, 1, 124, 19.4 pradadau dakṣiṇāṃ rājā droṇasya ca kṛpasya ca //
MBh, 1, 126, 15.4 evam uktastu karṇena rājā duryodhanastadā /
MBh, 1, 126, 34.2 ācārya trividhā yonī rājñāṃ śāstraviniścaye /
MBh, 1, 126, 35.1 yadyayaṃ phalguno yuddhe nārājñā yoddhum icchati /
MBh, 1, 126, 35.3 tato rājānam āmantrya gāṅgeyaṃ ca pitāmaham /
MBh, 1, 126, 36.6 rājaliṅgaistathānyaiśca bhūṣito bhūṣaṇaiḥ śubhaiḥ //
MBh, 1, 126, 37.2 uvāca kauravaṃ rājā rājānaṃ taṃ vṛṣastadā /
MBh, 1, 126, 37.2 uvāca kauravaṃ rājā rājānaṃ taṃ vṛṣastadā /
MBh, 1, 126, 38.2 prabrūhi rājaśārdūla kartā hyasmi tathā nṛpa /
MBh, 1, 126, 39.3 aṅgarājasya yuktāṃśca dattvā rājaparicchadān /
MBh, 1, 128, 4.11 bhrātṛbhiḥ sahito rājā tvarayā niryayau gṛhāt /
MBh, 1, 128, 4.66 pātayan samare rājan yugāntāgnir iva jvalan /
MBh, 1, 128, 4.92 vivyādha balavad rājaṃstad adbhutam ivābhavat /
MBh, 1, 128, 4.96 tataḥ satyajitaścāpaṃ chittvā rājānam abhyayāt /
MBh, 1, 128, 4.105 vegena mahatā rājann abhyadhāvata pārṣatam /
MBh, 1, 128, 4.119 saṃbandhī kuruvīrāṇāṃ drupado rājasattamaḥ /
MBh, 1, 128, 4.121 bhīmasenastadā rājann arjunena nivāritaḥ /
MBh, 1, 128, 8.2 mā bhaiḥ prāṇabhayād rājan kṣamiṇo brāhmaṇā vayam //
MBh, 1, 128, 10.2 varaṃ dadāmi te rājan rājyasyārdham avāpnuhi //
MBh, 1, 128, 11.1 arājā kila no rājñāṃ sakhā bhavitum arhati /
MBh, 1, 128, 11.1 arājā kila no rājñāṃ sakhā bhavitum arhati /
MBh, 1, 128, 12.1 rājāsi dakṣiṇe kūle bhāgīrathyāham uttare /
MBh, 1, 128, 17.2 putrajanma parīpsan vai sa rājā tad adhārayat /
MBh, 1, 129, 16.1 te vayaṃ rājavaṃśena hīnāḥ saha sutair api /
MBh, 1, 129, 17.2 na bhavema yathā rājaṃstathā śīghraṃ vidhīyatām /
MBh, 1, 129, 17.3 atha tvam api rājendra rājavaṃśo bhaviṣyasi //
MBh, 1, 129, 17.3 atha tvam api rājendra rājavaṃśo bhaviṣyasi //
MBh, 1, 129, 18.3 yadi tvaṃ ca mahārāja rājavaṃśāccariṣyasi /
MBh, 1, 129, 18.67 te vayaṃ rājavaṃśena hīnāḥ saha sutair api /
MBh, 1, 129, 18.70 na bhavema yathā rājaṃstathā śīghraṃ vidhīyatām /
MBh, 1, 129, 18.71 atha tvam api rājendra rājavaṃśo bhaviṣyasi /
MBh, 1, 129, 18.71 atha tvam api rājendra rājavaṃśo bhaviṣyasi /
MBh, 1, 130, 1.6 rājāno yadyapi śreṣṭhā dharmahetor bhavanti hi /
MBh, 1, 130, 1.10 dhārtarāṣṭra svayaṃ rājñā yoddhavyaṃ dharmakāṅkṣiṇā /
MBh, 1, 130, 1.11 raṇe ca mṛtyuḥ svargāya rājanyasya vidhīyate /
MBh, 1, 130, 1.27 rājānam abhiṣiñcāmaḥ satyaṃ karuṇavedinam /
MBh, 1, 130, 1.33 rājan duḥkhaśatāviṣṭāḥ paurāḥ śatasahasraśaḥ /
MBh, 1, 130, 2.7 tato duryodhano rājā dhṛtarāṣṭram abhāṣata /
MBh, 1, 130, 12.1 yadā pratiṣṭhitaṃ rājyaṃ mayi rājan bhaviṣyati /
MBh, 1, 131, 1.2 tato duryodhano rājā sarvāstāḥ prakṛtīḥ śanaiḥ /
MBh, 1, 132, 1.2 evam ukteṣu rājñā tu pāṇḍaveṣu mahātmasu /
MBh, 1, 132, 19.1 sa gatvā tvarito rājan duryodhanamate sthitaḥ /
MBh, 1, 132, 19.2 yathoktaṃ rājaputreṇa sarvaṃ cakre purocanaḥ //
MBh, 1, 133, 2.1 rājñaśca dhṛtarāṣṭrasya droṇasya ca mahātmanaḥ /
MBh, 1, 133, 7.1 viṣamaṃ paśyate rājā sarvathā tamasāvṛtaḥ /
MBh, 1, 133, 10.2 vicitravīryo rājarṣiḥ pāṇḍuśca kurunandanaḥ //
MBh, 1, 133, 11.2 rājaputrān imān bālān dhṛtarāṣṭro na mṛṣyate //
MBh, 1, 135, 1.3 vivikte pāṇḍavān rājann idaṃ vacanam abravīt //
MBh, 1, 135, 20.2 atuṣṭāstuṣṭavad rājann ūṣuḥ paramaduḥkhitāḥ //
MBh, 1, 136, 5.2 cakre niśi mahad rājann ājagmustatra yoṣitaḥ //
MBh, 1, 136, 8.2 saha sarvaiḥ sutai rājaṃstasminn eva niveśane /
MBh, 1, 136, 15.1 pāṇḍavāścāpi te rājan mātrā saha suduḥkhitāḥ /
MBh, 1, 136, 17.1 bhīmasenastu rājendra bhīmavegaparākramaḥ /
MBh, 1, 136, 19.30 tārayāmāsa rājendra gaṅgāṃ nāvā nararṣabhān /
MBh, 1, 137, 10.1 śrutvā tu dhṛtarāṣṭrastad rājā sumahad apriyam /
MBh, 1, 137, 11.1 adya pāṇḍur mṛto rājā bhrātā mama sudurlabhaḥ /
MBh, 1, 137, 12.2 satkārayantu tān vīrān kuntirājasutāṃ ca tām //
MBh, 1, 137, 14.9 achattrāścāntarā rājan gaṅgām abhimukhā yayuḥ //
MBh, 1, 137, 16.14 tataḥ pravyathito bhīṣmaḥ pāṇḍurājasutān mṛtān /
MBh, 1, 137, 16.30 bhagnaḥ syād vāyuvegena tathā rājā yudhiṣṭhiraḥ /
MBh, 1, 137, 16.66 dhṛtarāṣṭrasya śakuneḥ rājño duryodhanasya ca /
MBh, 1, 137, 16.78 nirgatāḥ pāṇḍavā rājan mātrā saha paraṃtapāḥ /
MBh, 1, 137, 17.5 javena prayayū rājan dakṣiṇāṃ diśam āśritāḥ //
MBh, 1, 137, 18.2 yatamānā vanaṃ rājan gahanaṃ pratipedire //
MBh, 1, 138, 1.4 pravavāvanilo rājañ śuciśukrāgame yathā /
MBh, 1, 138, 7.3 śīrṇaparṇaphalai rājan bahugulmakṣupair drumaiḥ /
MBh, 1, 139, 12.6 raudrī satī rājaputrān darśanīyapradarśanam //
MBh, 1, 141, 22.15 tayor yuddhena rājendra tad vanaṃ bhīmarakṣasoḥ /
MBh, 1, 143, 19.23 kuntī rājasutā vākyaṃ bhīmasenam athābravīt /
MBh, 1, 143, 20.11 gatāhani niveśeṣu bhojyaṃ rājārham ānayat /
MBh, 1, 144, 1.3 apakramya yayū rājaṃstvaramāṇā mahārathāḥ //
MBh, 1, 145, 7.1 tathā tu teṣāṃ vasatāṃ tatra rājan mahātmanām /
MBh, 1, 145, 10.2 kāruṇyāt sādhubhāvācca devī rājan na cakṣame //
MBh, 1, 148, 9.1 vetrakīyagṛhe rājā nāyaṃ nayam ihāsthitaḥ /
MBh, 1, 148, 10.2 viṣaye nityam udvignāḥ kurājānam upāśritāḥ /
MBh, 1, 148, 12.1 rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam /
MBh, 1, 148, 12.2 rājanyasati loke 'smin kuto bhāryā kuto dhanam /
MBh, 1, 150, 1.7 sa samīkṣya tadā rājañ śrotukāmo yudhāṃ patiḥ //
MBh, 1, 150, 24.1 śūdraṃ tu mokṣayan rājā śaraṇārthinam āgatam /
MBh, 1, 150, 24.2 prāpnotīha kule janma sadravye rājasatkṛte //
MBh, 1, 151, 25.10 kuntyā saha maheṣvāsāḥ pāṇḍavā rājasattama /
MBh, 1, 151, 25.15 jānāmi śakunād rājan na dagdhāstetyabhāṣata /
MBh, 1, 151, 25.21 mañcāṃśca kārayāmāsa rājayogyān bahūn nṛpa /
MBh, 1, 151, 25.29 rājāno rājaputrāśca pṛthivyāṃ ye vilāsinaḥ /
MBh, 1, 151, 25.88 svayaṃvarastu nagare ghuṣyatāṃ rājasattama /
MBh, 1, 151, 25.91 śrutvā svayaṃvaraṃ rājan sameṣyanti na saṃśayaḥ /
MBh, 1, 151, 25.92 tasmāt svayaṃvaro rājan ghuṣyatāṃ māciraṃ kṛthāḥ /
MBh, 1, 151, 25.104 yajñasenastu rājāsau brahmaṇyaḥ satyasaṃgaraḥ /
MBh, 1, 152, 1.5 niṣpapāta gṛhād rājan sahaiva paricāribhiḥ /
MBh, 1, 152, 7.5 ācacakṣe yathāvṛttaṃ rājñaḥ sarvam aśeṣataḥ /
MBh, 1, 152, 10.1 tataḥ sahasraśo rājan narā nagaravāsinaḥ /
MBh, 1, 152, 19.4 tasya vaṃśe 'pi rājendra na rākṣasabhayaṃ bhavet /
MBh, 1, 153, 2.2 tatraiva nyavasan rājan nihatya bakarākṣasam /
MBh, 1, 153, 6.2 rājñāṃ ca vividhāścaryāḥ purāṇi vividhāni ca //
MBh, 1, 153, 12.1 evaṃ taiścodito rājan sa vipraḥ puruṣarṣabhaiḥ /
MBh, 1, 154, 8.1 tatastu pṛṣate 'tīte sa rājā drupado 'bhavat /
MBh, 1, 154, 15.3 nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate /
MBh, 1, 154, 22.7 nāstyarjunasamo vīrye rājaputra iti bruvan //
MBh, 1, 154, 23.3 arājā kila no rājñaḥ sakhā bhavitum arhati //
MBh, 1, 154, 23.3 arājā kila no rājñaḥ sakhā bhavitum arhati //
MBh, 1, 154, 24.2 rājāsi dakṣiṇe kūle bhāgīrathyāham uttare /
MBh, 1, 154, 24.6 brāhmaṇaiḥ sahito rājann ahicchatre vasāmyaham //
MBh, 1, 154, 25.3 na vyeti hṛdayād rājño durmanāḥ sa kṛśo 'bhavat /
MBh, 1, 155, 1.2 amarṣī drupado rājā karmasiddhān dvijarṣabhān /
MBh, 1, 155, 14.2 upayājo 'bravīd rājan kāle madhurayā girā //
MBh, 1, 155, 30.6 tathetyuktvā tu taṃ rājñaḥ putrakāmīyam ārabhat //
MBh, 1, 155, 31.3 yathoktaṃ kalpayāmāsa rājā vipreṇa taṃ kratum //
MBh, 1, 155, 32.2 iṣyate yadvidho rājan bhavitā te tathāvidhaḥ //
MBh, 1, 155, 35.4 rājñā caivam abhihito yājo rājñīm uvāca ha /
MBh, 1, 155, 40.1 bhayāpaho rājaputraḥ pāñcālānāṃ yaśaskaraḥ /
MBh, 1, 155, 40.2 rājñaḥ śokāpaho jāta eṣa droṇavadhāya vai /
MBh, 1, 155, 43.5 ūcuḥ prahṛṣṭamanaso rājabhaktipuraskṛtāḥ //
MBh, 1, 155, 46.4 aṅkam āropya pāñcālīṃ rājā harṣam avāpa saḥ /
MBh, 1, 155, 48.1 tathetyuvāca tāṃ yājo rājñaḥ priyacikīrṣayā /
MBh, 1, 155, 51.5 aho rājñaḥ prasīdeti prābruvan priyavādinaḥ /
MBh, 1, 156, 1.5 tatastāṃ rajanīṃ rājan /
MBh, 1, 156, 7.2 yajñasenaśca rājāsau brahmaṇya iti śuśrumaḥ //
MBh, 1, 156, 11.1 tata āmantrya taṃ vipraṃ kuntī rājan sutaiḥ saha /
MBh, 1, 157, 16.29 rājāno rājaputrāśca yajvāno bhūridakṣiṇāḥ /
MBh, 1, 157, 16.29 rājāno rājaputrāśca yajvāno bhūridakṣiṇāḥ /
MBh, 1, 158, 44.1 vidyayā hyanayā rājan vayaṃ nṛbhyo viśeṣitāḥ /
MBh, 1, 159, 15.1 yastu syāt kāmavṛtto 'pi rājā tāpatya saṃgare /
MBh, 1, 159, 18.1 jayaśca niyato rājñaḥ svargaśca syād anantaram /
MBh, 1, 159, 19.2 purohitaṃ prakurvīta rājā guṇasamanvitam //
MBh, 1, 160, 21.1 sa kadācid atho rājā śrīmān uruyaśā bhuvi /
MBh, 1, 160, 22.2 mamāra rājñaḥ kaunteya girāvapratimo hayaḥ //
MBh, 1, 160, 26.5 tāṃ tu dṛṣṭvā sa cārvaṅgīṃ rājā rājīvalocanām //
MBh, 1, 160, 27.2 avāptaṃ cātmano mene sa rājā cakṣuṣaḥ phalam //
MBh, 1, 161, 14.2 nāham īśātmano rājan kanyā pitṛmatī hyaham /
MBh, 1, 161, 19.2 bhaviṣyāmyatha te rājan satataṃ vaśavartinī //
MBh, 1, 162, 1.4 prāskhalaccāsakṛd rājā punar utthāya dhāvati /
MBh, 1, 162, 1.6 sa tu rājā punar bhūmau tatraiva nipapāta ha /
MBh, 1, 162, 1.7 anveṣamāṇaḥ sabalastaṃ rājānaṃ nṛpottamam //
MBh, 1, 162, 8.2 aspṛśan mukuṭaṃ rājñaḥ puṇḍarīkasugandhinā //
MBh, 1, 162, 10.1 tatastasyājñayā rājño vipratasthe mahad balam /
MBh, 1, 162, 10.2 sa tu rājā giriprasthe tasmin punar upāviśat /
MBh, 1, 162, 15.3 bhadraṃ te rājaśārdūla tapatī yācate hyaham /
MBh, 1, 163, 2.1 sa hi rājā bṛhatkīrtir dharmārthavid udāradhīḥ /
MBh, 1, 163, 4.1 varaḥ saṃvaraṇo rājñāṃ tvam ṛṣīṇāṃ varo mune /
MBh, 1, 163, 7.1 sa rājā manmathāviṣṭastadgatenāntarātmanā /
MBh, 1, 163, 8.1 kṛcchre dvādaśarātre tu tasya rājñaḥ samāpite /
MBh, 1, 163, 13.2 so 'pi rājā girau tasmin vijahārāmaropamaḥ //
MBh, 1, 163, 14.2 reme tasmin girau rājā tayaiva saha bhāryayā //
MBh, 1, 163, 15.1 tasya rājñaḥ pure tasmin samā dvādaśa sarvaśaḥ /
MBh, 1, 163, 17.2 abhyapadyata dharmātmā vasiṣṭho rājasattamam //
MBh, 1, 163, 18.2 tapatyā sahitaṃ rājann uṣitaṃ dvādaśīḥ samāḥ //
MBh, 1, 164, 14.1 mahīṃ jigīṣatā rājñā brahma kāryaṃ puraḥsaram /
MBh, 1, 165, 20.2 balasthaścāsi rājā ca bāhuvīryaśca kṣatriyaḥ /
MBh, 1, 166, 2.2 kalmāṣapāda ityasmiṃlloke rājā babhūva ha /
MBh, 1, 166, 3.1 sa kadācid vanaṃ rājā mṛgayāṃ niryayau purāt /
MBh, 1, 166, 3.4 hatvā ca suciraṃ śrānto rājā nivavṛte tataḥ /
MBh, 1, 166, 4.1 sa tu rājā mahātmānaṃ vāsiṣṭham ṛṣisattamam /
MBh, 1, 166, 6.4 rājñā sarveṣu dharmeṣu deyaḥ panthā dvijātaye /
MBh, 1, 166, 7.2 nāpi rājā muner mānāt krodhāccāpi jagāma ha //
MBh, 1, 166, 10.1 haṃsi rākṣasavad yasmād rājāpasada tāpasam /
MBh, 1, 166, 11.2 gaccha rājādhametyuktaḥ śaktinā vīryaśaktinā //
MBh, 1, 166, 16.2 tasthau tatra ca rājā tu saviṣādo babhūva ha /
MBh, 1, 166, 16.3 śāpānto dvādaśe varṣe tava rājan bhaviṣyati /
MBh, 1, 166, 16.4 uktastu śaktiṇā rājā sa tu tatraiva saṃsthitaḥ /
MBh, 1, 166, 21.1 dadarśa taṃ dvijaḥ kaścid rājānaṃ prasthitaṃ punaḥ /
MBh, 1, 166, 22.1 tam uvācātha rājarṣir dvijaṃ mitrasahastadā /
MBh, 1, 166, 23.2 ityuktvā prayayau rājā tasthau ca dvijasattamaḥ //
MBh, 1, 166, 24.1 antargataṃ tu tad rājñastadā brāhmaṇabhāṣitam /
MBh, 1, 166, 24.3 tato rājā parikramya yathākāmaṃ yathāsukham /
MBh, 1, 166, 25.2 uvāca rājā saṃsmṛtya brāhmaṇasya pratiśrutam //
MBh, 1, 166, 27.2 nivedayāmāsa tadā tasmai rājñe vyathānvitaḥ //
MBh, 1, 166, 28.1 rājā tu rakṣasāviṣṭaḥ sūdam āha gatavyathaḥ /
MBh, 1, 166, 34.1 dvir anuvyāhṛte rājñaḥ sa śāpo balavān abhūt /
MBh, 1, 167, 6.5 uttīrya ca tato rājan duḥkhito bhagavān ṛṣiḥ //
MBh, 1, 167, 17.1 sa tu dṛṣṭvaiva taṃ rājā kruddha utthāya bhārata /
MBh, 1, 168, 2.1 rājā kalmāṣapādo 'yaṃ vīryavān prathito bhuvi /
MBh, 1, 168, 4.2 mokṣayāmāsa vai ghorād rākṣasād rājasattamam //
MBh, 1, 168, 10.1 rājovāca /
MBh, 1, 168, 13.2 dadānītyeva taṃ tatra rājānaṃ pratyuvāca ha /
MBh, 1, 168, 17.1 dadṛśustaṃ tato rājann ayodhyāvāsino janāḥ /
MBh, 1, 168, 21.1 tataḥ praviṣṭe rājendre tasmin rājani tāṃ purīm /
MBh, 1, 168, 21.1 tataḥ praviṣṭe rājendre tasmin rājani tāṃ purīm /
MBh, 1, 168, 21.2 tasya rājña ājñayā devī vasiṣṭham upacakrame //
MBh, 1, 168, 23.2 rājñābhivāditastena jagāma punar āśramam //
MBh, 1, 169, 1.3 śakteḥ kulakaraṃ rājan dvitīyam iva śaktinam //
MBh, 1, 169, 14.1 te bhṛgūṇāṃ dhanaṃ jñātvā rājānaḥ sarva eva ha /
MBh, 1, 169, 25.2 punar dṛṣṭipradānena rājñaḥ saṃtrātum arhasi //
MBh, 1, 170, 7.2 evam uktāstataḥ sarve rājānaste tam ūrujam /
MBh, 1, 171, 12.1 rājabhiśceśvaraiścaiva yadi vai pitaro mama /
MBh, 1, 172, 12.15 rājā kalmāṣapādaśca divam āroḍhum icchati //
MBh, 1, 173, 2.2 rājñā kalmāṣapādena gurau brahmavidāṃ vare /
MBh, 1, 173, 6.2 nirjagāma purād rājā sahadāraḥ paraṃtapaḥ //
MBh, 1, 173, 11.2 śṛṇu rājan vaco mahyaṃ yat tvāṃ vakṣyāmi suvrata //
MBh, 1, 173, 21.1 evaṃ śaptvā tu rājānaṃ sā tam āṅgirasī śubhā /
MBh, 1, 173, 22.7 apakalkastu rājendra nistīryaitad dvijottamaḥ /
MBh, 1, 173, 25.1 etasmāt kāraṇād rājā vasiṣṭhaṃ saṃnyayojayat /
MBh, 1, 173, 25.6 tadā tenaiva rājñā tu vasiṣṭhaḥ saṃvṛto 'bhavat /
MBh, 1, 175, 3.1 tān ūcur brāhmaṇā rājan pāṇḍavān brahmacāriṇaḥ /
MBh, 1, 175, 12.1 rājāno rājaputrāśca yajvāno bhūridakṣiṇāḥ /
MBh, 1, 175, 12.1 rājāno rājaputrāśca yajvāno bhūridakṣiṇāḥ /
MBh, 1, 176, 1.3 rājñā dakṣiṇapāñcālān drupadenābhirakṣitān //
MBh, 1, 176, 2.2 dadṛśuḥ pāṇḍavā rājan pathi dvaipāyanaṃ tadā //
MBh, 1, 176, 10.2 tena yantreṇa sahitaṃ rājā lakṣyaṃ ca kāñcanam //
MBh, 1, 176, 12.2 iti sa drupado rājā sarvataḥ samaghoṣayat /
MBh, 1, 176, 13.3 rājāno rājaputrāśca yuvāno mṛṣṭakuṇḍalāḥ /
MBh, 1, 176, 13.3 rājāno rājaputrāśca yuvāno mṛṣṭakuṇḍalāḥ /
MBh, 1, 176, 13.8 pṛthivyāṃ ye ca rājāna ṛṣayaśca tapodhanāḥ /
MBh, 1, 176, 14.2 te 'bhyarcitā rājagaṇā drupadena mahātmanā /
MBh, 1, 176, 24.2 rājasiṃhān mahābhāgān kṛṣṇāguruvibhūṣitān //
MBh, 1, 176, 28.1 tataḥ samājo vavṛdhe sa rājan divasān bahūn /
MBh, 1, 176, 29.2 maitre muhūrte tat tasyā rājadārāḥ purāvidaḥ /
MBh, 1, 177, 20.1 ulūkaḥ kaitavo rājā citrāṅgadaśubhāṅgadau /
MBh, 1, 177, 20.4 bṛhadbalaśca balavān rājā caivātha durjayaḥ /
MBh, 1, 178, 15.1 tatastu te rājagaṇāḥ krameṇa kṛṣṇānimittaṃ nṛpa vikramantaḥ /
MBh, 1, 178, 16.5 jahāsa rājñāṃ bahuvīryabhājāṃ līlāvilāsāñcitalocanāntā //
MBh, 1, 178, 17.2 kṛṣṇānimittaṃ vinivṛttabhāvaṃ rājñāṃ tadā maṇḍalam ārtam āsīt /
MBh, 1, 178, 17.13 tato rājā mahāvīryo jarāsaṃdho mahābalaḥ /
MBh, 1, 178, 17.16 tata utthāya rājā sa svarāṣṭrāṇyabhijagmivān /
MBh, 1, 178, 17.20 saṃrambhāt krośamātre tu rājāno 'nye bhayāturāḥ /
MBh, 1, 178, 17.32 tato duryodhano rājā dhārtarāṣṭraḥ paraṃtapaḥ /
MBh, 1, 178, 17.38 āropyamāṇastad rājā dhanuṣā balinā tadā /
MBh, 1, 179, 1.2 yadā nivṛttā rājāno dhanuṣaḥ sajyakarmaṇi /
MBh, 1, 179, 1.3 tadā yudhiṣṭhiro rājā saṃjñayārjunam anvaśāt /
MBh, 1, 179, 6.1 avahāsyā bhaviṣyanti brāhmaṇāḥ sarvarājasu /
MBh, 1, 179, 9.1 kecid āhur yuvā śrīmān nāgarājakaropamaḥ /
MBh, 1, 179, 18.3 nṛtyanto 'bhimukhā rājñāṃ darśayanto dvijāvalim /
MBh, 1, 179, 22.11 rāmaṃ yathā maithilarājaputrī bhaimī yathā rājavaraṃ nalaṃ hi /
MBh, 1, 179, 22.11 rāmaṃ yathā maithilarājaputrī bhaimī yathā rājavaraṃ nalaṃ hi /
MBh, 1, 179, 22.13 vinyasya mālāṃ vinayena tasthau vihāya rājñaḥ sahasā nṛpātmajā //
MBh, 1, 180, 5.1 asmin rājasamāvāye devānām iva saṃnaye /
MBh, 1, 180, 11.1 ityuktvā rājaśārdūlā hṛṣṭāḥ parighabāhavaḥ /
MBh, 1, 180, 14.2 jighāṃsamānāḥ kururājaputrāvamarṣayanto 'rjunabhīmasenau //
MBh, 1, 180, 19.1 ya eṣa vṛkṣaṃ tarasāvarujya rājñāṃ vikāre sahasā nivṛttaḥ /
MBh, 1, 181, 6.1 ūcuśca vācaḥ paruṣāste rājāno jighāṃsavaḥ /
MBh, 1, 181, 6.3 ityevam uktvā rājānaḥ sahasā dudruvur dvijān //
MBh, 1, 181, 22.1 yuddhaṃ tūpeyatustatra rājañ śalyavṛkodarau /
MBh, 1, 181, 25.3 tato rājasamūhasya paśyato vṛkṣam ārujat /
MBh, 1, 181, 25.10 pratyayudhyata rājānaṃ yatnaṃ paramam āsthitaḥ /
MBh, 1, 181, 25.11 chittvā rājā dhanuḥ sajyaṃ dhārtarāṣṭrasya saṃyuge /
MBh, 1, 181, 25.24 prajahur brāhmaṇāstatra sametaṃ rājamaṇḍalam /
MBh, 1, 181, 26.3 śaṅkitāḥ sarvarājānaḥ parivavrur vṛkodaram //
MBh, 1, 181, 30.1 tathaiva madrarājānaṃ śalyaṃ balavatāṃ varam /
MBh, 1, 181, 33.2 yathāvāsaṃ yayuḥ sarve vismitā rājasattamāḥ //
MBh, 1, 182, 4.1 iyaṃ hi kanyā drupadasya rājñas tavānujābhyāṃ mayi saṃnisṛṣṭā /
MBh, 1, 182, 6.1 muhūrtamātraṃ tvanucintya rājā yudhiṣṭhiro mātaram uttamaujāḥ /
MBh, 1, 182, 7.1 tvayā jitā pāṇḍava yājñasenī tvayā ca toṣiṣyati rājaputrī /
MBh, 1, 182, 9.2 vṛkodaro 'haṃ ca yamau ca rājann iyaṃ ca kanyā bhavataḥ sma sarve //
MBh, 1, 183, 4.2 kṛṣṇo 'ham asmīti nipīḍya pādau yudhiṣṭhirasyājamīḍhasya rājñaḥ //
MBh, 1, 183, 7.1 tam abravīd vāsudevaḥ prahasya gūḍho 'pyagnir jñāyata eva rājan /
MBh, 1, 184, 7.1 sā hṛṣṭarūpaiva tu rājaputrī tasyā vacaḥ sādhvaviśaṅkamānā /
MBh, 1, 184, 13.1 dhṛṣṭadyumno rājaputrastu sarvaṃ vṛttaṃ teṣāṃ kathitaṃ caiva rātrau /
MBh, 1, 184, 13.2 sarvaṃ rājñe drupadāyākhilena nivedayiṣyaṃstvarito jagāma //
MBh, 1, 185, 1.2 tatastathoktaḥ parihṛṣṭarūpaḥ pitre śaśaṃsātha sa rājaputraḥ /
MBh, 1, 185, 5.1 tato 'paraḥ pārthivarājamadhye pravṛddham ārujya mahīpraroham /
MBh, 1, 185, 12.1 niḥsaṃśayaṃ kṣatriyapuṃgavāste yathā hi yuddhaṃ kathayanti rājan /
MBh, 1, 185, 14.1 tataḥ sa rājā drupadaḥ prahṛṣṭaḥ purohitaṃ preṣayāṃ tatra cakre /
MBh, 1, 185, 18.1 pāṇḍur hi rājā drupadasya rājñaḥ priyaḥ sakhā cātmasamo babhūva /
MBh, 1, 185, 18.1 pāṇḍur hi rājā drupadasya rājñaḥ priyaḥ sakhā cātmasamo babhūva /
MBh, 1, 185, 19.1 ayaṃ ca kāmo drupadasya rājño hṛdi sthito nityam aninditāṅgāḥ /
MBh, 1, 185, 19.3 tad vai śrutvā pāṇḍavāḥ sarva eva rājñā yad uktaṃ drupadena vākyam /
MBh, 1, 185, 20.1 tathoktavākyaṃ tu purohitaṃ taṃ sthitaṃ vinītaṃ samudīkṣya rājā /
MBh, 1, 185, 21.1 mānyaḥ purodhā drupadasya rājñas tasmai prayojyābhyadhikaiva pūjā /
MBh, 1, 185, 23.1 pradiṣṭaśulkā drupadena rājñā sānena vīreṇa tathānuvṛttā /
MBh, 1, 185, 25.1 naivaṃgate saumakir adya rājā saṃtāpam arhatyasukhāya kartum /
MBh, 1, 185, 25.2 kāmaśca yo 'sau drupadasya rājñaḥ sa cāpi saṃpatsyati pārthivasya //
MBh, 1, 186, 1.2 janyārtham annaṃ drupadena rājñā vivāhahetor upasaṃskṛtaṃ ca /
MBh, 1, 186, 5.2 gāścaiva rājann atha caiva rajjūr dravyāṇi cānyāni kṛṣīnimittam //
MBh, 1, 186, 6.2 krīḍānimittāni ca yāni tāni sarvāṇi tatropajahāra rājā //
MBh, 1, 186, 9.2 striyaśca tāṃ kauravarājapatnīṃ pratyarcayāṃcakrur adīnasattvāḥ //
MBh, 1, 186, 11.1 rājā ca rājñaḥ sacivāśca sarve putrāśca rājñaḥ suhṛdastathaiva /
MBh, 1, 186, 11.1 rājā ca rājñaḥ sacivāśca sarve putrāśca rājñaḥ suhṛdastathaiva /
MBh, 1, 186, 11.1 rājā ca rājñaḥ sacivāśca sarve putrāśca rājñaḥ suhṛdastathaiva /
MBh, 1, 186, 11.2 preṣyāśca sarve nikhilena rājan harṣaṃ samāpetur atīva tatra //
MBh, 1, 186, 15.1 tal lakṣayitvā drupadasya putro rājā ca sarvaiḥ saha mantrimukhyaiḥ /
MBh, 1, 187, 1.2 tata āhūya pāñcālyo rājaputraṃ yudhiṣṭhiram /
MBh, 1, 187, 6.1 kāmayā brūhi satyaṃ tvaṃ satyaṃ rājasu śobhate /
MBh, 1, 187, 8.2 mā rājan vimanā bhūstvaṃ pāñcālya prītir astu te /
MBh, 1, 187, 9.1 vayaṃ hi kṣatriyā rājan pāṇḍoḥ putrā mahātmanaḥ /
MBh, 1, 187, 9.3 yābhyāṃ tava sutā rājan nirjitā rājasaṃsadi //
MBh, 1, 187, 9.3 yābhyāṃ tava sutā rājan nirjitā rājasaṃsadi //
MBh, 1, 187, 10.1 yamau tu tatra rājendra yatra kṛṣṇā pratiṣṭhitā /
MBh, 1, 187, 12.2 tataḥ sa drupado rājā harṣavyākulalocanaḥ /
MBh, 1, 187, 13.2 anurūpaṃ tato rājā pratyuvāca yudhiṣṭhiram //
MBh, 1, 187, 15.1 tacchrutvā drupado rājā kuntīputrasya bhāṣitam /
MBh, 1, 187, 17.2 yamau ca rājñā saṃdiṣṭau viviśur bhavanaṃ mahat //
MBh, 1, 187, 18.1 tatra te nyavasan rājan yajñasenena pūjitāḥ /
MBh, 1, 187, 18.2 pratyāśvastāṃstato rājā saha putrair uvāca tān //
MBh, 1, 187, 20.1 tatastam abravīd rājā dharmaputro yudhiṣṭhiraḥ /
MBh, 1, 187, 22.2 sarveṣāṃ draupadī rājan mahiṣī no bhaviṣyati /
MBh, 1, 187, 24.1 eṣa naḥ samayo rājan ratnasya sahabhojanam /
MBh, 1, 187, 24.2 na ca taṃ hātum icchāmaḥ samayaṃ rājasattama /
MBh, 1, 187, 30.1 eṣa dharmo dhruvo rājaṃścarainam avicārayan /
MBh, 1, 187, 32.3 atha dvaipāyano rājann abhyāgacchad yadṛcchayā //
MBh, 1, 188, 20.3 kare gṛhītvā rājānaṃ rājaveśma samāviśat //
MBh, 1, 188, 20.3 kare gṛhītvā rājānaṃ rājaveśma samāviśat //
MBh, 1, 188, 22.3 yathā devā daduścaiva rājaputryāḥ purā varam /
MBh, 1, 188, 22.22 mā bhūd rājaṃstava tāpo manaḥsthaḥ pañcānāṃ bhāryā duhitā mameti /
MBh, 1, 188, 22.26 loke nānyo nāthavāṃstvadviśiṣṭaḥ sarvārīṇām apradhṛṣyo 'si rājan /
MBh, 1, 188, 22.75 rājaṃstavātmajā kṛṣṇā vedyāṃ tejasvinī śubhā /
MBh, 1, 188, 22.80 śṛṇu rājan yathā hyasyā datto rudreṇa vai varaḥ /
MBh, 1, 188, 22.86 saṃvatsaragaṇā rājan vyatīyuḥ kṣaṇavat tadā /
MBh, 1, 188, 22.90 maudgalyo rājaśārdūla tapobhir bhāvitaḥ sadā /
MBh, 1, 188, 22.98 bhaviṣyasi nṛloke tvaṃ rājaputrī yaśasvinī /
MBh, 1, 189, 1.3 tatra vaivasvato rājañ śāmitram akarot tadā //
MBh, 1, 189, 2.1 tato yamo dīkṣitastatra rājan nāmārayat kiṃcid api prajābhyaḥ /
MBh, 1, 189, 13.3 āgaccha rājan purato 'haṃ gamiṣye draṣṭāsi tad rodimi yatkṛte 'ham //
MBh, 1, 189, 14.3 siṃhāsanasthaṃ yuvatīsahāyaṃ krīḍantam akṣair girirājamūrdhni //
MBh, 1, 189, 22.2 srastair aṅgair anileneva nunnam aśvatthapatraṃ girirājamūrdhni //
MBh, 1, 189, 33.1 evam ete pāṇḍavāḥ saṃbabhūvur ye te rājan pūrvam indrā babhūvuḥ /
MBh, 1, 189, 36.2 tato vyāsaḥ paramodārakarmā śucir viprastapasā tasya rājñaḥ /
MBh, 1, 189, 36.3 cakṣur divyaṃ pradadau tān sa sarvān rājāpaśyat pūrvadehair yathāvat //
MBh, 1, 189, 46.16 tad ime pāṇḍavā rājan indra eko na saṃśayaḥ /
MBh, 1, 189, 46.17 ekaiva draupadī rājan paulomī te na saṃśayaḥ /
MBh, 1, 189, 46.34 kṛṣṇā tava sutā rājan pañcabhiḥ pūrvasaṃbhavāt /
MBh, 1, 189, 49.2 sṛṣṭā svayaṃ devapatnī svayambhuvā śrutvā rājan drupadeṣṭaṃ kuruṣva /
MBh, 1, 189, 49.17 teṣām ekābhavad bhāryā rājñām auśīnarī nṛpa /
MBh, 1, 189, 49.20 tebhyo naitantavebhyastu rājaśārdūla vai tadā /
MBh, 1, 189, 49.22 yathāvat kīrtyamānāṃstāñ śṛṇu me rājasattama /
MBh, 1, 190, 6.1 tato rājā yajñasenaḥ saputro janyārthayuktaṃ bahu tat tadagryam /
MBh, 1, 190, 9.1 tatastu te kauravarājaputrā vibhūṣitāḥ kuṇḍalino yuvānaḥ /
MBh, 1, 190, 12.5 tato 'bhyanujñāya tam ājiśobhinaṃ purohito rājagṛhād viniryayau //
MBh, 1, 192, 1.2 tato rājñāṃ carair āptaiścāraḥ samupanīyata /
MBh, 1, 192, 3.1 yaḥ śalyaṃ madrarājānam utkṣipyābhrāmayad balī /
MBh, 1, 192, 4.4 sa rājā pāṇḍavaśreṣṭhaḥ śreṣṭhabhāg buddhivardhanaḥ /
MBh, 1, 192, 4.7 cāraiḥ praṇihite cāre rājāno vigatajvarāḥ //
MBh, 1, 192, 5.1 brahmarūpadharāñ śrutvā pāṇḍurājasutāṃstadā /
MBh, 1, 192, 7.18 so 'lpavīryabalo rājā drupado vai mato mama /
MBh, 1, 192, 7.21 ekībhāvaṃ gatā rājñā drupadena mahātmanā /
MBh, 1, 192, 7.22 durādharṣatarā rājan bhaviṣyanti na saṃśayaḥ /
MBh, 1, 192, 7.47 tān evaṃ guṇasampannān sampannān rājalakṣaṇaiḥ /
MBh, 1, 192, 7.72 pratiruddhān imāñ jñātvā rājabhir bhīmavikramaiḥ /
MBh, 1, 192, 7.92 ghuṣyatāṃ rājasainyeṣu pareṣāṃ yo haniṣyati /
MBh, 1, 192, 7.108 sa rājasāgaro bhīmo bhīmaghoṣapradarśanaḥ /
MBh, 1, 192, 7.119 saputragaṇamadhyasthaḥ śuśubhe rājasattamaḥ /
MBh, 1, 192, 7.143 tau sutau nihatau dṛṣṭvā rājasiṃhau tarasvinau /
MBh, 1, 192, 7.206 tataḥ prayātā rājānaḥ sarva eva yathāgatam /
MBh, 1, 192, 7.224 nyāyataḥ pūjitā rājñā drupadena mahātmanā /
MBh, 1, 192, 8.1 vṛtte svayaṃvare caiva rājānaḥ sarva eva te /
MBh, 1, 192, 9.1 atha duryodhano rājā vimanā bhrātṛbhiḥ saha /
MBh, 1, 192, 10.3 khidyacchuṣyanmukho rājā dūyamānena cetasā //
MBh, 1, 192, 11.2 na hi taṃ tattvato rājan veda kaścid dhanaṃjayam //
MBh, 1, 192, 12.3 baddhvā cakṣūṃṣi naḥ pārthā rājñāṃ ca drupadātmajām /
MBh, 1, 192, 12.4 udvāhya rājñāṃ tair nyastaṃ pādaṃ vāmaṃ pṛthāsutaiḥ /
MBh, 1, 192, 17.4 sarvāpadbhyo vimuktāśca vimuktā rājasaṃgarāt /
MBh, 1, 192, 17.8 praharṣaharito rājā stambhībhūta iva kṣaṇam //
MBh, 1, 192, 21.5 kṛṣṇayā saṃvṛtāḥ pārthā vimuktā rājasaṃgarāt /
MBh, 1, 192, 24.5 nityaṃ bhavatu te buddhir eṣā rājañ śataṃ samāḥ /
MBh, 1, 192, 24.6 ityuktvā prayayau rājan viduraḥ svaṃ niveśanam /
MBh, 1, 193, 6.1 athavā drupado rājā mahadbhir vittasaṃcayaiḥ /
MBh, 1, 193, 7.1 parityajadhvaṃ rājānaṃ kuntīputraṃ yudhiṣṭhiram /
MBh, 1, 193, 11.1 bhīmasenasya vā rājann upāyakuśalair naraiḥ /
MBh, 1, 193, 12.1 tasmiṃstu nihate rājan hatotsāhā hataujasaḥ /
MBh, 1, 193, 15.2 pravartiṣyāmahe rājan yathāśraddhaṃ nibarhaṇe /
MBh, 1, 193, 15.4 drupadasyātmajā rājaṃste bhindyantāṃ tataḥ paraiḥ //
MBh, 1, 194, 9.1 āryavṛttaśca pāñcālyo na sa rājā dhanapriyaḥ /
MBh, 1, 194, 14.1 yāvacca rājā pāñcālyo nodyame kurute manaḥ /
MBh, 1, 194, 19.1 te balena vayaṃ rājan mahatā caturaṅgiṇā /
MBh, 1, 195, 3.1 yathā ca mama rājñaśca tathā duryodhanasya te /
MBh, 1, 195, 14.4 duḥkhaṃ na jāyate rājan bhavān sarvasya kāraṇam //
MBh, 1, 196, 5.1 saṃprīyamāṇaṃ tvāṃ brūyād rājan duryodhanaṃ tathā /
MBh, 1, 196, 7.2 vacanāt tava rājendra draupadyāḥ samprayacchatu //
MBh, 1, 196, 17.2 āsīd rājagṛhe rājā māgadhānāṃ mahīkṣitām //
MBh, 1, 196, 20.1 sa rājña upabhogyāni striyo ratnadhanāni ca /
MBh, 1, 197, 1.2 rājan niḥsaṃśayaṃ śreyo vācyastvam asi bāndhavaiḥ /
MBh, 1, 197, 2.2 bhīṣmaḥ śāṃtanavo rājan pratigṛhṇāsi tan na ca //
MBh, 1, 197, 4.1 cintayaṃśca na paśyāmi rājaṃstava suhṛttamam /
MBh, 1, 197, 5.2 samau ca tvayi rājendra teṣu pāṇḍusuteṣu ca //
MBh, 1, 197, 6.1 dharme cānavamau rājan satyatāyāṃ ca bhārata /
MBh, 1, 197, 9.3 etadartham imau rājan mahātmānau mahādyutī /
MBh, 1, 197, 11.1 duryodhanaprabhṛtayaḥ putrā rājan yathā tava /
MBh, 1, 197, 11.2 tathaiva pāṇḍaveyāste putrā rājan na saṃśayaḥ //
MBh, 1, 197, 13.1 atha te hṛdaye rājan viśeṣasteṣu vartate /
MBh, 1, 197, 14.1 etadartham imau rājan mahātmānau mahādyutī /
MBh, 1, 197, 16.2 śakyo vijetuṃ saṃgrāme rājan maghavatā api //
MBh, 1, 197, 17.6 sa yudhyamāno rājendra bhīmo bhīmaparākramaḥ /
MBh, 1, 197, 23.2 teṣām anugraheṇādya rājan prakṣālayātmanaḥ /
MBh, 1, 197, 24.1 drupado 'pi mahān rājā kṛtavairaśca naḥ purā /
MBh, 1, 197, 24.2 tasya saṃgrahaṇaṃ rājan svapakṣasya vivardhanam //
MBh, 1, 197, 27.2 balavad darśane gṛdhnusteṣāṃ rājan kuru priyam //
MBh, 1, 197, 29.1 uktam etan mayā rājan purā guṇavatastava /
MBh, 1, 197, 29.8 jitvā gandharvarājānaṃ dhaumyaṃ prāpya purohitam /
MBh, 1, 198, 7.3 agāt katipayāhobhiḥ pāñcālān rājadharmavit /
MBh, 1, 198, 7.8 āgataṃ viduraṃ śrutvā drupado rājasattamaḥ /
MBh, 1, 198, 8.2 drupadaṃ nyāyato rājan saṃyuktam upatasthivān //
MBh, 1, 198, 11.4 dṛṣṭvā muhur muhū rājan harṣād aśrūṇyavartayan //
MBh, 1, 198, 12.1 papracchānāmayaṃ rājaṃstatastān pāṇḍunandanān /
MBh, 1, 198, 15.1 rājañ śṛṇu sahāmātyaḥ saputraśca vaco mama /
MBh, 1, 198, 16.1 abravīt kuśalaṃ rājan prīyamāṇaḥ punaḥ punaḥ /
MBh, 1, 198, 25.1 visṛṣṭeṣu tvayā rājan pāṇḍaveṣu mahātmasu /
MBh, 1, 199, 5.2 paravanto vayaṃ rājaṃstvayi sarve sahānugāḥ /
MBh, 1, 199, 6.3 yathā vā manyate rājā drupadaḥ sarvadharmavit //
MBh, 1, 199, 11.6 sahasraṃ pradadau rājā gajānāṃ varavarmiṇām /
MBh, 1, 199, 11.11 dāsīnām ayutaṃ rājā pradadau varabhūṣaṇam /
MBh, 1, 199, 22.4 duryodhanasya mahiṣī kāśirājasutā tadā /
MBh, 1, 199, 22.13 kuntīṃ rājasutāṃ kṣattaḥ savadhūṃ saparicchadām /
MBh, 1, 199, 22.23 netā sarvasya kāryasya viduro rājaśāsanāt //
MBh, 1, 199, 23.2 āhūtā dhṛtarāṣṭreṇa rājñā śāṃtanavena ca //
MBh, 1, 199, 25.32 śīghram adyaiva rājendra yathoktaṃ kartum arhasi /
MBh, 1, 199, 25.47 jayeti saṃstuto rājā pradadau dhanam akṣayam /
MBh, 1, 199, 25.50 rājñām anugato rājā mahendra iva daivataiḥ /
MBh, 1, 199, 25.50 rājñām anugato rājā mahendra iva daivataiḥ /
MBh, 1, 199, 25.52 praviveśa tadā rājā nāgaraiḥ pūjito bhṛśam /
MBh, 1, 199, 25.59 āyuḥ purūravā rājan nahuṣaśca yayātinā /
MBh, 1, 199, 27.4 mahendraścintito rājan viśvakarmāṇam ādiśat /
MBh, 1, 199, 35.6 bhrātṛbhiḥ sahito rājan keśavena sahābhibhūḥ /
MBh, 1, 199, 35.12 aupavāhyagato rājā rājamārgam atītya ca /
MBh, 1, 199, 35.14 praviśya bhavanaṃ rājā satkārair abhipūjitaḥ /
MBh, 1, 199, 36.6 bhrātṛbhiḥ sahito rājan keśavena sahābhibhūḥ /
MBh, 1, 199, 36.9 aupavāhyagato rājā rājamārgam atītya ca /
MBh, 1, 199, 36.11 praviśya bhavanaṃ rājā nāgarair abhipūjitaḥ /
MBh, 1, 199, 37.1 tatrāgacchan dvijā rājan sarvavedavidāṃ varāḥ /
MBh, 1, 199, 46.3 rājño vāsagṛhaṃ ramyaṃ viśvakarmā tvakārayat /
MBh, 1, 199, 48.1 tatra bhīṣmeṇa rājñā ca dharmapraṇayane kṛte /
MBh, 1, 199, 49.9 vārṣṇeyam abravīd rājā gantukāmaṃ kṛtakṣaṇam /
MBh, 1, 199, 50.2 yayau dvāravatīṃ rājan pāṇḍavānumate tadā //
MBh, 1, 200, 12.1 niṣasādābhyanujñātastato rājā yudhiṣṭhiraḥ /
MBh, 1, 200, 15.2 āśiṣo vividhāḥ procya rājaputryāstu nāradaḥ /
MBh, 1, 202, 10.1 rājarṣayo mahāyajñair havyakavyair dvijātayaḥ /
MBh, 1, 202, 19.1 rājarṣibhir adṛśyadbhir ṛṣibhiśca mahāsurau /
MBh, 1, 204, 27.3 samayaṃ cakrire rājaṃste 'nyonyena samāgatāḥ /
MBh, 1, 205, 8.3 arakṣitāraṃ rājānaṃ baliṣaḍbhāgahāriṇam /
MBh, 1, 205, 16.1 anāpṛcchya ca rājānaṃ gate mayi na saṃśayaḥ /
MBh, 1, 205, 17.1 anupraveśe rājñastu vanavāso bhaven mama /
MBh, 1, 205, 18.3 anupraviśya rājānam āpṛcchya ca viśāṃ pate //
MBh, 1, 205, 25.4 uvāca dīno rājā ca dhanaṃjayam idaṃ vacaḥ //
MBh, 1, 205, 29.4 kriyate svīkṛte rājan na hi ced ātmanā vratam /
MBh, 1, 205, 30.2 so 'bhyanujñāpya rājānaṃ brahmacaryāya dīkṣitaḥ /
MBh, 1, 206, 3.1 kathakāścāpare rājañ śramaṇāśca vanaukasaḥ /
MBh, 1, 206, 10.2 śuśubhe 'tīva tad rājan gaṅgādvāraṃ mahātmabhiḥ //
MBh, 1, 206, 12.2 uttitīrṣur jalād rājann agnikāryacikīrṣayā //
MBh, 1, 206, 16.1 agnikāryaṃ sa kṛtvā tu nāgarājasutāṃ tadā /
MBh, 1, 207, 14.4 maṇalūreśvaraṃ rājan dharmajñaṃ citravāhanam /
MBh, 1, 207, 14.7 dvijarājaṛṣīṇāṃ ca dhārmikāṇāṃ mahītale /
MBh, 1, 207, 16.2 abhigamya ca rājānaṃ jñāpayat svaṃ prayojanam /
MBh, 1, 207, 16.3 dehi me khalvimāṃ rājan kṣatriyāya mahātmane /
MBh, 1, 207, 16.4 tacchrutvā tvabravīd rājā kasya putro 'si nāma kim /
MBh, 1, 207, 16.6 tam uvācātha rājā sa sāntvapūrvam idaṃ vacaḥ //
MBh, 1, 207, 17.1 rājā prabhaṃkaro nāma kule asmin babhūva ha /
MBh, 1, 208, 11.3 dīpyamānā śriyā rājan divyarūpā manoramā //
MBh, 1, 208, 17.1 tasya vai tapasā rājaṃstad vanaṃ tejasāvṛtam /
MBh, 1, 209, 22.2 tāstadāpsaraso rājann adṛśyanta yathā purā //
MBh, 1, 209, 24.1 tasyām ajanayat putraṃ rājānaṃ babhruvāhanam /
MBh, 1, 209, 24.2 taṃ dṛṣṭvā pāṇḍavo rājan gokarṇam abhito 'gamat /
MBh, 1, 209, 24.14 tatrāgacchanti rājānaḥ pṛthivyāṃ nṛpasaṃjñitāḥ /
MBh, 1, 210, 2.23 keśavaḥ sahasā rājañ jahāsa ca nananda ca /
MBh, 1, 211, 3.2 sa deśaḥ śobhito rājan dīpavṛkṣaiśca sarvaśaḥ //
MBh, 1, 211, 8.1 tathaiva rājā vṛṣṇīnām ugrasenaḥ pratāpavān /
MBh, 1, 211, 24.3 śīghragān puruṣān rājan preṣayāmāsatustadā //
MBh, 1, 213, 14.1 abhigamya sa rājānaṃ vinayena samāhitaḥ /
MBh, 1, 213, 20.20 spṛṣṭvā ca caraṇau rājño bhīmasya ca dhanaṃjayaḥ /
MBh, 1, 213, 20.27 pūjanārho 'bhavad rājā yathaiva gadapūrvajaḥ /
MBh, 1, 213, 20.29 nyaviśantābhyanujñātā rājñā tuṣṭā yaśasvinā /
MBh, 1, 213, 22.4 pūrvaṃ satkṛtya rājānam āhukaṃ madhusūdanaḥ /
MBh, 1, 213, 22.5 rājā vipṛthur akrūraḥ saṃkarṣaṇaviḍūrathau /
MBh, 1, 213, 22.7 saṃprītaḥ prīyamāṇena vṛṣṇirājñā janārdanaḥ /
MBh, 1, 213, 30.1 tato yudhiṣṭhiro rājā śrutvā mādhavam āgatam /
MBh, 1, 213, 35.2 viveśa bhavanaṃ rājñaḥ puraṃdaragṛhopamam //
MBh, 1, 213, 79.2 anvajāyanta rājendra parasparahite ratāḥ //
MBh, 1, 213, 82.2 anvitā rājaśārdūla pāṇḍavā mudam āpnuvan //
MBh, 1, 214, 1.3 śāsanād dhṛtarāṣṭrasya rājñaḥ śāṃtanavasya ca //
MBh, 1, 214, 7.1 bhrātṛbhiḥ sahito rājā caturbhir adhikaṃ babhau /
MBh, 1, 214, 27.2 mahārhāsanayo rājaṃstatastau saṃniṣīdatuḥ //
MBh, 1, 215, 11.16 paurāṇaḥ śrūyate tāta rājā harihayopamaḥ /
MBh, 1, 215, 11.25 sa tu rājākarod yatnaṃ mahāntaṃ sasuhṛjjanaḥ /
MBh, 1, 215, 11.40 yadā na śekū rājānaṃ yājanārthaṃ paraṃtapa /
MBh, 1, 215, 11.50 upavāsaparo rājā dīrghakālam atiṣṭhata /
MBh, 1, 215, 11.54 ṣaṇmāsān abhavad rājā śvetakiḥ susamāhitaḥ /
MBh, 1, 215, 11.58 prīto 'smi rājaśārdūla tapasā te paraṃtapa /
MBh, 1, 215, 11.64 etacchrutvā tu vacanaṃ rājñā tena prabhāṣitam /
MBh, 1, 215, 11.67 tvayā ca sumahat taptaṃ tapo rājan varārthinā /
MBh, 1, 215, 11.68 yājayiṣyāmi rājaṃstvāṃ samayena paraṃtapa /
MBh, 1, 215, 11.69 samā dvādaśa rājendra brahmacārī samāhitaḥ /
MBh, 1, 215, 11.75 dṛṣṭvaiva ca sa rājānaṃ śaṃkaro lokabhāvanaḥ /
MBh, 1, 215, 11.88 etacchrutvā tu vacanaṃ tasya rājño mahātmanaḥ /
MBh, 1, 215, 11.90 eṣa rājā mahābhāgaḥ śvetakir dvijasattama /
MBh, 1, 215, 11.93 tataḥ satraṃ samabhavat tasya rājño mahātmanaḥ /
MBh, 1, 215, 11.95 tasmin parisamāpte tu rājñaḥ satre mahātmanaḥ /
MBh, 1, 215, 11.98 so 'pi rājā mahābhāgaḥ svapuraṃ prāviśat tadā /
MBh, 1, 216, 3.1 somena rājñā yad dattaṃ dhanuścaiveṣudhī ca te /
MBh, 1, 217, 1.9 yajatastasya rājñastu satraṃ dvādaśavārṣikam /
MBh, 1, 218, 31.1 kāladaṇḍaṃ yamo rājā śibikāṃ ca dhaneśvaraḥ /
MBh, 1, 219, 20.2 tvaritāḥ sahitā rājann anujagmuḥ śatakratum //
MBh, 1, 219, 22.1 devarāje gate rājan prahṛṣṭau kṛṣṇapāṇḍavau /
MBh, 1, 220, 6.1 sa mārgam āsthito rājann ṛṣīṇām ūrdhvaretasām /
MBh, 1, 222, 6.3 namo 'stu te śyenarāja rakṣitā rājavat tvayā //
MBh, 1, 224, 32.3 sa ca tān ātmajān rājann āśvāsayitum ārabhat //
MBh, 2, 1, 1.1 śṛṇu rājann avahitaścaritaṃ pūrvakasya te /
MBh, 2, 1, 1.4 divyānyastrāṇi rājendra durlabhāni nṛpair bhuvi /
MBh, 2, 1, 16.2 samprahṛṣṭo mayo rājan pāṇḍavasya ca tattvataḥ /
MBh, 2, 2, 14.1 anvāruroha cāpyenaṃ premṇā rājā yudhiṣṭhiraḥ /
MBh, 2, 2, 23.9 suhṛtparivṛto rājā praviveśa purottamam /
MBh, 2, 3, 5.2 nihitā yauvanāśvena rājñā hatvā raṇe ripūn /
MBh, 2, 3, 9.1 ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ /
MBh, 2, 3, 34.2 niṣṭhitāṃ dharmarājāya mayo rājñe nyavedayat //
MBh, 2, 4, 2.2 tataḥ praveśanaṃ cakre tasyāṃ rājā yudhiṣṭhiraḥ /
MBh, 2, 4, 5.5 coṣyaiśca vividhai rājan peyaiśca bahuvistaraiḥ /
MBh, 2, 4, 22.1 jaṭāsuro madrakāntaśca rājā kuntiḥ kuṇindaśca kirātarājaḥ /
MBh, 2, 4, 22.3 jaṭāsuro madrakaśca rājā kuntiḥ pulindakaḥ /
MBh, 2, 4, 22.5 pāṇḍyaśca rājā sumahān andhrakeṇa mahātmanā /
MBh, 2, 4, 29.1 arjunaṃ cāpi saṃśritya rājaputrā mahābalāḥ /
MBh, 2, 4, 30.1 tatraiva śikṣitā rājan kumārā vṛṣṇinandanāḥ /
MBh, 2, 4, 31.1 ete cānye ca bahavo rājānaḥ pṛthivīpate /
MBh, 2, 5, 3.1 pārijātena rājendra raivatena ca dhīmatā /
MBh, 2, 5, 11.1 kaccid rājaguṇaiḥ ṣaḍbhiḥ saptopāyāṃstathānagha /
MBh, 2, 5, 17.1 vijayo mantramūlo hi rājñāṃ bhavati bhārata /
MBh, 2, 5, 22.1 kaccid rājan kṛtānyeva kṛtaprāyāṇi vā punaḥ /
MBh, 2, 5, 26.2 rājānaṃ rājaputraṃ vā prāpayenmahatīṃ śriyam //
MBh, 2, 5, 26.2 rājānaṃ rājaputraṃ vā prāpayenmahatīṃ śriyam //
MBh, 2, 5, 39.7 kumārā dhārmikāḥ śūrā rājadharmaviśāradāḥ /
MBh, 2, 5, 70.2 kṣemaṃ kurvanti saṃhatya rājañ janapade tava //
MBh, 2, 5, 92.2 vijitya ca mahīṃ rājā so 'tyantaṃ sukham edhate //
MBh, 2, 5, 98.2 kaccit tvaṃ varjayasyetān rājadoṣāṃścaturdaśa /
MBh, 2, 5, 100.4 ityevaṃ bhāṣito rājñā sarvaśāstrārthatattvavit /
MBh, 2, 5, 104.1 kaccit te puruṣā rājan pure rāṣṭre ca mānitāḥ /
MBh, 2, 5, 114.3 praṇamya pādāvabhivādya hṛṣṭo rājābravīnnāradaṃ devarūpam //
MBh, 2, 5, 115.2 uktvā tathā caiva cakāra rājā lebhe mahīṃ sāgaramekhalāṃ ca //
MBh, 2, 5, 116.2 evaṃ yo vartate rājā cāturvarṇyasya rakṣaṇe /
MBh, 2, 6, 3.1 rājabhir yad yathā kāryaṃ purā tat tanna saṃśayaḥ /
MBh, 2, 6, 6.2 apṛcchat pāṇḍavastatra rājamadhye mahāmatiḥ //
MBh, 2, 6, 10.2 sabhā maṇimayī rājan yatheyaṃ tava bhārata //
MBh, 2, 6, 18.2 krameṇa rājan divyāstāḥ śrūyantām iha naḥ sabhāḥ //
MBh, 2, 7, 6.2 marutaḥ sarvato rājan sarve ca gṛhamedhinaḥ /
MBh, 2, 7, 16.7 kaṇvaḥ kātyāyano rājan gārgyaḥ kauśika eva tu //
MBh, 2, 7, 21.1 tathaivāpsaraso rājan gandharvāśca manoramāḥ /
MBh, 2, 7, 21.5 vidyādharāstu rājendra /
MBh, 2, 7, 23.1 brahmarājarṣayaḥ sarve sarve devarṣayastathā /
MBh, 2, 7, 25.3 brahmaṇo vacanād rājan bhṛguḥ saptarṣayastathā //
MBh, 2, 7, 26.1 eṣā sabhā mayā rājan dṛṣṭā puṣkaramālinī /
MBh, 2, 8, 2.1 taijasī sā sabhā rājan babhūva śatayojanā /
MBh, 2, 8, 11.2 bharataḥ surathaścaiva tathā rājā taporathaḥ /
MBh, 2, 8, 11.3 sunītho niśaṭho rājā nalo vai niṣadhādhipaḥ /
MBh, 2, 8, 16.3 rājā daśarathaścaiva kakutstho 'tha pravardhanaḥ /
MBh, 2, 8, 18.2 vainyo rājā vāriṣeṇaḥ purujo janamejayaḥ //
MBh, 2, 8, 19.1 brahmadattastrigartaśca rājoparicarastathā /
MBh, 2, 8, 38.1 īdṛśī sā sabhā rājan pitṛrājño mahātmanaḥ /
MBh, 2, 8, 38.3 tvam ekāgramanā rājann avadhāraya pārthiva //
MBh, 2, 9, 12.1 balir vairocano rājā narakaḥ pṛthivīṃjayaḥ /
MBh, 2, 10, 1.2 sabhā vaiśravaṇī rājañ śatayojanam āyatā /
MBh, 2, 10, 2.1 tapasā nirmitā rājan svayaṃ vaiśravaṇena sā /
MBh, 2, 10, 5.1 tasyāṃ vaiśravaṇo rājā vicitrābharaṇāmbaraḥ /
MBh, 2, 10, 21.1 tryambako rājaśārdūla devī ca vigataklamā /
MBh, 2, 10, 22.12 āsate cāpi rājāno bhagadattapurogamāḥ /
MBh, 2, 10, 23.1 sā sabhā tādṛśī rājanmayā dṛṣṭāntarikṣagā /
MBh, 2, 10, 23.2 pitāmahasabhāṃ rājan kathayiṣye gataklamām //
MBh, 2, 11, 1.2 purā devayuge rājann ādityo bhagavān divaḥ /
MBh, 2, 11, 4.2 darśanepsustathā rājann ādityam aham abruvam //
MBh, 2, 11, 10.1 susukhā sā sabhā rājanna śītā na ca gharmadā /
MBh, 2, 11, 13.2 svayam eko 'niśaṃ rājaṃl lokāṃl lokapitāmahaḥ //
MBh, 2, 11, 14.3 ādityāśca tathā rājan rudrāśca vasavo 'śvinau //
MBh, 2, 11, 31.6 mahāsenaśca rājendra sadopāste pitāmaham //
MBh, 2, 11, 41.2 sabheyaṃ rājaśārdūla manuṣyeṣu yathā tava //
MBh, 2, 11, 43.2 prāyaśo rājalokaste kathito vadatāṃ vara /
MBh, 2, 11, 48.4 teṣu rājasahasreṣu prabhayāpyatirocate //
MBh, 2, 11, 52.2 yanmāṃ pṛcchasi rājendra hariścandraṃ prati prabho /
MBh, 2, 11, 52.10 sa vai rājā hariścandrastraiśaṅkava iti smṛtaḥ //
MBh, 2, 11, 53.1 sa rājā balavān āsīt samrāṭ sarvamahīkṣitām /
MBh, 2, 11, 60.2 tebhyo rājasahasrebhyastad viddhi bharatarṣabha //
MBh, 2, 11, 70.1 etat saṃcintya rājendra yat kṣamaṃ tat samācara /
MBh, 2, 11, 72.3 jagāma tair vṛto rājann ṛṣibhir yaiḥ samāgataḥ //
MBh, 2, 12, 5.1 sa rājasūyaṃ rājendra kurūṇām ṛṣabhaḥ kratum /
MBh, 2, 12, 8.9 viśeṣāt sarvam evaitat saṃjajñe rājakarmaṇā /
MBh, 2, 12, 8.12 dasyubhyo vañcakebhyaśca rājñaḥ prati parasparam /
MBh, 2, 12, 8.13 rājavallabhataścaiva nāśrūyata mṛṣākṛtam /
MBh, 2, 12, 8.20 yatra rājan daśa diśaḥ pitṛto mātṛtastathā /
MBh, 2, 12, 11.2 tena rājāpi san kṛtsnaṃ samrāḍguṇam abhīpsati //
MBh, 2, 12, 17.6 sa rājasūyaṃ rājendraḥ kurūṇām ṛṣabhaḥ kratum /
MBh, 2, 12, 20.2 evam uktāstu te tena rājñā rājīvalocana /
MBh, 2, 12, 22.1 sa tu rājā mahāprājñaḥ punar evātmanātmavān /
MBh, 2, 12, 36.2 yaśca sarveśvaro rājā rājasūyaṃ sa vindati //
MBh, 2, 13, 4.2 rājānaḥ śreṇibaddhāśca tato 'nye kṣatriyā bhuvi //
MBh, 2, 13, 5.1 ailavaṃśyāstu ye rājaṃstathaivekṣvākavo nṛpāḥ /
MBh, 2, 13, 7.2 idānīm eva vai rājañ jarāsaṃdho mahīpatiḥ /
MBh, 2, 13, 8.1 caturyustvaparo rājā yasminn ekaśato 'bhavat /
MBh, 2, 13, 9.1 taṃ sa rājā mahāprājña saṃśritya kila sarvaśaḥ /
MBh, 2, 13, 9.2 rājan senāpatir jātaḥ śiśupālaḥ pratāpavān //
MBh, 2, 13, 13.2 aparyantabalo rājā pratīcyāṃ varuṇo yathā //
MBh, 2, 13, 19.1 vaṅgapuṇḍrakirāteṣu rājā balasamanvitaḥ /
MBh, 2, 13, 21.2 sa bhakto māgadhaṃ rājā bhīṣmakaḥ paravīrahā //
MBh, 2, 13, 23.1 na kulaṃ na balaṃ rājann abhijānaṃstathātmanaḥ /
MBh, 2, 13, 26.1 śālveyānāṃ ca rājānaḥ sodaryānucaraiḥ saha /
MBh, 2, 13, 34.2 mantro 'yaṃ mantrito rājan kulair aṣṭādaśāvaraiḥ //
MBh, 2, 13, 38.4 dattā na ca hato rājañ jarāsaṃdho mahābalaḥ //
MBh, 2, 13, 39.2 sa cānyaiḥ sahito rājan saṃgrāme 'ṣṭādaśāvaraiḥ //
MBh, 2, 13, 40.2 tacchrutvā ḍibhako rājan yamunāmbhasyamajjata //
MBh, 2, 13, 43.1 tau sa rājā jarāsaṃdhaḥ śrutvāpsu nidhanaṃ gatau /
MBh, 2, 13, 46.1 codayatyeva rājendra pativyasanaduḥkhitā /
MBh, 2, 13, 48.1 pṛthaktvena drutā rājan saṃkṣipya mahatīṃ śriyam /
MBh, 2, 13, 57.1 evam ete rathāḥ sapta rājann anyānnibodha me /
MBh, 2, 13, 58.6 prasenajicca yamalo rājarājaguṇānvitaḥ /
MBh, 2, 13, 58.6 prasenajicca yamalo rājarājaguṇānvitaḥ /
MBh, 2, 13, 58.8 putrau cāndhakabhojasya vṛddho rājā ca te daśa //
MBh, 2, 13, 61.2 rājasūyastvayā prāptum eṣā rājanmatir mama //
MBh, 2, 13, 62.1 tena ruddhā hi rājānaḥ sarve jitvā girivraje /
MBh, 2, 13, 63.1 so 'pi rājā jarāsaṃdho yiyakṣur vasudhādhipaiḥ /
MBh, 2, 13, 68.1 ityeṣā me matī rājan yathā vā manyase 'nagha /
MBh, 2, 14, 2.1 gṛhe gṛhe hi rājānaḥ svasya svasya priyaṃkarāḥ /
MBh, 2, 14, 7.2 anārambhaparo rājā valmīka iva sīdati /
MBh, 2, 14, 8.2 jayet samyaṅ nayo rājannītyārthān ātmano hitān //
MBh, 2, 14, 14.1 ratnabhājo hi rājāno jarāsaṃdham upāsate /
MBh, 2, 14, 16.2 taṃ durbalataro rājā kathaṃ pārtha upaiṣyati /
MBh, 2, 14, 16.3 taṇḍulaprasthake rājā kapardinam upāsta saḥ /
MBh, 2, 14, 17.1 prokṣitānāṃ pramṛṣṭānāṃ rājñāṃ paśupater gṛhe /
MBh, 2, 14, 19.1 ṣaḍaśītiḥ samānītāḥ śeṣā rājaṃścaturdaśa /
MBh, 2, 14, 19.2 jarāsaṃdhena rājānastataḥ krūraṃ prapatsyate //
MBh, 2, 15, 7.2 prāptam etanmayā rājan duṣprāpaṃ yad abhīpsitam //
MBh, 2, 15, 9.3 kṣatriyaḥ sarvaśo rājan yasya vṛttiḥ parājaye //
MBh, 2, 15, 13.2 tāvubhau nāśakau hetū rājñā tyājyau jayārthinā //
MBh, 2, 15, 14.1 jarāsaṃdhavināśaṃ ca rājñāṃ ca parimokṣaṇam /
MBh, 2, 15, 15.2 guṇānniḥsaṃśayād rājannairguṇyaṃ manyase katham //
MBh, 2, 16, 11.2 śṛṇu rājañ jarāsaṃdho yadvīryo yatparākramaḥ /
MBh, 2, 16, 12.2 rājā bṛhadratho nāma magadhādhipatiḥ patiḥ //
MBh, 2, 16, 18.1 sa tābhyāṃ śuśubhe rājā patnībhyāṃ manujādhipa /
MBh, 2, 16, 23.2 patnībhyāṃ sahito rājā sarvaratnair atoṣayat /
MBh, 2, 16, 23.7 sa uvāca muniṃ rājā bhagavannāsti me sutaḥ /
MBh, 2, 16, 23.12 evam uktasya rājñā tu muneḥ kāruṇyam āgatam //
MBh, 2, 16, 24.2 parituṣṭo 'smi te rājan varaṃ varaya suvrata //
MBh, 2, 16, 29.2 rājñe dadāvapratimaṃ putrasaṃprāptikārakam //
MBh, 2, 16, 30.1 uvāca ca mahāprājñastaṃ rājānaṃ mahāmuniḥ /
MBh, 2, 16, 30.2 gaccha rājan kṛtārtho 'si nivarta manujādhipa /
MBh, 2, 16, 30.3 eṣa te tanayo rājanmā tapsīstvaṃ tapovane /
MBh, 2, 16, 30.12 gaccha rājan kṛtārtho 'si nivartasva janādhipa /
MBh, 2, 16, 34.2 prajāyetām ubhe rājañ śarīraśakale tadā //
MBh, 2, 16, 41.1 tataḥ sā rākṣasī rājan vismayotphullalocanā /
MBh, 2, 16, 43.2 nirjagāma naravyāghra rājñā saha paraṃtapa //
MBh, 2, 16, 45.1 atha dṛṣṭvā tathābhūte rājānaṃ ceṣṭasaṃtatim /
MBh, 2, 16, 46.1 nārhāmi viṣaye rājño vasantī putragṛddhinaḥ /
MBh, 2, 16, 50.1 tataḥ sa rājā saṃhṛṣṭaḥ sarvaṃ tad upalabhya ca /
MBh, 2, 17, 1.3 tava veśmani rājendra pūjitā nyavasaṃ sukham /
MBh, 2, 17, 4.2 evam uktvā tu sā rājaṃstatraivāntaradhīyata /
MBh, 2, 17, 7.5 evaṃ sa vavṛdhe rājan kumāraḥ puṣkarekṣaṇaḥ /
MBh, 2, 17, 11.2 uvāca māgadhaṃ rājan prahṛṣṭenāntarātmanā //
MBh, 2, 17, 12.1 sarvam etanmayā rājan vijñātaṃ jñānacakṣuṣā /
MBh, 2, 17, 12.2 putrastu śṛṇu rājendra yādṛśo 'yaṃ bhaviṣyati /
MBh, 2, 17, 15.1 enam āsādya rājānaḥ samṛddhabalavāhanāḥ /
MBh, 2, 17, 16.1 eṣa śriyaṃ samuditāṃ sarvarājñāṃ grahīṣyati /
MBh, 2, 17, 22.1 abhiṣikte jarāsaṃdhe tadā rājā bṛhadrathaḥ /
MBh, 2, 18, 3.2 sādhayiṣyāma taṃ rājan vayaṃ traya ivāgnayaḥ //
MBh, 2, 19, 7.1 aṅgavaṅgādayaścaiva rājānaḥ sumahābalāḥ /
MBh, 2, 19, 28.2 ahaṃkāreṇa rājānam upatasthur mahābalāḥ //
MBh, 2, 19, 30.1 uvāca caitān rājāsau svāgataṃ vo 'stviti prabhuḥ /
MBh, 2, 19, 30.2 tasya hyetad vrataṃ rājan babhūva bhuvi viśrutam //
MBh, 2, 19, 33.1 te tu dṛṣṭvaiva rājānaṃ jarāsaṃdhaṃ nararṣabhāḥ /
MBh, 2, 19, 34.1 svastyastu kuśalaṃ rājann iti sarve vyavasthitāḥ /
MBh, 2, 19, 35.2 āsyatām iti rājendra brāhmaṇacchadmasaṃvṛtān //
MBh, 2, 19, 40.2 satyaṃ vadata ke yūyaṃ satyaṃ rājasu śobhate //
MBh, 2, 19, 41.2 advāreṇa praviṣṭāḥ stha nirbhayā rājakilbiṣāt //
MBh, 2, 19, 45.1 snātakavratino rājan brāhmaṇāḥ kṣatriyā viśaḥ /
MBh, 2, 19, 48.2 tad didṛkṣasi ced rājan draṣṭāsyadya na saṃśayaḥ //
MBh, 2, 20, 7.1 tvayā copahṛtā rājan kṣatriyā lokavāsinaḥ /
MBh, 2, 20, 8.1 rājā rājñaḥ kathaṃ sādhūn hiṃsyānnṛpatisattama /
MBh, 2, 20, 8.1 rājā rājñaḥ kathaṃ sādhūn hiṃsyānnṛpatisattama /
MBh, 2, 20, 8.2 tad rājñaḥ saṃnigṛhya tvaṃ rudrāyopajihīrṣasi //
MBh, 2, 20, 13.2 manyase sa ca te rājan sumahān buddhiviplavaḥ //
MBh, 2, 20, 16.1 svargayonir jayo rājan svargayonir mahad yaśaḥ /
MBh, 2, 20, 19.1 māvamaṃsthāḥ parān rājannāsti vīryaṃ nare nare /
MBh, 2, 20, 20.2 viṣahyam etad asmākam ato rājan bravīmi te //
MBh, 2, 20, 24.1 tvām āhvayāmahe rājan sthiro yudhyasva māgadha /
MBh, 2, 20, 27.1 devatārtham upākṛtya rājñaḥ kṛṣṇa kathaṃ bhayāt /
MBh, 2, 20, 29.3 ājñāpayat tadā rājā yuyutsur bhīmakarmabhiḥ //
MBh, 2, 20, 30.1 sa tu senāpatī rājā sasmāra bharatarṣabha /
MBh, 2, 20, 32.1 taṃ tu rājan vibhuḥ śaurī rājānaṃ balināṃ varam /
MBh, 2, 20, 32.1 taṃ tu rājan vibhuḥ śaurī rājānaṃ balināṃ varam /
MBh, 2, 21, 1.3 uvāca vāgmī rājānaṃ jarāsaṃdham adhokṣajaḥ //
MBh, 2, 21, 2.1 trayāṇāṃ kena te rājan yoddhuṃ vitarate manaḥ /
MBh, 2, 21, 3.2 jarāsaṃdhastato rājan bhīmasenena māgadhaḥ //
MBh, 2, 21, 7.1 uvāca matimān rājā bhīmaṃ bhīmaparākramam /
MBh, 2, 21, 13.2 balinoḥ saṃyuge rājan vṛtravāsavayor iva //
MBh, 2, 21, 19.1 taṃ rājānaṃ tathā klāntaṃ dṛṣṭvā rājañ janārdanaḥ /
MBh, 2, 21, 19.1 taṃ rājānaṃ tathā klāntaṃ dṛṣṭvā rājañ janārdanaḥ /
MBh, 2, 22, 5.2 utkṣipya bhrāmayad rājan balavantaṃ mahābalaḥ //
MBh, 2, 22, 10.1 tato rājakuladvāri prasuptam iva taṃ nṛpam /
MBh, 2, 22, 12.2 rājānaścakrur āsādya mokṣitā mahato bhayāt //
MBh, 2, 22, 13.1 akṣataḥ śastrasampanno jitāriḥ saha rājabhiḥ /
MBh, 2, 22, 14.2 abhyāsaghātī saṃdṛśyo durjayaḥ sarvarājabhiḥ //
MBh, 2, 22, 25.2 divyo dhvajavaro rājan dṛśyate devamānuṣaiḥ //
MBh, 2, 22, 27.1 yaṃ lebhe vāsavād rājā vasustasmād bṛhadrathaḥ /
MBh, 2, 22, 29.2 brāhmaṇapramukhā rājan vidhidṛṣṭena karmaṇā //
MBh, 2, 22, 30.1 bandhanād vipramuktāśca rājāno madhusūdanam /
MBh, 2, 22, 32.2 rājñāṃ samabhyuddharaṇaṃ yad idaṃ kṛtam adya te //
MBh, 2, 22, 42.2 viveśa rājā matimān punar bārhadrathaṃ puram //
MBh, 2, 22, 45.2 rājāno mokṣitāśceme bandhanānnṛpasattama //
MBh, 2, 22, 49.1 yathāvayaḥ samāgamya rājabhistaiśca pāṇḍavaḥ /
MBh, 2, 22, 56.2 jayaṃ labdhvā suvipulaṃ rājñām abhayadāstadā //
MBh, 2, 22, 57.2 draupadyāḥ pāṇḍavā rājan parāṃ prītim avardhayan //
MBh, 2, 22, 58.2 tad rājā dharmataścakre rājyapālanakīrtimān //
MBh, 2, 23, 2.2 prāptam etanmayā rājan duṣprāpaṃ yad abhīpsitam //
MBh, 2, 23, 3.2 karam āhārayiṣyāmi rājñaḥ sarvānnṛpottama //
MBh, 2, 23, 10.1 pratīcīṃ nakulo rājan diśaṃ vyajayad astravit /
MBh, 2, 23, 15.1 sa tena sahito rājan savyasācī paraṃtapaḥ /
MBh, 2, 23, 18.1 tatra rājā mahān āsīd bhagadatto viśāṃ pate /
MBh, 2, 23, 20.2 prahasann abravīd rājā saṃgrāme vigataklamaḥ //
MBh, 2, 23, 24.2 kurūṇām ṛṣabho rājā dharmaputro yudhiṣṭhiraḥ /
MBh, 2, 23, 26.2 kuntīmātar yathā me tvaṃ tathā rājā yudhiṣṭhiraḥ /
MBh, 2, 24, 4.2 kulūtavāsinaṃ rājan bṛhantam upajagmivān //
MBh, 2, 24, 9.2 senābindum atho rājan rājyād āśu samākṣipat //
MBh, 2, 24, 10.2 kulūtān uttarāṃścaiva tāṃśca rājñaḥ samānayat //
MBh, 2, 24, 11.2 vyajayad dhanaṃjayo rājan deśān pañca pramāṇataḥ //
MBh, 2, 24, 14.2 dhvajinyā vyajayad rājan puraṃ pauravarakṣitam //
MBh, 2, 24, 17.2 kṣatriyā bahavo rājann upāvartanta sarvaśaḥ //
MBh, 2, 24, 26.1 sa vijitya tato rājann ṛṣikān raṇamūrdhani /
MBh, 2, 25, 14.1 tatastān abravīd rājann arjunaḥ pākaśāsaniḥ /
MBh, 2, 25, 18.1 sa vinirjitya rājñastān kare ca viniveśya ha /
MBh, 2, 25, 20.1 vṛtaḥ sumahatā rājan balena caturaṅgiṇā /
MBh, 2, 26, 3.1 sa gatvā rājaśārdūlaḥ pāñcālānāṃ puraṃ mahat /
MBh, 2, 26, 5.1 tatra dāśārṇako rājā sudharmā lomaharṣaṇam /
MBh, 2, 26, 7.2 sainyena mahatā rājan kampayann iva medinīm //
MBh, 2, 26, 8.1 so 'śvamedheśvaraṃ rājan rocamānaṃ sahānujam /
MBh, 2, 26, 16.1 tato bhīmastatra rājann uṣitvā tridaśāḥ kṣapāḥ /
MBh, 2, 27, 7.1 tataḥ supārśvam abhitastathā rājapatiṃ kratham /
MBh, 2, 27, 12.2 vaidehakaṃ ca rājānaṃ janakaṃ jagatīpatim /
MBh, 2, 27, 16.2 tair eva sahito rājan karṇam abhyadravad balī //
MBh, 2, 27, 18.2 tato vijigye balavān rājñaḥ parvatavāsinaḥ //
MBh, 2, 27, 19.1 atha modāgiriṃ caiva rājānaṃ balavattaram /
MBh, 2, 27, 20.2 kauśikīkacchanilayaṃ rājānaṃ ca mahaujasam //
MBh, 2, 27, 22.2 tāmraliptaṃ ca rājānaṃ kācaṃ vaṅgādhipaṃ tathā //
MBh, 2, 28, 11.2 tatra nīlena rājñā sa cakre yuddhaṃ nararṣabhaḥ //
MBh, 2, 28, 18.1 nīlasya rājñaḥ pūrveṣām upanītaśca so 'bhavat /
MBh, 2, 28, 19.1 taṃ tu rājā yathāśāstram anvaśād dhārmikastadā /
MBh, 2, 28, 20.1 taṃ dṛṣṭvā vismito rājā jagāma śirasā kavim /
MBh, 2, 28, 20.2 cakre prasādaṃ ca tadā tasya rājño vibhāvasuḥ //
MBh, 2, 28, 22.2 jigīṣanti balād rājaṃste dahyantīha vahninā //
MBh, 2, 28, 25.1 varjayanti ca rājānastad rāṣṭraṃ puruṣottama /
MBh, 2, 28, 26.2 parītam agninā rājann ākampata yathā giriḥ //
MBh, 2, 28, 34.2 yāvad rājño 'sya nīlasya kulavaṃśadharā iti /
MBh, 2, 28, 36.1 pāvake vinivṛtte tu nīlo rājābhyayāt tadā /
MBh, 2, 28, 38.1 traipuraṃ sa vaśe kṛtvā rājānam amitaujasam /
MBh, 2, 28, 40.2 rājñe bhojakaṭasthāya mahāmātrāya dhīmate //
MBh, 2, 28, 41.2 sa cāsya sasuto rājan pratijagrāha śāsanam //
MBh, 2, 28, 50.2 preṣayāmāsa rājendra paulastyāya mahātmane /
MBh, 2, 28, 55.2 kṛtakarmā sukhaṃ rājann uvāsa janamejaya //
MBh, 2, 29, 14.1 sa tasmin satkṛto rājñā satkārārho viśāṃ pate /
MBh, 2, 30, 3.2 viśeṣāt sarvam evaitat saṃjajñe rājakarmaṇaḥ //
MBh, 2, 30, 4.1 dasyubhyo vañcakebhyo vā rājan prati parasparam /
MBh, 2, 30, 4.2 rājavallabhataścaiva nāśrūyanta mṛṣā giraḥ //
MBh, 2, 30, 8.2 vijñāya rājā kaunteyo yajñāyaiva mano dadhe //
MBh, 2, 30, 23.2 tvam eva rājaśārdūla samrāḍ arho mahākratum /
MBh, 2, 30, 33.1 tato dvaipāyano rājann ṛtvijaḥ samupānayat /
MBh, 2, 30, 39.1 tata ājñāpayāmāsa sa rājā rājasattamaḥ /
MBh, 2, 30, 39.1 tata ājñāpayāmāsa sa rājā rājasattamaḥ /
MBh, 2, 30, 40.2 upaśrutya vaco rājñaḥ sa dūtān prāhiṇot tadā //
MBh, 2, 30, 48.1 teṣu te nyavasan rājan brāhmaṇā bhṛśasatkṛtāḥ /
MBh, 2, 30, 53.1 tato yudhiṣṭhiro rājā preṣayāmāsa pāṇḍavam /
MBh, 2, 31, 10.2 pārvatīyāśca rājāno rājā caiva bṛhadbalaḥ //
MBh, 2, 31, 10.2 pārvatīyāśca rājāno rājā caiva bṛhadbalaḥ //
MBh, 2, 31, 12.1 draviḍāḥ siṃhalāścaiva rājā kāśmīrakastathā /
MBh, 2, 31, 13.1 bāhlikāścāpare śūrā rājānaḥ sarva eva te /
MBh, 2, 31, 13.3 rājāno rājaputrāśca nānājanapadeśvarāḥ //
MBh, 2, 31, 13.3 rājāno rājaputrāśca nānājanapadeśvarāḥ //
MBh, 2, 31, 17.1 ete cānye ca bahavo rājāno madhyadeśajāḥ /
MBh, 2, 31, 18.2 bahukakṣyānvitān rājan dīrghikāvṛkṣaśobhitān //
MBh, 2, 31, 25.2 bhrājate sma tadā rājannākapṛṣṭham ivāmaraiḥ //
MBh, 2, 32, 1.3 abhivādya tato rājann idaṃ vacanam abravīt /
MBh, 2, 32, 5.1 rājñāṃ tu pratipūjārthaṃ saṃjayaṃ saṃnyayojayat /
MBh, 2, 32, 6.2 dakṣiṇānāṃ ca vai dāne kṛpaṃ rājā nyayojayat /
MBh, 2, 32, 11.2 yajñam ityeva rājānaḥ spardhamānā dadur dhanam //
MBh, 2, 32, 12.2 lokarājavimānaiśca brāhmaṇāvasathaiḥ saha //
MBh, 2, 32, 14.1 rājabhiśca samāvṛttair atīvaśrīsamṛddhibhiḥ /
MBh, 2, 32, 14.2 aśobhata sado rājan kaunteyasya mahātmanaḥ //
MBh, 2, 33, 1.2 tato 'bhiṣecanīye 'hni brāhmaṇā rājabhiḥ saha /
MBh, 2, 33, 9.2 antarvedyāṃ tadā rājan yudhiṣṭhiraniveśane //
MBh, 2, 33, 22.1 tato bhīṣmo 'bravīd rājan dharmarājaṃ yudhiṣṭhiram /
MBh, 2, 33, 22.2 kriyatām arhaṇaṃ rājñāṃ yathārham iti bhārata //
MBh, 2, 33, 25.1 eṣām ekaikaśo rājann arghyam ānīyatām iti /
MBh, 2, 34, 1.3 mahīpatiṣu kauravya rājavat pārthivārhaṇam //
MBh, 2, 34, 5.1 kathaṃ hyarājā dāśārho madhye sarvamahīkṣitām /
MBh, 2, 34, 10.1 naiva ṛtviṅ na cācāryo na rājā madhusūdanaḥ /
MBh, 2, 34, 11.2 kiṃ rājabhir ihānītair avamānāya bhārata //
MBh, 2, 34, 14.1 kim anyad avamānāddhi yad imaṃ rājasaṃsadi /
MBh, 2, 34, 15.3 yo 'yaṃ vṛṣṇikule jāto rājānaṃ hatavān purā //
MBh, 2, 34, 21.2 arājño rājavat pūjā tathā te madhusūdana //
MBh, 2, 34, 21.2 arājño rājavat pūjā tathā te madhusūdana //
MBh, 2, 34, 22.1 dṛṣṭo yudhiṣṭhiro rājā dṛṣṭo bhīṣmaśca yādṛśaḥ /
MBh, 2, 34, 23.2 niryayau sadasastasmāt sahito rājabhistadā //
MBh, 2, 35, 1.2 tato yudhiṣṭhiro rājā śiśupālam upādravat /
MBh, 2, 35, 2.2 adharmaśca paro rājan pāruṣyaṃ ca nirarthakam //
MBh, 2, 35, 8.1 asyāṃ ca samitau rājñām ekam apyajitaṃ yudhi /
MBh, 2, 35, 12.1 jñānavṛddhā mayā rājan bahavaḥ paryupāsitāḥ /
MBh, 2, 36, 5.2 mānināṃ balināṃ rājñāṃ madhye saṃdarśite pade //
MBh, 2, 36, 9.2 abruvaṃstatra rājāno nirvedād ātmaniścayāt //
MBh, 2, 36, 11.1 taṃ balaugham aparyantaṃ rājasāgaram akṣayam /
MBh, 2, 36, 15.1 iti sarvān samutsāhya rājñastāṃścedipuṃgavaḥ /
MBh, 2, 36, 15.2 yajñopaghātāya tataḥ so 'mantrayata rājabhiḥ //
MBh, 2, 39, 1.2 sa me bahumato rājā jarāsaṃdho mahābalaḥ /
MBh, 2, 40, 1.2 cedirājakule jātastryakṣa eṣa caturbhujaḥ /
MBh, 2, 40, 13.1 evaṃ rājasahasrāṇāṃ pṛthaktvena yathākramam /
MBh, 2, 41, 7.2 yadi saṃstauṣi rājñastvam imaṃ hitvā janārdanam //
MBh, 2, 41, 24.3 uvācedaṃ vaco rājaṃścedirājasya śṛṇvataḥ //
MBh, 2, 42, 3.2 nṛpatīn samatikramya yair arājā tvam arcitaḥ //
MBh, 2, 42, 4.1 ye tvāṃ dāsam arājānaṃ bālyād arcanti durmatim /
MBh, 2, 42, 4.3 ityuktvā rājaśārdūlastasthau garjann amarṣaṇaḥ //
MBh, 2, 42, 12.2 diṣṭyā tvidaṃ sarvarājñāṃ saṃnidhāvadya vartate //
MBh, 2, 42, 14.2 avalepād vadhārhasya samagre rājamaṇḍale //
MBh, 2, 42, 32.2 yūnāṃ prītikaro rājan saṃbabhau vipulaujasaḥ //
MBh, 2, 42, 36.3 karmaṇaitena rājendra dharmaśca sumahān kṛtaḥ //
MBh, 2, 42, 38.1 śrutvā tu vacanaṃ rājñāṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 42, 39.1 rājānaḥ sarva evaite prītyāsmān samupāgatāḥ /
MBh, 2, 42, 43.1 nakulaḥ subalaṃ rājan sahaputraṃ samanvayāt /
MBh, 2, 42, 60.2 eko duryodhano rājā śakuniścāpi saubalaḥ /
MBh, 2, 43, 4.1 svavastrotkarṣaṇaṃ rājā kṛtavān buddhimohitaḥ /
MBh, 2, 43, 6.2 vāsāṃsi ca śubhānyasmai pradadū rājaśāsanāt //
MBh, 2, 43, 23.1 dahyamānā hi rājānaḥ pāṇḍavotthena vahninā /
MBh, 2, 44, 9.1 yaccāsahāyatāṃ rājann uktavān asi bhārata /
MBh, 2, 44, 12.2 tvayā ca sahito rājann etaiścānyair mahārathaiḥ /
MBh, 2, 44, 16.2 yudhiṣṭhiraṃ svayaṃ rājaṃstannibodha juṣasva ca //
MBh, 2, 44, 18.3 samāhūtaśca rājendro na śakṣyati nivartitum //
MBh, 2, 44, 20.1 tasyākṣakuśalo rājann ādāsye 'ham asaṃśayam /
MBh, 2, 44, 21.1 idaṃ tu sarvaṃ tvaṃ rājñe duryodhana nivedaya /
MBh, 2, 45, 1.2 anubhūya tu rājñastaṃ rājasūyaṃ mahākratum /
MBh, 2, 45, 34.2 guhyakādhipater vāpi yā śrī rājan yudhiṣṭhire //
MBh, 2, 45, 39.2 evam uktaḥ śakuninā rājā duryodhanastadā /
MBh, 2, 45, 40.1 ayam utsahate rājañ śriyam āhartum akṣavit /
MBh, 2, 45, 43.3 nivṛtte tvayi rājendra mariṣye 'ham asaṃśayam //
MBh, 2, 45, 44.1 sa mayi tvaṃ mṛte rājan vidureṇa sukhī bhava /
MBh, 2, 45, 52.1 nābhinandāmi te rājan vyavasāyam imaṃ prabho /
MBh, 2, 46, 2.1 ke ca tatra sabhāstārā rājāno brahmavittama /
MBh, 2, 46, 4.2 evam uktastadā rājñā vyāsaśiṣyaḥ pratāpavān /
MBh, 2, 46, 19.1 na māṃ prīṇāti rājendra lakṣmīḥ sādhāraṇā vibho /
MBh, 2, 46, 31.1 klinnavastrasya ca jale kiṃkarā rājacoditāḥ /
MBh, 2, 46, 34.2 idaṃ dvāram ito gaccha rājann iti punaḥ punaḥ //
MBh, 2, 47, 12.2 yanavaiḥ sahito rājā bhagadatto mahārathaḥ //
MBh, 2, 48, 1.3 yajñārthaṃ rājabhir dattaṃ mahāntaṃ dhanasaṃcayam //
MBh, 2, 48, 18.1 tatra sma dvārapālaiste procyante rājaśāsanāt /
MBh, 2, 48, 22.1 rājā citraratho nāma gandharvo vāsavānugaḥ /
MBh, 2, 48, 24.1 kṛtī tu rājā kauravya śūkarāṇāṃ viśāṃ pate /
MBh, 2, 48, 26.1 pāṃśurāṣṭrād vasudāno rājā ṣaḍviṃśatiṃ gajān /
MBh, 2, 48, 26.2 aśvānāṃ ca sahasre dve rājan kāñcanamālinām //
MBh, 2, 48, 34.1 uccāvacān upagrāhān rājabhiḥ prahitān bahūn /
MBh, 2, 49, 1.2 āryāstu ye vai rājānaḥ satyasaṃdhā mahāvratāḥ /
MBh, 2, 49, 2.2 mūrdhābhiṣiktāste cainaṃ rājānaḥ paryupāsate //
MBh, 2, 49, 3.1 dakṣiṇārthaṃ samānītā rājabhiḥ kāṃsyadohanāḥ /
MBh, 2, 49, 21.2 na ca rājā pṛthur vainyo na cāpyāsīd bhagīrathaḥ //
MBh, 2, 50, 5.1 āhariṣyanti rājānastavāpi vipulaṃ dhanam /
MBh, 2, 50, 13.1 rājan parigataprajño vṛddhasevī jitendriyaḥ /
MBh, 2, 50, 14.1 lokavṛttād rājavṛttam anyad āha bṛhaspatiḥ /
MBh, 2, 50, 14.2 tasmād rājñā prayatnena svārthaścintyaḥ sadaiva hi //
MBh, 2, 50, 18.2 samucchraye yo yatate sa rājan paramo nayī //
MBh, 2, 50, 19.2 pūrvāvāptaṃ harantyanye rājadharmaṃ hi taṃ viduḥ //
MBh, 2, 50, 21.2 rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam //
MBh, 2, 51, 4.2 ayam utsahate rājañ śriyam āhartum akṣavit /
MBh, 2, 51, 11.1 anartham arthaṃ manyase rājaputra saṃgranthanaṃ kalahasyātighoram /
MBh, 2, 51, 16.3 śaśāsoccaiḥ puruṣān putravākye sthito rājā daivasaṃmūḍhacetāḥ //
MBh, 2, 51, 19.2 citrair haimair āsanair abhyupetām ācakhyuste tasya rājñaḥ pratītāḥ //
MBh, 2, 51, 20.2 yudhiṣṭhiraṃ rājaputraṃ hi gatvā madvākyena kṣipram ihānayasva //
MBh, 2, 51, 22.2 matvā ca dustaraṃ daivam etad rājā cakāra ha //
MBh, 2, 51, 26.1 tad adya vidura prāpya rājānaṃ mama śāsanāt /
MBh, 2, 52, 1.3 balānniyukto dhṛtarāṣṭreṇa rājñā manīṣiṇāṃ pāṇḍavānāṃ sakāśam //
MBh, 2, 52, 3.1 sa rājagṛham āsādya kuberabhavanopamam /
MBh, 2, 52, 4.1 taṃ vai rājā satyadhṛtir mahātmā ajātaśatrur viduraṃ yathāvat /
MBh, 2, 52, 6.2 rājā mahātmā kuśalī saputra āste vṛto jñātibhir indrakalpaiḥ /
MBh, 2, 52, 6.3 prīto rājan putragaṇair vinītair viśoka evātmaratir dṛḍhātmā //
MBh, 2, 52, 9.1 durodarā vihitā ye tu tatra mahātmanā dhṛtarāṣṭreṇa rājñā /
MBh, 2, 52, 11.3 rājā tu māṃ prāhiṇot tvatsakāśaṃ śrutvā vidvañ śreya ihācarasva //
MBh, 2, 52, 12.2 ke tatrānye kitavā dīvyamānā vinā rājño dhṛtarāṣṭrasya putraiḥ /
MBh, 2, 52, 13.2 gāndhārarājaḥ śakunir viśāṃ pate rājātidevī kṛtahasto matākṣaḥ /
MBh, 2, 52, 13.3 viviṃśatiścitrasenaśca rājā satyavrataḥ purumitro jayaśca //
MBh, 2, 52, 15.1 nāhaṃ rājño dhṛtarāṣṭrasya śāsanān na gantum icchāmi kave durodaram /
MBh, 2, 52, 19.1 ityuktvā prayayau rājā saha kṣattrā yudhiṣṭhiraḥ /
MBh, 2, 52, 21.1 rājaśriyā dīpyamāno yayau brahmapuraḥsaraḥ /
MBh, 2, 52, 25.1 ye cānye tatra rājānaḥ pūrvam eva samāgatāḥ /
MBh, 2, 52, 26.2 praviveśa gṛhaṃ rājño dhṛtarāṣṭrasya dhīmataḥ //
MBh, 2, 52, 29.1 rājñā mūrdhanyupāghrātāste ca kauravanandanāḥ /
MBh, 2, 52, 29.2 catvāraḥ pāṇḍavā rājan bhīmasenapurogamāḥ //
MBh, 2, 53, 1.2 upastīrṇā sabhā rājan rantuṃ caite kṛtakṣaṇāḥ /
MBh, 2, 53, 2.3 na ca nītir dhruvā rājan kiṃ tvaṃ dyūtaṃ praśaṃsasi //
MBh, 2, 53, 13.3 vidhiśca balavān rājan diṣṭasyāsmi vaśe sthitaḥ //
MBh, 2, 53, 17.2 upohyamāne dyūte tu rājānaḥ sarva eva te /
MBh, 2, 53, 20.1 śuśubhe sā sabhā rājan rājabhistaiḥ samāgataiḥ /
MBh, 2, 53, 20.1 śuśubhe sā sabhā rājan rājabhistaiḥ samāgataiḥ /
MBh, 2, 53, 22.2 ayaṃ bahudhano rājan sāgarāvartasaṃbhavaḥ /
MBh, 2, 53, 23.1 etad rājan dhanaṃ mahyaṃ pratipāṇastu kastava /
MBh, 2, 54, 2.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 5.1 saṃhrādano rājaratho ya ihāsmān upāvahat /
MBh, 2, 54, 6.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 9.1 sudāntā rājavahanāḥ sarvaśabdakṣamā yudhi /
MBh, 2, 54, 10.2 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 14.2 snātakānām amātyānāṃ rājñāṃ ca mama śāsanāt /
MBh, 2, 54, 14.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 17.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 20.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 22.4 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 26.2 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 28.4 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 55, 6.1 viditaṃ te mahārāja rājasvevāsamañjasam /
MBh, 2, 55, 9.2 krīṇīṣva pāṇḍavān rājan mā majjīḥ śokasāgare //
MBh, 2, 55, 12.2 gṛhe kila kṛtāvāsāṃl lobhād rājann apīḍayat //
MBh, 2, 55, 17.2 marudbhiḥ sahito rājann api sākṣānmarutpatiḥ //
MBh, 2, 56, 4.1 yaścittam anveti parasya rājan vīraḥ kaviḥ svām atipatya dṛṣṭim /
MBh, 2, 56, 7.1 prātipīyāḥ śāṃtanavāśca rājan kāvyāṃ vācaṃ śṛṇuta mātyagād vaḥ /
MBh, 2, 57, 13.2 etāvatā ye puruṣaṃ tyajanti teṣāṃ sakhyam antavad brūhi rājan /
MBh, 2, 57, 13.3 rājñāṃ hi cittāni pariplutāni sāntvaṃ dattvā musalair ghātayanti //
MBh, 2, 57, 14.1 abālastvaṃ manyase rājaputra bālo 'ham ityeva sumandabuddhe /
MBh, 2, 57, 16.2 striyaśca rājañ jaḍapaṅgukāṃśca pṛccha tvaṃ vai tādṛśāṃścaiva mūḍhān //
MBh, 2, 57, 18.2 apriyāṇyāha pathyāni tena rājā sahāyavān //
MBh, 2, 58, 3.3 etanmama dhanaṃ rājaṃs tena dīvyāmyahaṃ tvayā //
MBh, 2, 58, 5.4 etanmama dhanaṃ rājaṃs tena dīvyāmyahaṃ tvayā //
MBh, 2, 58, 7.3 abrāhmaṇāśca puruṣā rājañ śiṣṭaṃ dhanaṃ mama /
MBh, 2, 58, 7.4 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 58, 9.2 rājaputrā ime rājañ śobhante yena bhūṣitāḥ /
MBh, 2, 58, 9.2 rājaputrā ime rājañ śobhante yena bhūṣitāḥ /
MBh, 2, 58, 9.4 etanmama dhanaṃ rājaṃs tena dīvyāmyahaṃ tvayā //
MBh, 2, 58, 12.2 priyaste nakulo rājan rājaputro yudhiṣṭhira /
MBh, 2, 58, 12.2 priyaste nakulo rājan rājaputro yudhiṣṭhira /
MBh, 2, 58, 14.3 anarhatā rājaputreṇa tena tvayā dīvyāmyapriyavat priyeṇa //
MBh, 2, 58, 16.2 mādrīputrau priyau rājaṃstavemau vijitau mayā /
MBh, 2, 58, 18.3 jyeṣṭho rājan variṣṭho 'si namaste bharatarṣabha //
MBh, 2, 58, 20.2 yo naḥ saṃkhye naur iva pāranetā jetā ripūṇāṃ rājaputrastarasvī /
MBh, 2, 58, 22.3 bhīmena rājan dayitena dīvya yat kaitavyaṃ pāṇḍava te 'vaśiṣṭam //
MBh, 2, 58, 24.2 anarhatā rājaputreṇa tena dīvyāmyahaṃ bhīmasenena rājan //
MBh, 2, 58, 24.2 anarhatā rājaputreṇa tena dīvyāmyahaṃ bhīmasenena rājan //
MBh, 2, 58, 29.3 śiṣṭe sati dhane rājan pāpa ātmaparājayaḥ //
MBh, 2, 58, 37.1 tayaivaṃvidhayā rājan pāñcālyāhaṃ sumadhyayā /
MBh, 2, 58, 39.1 cukṣubhe sā sabhā rājan rājñāṃ saṃjajñire kathāḥ /
MBh, 2, 58, 39.1 cukṣubhe sā sabhā rājan rājñāṃ saṃjajñire kathāḥ /
MBh, 2, 59, 4.2 anīśena hi rājñaiṣā paṇe nyasteti me matiḥ //
MBh, 2, 59, 5.1 ayaṃ dhatte veṇur ivātmaghātī phalaṃ rājā dhṛtarāṣṭrasya putraḥ /
MBh, 2, 59, 11.2 mūḍho rājā dhṛtarāṣṭrasya putro na me vācaḥ pathyarūpāḥ śṛṇoti //
MBh, 2, 60, 3.1 evam uktaḥ prātikāmī sa sūtaḥ prāyācchīghraṃ rājavaco niśamya /
MBh, 2, 60, 5.2 kathaṃ tvevaṃ vadasi prātikāmin ko vai dīvyed bhāryayā rājaputraḥ /
MBh, 2, 60, 5.3 mūḍho rājā dyūtamadena matta āho nānyat kaitavam asya kiṃcit //
MBh, 2, 60, 6.3 nyastāḥ pūrvaṃ bhrātarastena rājñā svayaṃ cātmā tvam atho rājaputri //
MBh, 2, 60, 6.3 nyastāḥ pūrvaṃ bhrātarastena rājñā svayaṃ cātmā tvam atho rājaputri //
MBh, 2, 60, 11.2 sa gatvā rājabhavanaṃ duryodhanavaśānugaḥ /
MBh, 2, 60, 12.1 sabhyāstvamī rājaputryāhvayanti manye prāptaḥ saṃkṣayaḥ kauravāṇām /
MBh, 2, 60, 12.2 na vai samṛddhiṃ pālayate laghīyān yat tvaṃ sabhām eṣyasi rājaputri //
MBh, 2, 60, 16.1 tatasteṣāṃ mukham ālokya rājā duryodhanaḥ sūtam uvāca hṛṣṭaḥ /
MBh, 2, 60, 19.1 tataḥ samutthāya sa rājaputraḥ śrutvā bhrātuḥ kopaviraktadṛṣṭiḥ /
MBh, 2, 60, 19.2 praviśya tad veśma mahārathānām ityabravīd draupadīṃ rājaputrīm //
MBh, 2, 60, 21.2 ārtā pradudrāva yataḥ striyastā vṛddhasya rājñaḥ kurupuṃgavasya //
MBh, 2, 60, 30.2 na marṣayeyustava rājaputrāḥ sendrāpi devā yadi te sahāyāḥ //
MBh, 2, 60, 31.1 dharme sthito dharmasutaśca rājā dharmaśca sūkṣmo nipuṇopalabhyaḥ /
MBh, 2, 60, 34.2 rājñastathā hīmam adharmam ugraṃ na lakṣayante kuruvṛddhamukhyāḥ //
MBh, 2, 60, 43.2 āhūya rājā kuśalaiḥ sabhāyāṃ duṣṭātmabhir naikṛtikair anāryaiḥ /
MBh, 2, 61, 6.1 asyāḥ kṛte manyur ayaṃ tvayi rājannipātyate /
MBh, 2, 61, 9.1 āhūto hi parai rājā kṣātradharmam anusmaran /
MBh, 2, 61, 40.1 tato duḥśāsano rājan draupadyā vasanaṃ balāt /
MBh, 2, 61, 43.1 śaśāpa tatra bhīmastu rājamadhye mahāsvanaḥ /
MBh, 2, 61, 73.2 ṛṇinaṃ prati yaccaiva rājñā grastasya cāpi yat //
MBh, 2, 63, 2.2 īśāḥ sma sarve tava rājaputri bhavanti te dhārtarāṣṭrā na pārthāḥ //
MBh, 2, 63, 6.3 rājānugo dharmapāśānubaddho dahann ivainaṃ kopaviraktadṛṣṭiḥ //
MBh, 2, 63, 7.2 nāhaṃ kupye sūtaputrasya rājann eṣa satyaṃ dāsadharmaḥ praviṣṭaḥ /
MBh, 2, 63, 8.2 rādheyasya vacaḥ śrutvā rājā duryodhanastadā /
MBh, 2, 63, 13.2 provāca rājamadhye taṃ sabhāṃ viśrāvayann iva //
MBh, 2, 63, 16.2 paraṃ bhayaṃ paśyata bhīmasenād budhyadhvaṃ rājño varuṇasyeva pāśāt /
MBh, 2, 63, 21.2 īśo rājā pūrvam āsīd glahe naḥ kuntīputro dharmarājo mahātmā /
MBh, 2, 63, 22.2 tato rājño dhṛtarāṣṭrasya gehe gomāyur uccair vyāharad agnihotre /
MBh, 2, 63, 22.3 taṃ rāsabhāḥ pratyabhāṣanta rājan samantataḥ pakṣiṇaścaiva raudrāḥ //
MBh, 2, 63, 24.1 tato gāndhārī viduraścaiva vidvāṃs tam utpātaṃ ghoram ālakṣya rājñe /
MBh, 2, 63, 24.2 nivedayāmāsatur ārtavat tadā tato rājā vākyam idaṃ babhāṣe //
MBh, 2, 63, 30.1 rājaputraḥ purā bhūtvā yathā nānyaḥ pumān kvacit /
MBh, 2, 63, 34.3 anarhā varam ādātuṃ tṛtīyaṃ rājasattama //
MBh, 2, 63, 35.2 trayastu rājño rājendra brāhmaṇasya śataṃ varāḥ //
MBh, 2, 63, 35.2 trayastu rājño rājendra brāhmaṇasya śataṃ varāḥ //
MBh, 2, 63, 36.2 vetsyanti caiva bhadrāṇi rājan puṇyena karmaṇā //
MBh, 2, 64, 10.3 atha niṣkramya rājendra samūlān kṛndhi bhārata //
MBh, 2, 65, 1.2 rājan kiṃ karavāmaste praśādhyasmāṃstvam īśvaraḥ /
MBh, 2, 65, 13.1 aśocyāḥ kuravo rājan yeṣāṃ tvam anuśāsitā /
MBh, 2, 66, 2.3 rājan duḥśāsanaḥ kṣipraṃ jagāma bhrātaraṃ prati //
MBh, 2, 66, 6.1 vaicitravīryaṃ rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam /
MBh, 2, 66, 7.2 na tvayedaṃ śrutaṃ rājan yajjagāda bṛhaspatiḥ /
MBh, 2, 66, 14.2 sahadevaśca rājā ca cakrur ākāram iṅgitaiḥ //
MBh, 2, 66, 21.1 etat kṛtyatamaṃ rājann asmākaṃ bharatarṣabha /
MBh, 2, 66, 23.2 jeṣyāmastān vayaṃ rājan rocatāṃ te paraṃtapa //
MBh, 2, 66, 34.1 na vai vṛddho bālamatir bhaved rājan kathaṃcana /
MBh, 2, 67, 1.3 uvāca vacanād rājño dhṛtarāṣṭrasya dhīmataḥ //
MBh, 2, 67, 2.1 upastīrṇā sabhā rājann akṣān uptvā yudhiṣṭhira /
MBh, 2, 67, 17.2 kathaṃ vai madvidho rājā svadharmam anupālayan /
MBh, 2, 68, 3.1 pravṛttaṃ dhārtarāṣṭrasya cakraṃ rājño mahātmanaḥ /
MBh, 2, 68, 16.3 gāndhāravidyayā hi tvaṃ rājamadhye vikatthase //
MBh, 2, 68, 23.2 tasya rājā siṃhagateḥ sakhelaṃ duryodhano bhīmasenasya harṣāt /
MBh, 2, 68, 25.2 rājānugaḥ saṃsadi kauravāṇāṃ viniṣkraman vākyam uvāca bhīmaḥ //
MBh, 2, 69, 1.3 rājānaṃ somadattaṃ ca mahārājaṃ ca bāhlikam //
MBh, 2, 69, 5.2 āryā pṛthā rājaputrī nāraṇyaṃ gantum arhati /
MBh, 2, 69, 15.2 śaktyā jayasi rājño 'nyān ṛṣīn dharmopasevayā //
MBh, 2, 70, 23.1 rājā ca dhṛtarāṣṭraḥ sa śokākulitacetanaḥ /
MBh, 2, 71, 4.1 sikatā vapan savyasācī rājānam anugacchati /
MBh, 2, 71, 5.2 darśanīyatamo loke rājānam anugacchati //
MBh, 2, 71, 6.2 darśanīyā prarudatī rājānam anugacchati //
MBh, 2, 71, 10.1 yo 'sau rājā ghṛṇī nityaṃ dhārtarāṣṭreṣu bhārata /
MBh, 2, 71, 11.2 sa pidhāya mukhaṃ rājā tasmād gacchati pāṇḍavaḥ //
MBh, 2, 71, 14.2 sikatā vapan savyasācī rājānam anugacchati //
MBh, 2, 71, 28.2 bhāratānām abhāvāya rājan durmantrite tava //
MBh, 2, 72, 3.2 pravrājya pāṇḍavān rājyād rājan kim anuśocasi //
MBh, 2, 72, 5.2 tavedaṃ sukṛtaṃ rājan mahad vairaṃ bhaviṣyati /
MBh, 2, 72, 34.1 tathā hi balavān rājā jarāsaṃdho mahādyutiḥ /
MBh, 3, 1, 6.1 kathaṃ ca rājaputrī sā pravarā sarvayoṣitām /
MBh, 3, 1, 20.2 kurājādhiṣṭhite rājye na vinaśyema sarvaśaḥ //
MBh, 3, 1, 33.1 bhīṣmaḥ pitāmaho rājā viduro jananī ca me /
MBh, 3, 1, 37.3 cakrur ārtasvaraṃ ghoraṃ hā rājann iti duḥkhitāḥ //
MBh, 3, 1, 41.3 sa taiḥ parivṛto rājā śuśubhe brahmavādibhiḥ //
MBh, 3, 1, 43.1 rājānaṃ tu kuruśreṣṭhaṃ te haṃsamadhurasvarāḥ /
MBh, 3, 2, 1.4 tān uvāca tato rājā kuntīputro yudhiṣṭhiraḥ //
MBh, 3, 2, 5.2 gatir yā bhavatāṃ rājaṃs tāṃ vayaṃ gantum udyatāḥ /
MBh, 3, 2, 14.4 yoge sāṃkhye ca kuśalo rājānam idam abravīt //
MBh, 3, 2, 17.2 śrutismṛtisamāyuktāṃ sā rājaṃs tvayy avasthitā //
MBh, 3, 2, 38.1 rājataḥ salilād agneś corataḥ svajanād api /
MBh, 3, 3, 10.1 rājāno hi mahātmāno yonikarmaviśodhitāḥ /
MBh, 3, 3, 15.2 kathaṃ kurūṇām ṛṣabhaḥ sa tu rājā yudhiṣṭhiraḥ /
MBh, 3, 3, 16.2 śṛṇuṣvāvahito rājañ śucir bhūtvā samāhitaḥ /
MBh, 3, 3, 16.3 kṣaṇaṃ ca kuru rājendra sarvaṃ vakṣyāmy aśeṣataḥ //
MBh, 3, 4, 2.1 yat te 'bhilaṣitaṃ rājan sarvam etad avāpsyasi /
MBh, 3, 5, 1.3 dharmātmānaṃ viduram agādhabuddhiṃ sukhāsīno vākyam uvāca rājā //
MBh, 3, 5, 4.3 dharme rājan vartamānaḥ svaśaktyā putrān sarvān pāhi kuntīsutāṃś ca //
MBh, 3, 5, 6.1 etasya te duṣpraṇītasya rājañ śeṣasyāhaṃ paripaśyāmy upāyam /
MBh, 3, 5, 7.1 tad vai sarvaṃ pāṇḍuputrā labhantāṃ yat tad rājann atisṛṣṭaṃ tvayāsīt /
MBh, 3, 5, 7.2 eṣa dharmaḥ paramo yat svakena rājā tuṣyen na parasveṣu gṛdhyet //
MBh, 3, 5, 8.2 evaṃ śeṣaṃ yadi putreṣu te syād etad rājaṃs tvaramāṇaḥ kuruṣva //
MBh, 3, 5, 9.1 athaitad evaṃ na karoṣi rājan dhruvaṃ kurūṇāṃ bhavitā vināśaḥ /
MBh, 3, 5, 11.2 putraṃ tyajemam ahitaṃ kulasyetyetad rājan na ca tat tvaṃ cakartha /
MBh, 3, 5, 11.3 idānīṃ te hitam uktaṃ na cet tvaṃ kartāsi rājan paritaptāsi paścāt //
MBh, 3, 5, 13.1 ajātaśatrur hi vimuktarāgo dharmeṇemāṃ pṛthivīṃ śāstu rājan /
MBh, 3, 5, 13.2 tato rājan pārthivāḥ sarva eva vaiśyā ivāsmān upatiṣṭhantu sadyaḥ //
MBh, 3, 5, 14.1 duryodhanaḥ śakuniḥ sūtaputraḥ prītyā rājan pāṇḍuputrān bhajantām /
MBh, 3, 5, 15.2 tvayā pṛṣṭaḥ kim aham anyad vadeyam etat kṛtvā kṛtakṛtyo 'si rājan //
MBh, 3, 5, 20.2 etāvad uktvā dhṛtarāṣṭro 'nvapadyad antarveśma sahasotthāya rājan /
MBh, 3, 6, 7.1 tato 'paśyad viduraṃ tūrṇam ārād abhyāyāntaṃ satyasaṃdhaḥ sa rājā /
MBh, 3, 6, 18.1 so 'haṃ tyakto dhṛtarāṣṭreṇa rājaṃs tvāṃ śāsitum upayātas tvarāvān /
MBh, 3, 6, 20.1 yasyāvibhaktaṃ vasu rājan sahāyais tasya duḥkhe 'py aṃśabhājaḥ sahāyāḥ /
MBh, 3, 7, 1.2 gate tu vidure rājann āśramaṃ pāṇḍavān prati /
MBh, 3, 7, 3.2 samīpopasthitaṃ rājā saṃjayaṃ vākyam abravīt //
MBh, 3, 7, 6.2 bhrātṛsnehād idaṃ rājan saṃjayaṃ vākyam abravīt //
MBh, 3, 7, 10.1 tasya tad vacanaṃ śrutvā rājñas tam anumānya ca /
MBh, 3, 7, 14.1 rājñā pṛṣṭaḥ sa kuśalaṃ sukhāsīnaś ca saṃjayaḥ /
MBh, 3, 7, 15.1 rājā smarati te kṣattar dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 3, 7, 16.2 niyogād rājasiṃhasya gantum arhasi mānada //
MBh, 3, 7, 21.2 kṣāntam eva mayā rājan gurur naḥ paramo bhavān /
MBh, 3, 7, 22.2 dīnābhipātino rājan nātra kāryā vicāraṇā //
MBh, 3, 8, 1.2 śrutvā ca viduraṃ prāptaṃ rājñā ca parisāntvitam /
MBh, 3, 8, 1.3 dhṛtarāṣṭrātmajo rājā paryatapyata durmatiḥ //
MBh, 3, 8, 2.2 abravīd vacanaṃ rājā praviśyābuddhijaṃ tamaḥ //
MBh, 3, 8, 7.2 kiṃ bāliśāṃ matiṃ rājann āsthito 'si viśāṃ pate /
MBh, 3, 8, 10.1 sarve bhavāmo madhyasthā rājñaś chandānuvartinaḥ /
MBh, 3, 8, 12.3 aikamatyaṃ hi no rājan sarveṣām eva lakṣyate //
MBh, 3, 8, 13.2 evam uktas tu karṇena rājā duryodhanas tadā /
MBh, 3, 8, 16.1 priyaṃ sarve cikīrṣāmo rājñaḥ kiṃkarapāṇayaḥ /
MBh, 3, 9, 7.2 adharmyam ayaśasyaṃ ca mā rājan pratipadyathāḥ //
MBh, 3, 9, 8.2 upekṣyamāṇā sā rājan mahāntam anayaṃ spṛśet //
MBh, 3, 9, 9.2 pāṇḍavaiḥ sahito rājann eka evāsahāyavān //
MBh, 3, 10, 7.1 triviṣṭapagatā rājan surabhiḥ prārudat kila /
MBh, 3, 10, 19.2 suteṣu rājan sarveṣu dīneṣv abhyadhikā kṛpā //
MBh, 3, 11, 4.2 ayam āyāti vai rājan maitreyo bhagavān ṛṣiḥ /
MBh, 3, 11, 5.1 eṣa duryodhanaṃ putraṃ tava rājan mahān ṛṣiḥ /
MBh, 3, 11, 6.1 brūyād yad eṣa rājendra tat kāryam aviśaṅkayā /
MBh, 3, 11, 8.2 praśrayeṇābravīd rājā dhṛtarāṣṭro 'mbikāsutaḥ //
MBh, 3, 11, 15.1 naitad aupayikaṃ rājaṃs tvayi bhīṣme ca jīvati /
MBh, 3, 11, 16.1 meḍhībhūtaḥ svayaṃ rājan nigrahe pragrahe bhavān /
MBh, 3, 11, 17.2 tena na bhrājase rājaṃs tāpasānāṃ samāgame //
MBh, 3, 11, 18.2 tato vyāvṛtya rājānaṃ duryodhanam amarṣaṇam /
MBh, 3, 11, 20.1 mā druhaḥ pāṇḍavān rājan kuruṣva hitam ātmanaḥ /
MBh, 3, 11, 25.1 paśya digvijaye rājan yathā bhīmena pātitaḥ /
MBh, 3, 11, 27.2 kuru me vacanaṃ rājan mā mṛtyuvaśam anvagāḥ //
MBh, 3, 11, 30.2 dṛṣṭvā duryodhanaṃ rājan maitreyaṃ kopa āviśat //
MBh, 3, 11, 36.2 śamaṃ yāsyati cet putras tava rājan yathā tathā /
MBh, 3, 11, 37.2 sa vilakṣas tu rājendra duryodhanapitā tadā /
MBh, 3, 12, 3.1 itaḥ prayātā rājendra pāṇḍavā dyūtanirjitāḥ /
MBh, 3, 12, 21.1 tam uvāca tato rājā dīrghaprajño yudhiṣṭhiraḥ /
MBh, 3, 12, 31.1 vetrakīyagṛhe rājan brāhmaṇacchadmarūpiṇā /
MBh, 3, 12, 75.3 śrutvā dhyānaparo rājā niśaśvāsārtavat tadā //
MBh, 3, 13, 41.1 tasmin vīrasamāvāye saṃrabdheṣvatha rājasu /
MBh, 3, 13, 55.1 rājamadhye sabhāyāṃ tu rajasābhisamīritām /
MBh, 3, 13, 83.1 āryām aṅkena vāmena rājānaṃ dakṣiṇena ca /
MBh, 3, 13, 116.2 satyaṃ te pratijānāmi rājñāṃ rājñī bhaviṣyasi //
MBh, 3, 14, 1.3 yadyahaṃ dvārakāyāṃ syāṃ rājan saṃnihitaḥ purā //
MBh, 3, 14, 2.2 āmbikeyena durdharṣa rājñā duryodhanena ca //
MBh, 3, 14, 4.1 vaicitravīryaṃ rājānam alaṃ dyūtena kaurava /
MBh, 3, 14, 4.2 putrāṇāṃ tava rājendra tvannimittam iti prabho //
MBh, 3, 14, 7.2 vyasanaṃ catuṣṭayaṃ proktaṃ yai rājan bhraśyate śriyaḥ //
MBh, 3, 14, 12.1 na cet sa mama rājendra gṛhṇīyān madhuraṃ vacaḥ /
MBh, 3, 14, 16.1 śrutvaiva cāhaṃ rājendra paramodvignamānasaḥ /
MBh, 3, 15, 3.1 mahātejā mahābāhur yaḥ sa rājā mahāyaśāḥ /
MBh, 3, 15, 6.1 sa tatra yodhito rājan bālakair vṛṣṇipuṃgavaiḥ /
MBh, 3, 15, 14.1 bhrātā bālaś ca rājā ca na ca saṃgrāmamūrdhani /
MBh, 3, 15, 17.2 niścitya manasā rājan vadhāyāsya mano dadhe //
MBh, 3, 16, 7.2 samittṛṇakuśā rājan saśataghnīkalāṅgalā //
MBh, 3, 16, 19.2 vṛṣṇyandhakapure rājaṃstadā saubhasamāgame //
MBh, 3, 16, 20.2 balaṃ babhūva rājendra prabhūtagajavājimat //
MBh, 3, 16, 23.1 evaṃ suvihitā rājan dvārakā bhūridakṣiṇaiḥ /
MBh, 3, 16, 23.2 āhukena suguptā ca rājñā rājīvalocana //
MBh, 3, 17, 1.2 tāṃ tūpayātvā rājendra śālvaḥ saubhapatis tadā /
MBh, 3, 17, 2.2 caturaṅgabalopetā śālvarājābhipālitā //
MBh, 3, 17, 14.1 tataḥ sāmbāya rājendra kṣemavṛddhir api sma ha /
MBh, 3, 17, 18.1 abhipannas tu rājendra sāmbo vṛṣṇikulodvahaḥ /
MBh, 3, 17, 18.2 vegaṃ vegavato rājaṃs tasthau vīro vidhārayan //
MBh, 3, 17, 20.1 tayā tvabhihato rājan vegavān apatad bhuvi /
MBh, 3, 17, 23.2 vṛtravāsavayo rājan yathā pūrvaṃ tathābhavat //
MBh, 3, 17, 26.2 cikṣepa me suto rājan sa gatāsur athāpatat //
MBh, 3, 18, 16.1 sa śālvabāṇai rājendra viddho rukmiṇinandanaḥ /
MBh, 3, 19, 2.2 pradyumne patite rājan pare ca muditābhavan //
MBh, 3, 20, 9.1 pratodenāhatā rājan raśmibhiś ca samudyatāḥ /
MBh, 3, 20, 26.1 tata utthāya rājendra śālvaḥ paramadurmanāḥ /
MBh, 3, 20, 27.2 saubham āsthāya rājendra divam ācakrame tadā //
MBh, 3, 21, 5.2 rodhaṃ mokṣaṃ ca śālvena hārdikyo rājasattama //
MBh, 3, 21, 7.2 rājānam āhukaṃ caiva tathaivānakadundubhim /
MBh, 3, 21, 8.2 śālvarājavināśāya prayātaṃ māṃ nibodhata //
MBh, 3, 21, 38.2 labdhālokaś ca rājendra punaḥ śatrum ayodhayam //
MBh, 3, 22, 1.2 evaṃ sa puruṣavyāghra śālvo rājñāṃ mahāripuḥ /
MBh, 3, 23, 11.2 valmīka iva rājendra parvatopacito 'bhavam //
MBh, 3, 23, 12.2 aprakhyātim iyāṃ rājan sadhvajaḥ parvataiś citaḥ //
MBh, 3, 23, 15.1 tato viṣaṇṇamanaso mama rājan suhṛjjanāḥ /
MBh, 3, 23, 29.2 rājñāṃ ca pratilomānāṃ bhasmāntakaraṇaṃ mahat //
MBh, 3, 23, 41.1 etasmāt kāraṇād rājan nāgamaṃ nāgasāhvayam /
MBh, 3, 23, 43.2 rājñā mūrdhany upāghrāto bhīmena ca mahābhujaḥ //
MBh, 3, 23, 50.1 samavāyaḥ sa rājendra sumahādbhutadarśanaḥ /
MBh, 3, 24, 4.1 tatas tu vāsāṃsi ca rājaputryā dhātryaś ca dāsyaś ca vibhūṣaṇaṃ ca /
MBh, 3, 24, 13.2 ādāsyate vāsam imaṃ niruṣya vaneṣu rājā dviṣatāṃ yaśāṃsi //
MBh, 3, 24, 15.1 ity evam ukte vacane 'rjunena te brāhmaṇāḥ sarvavarṇāś ca rājan /
MBh, 3, 25, 9.1 tvam eva rājañ jānāsi śreyaḥkāraṇam eva ca /
MBh, 3, 25, 11.2 yadi te 'numataṃ rājan kiṃ vānyan manyate bhavān //
MBh, 3, 25, 21.1 tataḥ sa yānād avaruhya rājā sabhrātṛkaḥ sajanaḥ kānanaṃ tat /
MBh, 3, 25, 23.1 sa tatra siddhān abhivādya sarvān pratyarcito rājavad devavacca /
MBh, 3, 25, 24.2 pratyarcitaḥ puṣpadharasya mūle mahādrumasyopaviveśa rājā //
MBh, 3, 26, 2.1 yatīṃś ca sarvān sa munīṃś ca rājā tasmin vane mūlaphalair udagraiḥ /
MBh, 3, 26, 8.1 sa cāpi rājā saha lakṣmaṇena vane nivāsaṃ pitur eva śāsanāt /
MBh, 3, 28, 4.1 yas tvāṃ rājan mayā sārdham ajinaiḥ prativāsitam /
MBh, 3, 28, 12.1 yad apaśyaṃ sabhāyāṃ tvāṃ rājabhiḥ parivāritam /
MBh, 3, 28, 12.2 tacca rājann apaśyantyāḥ kā śāntir hṛdayasya me //
MBh, 3, 28, 14.2 dṛṣṭavatyasmi rājendra sā tvāṃ paśyāmi cīriṇam //
MBh, 3, 28, 16.2 dīyate bhojanaṃ rājann atīva guṇavat prabho /
MBh, 3, 28, 16.3 tacca rājann apaśyantyāḥ kā śāntir hṛdayasya me //
MBh, 3, 30, 47.1 etair hi rājā niyataṃ codyamānaḥ śamaṃ prati /
MBh, 3, 31, 7.1 rājānaṃ dharmagoptāraṃ dharmo rakṣati rakṣitaḥ /
MBh, 3, 31, 13.2 tad dattvātithibhṛtyebhyo rājañ śeṣeṇa jīvasi //
MBh, 3, 31, 17.1 rājan parītayā buddhyā viṣame 'kṣaparājaye /
MBh, 3, 31, 22.2 īrayatyaṅgam aṅgāni tathā rājann imāḥ prajāḥ //
MBh, 3, 31, 37.1 na mātṛpitṛvad rājan dhātā bhūteṣu vartate /
MBh, 3, 32, 8.2 sthavireṣu sa yoktavyo rājabhir dharmacāribhiḥ //
MBh, 3, 33, 39.2 kṛte karmaṇi rājendra tathānṛṇyam avāpyate //
MBh, 3, 33, 59.1 sa māṃ rājan karmavatīm āgatām āha sāntvayan /
MBh, 3, 34, 1.3 niḥśvasann upasaṃgamya kruddho rājānam abravīt //
MBh, 3, 34, 5.2 artham utsṛjya kiṃ rājan durgeṣu paritapyase //
MBh, 3, 34, 11.2 avīrācaritāṃ rājan na balasthair niṣevitām //
MBh, 3, 34, 13.2 kaccid rājan na nirvedād āpannaḥ klībajīvikām //
MBh, 3, 34, 15.2 ānṛśaṃsyaparo rājan nānartham avabudhyase //
MBh, 3, 34, 21.2 vyasanaṃ nāma tad rājan na sa dharmaḥ kudharma tat //
MBh, 3, 34, 31.1 arthārthī puruṣo rājan bṛhantaṃ dharmam ṛcchati /
MBh, 3, 34, 33.1 imāñśakunikān rājan hanti vaitaṃsiko yathā /
MBh, 3, 34, 35.1 vyaktaṃ te vidito rājann artho dravyaparigrahaḥ /
MBh, 3, 34, 42.1 mokṣo vā paramaṃ śreya eṣa rājan sukhārthinām /
MBh, 3, 34, 43.1 tad vāśu kriyatāṃ rājan prāptir vāpyadhigamyatām /
MBh, 3, 34, 45.2 eṣa dharmaḥ paro rājan phalavān pretya ceha ca //
MBh, 3, 34, 46.1 eṣa nārthavihīnena śakyo rājan niṣevitum /
MBh, 3, 34, 47.1 dharmamūlaṃ jagad rājan nānyaddharmād viśiṣyate /
MBh, 3, 34, 47.2 dharmaś cārthena mahatā śakyo rājan niṣevitum //
MBh, 3, 34, 48.2 vettuṃ śakyaḥ sadā rājan kevalaṃ dharmabuddhinā //
MBh, 3, 34, 52.1 anubudhyasva rājendra vettha dharmān sanātanān /
MBh, 3, 34, 53.2 eṣa te vihito rājan dhātrā dharmaḥ sanātanaḥ //
MBh, 3, 34, 56.2 pārthivo vyajayad rājan na bhūtiṃ na punaḥ śriyam //
MBh, 3, 34, 61.1 sattvena kurute yuddhaṃ rājan subalavān api /
MBh, 3, 34, 67.1 sattvena kurute yuddhaṃ rājan subalavān api /
MBh, 3, 34, 69.1 yathā rājan prajāḥ sarvāḥ sūryaḥ pāti gabhastibhiḥ /
MBh, 3, 34, 70.1 etaddhyapi tapo rājan purāṇam iti naḥ śrutam /
MBh, 3, 34, 72.2 kathāyuktāḥ pariṣadaḥ pṛthag rājan samāgatāḥ //
MBh, 3, 34, 73.1 idam abhyadhikaṃ rājan brāhmaṇā guravaś ca te /
MBh, 3, 34, 75.1 yad enaḥ kurute kiṃcid rājā bhūmim avāpnuvan /
MBh, 3, 34, 76.1 brāhmaṇebhyo dadad grāmān gāśca rājan sahasraśaḥ /
MBh, 3, 35, 6.1 sa no rājā dhṛtarāṣṭrasya putro nyapātayad vyasane rājyam icchan /
MBh, 3, 35, 8.1 vane samā dvādaśa rājaputra yathākāmaṃ viditam ajātaśatro /
MBh, 3, 35, 10.1 caraiś cen no 'viditaḥ kālam etaṃ yukto rājan mohayitvā madīyān /
MBh, 3, 35, 11.2 vasema ityāha purā sa rājā madhye kurūṇāṃ sa mayoktastatheti //
MBh, 3, 36, 5.1 pratīkṣamāṇān kālo naḥ samā rājaṃs trayodaśa /
MBh, 3, 36, 10.1 hatvā cet puruṣo rājan nikartāram ariṃdama /
MBh, 3, 36, 17.1 netaḥ pāpīyasī kācid āpad rājan bhaviṣyati /
MBh, 3, 36, 18.2 kleśāṃs titikṣase rājan nānyaḥ kaścit praśaṃsati //
MBh, 3, 36, 20.1 aśrauṣīs tvaṃ rājadharmān yathā vai manur abravīt /
MBh, 3, 36, 27.1 māṃ cāpi rājañ jānanti ā kumāram imāḥ prajāḥ /
MBh, 3, 36, 28.2 rājāno rājaputrāśca dhṛtarāṣṭram anuvratāḥ //
MBh, 3, 36, 33.1 atha vānaḍuhe rājan sādhave sādhuvāhine /
MBh, 3, 36, 34.1 tasmācchatruvadhe rājan kriyatāṃ niścayas tvayā /
MBh, 3, 37, 9.1 rājānaḥ pārthivāścaiva ye 'smābhir upatāpitāḥ /
MBh, 3, 37, 14.1 avaśyaṃ rājapiṇḍas tair nirveśya iti me matiḥ /
MBh, 3, 37, 40.1 tatra te nyavasan rājan kaṃcit kālaṃ manasvinaḥ /
MBh, 3, 39, 12.1 aindriḥ sthiramanā rājan sarvalokamahārathaḥ /
MBh, 3, 40, 5.2 aśobhata tadā rājan sa devo 'tīva bhārata //
MBh, 3, 40, 33.2 vyasṛjacchatadhā rājan mayūkhān iva bhāskaraḥ //
MBh, 3, 43, 1.3 cintayāmāsa rājendra devarājarathāgamam //
MBh, 3, 43, 38.1 aticakrāma lokān sa rājñāṃ rājīvalocanaḥ /
MBh, 3, 44, 20.1 tataḥ śakrāsane puṇye devarājarṣipūjite /
MBh, 3, 45, 34.2 rājyaṃ bhokṣyasi rājendra sukhī vigatakalmaṣaḥ //
MBh, 3, 46, 2.2 śakralokagataṃ pārthaṃ śrutvā rājāmbikāsutaḥ /
MBh, 3, 46, 19.2 yad etat kathitaṃ rājaṃs tvayā duryodhanaṃ prati /
MBh, 3, 46, 26.1 maheśvareṇa yo rājan na jīrṇo grastamūrtimān /
MBh, 3, 47, 1.2 yad idaṃ śocitaṃ rājñā dhṛtarāṣṭreṇa vai mune /
MBh, 3, 47, 2.1 kathaṃ hi rājā putraṃ svam upekṣetālpacetasam /
MBh, 3, 47, 5.2 anvayur brāhmaṇā rājan sāgnayo 'nagnayas tathā //
MBh, 3, 47, 11.1 prācīṃ rājā dakṣiṇāṃ bhīmaseno yamau pratīcīm atha vāpyudīcīm /
MBh, 3, 48, 11.2 vyatikramo 'yaṃ sumahāṃs tvayā rājann upekṣitaḥ /
MBh, 3, 48, 27.1 athainam abravīd rājā tasmin vīrasamāgame /
MBh, 3, 48, 29.2 pratijñāto vane vāso rājamadhye mayā hyayam //
MBh, 3, 48, 38.2 mādrīsutau kekayarājaputrāḥ pāñcālaputrāḥ saha dharmarājñā //
MBh, 3, 49, 12.2 ahīnapauruṣā rājan balibhir balavattamāḥ //
MBh, 3, 49, 14.1 sa kṣatradharmavid rājan mā dharmyān nīnaśaḥ pathaḥ /
MBh, 3, 49, 14.2 prāg dvādaśa samā rājan dhārtarāṣṭrān nihanmahi //
MBh, 3, 49, 19.1 evam etad bhaved rājan yadi rājā na bāliśaḥ /
MBh, 3, 49, 19.1 evam etad bhaved rājan yadi rājā na bāliśaḥ /
MBh, 3, 49, 24.2 ekāgrāṃ pṛthivīṃ sarvāṃ purā rājan karoti saḥ //
MBh, 3, 49, 25.2 uvāca sāntvayan rājā mūrdhnyupāghrāya pāṇḍavam //
MBh, 3, 49, 34.1 asti rājā mayā kaścid alpabhāgyataro bhuvi /
MBh, 3, 49, 36.2 yas tvatto duḥkhitataro rājāsīt pṛthivīpate //
MBh, 3, 49, 37.2 athainam abravīd rājā bravītu bhagavān iti /
MBh, 3, 49, 38.2 śṛṇu rājann avahitaḥ saha bhrātṛbhir acyuta /
MBh, 3, 49, 38.3 yas tvatto duḥkhitataro rājāsīt pṛthivīpate //
MBh, 3, 49, 40.1 sa nikṛtyā jito rājā puṣkareṇeti naḥ śrutam /
MBh, 3, 49, 41.2 vane nivasato rājañśiṣyante sma kadācana //
MBh, 3, 50, 1.2 āsīd rājā nalo nāma vīrasenasuto balī /
MBh, 3, 50, 7.2 mahiṣyā saha rājendra satkāreṇa suvarcasam //
MBh, 3, 50, 19.2 na hantavyo 'smi te rājan kariṣyāmi hi te priyam //
MBh, 3, 51, 9.2 abhijagmus tadā bhīmaṃ rājāno bhīmaśāsanāt //
MBh, 3, 51, 19.1 vidarbharājaduhitā damayantīti viśrutā /
MBh, 3, 51, 20.2 tatra gacchanti rājāno rājaputrāś ca sarvaśaḥ //
MBh, 3, 51, 20.2 tatra gacchanti rājāno rājaputrāś ca sarvaśaḥ //
MBh, 3, 51, 25.1 nalo 'pi rājā kaunteya śrutvā rājñāṃ samāgamam /
MBh, 3, 51, 25.1 nalo 'pi rājā kaunteya śrutvā rājñāṃ samāgamam /
MBh, 3, 51, 28.2 abruvan naiṣadhaṃ rājann avatīrya nabhastalāt //
MBh, 3, 51, 29.1 bho bho naiṣadha rājendra nala satyavrato bhavān /
MBh, 3, 52, 20.2 surakṣitaṃ hi me veśma rājā caivograśāsanaḥ //
MBh, 3, 53, 1.3 praṇayasva yathāśraddhaṃ rājan kiṃ karavāṇi te //
MBh, 3, 53, 3.2 tvatkṛte hi mayā vīra rājānaḥ saṃnipātitāḥ //
MBh, 3, 53, 8.2 pravyāharantī śanakair nalaṃ rājānam abravīt //
MBh, 3, 53, 9.2 yena doṣo na bhavitā tava rājan kathaṃcana //
MBh, 3, 53, 12.1 evamuktastu vaidarbhyā nalo rājā viśāṃpate /
MBh, 3, 53, 14.2 kaccid dṛṣṭā tvayā rājan damayantī śucismitā /
MBh, 3, 54, 1.3 ājuhāva mahīpālān bhīmo rājā svayaṃvare //
MBh, 3, 54, 5.1 tāṃ rājasamitiṃ pūrṇāṃ nāgair bhogavatīm iva /
MBh, 3, 54, 7.2 mukhāni rājñāṃ śobhante nakṣatrāṇi yathā divi //
MBh, 3, 54, 8.2 muṣṇantī prabhayā rājñāṃ cakṣūṃṣi ca manāṃsi ca //
MBh, 3, 54, 10.1 tataḥ saṃkīrtyamāneṣu rājñāṃ nāmasu bhārata /
MBh, 3, 54, 34.2 reme saha tayā rājā śacyeva balavṛtrahā //
MBh, 3, 54, 35.1 atīva mudito rājā bhrājamāno 'ṃśumān iva /
MBh, 3, 55, 4.2 vṛtas tayā nalo rājā patir asmatsamīpataḥ //
MBh, 3, 56, 1.3 ājagāma tatas tatra yatra rājā sa naiṣadhaḥ //
MBh, 3, 56, 5.2 niṣadhān pratipadyasva jitvā rājan nalaṃ nṛpam //
MBh, 3, 56, 8.1 na cakṣame tato rājā samāhvānaṃ mahāmanāḥ /
MBh, 3, 56, 11.2 rājānaṃ draṣṭum āgacchan nivārayitum āturam //
MBh, 3, 56, 13.2 amṛṣyamāṇā vyasanaṃ rājño dharmārthadarśinaḥ //
MBh, 3, 56, 15.1 rājan paurajano dvāri tvāṃ didṛkṣur avasthitaḥ /
MBh, 3, 56, 15.2 mantribhiḥ sahitaḥ sarvai rājabhaktipuraskṛtaḥ /
MBh, 3, 56, 16.2 āviṣṭaḥ kalinā rājā nābhyabhāṣata kiṃcana //
MBh, 3, 57, 2.1 bhayaśokasamāviṣṭā rājan bhīmasutā tataḥ /
MBh, 3, 57, 12.1 jānīṣe tvaṃ yathā rājā samyagvṛttaḥ sadā tvayi /
MBh, 3, 57, 16.1 yatra me vacanaṃ rājā nābhinandati mohitaḥ /
MBh, 3, 57, 22.1 āmantrya bhīmaṃ rājānam ārtaḥ śocan nalaṃ nṛpam /
MBh, 3, 57, 23.1 ṛtuparṇaṃ sa rājānam upatasthe suduḥkhitaḥ /
MBh, 3, 58, 2.1 hṛtarājyaṃ nalaṃ rājan prahasan puṣkaro 'bravīt /
MBh, 3, 58, 6.2 niścakrāma tadā rājā tyaktvā suvipulāṃ śriyam //
MBh, 3, 58, 10.2 trirātram uṣito rājā jalamātreṇa vartayan //
MBh, 3, 58, 16.2 puṇyaślokas tato rājā damayantīm athābravīt //
MBh, 3, 58, 33.1 yadi cāyam abhiprāyas tava rājan vrajed iti /
MBh, 3, 58, 34.2 tena tvaṃ pūjito rājan sukhaṃ vatsyasi no gṛhe //
MBh, 3, 59, 3.2 iti bruvan nalo rājā damayantīṃ punaḥ punaḥ /
MBh, 3, 59, 5.2 vaidarbhyā sahito rājā niṣasāda mahītale //
MBh, 3, 59, 8.1 suptāyāṃ damayantyāṃ tu nalo rājā viśāṃ pate /
MBh, 3, 59, 14.2 cintayitvādhyagād rājā vastrārdhasyāvakartanam //
MBh, 3, 59, 15.2 cintyaivaṃ naiṣadho rājā sabhāṃ paryacarat tadā //
MBh, 3, 59, 22.1 gatvā gatvā nalo rājā punar eti sabhāṃ muhuḥ /
MBh, 3, 60, 1.2 apakrānte nale rājan damayantī gataklamā /
MBh, 3, 60, 8.1 dṛśyase dṛśyase rājann eṣa tiṣṭhasi naiṣadha /
MBh, 3, 60, 9.1 nṛśaṃsaṃ bata rājendra yan mām evaṃgatām iha /
MBh, 3, 60, 11.1 kathaṃ nu rājaṃs tṛṣitaḥ kṣudhitaḥ śramakarśitaḥ /
MBh, 3, 60, 17.1 evaṃ tu vilapantī sā rājño bhāryā mahātmanaḥ /
MBh, 3, 60, 18.2 hā hā rājann iti muhur itaś cetaś ca dhāvati //
MBh, 3, 60, 24.2 kaḥ śramaṃ rājaśārdūla nāśayiṣyati mānada //
MBh, 3, 61, 11.1 vidarbhatanayā rājan vilalāpa suduḥkhitā /
MBh, 3, 61, 12.3 kva nu rājan gato 'sīha tyaktvā māṃ nirjane vane //
MBh, 3, 61, 29.1 yam anveṣasi rājānaṃ nalaṃ padmanibhekṣaṇam /
MBh, 3, 61, 31.2 vidarbharājatanayāṃ damayantīti viddhi mām //
MBh, 3, 61, 40.1 praṇame tvābhigamyāhaṃ rājaputrīṃ nibodha mām /
MBh, 3, 61, 40.2 rājñaḥ snuṣāṃ rājabhāryāṃ damayantīti viśrutām //
MBh, 3, 61, 40.2 rājñaḥ snuṣāṃ rājabhāryāṃ damayantīti viśrutām //
MBh, 3, 61, 41.1 rājā vidarbhādhipatiḥ pitā mama mahārathaḥ /
MBh, 3, 61, 46.1 tasya rājñaḥ suto vīraḥ śrīmān satyaparākramaḥ /
MBh, 3, 61, 53.2 yady asyasmin vane rājan darśayātmānam ātmanā //
MBh, 3, 61, 55.1 vaidarbhītyeva kathitāṃ śubhāṃ rājño mahātmanaḥ /
MBh, 3, 61, 79.1 tasya mām avagacchadhvaṃ bhāryāṃ rājarṣabhasya vai /
MBh, 3, 61, 118.3 nṛpasnuṣāṃ rājabhāryāṃ bhartṛdarśanalālasām //
MBh, 3, 61, 119.1 vidarbharāṇ mama pitā bhartā rājā ca naiṣadhaḥ /
MBh, 3, 62, 17.4 agacchad rājaśārdūla duḥkhaśokaparāyaṇā //
MBh, 3, 62, 20.1 praviśantīṃ tu tāṃ dṛṣṭvā cedirājapurīṃ tadā /
MBh, 3, 62, 21.1 sā taiḥ parivṛtāgacchat samīpaṃ rājaveśmanaḥ /
MBh, 3, 62, 21.2 tāṃ prāsādagatāpaśyad rājamātā janair vṛtām //
MBh, 3, 62, 22.2 āropya vismitā rājan damayantīm apṛcchata //
MBh, 3, 62, 34.2 rājamātābravīd ārtāṃ bhaimīm ārtatarā svayam //
MBh, 3, 62, 37.1 rājamātur vacaḥ śrutvā damayantī vaco 'bravīt /
MBh, 3, 62, 41.1 tāṃ prahṛṣṭena manasā rājamātedam abravīt /
MBh, 3, 62, 42.1 evam uktvā tato bhaimīṃ rājamātā viśāṃ pate /
MBh, 3, 63, 1.2 utsṛjya damayantīṃ tu nalo rājā viśāṃ pate /
MBh, 3, 63, 3.2 dadarśa nāgarājānaṃ śayānaṃ kuṇḍalīkṛtam //
MBh, 3, 63, 4.2 uvāca viddhi māṃ rājan nāgaṃ karkoṭakaṃ nṛpa //
MBh, 3, 63, 18.1 rājan viṣanimittā ca na te pīḍā bhaviṣyati /
MBh, 3, 63, 18.2 saṃgrāmeṣu ca rājendra śaśvajjayam avāpsyasi //
MBh, 3, 63, 19.1 gaccha rājann itaḥ sūto bāhuko 'ham iti bruvan /
MBh, 3, 63, 20.1 sa te 'kṣahṛdayaṃ dātā rājāśvahṛdayena vai /
MBh, 3, 63, 24.2 nāgarājas tato rājaṃs tatraivāntaradhīyata //
MBh, 3, 64, 2.1 sa rājānam upātiṣṭhad bāhuko 'ham iti bruvan /
MBh, 3, 64, 9.1 sa tatra nivasan rājā vaidarbhīm anucintayan /
MBh, 3, 64, 11.1 evaṃ bruvantaṃ rājānaṃ niśāyāṃ jīvalo 'bravīt /
MBh, 3, 64, 12.1 tam uvāca nalo rājā mandaprajñasya kasyacit /
MBh, 3, 64, 19.1 ityevaṃ naiṣadho rājā damayantīm anusmaran /
MBh, 3, 64, 19.2 ajñātavāsam avasad rājñas tasya niveśane //
MBh, 3, 65, 6.2 vicinvāno 'tha vaidarbhīm apaśyad rājaveśmani /
MBh, 3, 65, 6.3 puṇyāhavācane rājñaḥ sunandāsahitāṃ sthitām //
MBh, 3, 65, 22.2 rājā rājyaparibhraṣṭaḥ punar labdhveva medinīm //
MBh, 3, 65, 27.2 bhīmasya vacanād rājñas tvām anveṣṭum ihāgataḥ //
MBh, 3, 65, 30.1 ruroda ca bhṛśaṃ rājan vaidarbhī śokakarśitā /
MBh, 3, 65, 33.1 atha cedipater mātā rājñaś cāntaḥpurāt tadā /
MBh, 3, 65, 34.1 tataḥ sudevam ānāyya rājamātā viśāṃ pate /
MBh, 3, 65, 37.1 evam uktas tayā rājan sudevo dvijasattamaḥ /
MBh, 3, 66, 2.1 rājā tu naiṣadho nāma vīrasenasuto nalaḥ /
MBh, 3, 66, 11.1 pipluṃ dṛṣṭvā sunandā ca rājamātā ca bhārata /
MBh, 3, 66, 11.3 utsṛjya bāṣpaṃ śanakai rājamātedam abravīt //
MBh, 3, 66, 13.1 bhīmasya rājñaḥ sā dattā vīrabāhor ahaṃ punaḥ /
MBh, 3, 66, 21.1 prasthāpayad rājamātā śrīmatā naravāhinā /
MBh, 3, 66, 26.2 viśrāntā mātaraṃ rājann idaṃ vacanam abravīt //
MBh, 3, 67, 2.3 bāṣpeṇa pihitā rājan nottaraṃ kiṃcid abravīt //
MBh, 3, 67, 6.1 tayā pracodito rājā brāhmaṇān vaśavartinaḥ /
MBh, 3, 67, 20.2 nalaṃ mṛgayituṃ rājaṃs tathā vyasaninaṃ tadā //
MBh, 3, 67, 21.2 anveṣanto nalaṃ rājan nādhijagmur dvijātayaḥ //
MBh, 3, 68, 5.1 anujñātaṃ tu māṃ rājñā vijane kaścid abravīt /
MBh, 3, 68, 12.2 śrutvā pramāṇaṃ bhavatī rājñaś caiva nivedaya //
MBh, 3, 68, 22.1 tatra gacchanti rājāno rājaputrāś ca sarvaśaḥ /
MBh, 3, 68, 24.1 evaṃ tayā yathoktaṃ vai gatvā rājānam abravīt /
MBh, 3, 69, 3.1 evam uktasya kaunteya tena rājñā nalasya ha /
MBh, 3, 69, 10.1 tataḥ parīkṣām aśvānāṃ cakre rājan sa bāhukaḥ /
MBh, 3, 69, 13.1 dṛṣṭvā tān abravīd rājā kiṃcit kopasamanvitaḥ /
MBh, 3, 69, 15.3 athānyān manyase rājan brūhi kān yojayāmi te //
MBh, 3, 69, 18.1 tato yuktaṃ rathaṃ rājā samārohat tvarānvitaḥ /
MBh, 3, 69, 19.1 tato naravaraḥ śrīmān nalo rājā viśāṃ pate /
MBh, 3, 69, 26.1 utāho svid bhaved rājā nalaḥ parapuraṃjayaḥ /
MBh, 3, 69, 33.1 ṛtuparṇas tu rājendra bāhukasya hayajñatām /
MBh, 3, 69, 33.2 cintayan mumude rājā sahavārṣṇeyasārathiḥ //
MBh, 3, 70, 3.2 grahīṣyāmīti taṃ rājā nalam āha mahāmanāḥ //
MBh, 3, 70, 6.2 āsasāda vane rājan phalavantaṃ vibhītakam //
MBh, 3, 70, 7.1 taṃ dṛṣṭvā bāhukaṃ rājā tvaramāṇo 'bhyabhāṣata /
MBh, 3, 70, 11.1 tato rathādavaplutya rājānaṃ bāhuko 'bravīt /
MBh, 3, 70, 11.2 parokṣam iva me rājan katthase śatrukarśana //
MBh, 3, 70, 12.1 atha te gaṇite rājan vidyate na parokṣatā /
MBh, 3, 70, 20.1 akāma iva taṃ rājā gaṇayasvetyuvāca ha /
MBh, 3, 70, 21.1 tataḥ sa vismayāviṣṭo rājānam idam abravīt /
MBh, 3, 70, 22.1 atyadbhutam idaṃ rājan dṛṣṭavān asmi te balam /
MBh, 3, 70, 23.1 tam uvāca tato rājā tvarito gamane tadā /
MBh, 3, 70, 25.1 ṛtuparṇas tato rājā bāhukaṃ kāryagauravāt /
MBh, 3, 70, 28.2 sa tena karśito rājā dīrghakālam anātmavān //
MBh, 3, 70, 32.1 avasaṃ tvayi rājendra suduḥkham aparājita /
MBh, 3, 70, 34.1 evam ukto nalo rājā nyayacchat kopam ātmanaḥ /
MBh, 3, 70, 35.1 tato gatajvaro rājā naiṣadhaḥ paravīrahā /
MBh, 3, 70, 35.2 saṃpranaṣṭe kalau rājan saṃkhyāyātha phalānyuta //
MBh, 3, 70, 38.1 vidarbhābhimukho rājā prayayau sa mahāmanāḥ /
MBh, 3, 70, 39.1 tato gatajvaro rājā nalo 'bhūt pṛthivīpate /
MBh, 3, 70, 39.2 vimuktaḥ kalinā rājan rūpamātraviyojitaḥ //
MBh, 3, 71, 1.3 ṛtuparṇaṃ janā rājñe bhīmāya pratyavedayan //
MBh, 3, 71, 2.1 sa bhīmavacanād rājā kuṇḍinaṃ prāviśat puram /
MBh, 3, 71, 7.2 praṇedur unmukhā rājan meghodayam ivekṣya ha //
MBh, 3, 71, 12.2 nābhigacchati rājendro vinaśiṣyāmyasaṃśayam //
MBh, 3, 71, 21.1 kiṃ kāryaṃ svāgataṃ te 'stu rājñā pṛṣṭaś ca bhārata /
MBh, 3, 71, 22.1 ṛtuparṇo 'pi rājā sa dhīmān satyaparākramaḥ /
MBh, 3, 71, 22.2 rājānaṃ rājaputraṃ vā na sma paśyati kaṃcana /
MBh, 3, 71, 22.2 rājānaṃ rājaputraṃ vā na sma paśyati kaṃcana /
MBh, 3, 71, 23.1 tato vigaṇayan rājā manasā kosalādhipaḥ /
MBh, 3, 71, 24.1 rājāpi ca smayan bhīmo manasābhivicintayat /
MBh, 3, 71, 27.2 rājapreṣyair anugato diṣṭaṃ veśma samāviśat //
MBh, 3, 71, 28.1 ṛtuparṇe gate rājan vārṣṇeyasahite nṛpe /
MBh, 3, 71, 33.1 āhosvid ṛtuparṇo 'pi yathā rājā nalas tathā /
MBh, 3, 72, 8.2 śrutaḥ svayaṃvaro rājñā kausalyena yaśasvinā /
MBh, 3, 72, 9.1 śrutvā taṃ prasthito rājā śatayojanayāyibhiḥ /
MBh, 3, 72, 13.2 atha jānāti vārṣṇeyaḥ kva nu rājā nalo gataḥ /
MBh, 3, 73, 10.2 preṣitaṃ tatra rājñā ca māṃsaṃ subahu pāśavam //
MBh, 3, 73, 24.2 abhidrutya tato rājā pariṣvajyāṅkam ānayat //
MBh, 3, 75, 12.1 rājañśīlanidhiḥ sphīto damayantyā surakṣitaḥ /
MBh, 3, 75, 16.1 tad adbhutatamaṃ dṛṣṭvā nalo rājātha bhārata /
MBh, 3, 75, 17.2 saṃsmṛtya nāgarājānaṃ tato lebhe vapuḥ svakam //
MBh, 3, 75, 19.1 bhaimīm api nalo rājā bhrājamāno yathā purā /
MBh, 3, 76, 1.2 atha tāṃ vyuṣito rātriṃ nalo rājā svalaṃkṛtaḥ /
MBh, 3, 76, 4.1 tām arhaṇāṃ nalo rājā pratigṛhya yathāvidhi /
MBh, 3, 76, 9.1 tam ānāyya nalo rājā kṣamayāmāsa pārthivam /
MBh, 3, 76, 15.2 na tathā svagṛhe rājan yathā tava gṛhe sadā //
MBh, 3, 76, 19.1 ṛtuparṇe pratigate nalo rājā viśāṃ pate /
MBh, 3, 77, 12.3 diṣṭyā ca dhriyase rājan sadāro 'rinibarhaṇa //
MBh, 3, 77, 19.1 jitvā ca puṣkaraṃ rājā prahasann idam abravīt /
MBh, 3, 77, 20.1 vaidarbhī na tvayā śakyā rājāpasada vīkṣitum /
MBh, 3, 77, 25.2 puṇyaślokaṃ tadā rājann abhivādya kṛtāñjaliḥ //
MBh, 3, 77, 27.1 sa tathā satkṛto rājñā māsam uṣya tadā nṛpaḥ /
MBh, 3, 77, 28.1 mahatyā senayā rājan vinītaiḥ paricārakaiḥ /
MBh, 3, 77, 29.1 prasthāpya puṣkaraṃ rājā vittavantam anāmayam /
MBh, 3, 78, 1.3 mahatyā senayā rājā damayantīm upānayat //
MBh, 3, 78, 4.1 tathā prakāśatāṃ yāto jambūdvīpe 'tha rājasu /
MBh, 3, 78, 5.2 tathā tvam api rājendra sasuhṛd vakṣyase 'cirāt //
MBh, 3, 78, 9.2 nityam anvāsyase rājaṃs tatra kā paridevanā //
MBh, 3, 78, 16.2 tato hṛṣṭamanā rājā bṛhadaśvam uvāca ha /
MBh, 3, 78, 22.1 taṃ śrutvā pāṇḍavo rājaṃs tapyamānaṃ mahāvane /
MBh, 3, 79, 10.2 ahṛṣṭamanasaḥ sarve gate rājan dhanaṃjaye //
MBh, 3, 79, 15.2 na labhe śarma taṃ rājan smarantī savyasācinam //
MBh, 3, 79, 24.1 rājaṃs tittirikalmāṣāñ śrīmān anilaraṃhasaḥ /
MBh, 3, 79, 26.3 ājahāra purā rājñe rājasūye mahākratau //
MBh, 3, 80, 7.1 atha dharmasuto rājā praṇamya bhrātṛbhiḥ saha /
MBh, 3, 80, 11.2 śṛṇu rājann avahito yathā bhīṣmeṇa bhārata /
MBh, 3, 80, 33.1 akrodhanaś ca rājendra satyaśīlo dṛḍhavrataḥ /
MBh, 3, 80, 51.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā rājasattama /
MBh, 3, 80, 55.2 tathaiva puṣkaraṃ rājaṃs tīrthānām ādir ucyate //
MBh, 3, 80, 63.2 trirātropoṣito rājann agniṣṭomaphalaṃ labhet //
MBh, 3, 80, 91.2 purā śaucaṃ kṛtaṃ rājan hatvā daivatakaṇṭakān //
MBh, 3, 80, 101.1 devyāḥ putro bhaved rājaṃs taptakuṇḍalavigrahaḥ /
MBh, 3, 80, 108.1 tato nivṛtto rājendra vastrāpadam athāviśet /
MBh, 3, 80, 109.2 ekarātroṣito rājann agniṣṭomaphalaṃ labhet //
MBh, 3, 80, 110.1 atha gaccheta rājendra devikāṃ lokaviśrutām /
MBh, 3, 80, 117.1 gamanād eva rājendra dīrghasattram ariṃdama /
MBh, 3, 80, 120.2 śaśayānaṃ ca rājendra tīrtham āsādya durlabham /
MBh, 3, 80, 125.2 evaṃ samprasthitā rājann ṛṣayaḥ kila bhārata //
MBh, 3, 80, 128.2 bhaktyā paramayā rājan varaṃ teṣāṃ pradiṣṭavān /
MBh, 3, 80, 130.1 tato gaccheta rājendra saṃgamaṃ lokaviśrutam /
MBh, 3, 80, 131.2 abhigacchanti rājendra caitraśuklacaturdaśīm //
MBh, 3, 81, 1.2 tato gaccheta rājendra kurukṣetram abhiṣṭutam /
MBh, 3, 81, 7.1 tato macakrukaṃ rājan dvārapālaṃ mahābalam /
MBh, 3, 81, 8.2 satataṃ nāma rājendra yatra saṃnihito hariḥ //
MBh, 3, 81, 16.1 tato jayantyā rājendra somatīrthaṃ samāviśet /
MBh, 3, 81, 19.2 tāṃ cābhigamya rājendra puṇyāṃllokān avāpnuyāt //
MBh, 3, 81, 21.3 kṛtakṛtyo bhaved rājann aśvamedhaṃ ca vindati //
MBh, 3, 81, 22.2 yatra rāmeṇa rājendra tarasā dīptatejasā /
MBh, 3, 81, 25.1 evam uktaḥ sa rājendra rāmaḥ praharatāṃ varaḥ /
MBh, 3, 81, 32.1 evaṃ dattvā varān rājan rāmasya pitaras tadā /
MBh, 3, 81, 33.3 rāmam abhyarcya rājendra labhed bahu suvarṇakam //
MBh, 3, 81, 34.2 svavaṃśam uddhared rājan snātvā vai vaṃśamūlake //
MBh, 3, 81, 36.1 tato gaccheta rājendra tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 37.2 snātvā tīrthavare rājaṃllokān uddharate svakān /
MBh, 3, 81, 42.1 tato gaccheta rājendra dvārapālam arantukam /
MBh, 3, 81, 42.3 tatra snātvā naro rājann agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 47.2 prajā vivardhate rājann anantāṃ cāśnute śriyam //
MBh, 3, 81, 52.1 pūtātmānaś ca rājendra prayānti paramāṃ gatim /
MBh, 3, 81, 53.1 tato gaccheta rājendra mānuṣaṃ lokaviśrutam /
MBh, 3, 81, 53.2 yatra kṛṣṇamṛgā rājan vyādhena paripīḍitāḥ /
MBh, 3, 81, 58.1 tato gaccheta rājendra brahmaṇaḥ sthānam uttamam /
MBh, 3, 81, 59.2 kedāre caiva rājendra kapiṣṭhalamahātmanaḥ //
MBh, 3, 81, 62.1 tato gaccheta rājendra sarakaṃ lokaviśrutam /
MBh, 3, 81, 69.2 tatra snātvā naro rājan puṇḍarīkaphalaṃ labhet //
MBh, 3, 81, 72.1 tato gaccheta rājendra phalakīvanam uttamam /
MBh, 3, 81, 72.2 yatra devāḥ sadā rājan phalakīvanam āśritāḥ /
MBh, 3, 81, 74.2 gosahasrasya rājendra phalaṃ prāpnoti mānavaḥ //
MBh, 3, 81, 76.1 tato gaccheta rājendra miśrakaṃ tīrtham uttamam /
MBh, 3, 81, 76.2 tatra tīrthāni rājendra miśritāni mahātmanā //
MBh, 3, 81, 82.1 kṛto devaiś ca rājendra punar utthāpitas tadā /
MBh, 3, 81, 90.1 śālihotrasya rājendra śāliśūrpe yathāvidhi /
MBh, 3, 81, 91.2 tatra snātvā naro rājann agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 92.2 ṛṣayaḥ kila rājendra naimiṣeyās tapodhanāḥ /
MBh, 3, 81, 96.2 tatra snātvā naro rājan somalokam avāpnuyāt //
MBh, 3, 81, 98.1 purā maṅkaṇako rājan kuśāgreṇeti naḥ śrutam /
MBh, 3, 81, 98.2 kṣataḥ kila kare rājaṃs tasya śākaraso 'sravat //
MBh, 3, 81, 101.1 brahmādibhiḥ surai rājann ṛṣibhiś ca tapodhanaiḥ /
MBh, 3, 81, 106.2 aṅgulyagreṇa rājendra svāṅguṣṭhas tāḍito 'nagha //
MBh, 3, 81, 107.1 tato bhasma kṣatād rājan nirgataṃ himasaṃnibham /
MBh, 3, 81, 107.2 tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ //
MBh, 3, 81, 121.1 tato gaccheta rājendra tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 126.2 vede ca niyataṃ rājan abhigacchet pṛthūdakam //
MBh, 3, 81, 129.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
MBh, 3, 81, 136.1 tato gaccheta rājendra tīrthaṃ śatasahasrakam /
MBh, 3, 81, 138.1 tato gaccheta rājendra reṇukātīrtham uttamam /
MBh, 3, 81, 145.2 tatra snātvā naro rājan na durgatim avāpnuyāt //
MBh, 3, 81, 147.1 sāṃnidhyaṃ caiva rājendra rudrapatnyāḥ kurūdvaha /
MBh, 3, 81, 152.3 tatra snātvā naro rājan svargalokaṃ prapadyate //
MBh, 3, 81, 162.2 tīrthaṃ puṇyatamaṃ rājan pāvanaṃ lokaviśrutam //
MBh, 3, 81, 163.1 yatra sārasvato rājan so 'ṅgirās tapaso nidhiḥ /
MBh, 3, 81, 164.2 trirātropoṣito rājann upavāsaparāyaṇaḥ /
MBh, 3, 81, 176.2 tadāvasanti ye rājan na te śocyāḥ kathaṃcana //
MBh, 3, 82, 1.3 tatra snātvā naro rājan dharmaśīlaḥ samāhitaḥ /
MBh, 3, 82, 1.4 āsaptamaṃ kulaṃ rājan punīte nātra saṃśayaḥ //
MBh, 3, 82, 3.1 saugandhikaṃ vanaṃ rājaṃs tato gaccheta mānavaḥ /
MBh, 3, 82, 5.2 plakṣād devī srutā rājan mahāpuṇyā sarasvatī //
MBh, 3, 82, 11.1 tato gaccheta rājendra devyāḥ sthānaṃ sudurlabham /
MBh, 3, 82, 19.1 tatrābhigamya rājendra pūjayitvā vṛṣadhvajam /
MBh, 3, 82, 28.1 nāgarājasya rājendra kapilasya mahātmanaḥ /
MBh, 3, 82, 30.2 tatra snātvā naro rājan na durgatim avāpnuyāt //
MBh, 3, 82, 32.1 tato gaccheta rājendra sugandhāṃ lokaviśrutām /
MBh, 3, 82, 33.2 tatra snātvā naro rājan svargaloke mahīyate //
MBh, 3, 82, 68.1 tato gaccheta rājendra bhartṛsthānam anuttamam /
MBh, 3, 82, 70.1 mārkaṇḍeyasya rājendra tīrtham āsādya durlabham /
MBh, 3, 82, 75.1 tasmin sarasi rājendra brahmaṇo yūpa ucchritaḥ /
MBh, 3, 82, 76.1 tato gaccheta rājendra dhenukāṃ lokaviśrutām /
MBh, 3, 82, 76.2 ekarātroṣito rājan prayacchet tiladhenukām /
MBh, 3, 82, 78.1 teṣūpaspṛśya rājendra padeṣu nṛpasattama /
MBh, 3, 82, 84.2 punātyāsaptamaṃ rājan kulaṃ nāstyatra saṃśayaḥ //
MBh, 3, 82, 86.1 tataḥ phalguṃ vrajed rājaṃs tīrthasevī narādhipa /
MBh, 3, 82, 87.1 tato gaccheta rājendra dharmapṛṣṭhaṃ samāhitaḥ /
MBh, 3, 82, 88.1 tato gaccheta rājendra brahmaṇas tīrtham uttamam /
MBh, 3, 82, 88.2 tatrārcayitvā rājendra brahmāṇam amitaujasam /
MBh, 3, 82, 93.3 abhigamya śriyaṃ rājan vindate śriyam uttamām //
MBh, 3, 82, 104.2 kūrmarūpeṇa rājendra asureṇa durātmanā /
MBh, 3, 82, 104.3 hriyamāṇāhṛtā rājan viṣṇunā prabhaviṣṇunā //
MBh, 3, 82, 106.1 tato gaccheta rājendra sthānaṃ nārāyaṇasya tu /
MBh, 3, 82, 108.3 tatropaspṛśya rājendra na durgatim avāpnuyāt //
MBh, 3, 82, 123.1 tato gaccheta rājendra kauśikasya muner hradam /
MBh, 3, 83, 2.1 rāmasya ca prasādena tīrthaṃ rājan kṛtaṃ purā /
MBh, 3, 83, 4.1 gaṅgāyās tvatha rājendra sāgarasya ca saṃgame /
MBh, 3, 83, 5.2 trirātropoṣito rājan sarvakāmān avāpnuyāt //
MBh, 3, 83, 15.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
MBh, 3, 83, 20.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
MBh, 3, 83, 21.2 tatropaspṛśya rājendra sarvapāpaiḥ pramucyate //
MBh, 3, 83, 22.2 samudramadhye rājendra sarvalokanamaskṛtam //
MBh, 3, 83, 50.1 tad araṇyaṃ praviṣṭasya tuṅgakaṃ rājasattama /
MBh, 3, 83, 51.2 brahmalokaṃ vrajed rājan punīte ca kulaṃ naraḥ //
MBh, 3, 83, 57.1 tato gaccheta rājendra bhartṛsthānam anuttamam /
MBh, 3, 83, 61.1 tatropaspṛśya rājendra kṛtvā cāpi pradakṣiṇam /
MBh, 3, 83, 65.1 tato gaccheta rājendra prayāgam ṛṣisaṃstutam /
MBh, 3, 83, 107.2 prāpsyase mahatīṃ kīrtiṃ yathā rājā mahābhiṣaḥ //
MBh, 3, 83, 108.1 yathā yayātir dharmātmā yathā rājā purūravāḥ /
MBh, 3, 83, 109.1 yathā bhagīratho rājā yathā rāmaś ca viśrutaḥ /
MBh, 3, 83, 109.2 tathā tvaṃ sarvarājabhyo bhrājase raśmivān iva //
MBh, 3, 83, 113.2 evam āśvāsya rājānaṃ nārado bhagavān ṛṣiḥ /
MBh, 3, 84, 1.3 pitāmahasamaṃ dhaumyaṃ prāha rājā yudhiṣṭhiraḥ //
MBh, 3, 85, 3.1 pūrvaṃ prācīṃ diśaṃ rājan rājarṣigaṇasevitām /
MBh, 3, 85, 3.1 pūrvaṃ prācīṃ diśaṃ rājan rājarṣigaṇasevitām /
MBh, 3, 85, 6.1 tasyāṃ girivaraḥ puṇyo gayo rājarṣisatkṛtaḥ /
MBh, 3, 85, 15.1 agastyasya ca rājendra tatrāśramavaro mahān /
MBh, 3, 85, 16.1 atyanyān parvatān rājan puṇyo girivaraḥ śivaḥ /
MBh, 3, 86, 4.1 rājarṣes tatra ca sarinnṛgasya bharatarṣabha /
MBh, 3, 87, 5.2 praphullanalinaṃ rājan devagandharvasevitam //
MBh, 3, 87, 7.1 hradinī puṇyatīrthā ca rājarṣes tatra vai sarit /
MBh, 3, 87, 12.1 tataḥ puṇyatamā rājan satataṃ tāpasāyutā /
MBh, 3, 88, 1.2 udīcyāṃ rājaśārdūla diśi puṇyāni yāni vai /
MBh, 3, 88, 7.1 tatraiva bharato rājā cakravartī mahāyaśāḥ /
MBh, 3, 88, 18.2 puṇyaṃ tat khyāyate rājan brahmarṣigaṇasevitam //
MBh, 3, 88, 20.2 sa rājann āśramaḥ khyāto bhṛgutuṅgo mahāgiriḥ //
MBh, 3, 88, 23.2 suvarṇasikatā rājan viśālāṃ badarīm anu //
MBh, 3, 88, 28.1 etāni rājan puṇyāni pṛthivyāṃ pṛthivīpate /
MBh, 3, 89, 2.1 taṃ pāṇḍavāgrajo rājā sagaṇo brāhmaṇāś ca te /
MBh, 3, 89, 9.1 bhrātṛbhiḥ sahito rājan kṛṣṇayā caiva tacchṛṇu /
MBh, 3, 90, 2.2 śrīmatāṃ cāpi jānāsi rājñāṃ dharmaṃ sanātanam //
MBh, 3, 90, 13.1 yathā bhagīratho rājā rājānaś ca gayādayaḥ /
MBh, 3, 90, 13.1 yathā bhagīratho rājā rājānaś ca gayādayaḥ /
MBh, 3, 90, 19.3 ye cāpyanugatāḥ paurā rājabhaktipuraskṛtāḥ //
MBh, 3, 90, 23.1 tān sarvān dharmarājasya premṇā rājāmbikāsutaḥ /
MBh, 3, 90, 24.1 tataḥ kuntīsuto rājā laghubhir brāhmaṇaiḥ saha /
MBh, 3, 91, 1.3 abhigamya tadā rājann idaṃ vacanam abruvan //
MBh, 3, 91, 2.1 rājaṃs tīrthāni gantāsi puṇyāni bhrātṛbhiḥ saha /
MBh, 3, 91, 18.1 teṣāṃ yudhiṣṭhiro rājā pūjāṃ cakre yathāvidhi /
MBh, 3, 91, 24.2 nāradasya ca rājendra devarṣeḥ parvatasya ca //
MBh, 3, 92, 3.2 nātra duḥkhaṃ tvayā rājan kāryaṃ pārtha kathaṃcana /
MBh, 3, 92, 16.1 tathā tvam api rājendra snātvā tīrtheṣu sānujaḥ /
MBh, 3, 92, 17.1 yathaiva hi nṛgo rājā śibir auśīnaro yathā /
MBh, 3, 92, 19.2 tathā tvam api rājendra labdhāsi vipulāṃ śriyam //
MBh, 3, 93, 7.2 jagmuḥ pāṇḍusutā rājan brāhmaṇaiḥ saha bhārata //
MBh, 3, 93, 11.2 uvāsa ca svayaṃ yatra dharmo rājan sanātanaḥ //
MBh, 3, 93, 16.2 śamaṭho 'kathayad rājann āmūrtarayasaṃ gayam //
MBh, 3, 93, 17.1 amūrtarayasaḥ putro gayo rājarṣisattamaḥ /
MBh, 3, 93, 18.2 yatrānnaparvatā rājañśataśo 'tha sahasraśaḥ //
MBh, 3, 93, 20.2 anyat tu brāhmaṇā rājan bhuñjate 'nnaṃ susaṃskṛtam //
MBh, 3, 93, 22.1 puṇyena caratā rājan bhūr diśaḥ khaṃ nabhas tathā /
MBh, 3, 94, 1.2 tataḥ samprasthito rājā kaunteyo bhūridakṣiṇaḥ /
MBh, 3, 94, 2.1 tatra vai lomaśaṃ rājā papraccha vadatāṃ varaḥ /
MBh, 3, 94, 9.2 vātāpiḥ prahasan rājan niścakrāma viśāṃ pate //
MBh, 3, 94, 10.1 evaṃ sa brāhmaṇān rājan bhojayitvā punaḥ punaḥ /
MBh, 3, 94, 23.1 tāṃ yauvanasthāṃ rājendra śataṃ kanyāḥ svalaṃkṛtāḥ /
MBh, 3, 95, 2.1 rājan niveśe buddhir me vartate putrakāraṇāt /
MBh, 3, 95, 7.1 duhitur vacanād rājā so 'gastyāya mahātmane /
MBh, 3, 96, 5.2 tata āyavyayau pūrṇau tasmai rājā nyavedayat /
MBh, 3, 96, 10.2 tata āyavyayau pūrṇau tābhyāṃ rājā nyavedayat /
MBh, 3, 96, 14.1 arcayitvā yathānyāyam ikṣvākū rājasattamaḥ /
MBh, 3, 96, 16.2 tata āyavyayau pūrṇau teṣāṃ rājā nyavedayat /
MBh, 3, 96, 20.2 tatas te sahitā rājann ilvalaṃ samupādravan //
MBh, 3, 97, 3.1 tato rājarṣayaḥ sarve viṣaṇṇā gatacetasaḥ /
MBh, 3, 97, 12.2 gavāṃ daśa sahasrāṇi rājñām ekaikaśo 'sura /
MBh, 3, 97, 15.3 sarvān rājñaḥ sahāgastyānnimeṣād iva bhārata //
MBh, 3, 97, 16.1 agastyenābhyanujñātā jagmū rājarṣayas tadā /
MBh, 3, 97, 25.2 lebhire pitaraś cāsya lokān rājan yathepsitān //
MBh, 3, 97, 27.1 tasyāyam āśramo rājan ramaṇīyo guṇair yutaḥ /
MBh, 3, 98, 2.2 śṛṇu rājan kathāṃ divyām adbhutām atimānuṣīm /
MBh, 3, 98, 19.1 tasya pādau surā rājann abhivādya praṇamya ca /
MBh, 3, 99, 13.2 bhaye nimagnas tvaritaṃ mumoca vajraṃ mahat tasya vadhāya rājan //
MBh, 3, 102, 15.1 kāleyās tu yathā rājan suraiḥ sarvair niṣūditāḥ /
MBh, 3, 104, 2.2 jñātīn vai kāraṇaṃ kṛtvā mahārājño bhagīrathāt //
MBh, 3, 104, 4.2 kathyamānaṃ tvayā vipra rājñāṃ caritam uttamam //
MBh, 3, 104, 5.2 evam uktas tu viprendro dharmarājñā mahātmanā /
MBh, 3, 104, 7.2 vaśe ca kṛtvā rājño 'nyān svarājyam anvaśāsata //
MBh, 3, 104, 9.2 patnībhyāṃ saha rājendra kailāsaṃ girim āśritaḥ //
MBh, 3, 104, 16.1 sa cāpi sagaro rājā jagāma svaṃ niveśanam /
MBh, 3, 104, 20.1 rājan mā sāhasaṃ kārṣīḥ putrān na tyaktum arhasi /
MBh, 3, 105, 1.2 etacchrutvāntarikṣācca sa rājā rājasattama /
MBh, 3, 105, 1.2 etacchrutvāntarikṣācca sa rājā rājasattama /
MBh, 3, 105, 2.2 rudraprasādād rājarṣeḥ samajāyanta pārthiva //
MBh, 3, 105, 9.2 dīkṣitaḥ sagaro rājā hayamedhena vīryavān /
MBh, 3, 105, 15.1 asmābhir vicitā rājañ śāsanāt tava pārthiva /
MBh, 3, 105, 16.1 śrutvā tu vacanaṃ teṣāṃ sa rājā krodhamūrchitaḥ /
MBh, 3, 106, 1.2 te taṃ dṛṣṭvā hayaṃ rājan samprahṛṣṭatanūruhāḥ /
MBh, 3, 106, 5.1 sa tacchrutvā vaco ghoraṃ rājā munimukhodgatam /
MBh, 3, 106, 9.2 kimarthaṃ rājaśārdūlaḥ sagaraḥ putram ātmajam /
MBh, 3, 106, 32.1 tacchrutvā sagaro rājā putrajaṃ duḥkham atyajat /
MBh, 3, 106, 40.2 tapaḥsiddhisamāyogāt sa rājā bharatarṣabha /
MBh, 3, 107, 1.2 sa tu rājā maheṣvāsaś cakravartī mahārathaḥ /
MBh, 3, 107, 16.2 evam uktaḥ pratyuvāca rājā haimavatīṃ tadā /
MBh, 3, 107, 20.1 etacchrutvā vaco rājño gaṅgā lokanamaskṛtā /
MBh, 3, 107, 24.1 etacchrutvā vaco rājan mahārājo bhagīrathaḥ /
MBh, 3, 108, 1.3 evam astviti rājānaṃ bhagavān pratyabhāṣata //
MBh, 3, 108, 5.1 etacchrutvā vaco rājā śarveṇa samudāhṛtam /
MBh, 3, 108, 6.1 tataḥ puṇyajalā ramyā rājñā samanucintitā /
MBh, 3, 108, 9.1 tāṃ dadhāra haro rājan gaṅgāṃ gaganamekhalām /
MBh, 3, 108, 10.1 sā babhūva visarpantī tridhā rājan samudragā /
MBh, 3, 108, 14.1 etacchrutvā vaco rājā prātiṣṭhata bhagīrathaḥ /
MBh, 3, 109, 6.3 tad ekāgramanā rājan nibodha gadato mama //
MBh, 3, 109, 10.1 evam etāni karmāṇi rājaṃs tena maharṣiṇā /
MBh, 3, 109, 11.1 nandām abhigatān devān purā rājann iti śrutiḥ /
MBh, 3, 110, 8.1 kathaṃrūpā ca śāntābhūd rājaputrī yatavratā /
MBh, 3, 110, 9.1 lomapādaś ca rājarṣir yadāśrūyata dhārmikaḥ /
MBh, 3, 110, 14.2 apsūpaspṛśato rājan mṛgī taccāpibat tadā //
MBh, 3, 110, 17.1 tasyarśyaśṛṅgaṃ śirasi rājann āsīn mahātmanaḥ /
MBh, 3, 110, 21.1 purohitāpacārācca tasya rājño yadṛcchayā /
MBh, 3, 110, 24.1 tatra tveko munivaras taṃ rājānam uvāca ha /
MBh, 3, 110, 24.2 kupitāstava rājendra brāhmaṇā niṣkṛtiṃ cara //
MBh, 3, 110, 26.1 sa ced avatared rājan viṣayaṃ te mahātapāḥ /
MBh, 3, 110, 27.1 etacchrutvā vaco rājan kṛtvā niṣkṛtim ātmanaḥ /
MBh, 3, 110, 27.3 rājānam āgataṃ dṛṣṭvā pratisaṃjagṛhuḥ prajāḥ //
MBh, 3, 110, 32.1 tā rājabhayabhītāś ca śāpabhītāś ca yoṣitaḥ /
MBh, 3, 110, 33.1 tatra tvekā jaradyoṣā rājānam idam abravīt /
MBh, 3, 111, 1.2 sā tu nāvyāśramaṃ cakre rājakāryārthasiddhaye /
MBh, 3, 113, 8.1 tato rājan kāśyapasyaikaputraṃ praveśya yogena vimucya nāvam /
MBh, 3, 113, 10.1 antaḥpure taṃ tu niveśya rājā vibhāṇḍakasyātmajam ekaputram /
MBh, 3, 113, 12.1 vibhāṇḍakasyāvrajataḥ sa rājā paśūn prabhūtān paśupāṃśca vīrān /
MBh, 3, 113, 16.2 gopaiśca tair vidhivat pūjyamāno rājeva tāṃ rātrim uvāsa tatra //
MBh, 3, 113, 21.2 jāte putre vanam evāvrajethā rājñaḥ priyāṇyasya sarvāṇi kṛtvā //
MBh, 3, 113, 25.2 atra snātaḥ kṛtakṛtyo viśuddhas tīrthānyanyānyanusaṃyāhi rājan //
MBh, 3, 114, 7.1 atraiva rudro rājendra paśum ādattavān makhe /
MBh, 3, 114, 17.1 etat svayambhuvo rājan vanaṃ ramyaṃ prakāśate /
MBh, 3, 114, 23.1 saiṣā prakāśate rājan vedī saṃsthānalakṣaṇā /
MBh, 3, 115, 3.1 tān sametya sa rājarṣir abhivādya kṛtāñjaliḥ /
MBh, 3, 115, 11.1 tam uvāca tato rājā brāhmaṇaṃ saṃśitavratam /
MBh, 3, 115, 15.2 sa tatheti pratijñāya rājan varuṇam abravīt /
MBh, 3, 115, 19.1 taṃ vivāhe kṛte rājan sabhāryam avalokakaḥ /
MBh, 3, 115, 24.1 āliṅgane tu te rājaṃś cakratuḥ sma viparyayam /
MBh, 3, 116, 2.1 sa prasenajitaṃ rājann adhigamya narādhipam /
MBh, 3, 116, 6.2 dadarśa reṇukā rājann āgacchantī yadṛcchayā //
MBh, 3, 116, 24.2 sahasrasaṃmitān rājan pragṛhya ruciraṃ dhanuḥ //
MBh, 3, 117, 13.2 vyabhajaṃs tena te rājan prakhyātāḥ khāṇḍavāyanāḥ //
MBh, 3, 117, 17.1 sa tam ānarca rājendro bhrātṛbhiḥ sahitaḥ prabhuḥ /
MBh, 3, 118, 1.2 gacchan sa tīrthāni mahānubhāvaḥ puṇyāni ramyāṇi dadarśa rājā /
MBh, 3, 118, 4.1 tato vipāpmā draviḍeṣu rājan samudram āsādya ca lokapuṇyam /
MBh, 3, 118, 8.1 sa tāni tīrthāni ca sāgarasya puṇyāni cānyāni bahūni rājan /
MBh, 3, 118, 12.2 dhātuḥ pitṝṇāṃ ca tathā mahātmā rudrasya rājan sagaṇasya caiva //
MBh, 3, 118, 13.2 puṇyāni cāpyāyatanāni teṣāṃ dadarśa rājā sumanoharāṇi //
MBh, 3, 118, 21.2 yudhiṣṭhiraṃ saṃparivārya rājann upāviśan devagaṇā yathendram //
MBh, 3, 118, 22.2 astrārtham indrasya gataṃ ca pārthaṃ kṛṣṇe śaśaṃsāmararājaputram //
MBh, 3, 119, 9.1 kathaṃ nu bhīṣmaś ca kṛpaś ca vipro droṇaś ca rājā ca kulasya vṛddhaḥ /
MBh, 3, 119, 20.1 sattre samṛddhe 'tirathasya rājño vedītalād utpatitā sutā yā /
MBh, 3, 120, 29.3 yadupravīrāḥ svagṛhāṇi jagmū rājāpi tīrthānyanusaṃcacāra //
MBh, 3, 120, 30.1 visṛjya kṛṣṇaṃ tvatha dharmarājo vidarbharājopacitāṃ sutīrthām /
MBh, 3, 121, 1.3 tarpitaḥ śrūyate rājan sa tṛpto madam abhyagāt //
MBh, 3, 121, 3.1 āmūrtarayasaś ceha rājā vajradharaṃ prabhum /
MBh, 3, 121, 14.1 tasmāt tvam atra rājendra bhrātṛbhiḥ sahito 'nagha /
MBh, 3, 121, 18.2 devānām eti kaunteya tathā rājñāṃ salokatām /
MBh, 3, 122, 3.2 kālena mahatā rājan samākīrṇaḥ pipīlikaiḥ //
MBh, 3, 122, 4.2 tapyati sma tapo rājan valmīkena samāvṛtaḥ //
MBh, 3, 122, 23.1 tām eva pratigṛhyāhaṃ rājan duhitaraṃ tava /
MBh, 3, 122, 25.2 prāptaprasādo rājā sa sasainyaḥ punar āvrajat //
MBh, 3, 123, 2.1 tāṃ dṛṣṭvā darśanīyāṅgīṃ devarājasutām iva /
MBh, 3, 123, 13.1 sā tayor vacanād rājann upasaṃgamya bhārgavam /
MBh, 3, 123, 15.2 ūcatū rājaputrīṃ tāṃ patis tava viśatv apaḥ //
MBh, 3, 123, 16.2 aśvināvapi tad rājan saraḥ praviśatāṃ prabho //
MBh, 3, 124, 4.1 athainaṃ bhārgavo rājann uvāca parisāntvayan /
MBh, 3, 124, 4.2 yājayiṣyāmi rājaṃstvāṃ sambhārān upakalpaya //
MBh, 3, 124, 7.1 tatrainaṃ cyavano rājan yājayāmāsa bhārgavaḥ /
MBh, 3, 125, 8.1 madaṃ ca vyabhajad rājan pāne strīṣu ca vīryavān /
MBh, 3, 125, 11.1 tasyaitad dvijasaṃghuṣṭaṃ saro rājan prakāśate /
MBh, 3, 125, 21.1 iha te nyavasan rājan kṣāntāḥ paramadharmiṇaḥ /
MBh, 3, 125, 22.1 eṣā sā yamunā rājan rājarṣigaṇasevitā /
MBh, 3, 125, 22.2 nānāyajñacitā rājan puṇyā pāpabhayāpahā //
MBh, 3, 125, 23.1 atra rājā maheṣvāso māndhātāyajata svayam /
MBh, 3, 126, 1.2 māndhātā rājaśārdūlas triṣu lokeṣu viśrutaḥ /
MBh, 3, 126, 4.2 śṛṇuṣvāvahito rājan rājñas tasya mahātmanaḥ /
MBh, 3, 126, 4.2 śṛṇuṣvāvahito rājan rājñas tasya mahātmanaḥ /
MBh, 3, 126, 9.1 tām eva rātriṃ rājendra mahātmā bhṛgunandanaḥ /
MBh, 3, 126, 10.2 tatrātiṣṭhata rājendra pūrvam eva samāhitaḥ /
MBh, 3, 126, 19.2 putrārthaṃ tava rājarṣe mahābalaparākrama //
MBh, 3, 126, 21.1 anena vidhinā rājan mayaitad upapāditam /
MBh, 3, 126, 21.2 abbhakṣaṇaṃ tvayā rājann ayuktaṃ kṛtam adya vai //
MBh, 3, 126, 25.1 tato varṣaśate pūrṇe tasya rājño mahātmanaḥ /
MBh, 3, 126, 35.2 śakrasyārdhāsanaṃ rājaṃllabdhavān amitadyutiḥ //
MBh, 3, 126, 41.1 prajāś caturvidhās tena jitā rājan mahātmanā /
MBh, 3, 127, 1.2 kathaṃvīryaḥ sa rājābhūt somako vadatāṃ vara /
MBh, 3, 127, 2.3 tasya bhāryāśataṃ rājan sadṛśīnām abhūt tadā //
MBh, 3, 127, 6.2 sa daṣṭo vyanadad rājaṃs tena duḥkhena bālakaḥ //
MBh, 3, 127, 11.2 ṛtvijaiḥ sahito rājan sahāmātya upāviśat //
MBh, 3, 127, 19.2 yajasva jantunā rājaṃs tvaṃ mayā vitate kratau /
MBh, 3, 128, 11.2 tvaṃ mayā yājito rājaṃs tasyedaṃ karmaṇaḥ phalam //
MBh, 3, 128, 12.1 etacchrutvā sa rājarṣir dharmarājānam abravīt /
MBh, 3, 128, 13.2 nānyaḥ kartuḥ phalaṃ rājann upabhuṅkte kadācana /
MBh, 3, 128, 16.2 yadyevam īpsitaṃ rājan bhuṅkṣvāsya sahitaḥ phalam /
MBh, 3, 128, 17.2 sa cakāra tathā sarvaṃ rājā rājīvalocanaḥ /
MBh, 3, 128, 19.1 etasminn api rājendra vatsyāmo vigatajvarāḥ /
MBh, 3, 129, 1.2 asmin kila svayaṃ rājanniṣṭavān vai prajāpatiḥ /
MBh, 3, 129, 12.1 atraiva nāhuṣo rājā rājan kratubhir iṣṭavān /
MBh, 3, 129, 12.1 atraiva nāhuṣo rājā rājan kratubhir iṣṭavān /
MBh, 3, 129, 15.1 atraiva bharato rājā medhyam aśvam avāsṛjat /
MBh, 3, 129, 17.1 atropaspṛśya rājendra sarvāṃllokān prapaśyati /
MBh, 3, 130, 1.3 martukāmā narā rājann ihāyānti sahasraśaḥ //
MBh, 3, 130, 18.2 abhyagacchata rājānaṃ jñātum agniś ca bhārata //
MBh, 3, 130, 20.1 ūruṃ rājñaḥ samāsādya kapotaḥ śyenajād bhayāt /
MBh, 3, 130, 20.2 śaraṇārthī tadā rājan nililye bhayapīḍitaḥ //
MBh, 3, 131, 1.2 dharmātmānaṃ tvāhur ekaṃ sarve rājan mahīkṣitaḥ /
MBh, 3, 131, 2.1 vihitaṃ bhakṣaṇaṃ rājan pīḍyamānasya me kṣudhā /
MBh, 3, 131, 3.1 rājovāca /
MBh, 3, 131, 12.2 yato bhūyāṃs tato rājan kuru dharmaviniścayam //
MBh, 3, 131, 13.1 rājovāca /
MBh, 3, 131, 19.2 mā rājan mārgam ājñāya kadalīskandham āruha //
MBh, 3, 131, 20.1 rājovāca /
MBh, 3, 131, 24.1 rājovāca /
MBh, 3, 131, 25.2 athotkṛtya svamāṃsaṃ tu rājā paramadharmavit /
MBh, 3, 131, 26.2 punaś cotkṛtya māṃsāni rājā prādād uśīnaraḥ //
MBh, 3, 131, 31.2 tat pāṇḍaveya sadanaṃ rājñas tasya mahātmanaḥ /
MBh, 3, 131, 32.2 dṛśyante brāhmaṇai rājan puṇyavadbhir mahātmabhiḥ //
MBh, 3, 132, 3.2 aṣṭāvakraś caiva kahoḍasūnur auddālakiḥ śvetaketuś ca rājan //
MBh, 3, 132, 6.2 uddālakasya niyataḥ śiṣya eko nāmnā kahoḍeti babhūva rājan /
MBh, 3, 132, 19.1 gacchāva yajñaṃ janakasya rājño bahvāścaryaḥ śrūyate tasya yajñaḥ /
MBh, 3, 132, 20.1 tau jagmatur mātulabhāgineyau yajñaṃ samṛddhaṃ janakasya rājñaḥ /
MBh, 3, 132, 20.2 aṣṭāvakraḥ pathi rājñā sametya utsāryamāṇo vākyam idaṃ jagāda //
MBh, 3, 133, 1.3 rājñaḥ panthā brāhmaṇenāsametya sametya tu brāhmaṇasyaiva panthāḥ //
MBh, 3, 133, 2.1 rājovāca /
MBh, 3, 133, 13.1 didṛkṣur asmi samprāpto bandinaṃ rājasaṃsadi /
MBh, 3, 133, 13.2 nivedayasva māṃ dvāḥstha rājñe puṣkaramāline //
MBh, 3, 133, 16.2 bho bho rājañjanakānāṃ variṣṭha sabhājyas tvaṃ tvayi sarvaṃ samṛddham /
MBh, 3, 133, 19.1 rājovāca /
MBh, 3, 133, 21.1 rājovāca /
MBh, 3, 133, 23.1 rājovāca /
MBh, 3, 133, 24.2 mā sma te te gṛhe rājañ śātravāṇām api dhruvam /
MBh, 3, 133, 25.1 rājovāca /
MBh, 3, 133, 27.1 rājovāca /
MBh, 3, 134, 1.2 atrograsenasamiteṣu rājan samāgateṣvapratimeṣu rājasu /
MBh, 3, 134, 1.2 atrograsenasamiteṣu rājan samāgateṣvapratimeṣu rājasu /
MBh, 3, 134, 5.1 sarve rājño maithilasya mainākasyeva parvatāḥ /
MBh, 3, 134, 5.2 nikṛṣṭabhūtā rājāno vatsā anaḍuho yathā //
MBh, 3, 134, 6.2 aṣṭāvakraḥ samitau garjamāno jātakrodho bandinam āha rājan /
MBh, 3, 134, 21.1 tasmiṃs tathā saṃkule vartamāne sphīte yajñe janakasyātha rājñaḥ /
MBh, 3, 134, 23.2 ahaṃ putro varuṇasyota rājñas tatrāsa sattraṃ dvādaśavārṣikaṃ vai /
MBh, 3, 134, 30.2 ahaṃ putro varuṇasyota rājño na me bhayaṃ salile majjitasya /
MBh, 3, 134, 36.2 samutthiteṣvatha sarveṣu rājan vipreṣu teṣvadhikaṃ suprabheṣu /
MBh, 3, 134, 36.3 anujñāto janakenātha rājñā viveśa toyaṃ sāgarasyota bandī //
MBh, 3, 135, 1.2 eṣā madhuvilā rājan samaṅgā saṃprakāśate /
MBh, 3, 135, 4.1 enaṃ parvatarājānam āruhya puruṣarṣabha /
MBh, 3, 135, 5.1 ete kanakhalā rājan ṛṣīṇāṃ dayitā nagāḥ /
MBh, 3, 135, 24.1 ghoreṇa tapasā rājaṃs tapyamāno mahātapāḥ /
MBh, 3, 139, 14.1 preṣyair utsāryamāṇas tu rājann arvāvasus tadā /
MBh, 3, 139, 24.2 atroṣya rājaśārdūla sarvapāpaiḥ pramokṣyase //
MBh, 3, 140, 5.2 tathā kimpuruṣā rājan yakṣāś caiva caturguṇāḥ //
MBh, 3, 140, 10.1 kailāsaḥ parvato rājan ṣaḍyojanaśatānyuta /
MBh, 3, 140, 12.2 rakṣyamāṇo mayā rājan bhīmasenabalena ca //
MBh, 3, 140, 13.1 svasti te varuṇo rājā yamaś ca samitiṃjayaḥ /
MBh, 3, 140, 17.2 uvāca tau bāṣpakalaṃ sa rājā mā bhaiṣṭam āgacchatam apramattau //
MBh, 3, 141, 8.2 rājaputrī śrameṇārtā duḥkhārtā caiva bhārata /
MBh, 3, 141, 12.1 iyaṃ cāpi mahābhāgā rājaputrī yatavratā /
MBh, 3, 141, 15.2 padbhir eva gamiṣyāmo mā rājan vimanā bhava //
MBh, 3, 141, 16.2 iti me vartate buddhir mā rājan vimanā bhava //
MBh, 3, 141, 24.3 dadṛśur muditā rājan prabhūtagajavājimat //
MBh, 3, 141, 29.1 rājñaḥ kuṇindādhipateḥ paridāya mahārathāḥ /
MBh, 3, 143, 2.2 pāñcālīsahitā rājan prayayur gandhamādanam //
MBh, 3, 144, 6.2 rājan pāñcālarājasya suteyam asitekṣaṇā /
MBh, 3, 144, 8.2 rājā tu vacanāt tasya bhṛśaṃ duḥkhasamanvitaḥ /
MBh, 3, 144, 23.2 tvāṃ rājan rājaputrīṃ ca yamau ca puruṣarṣabhau /
MBh, 3, 144, 23.2 tvāṃ rājan rājaputrīṃ ca yamau ca puruṣarṣabhau /
MBh, 3, 144, 23.3 svayaṃ neṣyāmi rājendra mā viṣāde manaḥ kṛthāḥ //
MBh, 3, 145, 6.2 dharmarājaṃ ca dhaumyaṃ ca rājaputrīṃ yamau tathā /
MBh, 3, 145, 23.2 dadṛśuḥ pāṇḍavā rājan sahitā dvijapuṃgavaiḥ //
MBh, 3, 146, 8.2 atīva muditā rājan bhīmasenam athābravīt //
MBh, 3, 147, 25.2 sarvavānararājānau sarvavānarayūthapāḥ //
MBh, 3, 149, 39.1 nigrahānugrahaiḥ samyag yadā rājā pravartate /
MBh, 3, 149, 41.1 rājñām upāyāś catvāro buddhimantraḥ parākramaḥ /
MBh, 3, 149, 49.1 nigrahe pragrahe samyag yadā rājā pravartate /
MBh, 3, 151, 10.1 tacca krodhavaśā nāma rākṣasā rājaśāsanāt /
MBh, 3, 152, 9.1 na hi yācanti rājāna eṣa dharmaḥ sanātanaḥ /
MBh, 3, 153, 8.1 evam uktvā tato rājā vīkṣāṃcakre samantataḥ /
MBh, 3, 153, 13.1 yat tat saugandhikaṃ rājann āhṛtaṃ mātariśvanā /
MBh, 3, 153, 15.2 prāgudīcīṃ diśaṃ rājaṃs tānyāhartum ito gataḥ //
MBh, 3, 153, 16.1 uktastvevaṃ tayā rājā yamāvidam athābravīt /
MBh, 3, 154, 12.1 na ca rājāvamantavyo rakṣasā jātvanāgasi /
MBh, 3, 154, 22.2 uvāca vacanaṃ rājan kuntīputraṃ yudhiṣṭhiram //
MBh, 3, 154, 23.1 rājan kiṃ nāma tat kṛtyaṃ kṣatriyasyāstyato 'dhikam /
MBh, 3, 154, 44.2 iṣṭena ca śape rājan sūdayiṣyāmi rākṣasam //
MBh, 3, 155, 1.3 abhyetya rājā kaunteyo nivāsam akarot prabhuḥ //
MBh, 3, 155, 4.1 prāpya parvatarājānaṃ śvetaṃ śikhariṇāṃ varam /
MBh, 3, 155, 10.1 tat tu rājā vacas teṣāṃ pratigṛhya tapasvinām /
MBh, 3, 155, 13.1 tato yudhiṣṭhiro rājā bahūn kleśān vicintayan /
MBh, 3, 155, 16.1 dadṛśuḥ pāṇḍavā rājan gandhamādanam antikāt /
MBh, 3, 158, 11.1 rājadviṣṭaṃ na kartavyam iti dharmavido viduḥ /
MBh, 3, 158, 16.2 prakīrṇamūrdhajā rājan yakṣādhipatim abruvan //
MBh, 3, 158, 45.1 evam uktvā tu rājānaṃ bhīmasenam abhāṣata /
MBh, 3, 159, 12.2 vāryatāṃ sādhvayaṃ rājaṃs tvayā dharmabhṛtāṃ vara //
MBh, 3, 159, 13.1 itaḥ paraṃ ca rājendra drakṣyanti vanagocarāḥ /
MBh, 3, 159, 24.1 adhirājaḥ sa rājaṃs tvāṃ śaṃtanuḥ prapitāmahaḥ /
MBh, 3, 160, 6.1 etad āhur mahendrasya rājño vaiśravaṇasya ca /
MBh, 3, 160, 8.1 yamas tu rājā dharmātmā sarvaprāṇabhṛtāṃ prabhuḥ /
MBh, 3, 160, 10.1 yaṃ prāpya savitā rājan satyena pratitiṣṭhati /
MBh, 3, 160, 10.2 astaṃ parvatarājānam etam āhur manīṣiṇaḥ //
MBh, 3, 160, 11.1 etaṃ parvatarājānaṃ samudraṃ ca mahodadhim /
MBh, 3, 160, 11.2 āvasanvaruṇo rājā bhūtāni parirakṣati //
MBh, 3, 160, 19.2 svayaiva prabhayā rājan duṣprekṣyaṃ devadānavaiḥ //
MBh, 3, 161, 6.2 maṇipravekān sumanoharāṃś ca yathā bhaveyur dhanadasya rājñaḥ //
MBh, 3, 161, 22.2 sa cāpi tān prekṣya kirīṭamālī nananda rājānam abhipraśaṃsan //
MBh, 3, 161, 24.2 sarvaṃ yathāvacca divaukasas tān papracchur enaṃ kururājaputrāḥ //
MBh, 3, 162, 8.2 bhṛtyavat praṇatas tasthau devarājasamīpataḥ //
MBh, 3, 162, 11.1 taṃ tathādīnamanasaṃ rājānaṃ harṣasaṃplutam /
MBh, 3, 162, 12.1 tvam imāṃ pṛthivīṃ rājan praśāsiṣyasi pāṇḍava /
MBh, 3, 162, 13.1 astrāṇi labdhāni ca pāṇḍavena sarvāṇi mattaḥ prayatena rājan /
MBh, 3, 163, 9.1 vidyām adhītya tāṃ rājaṃs tvayoktām arimardana /
MBh, 3, 163, 12.1 sa tathyaṃ mama tacchrutvā brāhmaṇo rājasattama /
MBh, 3, 163, 12.2 apūjayata māṃ rājan prītimāṃś cābhavan mayi //
MBh, 3, 163, 22.1 sa tu mām abravīd rājan mama pūrvaparigrahaḥ /
MBh, 3, 163, 28.2 ekībhūtas tadā rājan so 'bhyavartata māṃ yudhi //
MBh, 3, 163, 35.2 brahmāstre tu hate rājan bhayaṃ māṃ mahad āviśat //
MBh, 3, 164, 4.1 sa mām uvāca rājendra prīyamāṇo dvijottamaḥ /
MBh, 3, 164, 6.1 evam uktvā sa māṃ rājann āśliṣya ca punaḥ punaḥ /
MBh, 3, 164, 13.2 darśayāmāsa māṃ rājaṃllakṣmyā paramayā yutaḥ //
MBh, 3, 164, 36.2 tathā bhrānte rathe rājan vismitaś cedam abravīt //
MBh, 3, 164, 40.2 darśayāmāsa me rājan vimānāni ca bhārata //
MBh, 3, 164, 55.1 tato 'ham avasaṃ rājan gṛhītāstraḥ supūjitaḥ /
MBh, 3, 164, 58.2 evaṃ me vasato rājann eṣa kālo 'tyagād divi //
MBh, 3, 165, 8.1 tato 'ham abruvaṃ rājan devarājam idaṃ vacaḥ /
MBh, 3, 165, 9.1 tato mām abravīd rājan prahasya balavṛtrahā /
MBh, 3, 167, 13.2 sāyudhān achinaṃ rājañśataśo 'tha sahasraśaḥ //
MBh, 3, 169, 20.1 tato māṃ prahasan rājan mātaliḥ pratyabhāṣata /
MBh, 3, 170, 5.2 apṛcchaṃ mātaliṃ rājan kim idaṃ dṛśyateti vai //
MBh, 3, 170, 7.2 avadhyatāṃ ca rājendra surarākṣasapannagaiḥ //
MBh, 3, 170, 12.2 nivasantyatra rājendra gatodvegā nirutsukāḥ /
MBh, 3, 170, 18.2 śastravarṣaṃ mahad rājan vidyābalam upāśritaḥ //
MBh, 3, 170, 27.2 mahīm abhyapatad rājan prabhagnaṃ puram āsuram //
MBh, 3, 170, 28.2 paryabhramanta vai rājann asurāḥ kālacoditāḥ //
MBh, 3, 171, 3.1 bhīṣmo droṇaḥ kṛpaḥ karṇaḥ śakuniḥ saha rājabhiḥ /
MBh, 3, 171, 9.2 uṣitāni mayā rājan smaratā dyūtajaṃ kalim //
MBh, 3, 171, 11.3 diṣṭyā cārādhito rājā devānām īśvaraḥ prabhuḥ //
MBh, 3, 172, 3.1 tato dhanaṃjayo rājan devair dattāni pāṇḍavaḥ /
MBh, 3, 172, 16.2 nanṛtuḥ saṃghaśaś caiva rājann apsarasāṃ gaṇāḥ //
MBh, 3, 173, 4.1 avāpya vāsaṃ naradevaputrāḥ prasādajaṃ vaiśravaṇasya rājñaḥ /
MBh, 3, 173, 4.2 na prāṇināṃ te spṛhayanti rājañśivaśca kālaḥ sa babhūva teṣām //
MBh, 3, 173, 6.1 tato 'bravīd vāyusutas tarasvī jiṣṇuśca rājānam upopaviśya /
MBh, 3, 173, 6.2 yamau ca vīrau surarājakalpāvekāntam āsthāya hitaṃ priyaṃ ca //
MBh, 3, 173, 14.1 tejas tavograṃ na saheta rājan sametya sākṣād api vajrapāṇiḥ /
MBh, 3, 173, 15.2 yathaiva kṛṣṇo 'pratimo balena tathaiva rājan sa śinipravīraḥ //
MBh, 3, 174, 7.1 sametya rājñā vṛṣaparvaṇas te pratyarcitās tena ca vītamohāḥ /
MBh, 3, 174, 11.2 vihṛtya māsaṃ sukhino badaryāṃ kirātarājño viṣayaṃ subāhoḥ //
MBh, 3, 174, 13.2 pratyudyayau prītiyutaḥ sa rājā taṃ cābhyanandan vṛṣabhāḥ kurūṇām //
MBh, 3, 174, 14.1 sametya rājñā tu subāhunā te sūtair viśokapramukhaiś ca sarvaiḥ /
MBh, 3, 175, 4.3 prāptānām āśramād rājan rājarṣer vṛṣaparvaṇaḥ //
MBh, 3, 176, 19.2 mokṣas te bhavitā rājan kasmāccit kālaparyayāt //
MBh, 3, 176, 22.1 gṛhītasya tvayā rājan prāṇino 'pi balīyasaḥ /
MBh, 3, 177, 6.2 nahuṣo nāma rājāham āsaṃ pūrvas tavānagha /
MBh, 3, 177, 10.2 tasyaivānugrahād rājann agastyasya mahātmanaḥ //
MBh, 3, 177, 15.2 brāhmaṇaḥ ko bhaved rājan vedyaṃ kiṃ ca yudhiṣṭhira /
MBh, 3, 177, 25.2 yadi te vṛttato rājan brāhmaṇaḥ prasamīkṣitaḥ /
MBh, 3, 178, 5.2 satyavākyācca rājendra kiṃcid dānaṃ viśiṣyate //
MBh, 3, 178, 7.1 evam etad bhaved rājan kāryāpekṣam anantaram /
MBh, 3, 178, 9.2 tisro vai gatayo rājan paridṛṣṭāḥ svakarmabhiḥ /
MBh, 3, 178, 11.1 viparītaiś ca rājendra kāraṇair mānuṣo bhavet /
MBh, 3, 178, 23.2 eṣa vai rājaśārdūla vidhiḥ kṣetrajñabhāvanaḥ //
MBh, 3, 178, 36.2 sa mām apanayo rājan bhraṃśayāmāsa vai śriyaḥ //
MBh, 3, 178, 48.2 āsan suvrīḍitā rājan draupadī ca yaśasvinī //
MBh, 3, 180, 15.2 uvāca rājānam abhipraśaṃsan yudhiṣṭhiraṃ tatra sahopaviśya //
MBh, 3, 180, 16.1 dharmaḥ paraḥ pāṇḍava rājyalābhāt tasyārtham āhus tapa eva rājan /
MBh, 3, 180, 19.1 dānaṃ ca satyaṃ ca tapaś ca rājañśraddhā ca śāntiś ca dhṛtiḥ kṣamā ca /
MBh, 3, 180, 31.2 ete nideśaṃ tava pālayanti tiṣṭhanti yatrecchasi tatra rājan //
MBh, 3, 180, 43.2 rājñāṃ strīṇām ṛṣīṇāṃ ca mārkaṇḍeya vicakṣva naḥ //
MBh, 3, 181, 32.2 prāpnuvanti narā rājan mā te 'stvanyā vicāraṇā //
MBh, 3, 182, 3.1 haihayānāṃ kulakaro rājā parapuraṃjayaḥ /
MBh, 3, 182, 6.1 rājñāṃ rājīvanetro 'sau kumāraḥ pṛthivīpate /
MBh, 3, 182, 21.2 svadeśam agaman hṛṣṭā rājāno bharatarṣabha //
MBh, 3, 183, 11.1 rājan vainya tvam īśaś ca bhuvi tvaṃ prathamo nṛpaḥ /
MBh, 3, 183, 13.1 athātrir api rājendra gautamaṃ pratyabhāṣata /
MBh, 3, 183, 22.3 rājā vai prathamo dharmaḥ prajānāṃ patir eva ca /
MBh, 3, 183, 24.2 svarṇetā sahajid babhrur iti rājābhidhīyate //
MBh, 3, 183, 27.1 ato rājñaḥ pradhānatvaṃ śāstraprāmāṇyadarśanāt /
MBh, 3, 183, 27.2 uttaraḥ sidhyate pakṣo yena rājeti bhāṣitam //
MBh, 3, 183, 28.2 tataḥ sa rājā saṃhṛṣṭaḥ siddhe pakṣe mahāmanāḥ /
MBh, 3, 185, 2.2 vivasvataḥ suto rājan paramarṣiḥ pratāpavān /
MBh, 3, 185, 12.1 sa tatra vavṛdhe rājan matsyaḥ paramasatkṛtaḥ /
MBh, 3, 185, 43.2 cakarṣātandrito rājaṃs tasmin salilasaṃcaye //
MBh, 3, 186, 17.1 sarvam āścaryam evaitan nirvṛttaṃ rājasattama /
MBh, 3, 186, 29.1 bahavo mleccharājānaḥ pṛthivyāṃ manujādhipa /
MBh, 3, 186, 35.2 mukhebhagāḥ striyo rājan bhaviṣyanti yugakṣaye //
MBh, 3, 186, 36.2 keśaśūlāḥ striyo rājan bhaviṣyanti yugakṣaye //
MBh, 3, 186, 50.2 hartuṃ vyavasitā rājan māyācārasamanvitāḥ //
MBh, 3, 186, 98.3 paśyāmi ca mahīṃ rājan kānanair upaśobhitām //
MBh, 3, 186, 99.1 yajante hi tadā rājan brāhmaṇā bahubhiḥ savaiḥ /
MBh, 3, 186, 101.1 tataḥ paripatan rājaṃs tasya kukṣau mahātmanaḥ /
MBh, 3, 186, 111.2 āsādayāmi naivāntaṃ tasya rājan mahātmanaḥ //
MBh, 3, 186, 113.1 tato 'haṃ sahasā rājan vāyuvegena niḥsṛtaḥ /
MBh, 3, 187, 5.2 ahaṃ vaiśravaṇo rājā yamaḥ pretādhipas tathā //
MBh, 3, 187, 49.1 etad dṛṣṭaṃ mayā rājaṃs tasmin prāpte yugakṣaye /
MBh, 3, 188, 14.1 rājāno brāhmaṇā vaiśyāḥ śūdrāś caiva yudhiṣṭhira /
MBh, 3, 188, 32.1 saṃghātayantaḥ kaunteya rājānaḥ pāpabuddhayaḥ /
MBh, 3, 188, 36.1 rājānaś cāpyasaṃtuṣṭāḥ parārthān mūḍhacetasaḥ /
MBh, 3, 188, 49.1 patyau strī tu tadā rājan puruṣo vā striyaṃ prati /
MBh, 3, 188, 49.2 yugānte rājaśārdūla na toṣam upayāsyati //
MBh, 3, 188, 61.1 dasyuprapīḍitā rājan kākā iva dvijottamāḥ /
MBh, 3, 188, 61.2 kurājabhiśca satataṃ karabhāraprapīḍitāḥ //
MBh, 3, 188, 68.1 puṣpe puṣpaṃ yadā rājan phale phalam upāśritam /
MBh, 3, 188, 91.1 sa dharmavijayī rājā cakravartī bhaviṣyati /
MBh, 3, 189, 10.2 sarveṣvṛtuṣu rājendra sarvaṃ sasyaṃ bhaviṣyati //
MBh, 3, 189, 11.3 pālayiṣyanti rājāno dharmeṇemāṃ vasuṃdharām //
MBh, 3, 189, 17.2 dharmātmā hi sukhaṃ rājā pretya ceha ca nandati //
MBh, 3, 189, 30.3 prahṛṣṭāḥ pāṇḍavā rājan sahitāḥ śārṅgadhanvanā //
MBh, 3, 190, 11.1 atha sā rājñaḥ samīpe paryakrāmat //
MBh, 3, 190, 12.1 tām abravīd rājā /
MBh, 3, 190, 14.1 tāṃ rājovāca /
MBh, 3, 190, 16.1 tāṃ rājā samayam apṛcchat //
MBh, 3, 190, 18.1 sa rājā bāḍham ityuktvā tāṃ samāgamya tayā sahāste //
MBh, 3, 190, 19.1 tatraivāsīne rājani senānvagacchat /
MBh, 3, 190, 19.2 padenānupadaṃ dṛṣṭvā rājānaṃ parivāryātiṣṭhat //
MBh, 3, 190, 20.1 paryāśvastaśca rājā tayaiva saha śibikayā prāyād avighāṭitayā /
MBh, 3, 190, 23.1 athāmātyo 'nudakaṃ vanaṃ kārayitvodāravṛkṣaṃ bahumūlapuṣpaphalaṃ rahasyupagamya rājānam abravīt /
MBh, 3, 190, 25.1 tat praviśya rājā saha priyayā sudhātalasukṛtāṃ vimalasalilapūrṇāṃ vāpīm apaśyat //
MBh, 3, 190, 27.1 atha tāṃ devīṃ sa rājābravīt /
MBh, 3, 190, 29.1 tāṃ mṛgayamāṇo rājā nāpaśyat //
MBh, 3, 190, 31.2 te bhītā maṇḍūkarājñe yathāvṛttaṃ nyavedayan //
MBh, 3, 190, 32.1 tato maṇḍūkarāṭ tāpasaveṣadhārī rājānam abhyagacchat //
MBh, 3, 190, 33.2 mā rājan krodhavaśaṃ gamaḥ /
MBh, 3, 190, 36.1 tam evaṃvādinam iṣṭajanaśokaparītātmā rājā provāca /
MBh, 3, 190, 37.2 prasīda rājan /
MBh, 3, 190, 37.6 bahavo hi rājānastayā vipralabdhapūrvā iti //
MBh, 3, 190, 38.1 tam abravīd rājā /
MBh, 3, 190, 39.1 athaināṃ rājñe pitādāt /
MBh, 3, 190, 39.3 enaṃ rājānaṃ śuśrūṣasveti //
MBh, 3, 190, 40.2 yasmāt tvayā rājāno vipralabdhāstasmād abrahmaṇyāni tavāpatyāni bhaviṣyantyanṛtakatvāt taveti //
MBh, 3, 190, 41.1 sa ca rājā tām upalabhya tasyāṃ surataguṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vācā praṇipatyābhipūjya maṇḍūkarājānam abravīt /
MBh, 3, 190, 41.1 sa ca rājā tām upalabhya tasyāṃ surataguṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vācā praṇipatyābhipūjya maṇḍūkarājānam abravīt /
MBh, 3, 190, 43.1 atha kasyacit kālasya tasyāṃ kumārāstrayastasya rājñaḥ saṃbabhūvuḥ śalo dalo balaśceti /
MBh, 3, 190, 46.1 sa tathoktaḥ sūto rājānam abravīt /
MBh, 3, 190, 47.1 tato 'bravīd rājā sūtam /
MBh, 3, 190, 48.1 sa evam ukto rājabhayabhīto vāmadevaśāpabhītaśca sann ācakhyau rājñe /
MBh, 3, 190, 48.1 sa evam ukto rājabhayabhīto vāmadevaśāpabhītaśca sann ācakhyau rājñe /
MBh, 3, 190, 49.1 athainam evaṃ bruvāṇam abravīd rājā /
MBh, 3, 190, 54.2 taruṇo rājaputraḥ kalyāṇaṃ patram āsādya ramate /
MBh, 3, 190, 55.3 rājānaṃ brūhi /
MBh, 3, 190, 56.1 sa gatvaivaṃ taṃ rājānam abravīt //
MBh, 3, 190, 57.1 taṃ rājā pratyuvāca /
MBh, 3, 190, 57.2 rājñām etad vāhanam /
MBh, 3, 190, 59.1 tacchrutvā vacanam apriyaṃ vāmadevaḥ krodhaparītātmā svayam eva rājānam abhigamyāśvārtham abhyacodayat /
MBh, 3, 190, 59.2 na cādād rājā //
MBh, 3, 190, 61.1 rājovāca /
MBh, 3, 190, 62.3 asmiṃstu loke mama yānam etad asmadvidhānām apareṣāṃ ca rājan //
MBh, 3, 190, 63.1 rājovāca /
MBh, 3, 190, 64.2 ghoraṃ vrataṃ brāhmaṇasyaitad āhur etad rājan yad ihājīvamānaḥ /
MBh, 3, 190, 65.1 rājovāca /
MBh, 3, 190, 66.2 nānuyogā brāhmaṇānāṃ bhavanti vācā rājanmanasā karmaṇā vā /
MBh, 3, 190, 67.2 evam ukte vāmadevena rājan samuttasthū rākṣasā ghorarūpāḥ /
MBh, 3, 190, 67.3 taiḥ śūlahastair vadhyamānaḥ sa rājā provācedaṃ vākyam uccaistadānīm //
MBh, 3, 190, 70.2 dalaṃ rājānaṃ brāhmaṇānāṃ hi deyam evaṃ rājan sarvadharmeṣu dṛṣṭam //
MBh, 3, 190, 70.2 dalaṃ rājānaṃ brāhmaṇānāṃ hi deyam evaṃ rājan sarvadharmeṣu dṛṣṭam //
MBh, 3, 190, 74.2 evam ukto vāmadevena rājann antaḥpure rājaputraṃ jaghāna /
MBh, 3, 190, 74.2 evam ukto vāmadevena rājann antaḥpure rājaputraṃ jaghāna /
MBh, 3, 190, 77.1 rājovāca /
MBh, 3, 190, 79.2 tatastathā kṛtavān pārthivastu tato muniṃ rājaputrī babhāṣe /
MBh, 3, 190, 80.2 tvayā trātaṃ rājakulaṃ śubhekṣaṇe varaṃ vṛṇīṣvāpratimaṃ dadāni te /
MBh, 3, 190, 80.3 praśādhīmaṃ svajanaṃ rājaputri ikṣvākurājyaṃ sumahaccāpyanindye //
MBh, 3, 190, 81.1 rājaputryuvāca /
MBh, 3, 190, 82.2 śrutvā vacaḥ sa munī rājaputryās tathāstviti prāha kurupravīra /
MBh, 3, 190, 82.3 tataḥ sa rājā mudito babhūva vāmyau cāsmai sampradadau praṇamya //
MBh, 3, 191, 11.2 bhavān indradyumnaṃ rājānaṃ pratyabhijānātīti //
MBh, 3, 191, 12.2 nābhijānāmyaham indradyumnaṃ rājānam iti //
MBh, 3, 191, 14.3 sa yadi kathaṃcid abhijānīyād imaṃ rājānaṃ tam akūpāraṃ pṛcchāma iti //
MBh, 3, 191, 17.2 bhavān indradyumnaṃ rājānam abhijānātīti //
MBh, 3, 191, 24.1 ityetacchrutvā sa rājābravīt /
MBh, 3, 191, 27.3 śobhanaṃ kṛtaṃ bhavatā rājānam indradyumnaṃ svargalokāccyutaṃ sve sthāne svarge punaḥ pratipādayateti //
MBh, 3, 192, 2.2 rājavaṃśāś ca vividhā ṛṣivaṃśāś ca śāśvatāḥ /
MBh, 3, 192, 6.2 hanta te kathayiṣyāmi śṛṇu rājan yudhiṣṭhira /
MBh, 3, 192, 7.1 yathā sa rājā ikṣvākuḥ kuvalāśvo mahīpatiḥ /
MBh, 3, 193, 1.2 ikṣvākau saṃsthite rājañ śaśādaḥ pṛthivīm imām /
MBh, 3, 193, 4.1 jajñe śrāvastako rājā śrāvastī yena nirmitā /
MBh, 3, 193, 8.2 vanaṃ samprasthitaṃ rājan bṛhadaśvaṃ dvijottamaḥ //
MBh, 3, 193, 10.3 nirudvignā vayaṃ rājaṃs tvatprasādād vasemahi //
MBh, 3, 193, 11.1 tvayā hi pṛthivī rājan rakṣyamāṇā mahātmanā /
MBh, 3, 193, 13.1 īdṛśo na hi rājendra dharmaḥ kvacana dṛśyate /
MBh, 3, 193, 13.3 rakṣitavyāḥ prajā rājñā tās tvaṃ rakṣitum arhasi //
MBh, 3, 193, 17.1 antarbhūmigato rājan vasatyamitavikramaḥ /
MBh, 3, 193, 19.3 avāpya sa varaṃ rājan sarvalokapitāmahāt //
MBh, 3, 193, 23.1 tena rājan na śaknomi tasmin sthātuṃ sva āśrame /
MBh, 3, 193, 23.2 taṃ vināśaya rājendra lokānāṃ hitakāmyayā /
MBh, 3, 193, 26.1 tat tejas tvaṃ samādhāya rājendra bhuvi duḥsaham /
MBh, 3, 194, 8.2 śṛṇu rājann idaṃ sarvaṃ yathāvṛttaṃ narādhipa /
MBh, 3, 194, 15.2 dīpyamānaṃ śriyā rājaṃs tejasā vapuṣā tathā /
MBh, 3, 194, 29.2 madhukaiṭabhayo rājañ śirasī madhusūdanaḥ /
MBh, 3, 195, 21.2 supto 'bhūd rājaśārdūla kālānalasamadyutiḥ //
MBh, 3, 195, 25.2 kṣaṇena rājaśārdūla pureva kapilaḥ prabhuḥ /
MBh, 3, 195, 27.2 tadāpīyata tat tejo rājā vārimayaṃ nṛpa /
MBh, 3, 195, 30.3 atīva mudito rājann idaṃ vacanam abravīt //
MBh, 3, 195, 34.3 tebhyaḥ paramparā rājann ikṣvākūṇāṃ mahātmanām //
MBh, 3, 196, 1.2 tato yudhiṣṭhiro rājā mārkaṇḍeyaṃ mahādyutim /
MBh, 3, 196, 19.2 pitā mātā ca rājendra tuṣyato yasya nityadā /
MBh, 3, 196, 21.1 etat prakaraṇaṃ rājann adhikṛtya yudhiṣṭhira /
MBh, 3, 197, 9.1 etasminn antare rājan kṣudhāsaṃpīḍito bhṛśam /
MBh, 3, 198, 25.1 rājā praśāsti dharmeṇa svakarmaniratāḥ prajāḥ /
MBh, 3, 198, 26.1 bhetavyaṃ hi sadā rājñāṃ prajānām adhipā hi te /
MBh, 3, 198, 28.1 sa eṣa janako rājā durvṛttam api cet sutam /
MBh, 3, 198, 30.1 rājāno hi svadharmeṇa śriyam icchanti bhūyasīm /
MBh, 3, 198, 30.2 sarveṣām eva varṇānāṃ trātā rājā bhavatyuta //
MBh, 3, 198, 36.1 sa eṣa rājā janakaḥ sarvaṃ dharmeṇa paśyati /
MBh, 3, 199, 7.1 rājño mahānase pūrvaṃ rantidevasya vai dvija /
MBh, 3, 199, 13.2 saudāsena purā rājñā mānuṣā bhakṣitā dvija /
MBh, 3, 205, 17.1 rājā yayātir dauhitraiḥ patitas tārito yathā /
MBh, 3, 205, 23.1 kaścid rājā mama sakhā dhanurvedaparāyaṇaḥ /
MBh, 3, 207, 17.3 rājan bṛhaspatir nāma tasyāpyaṅgirasaḥ sutaḥ //
MBh, 3, 208, 2.2 bṛhanmantro bṛhadbhāsas tathā rājan bṛhaspatiḥ //
MBh, 3, 213, 13.3 bibheda rājan vajreṇa bhuvi tan nipapāta ha //
MBh, 3, 215, 6.3 ahaṃ jāne naitad evam iti rājan punaḥ punaḥ //
MBh, 3, 217, 12.2 ṣaṭśiro 'bhyantaraṃ rājan nityaṃ mātṛgaṇārcitam //
MBh, 3, 218, 19.2 tvam eva rājā bhadraṃ te trailokyasya mamaiva ca /
MBh, 3, 219, 45.2 āyur vīryaṃ ca rājendra samyak pūjānamaskṛtāḥ //
MBh, 3, 221, 13.1 paṭṭiśaṃ tvanvagād rājaṃś chattraṃ raudraṃ mahāprabham /
MBh, 3, 221, 19.1 śakraś ca pṛṣṭhatas tasya yāti rājañśriyā vṛtaḥ /
MBh, 3, 221, 46.2 apatan bhūtale rājaṃś chinnābhrāṇīva sarvaśaḥ //
MBh, 3, 221, 53.2 samudyatagiriṃ rājan vyadravanta divaukasaḥ //
MBh, 3, 221, 65.2 mumoca śaktiṃ rājendra mahāseno mahābalaḥ //
MBh, 3, 222, 2.1 cirasya dṛṣṭvā rājendra te 'nyonyasya priyaṃvade /
MBh, 3, 222, 49.1 etad āsīt tadā rājño yan mahīṃ paryapālayat /
MBh, 3, 222, 51.1 sarvaṃ rājñaḥ samudayam āyaṃ ca vyayam eva ca /
MBh, 3, 225, 5.1 athopaviṣṭaḥ pratisatkṛtaś ca vṛddhena rājñā kurusattamena /
MBh, 3, 225, 7.1 tataḥ kathāṃ tasya niśamya rājā vaicitravīryaḥ kṛpayābhitaptaḥ /
MBh, 3, 225, 12.1 tathārjunaḥ sukumāro manasvī vaśe sthito dharmasutasya rājñaḥ /
MBh, 3, 226, 3.2 kṛtāḥ karapradāḥ sarve rājānas te narādhipa //
MBh, 3, 226, 4.2 sādya lakṣmīs tvayā rājann avāptā bhrātṛbhiḥ saha //
MBh, 3, 226, 5.2 apaśyāma śriyaṃ rājann aciraṃ śokakarśitāḥ //
MBh, 3, 226, 6.1 sā tu buddhibaleneyaṃ rājñas tasmād yudhiṣṭhirāt /
MBh, 3, 226, 7.1 tathaiva tava rājendra rājānaḥ paravīrahan /
MBh, 3, 226, 7.1 tathaiva tava rājendra rājānaḥ paravīrahan /
MBh, 3, 226, 8.1 tavādya pṛthivī rājan nikhilā sāgarāmbarā /
MBh, 3, 226, 9.1 vandyamāno dvijai rājan pūjyamānaś ca rājabhiḥ /
MBh, 3, 226, 9.1 vandyamāno dvijai rājan pūjyamānaś ca rājabhiḥ /
MBh, 3, 226, 10.1 rudrair iva yamo rājā marudbhir iva vāsavaḥ /
MBh, 3, 226, 10.2 kurubhis tvaṃ vṛto rājan bhāsi nakṣatrarāḍ iva //
MBh, 3, 226, 22.1 evam uktvā tu rājānaṃ karṇaḥ śakuninā saha /
MBh, 3, 227, 1.2 karṇasya vacanaṃ śrutvā rājā duryodhanas tadā /
MBh, 3, 227, 16.1 tato bhīṣmasya rājñaś ca niśamya gamanaṃ prati /
MBh, 3, 227, 17.2 vyuṣitāyāṃ rajanyāṃ tu karṇo rājānam abhyayāt //
MBh, 3, 227, 20.2 evaṃ ca tvāṃ pitā rājan samanujñātum arhati //
MBh, 3, 227, 22.2 anujñāsyati no rājā codayiṣyati cāpyuta //
MBh, 3, 228, 1.3 pṛṣṭvā sukham atho rājñaḥ pṛṣṭvā rājñā ca bhārata //
MBh, 3, 228, 1.3 pṛṣṭvā sukham atho rājñaḥ pṛṣṭvā rājñā ca bhārata //
MBh, 3, 228, 5.1 mṛgayā cocitā rājann asmin kāle sutasya te /
MBh, 3, 228, 29.1 gavyūtimātre nyavasad rājā duryodhanas tadā /
MBh, 3, 229, 1.2 atha duryodhano rājā tatra tatra vane vasan /
MBh, 3, 229, 9.1 sa strīgaṇavṛto rājā prahṛṣṭaḥ pradadau vasu /
MBh, 3, 229, 14.3 divyena vidhinā rājā vanyena kurusattamaḥ //
MBh, 3, 229, 19.2 kuberabhavanād rājann ājagāma gaṇāvṛtaḥ //
MBh, 3, 229, 21.1 tena tat saṃvṛtaṃ dṛṣṭvā te rājaparicārakāḥ /
MBh, 3, 229, 21.2 pratijagmus tato rājan yatra duryodhano nṛpaḥ //
MBh, 3, 229, 23.1 tasya tad vacanaṃ śrutvā rājñaḥ senāgrayāyinaḥ /
MBh, 3, 229, 24.1 rājā duryodhano nāma dhṛtarāṣṭrasuto balī /
MBh, 3, 229, 26.1 na cetayati vo rājā mandabuddhiḥ suyodhanaḥ /
MBh, 3, 229, 28.1 gacchata tvaritāḥ sarve yatra rājā sa kauravaḥ /
MBh, 3, 229, 29.1 evam uktās tu gandharvai rājñaḥ senāgrayāyinaḥ /
MBh, 3, 229, 29.2 samprādravan yato rājā dhṛtarāṣṭrasuto 'bhavat //
MBh, 3, 230, 17.1 atha duryodhano rājā śakuniś cāpi saubalaḥ /
MBh, 3, 230, 24.2 prādravanta raṇe bhītā yatra rājā yudhiṣṭhiraḥ //
MBh, 3, 230, 25.2 karṇo vaikartano rājaṃs tasthau girir ivācalaḥ //
MBh, 3, 231, 7.1 tasmin gṛhīte rājendra sthitaṃ duḥśāsanaṃ rathe /
MBh, 3, 231, 8.2 vindānuvindāvapare rājadārāṃś ca sarvaśaḥ //
MBh, 3, 231, 11.2 gandharvair hriyate rājā pārthās tam anudhāvata //
MBh, 3, 231, 12.2 baddhvā hriyante gandharvai rājadārāś ca sarvaśaḥ //
MBh, 3, 231, 13.1 iti duryodhanāmātyāḥ krośanto rājagṛddhinaḥ /
MBh, 3, 231, 16.1 durmantritam idaṃ tāta rājño durdyūtadevinaḥ /
MBh, 3, 231, 21.2 na kālaḥ paruṣasyāyam iti rājābhyabhāṣata //
MBh, 3, 232, 21.3 kauravāṇāṃ tadā rājan punaḥ pratyāgataṃ manaḥ //
MBh, 3, 233, 9.1 rājñas tu vacanaṃ śrutvā dharmarājasya dhīmataḥ /
MBh, 3, 234, 2.2 raṇe saṃnyapatan rājaṃs tad adbhutam ivābhavat //
MBh, 3, 234, 4.1 tān samāpatato rājan gandharvāñśataśo raṇe /
MBh, 3, 234, 8.2 gandharvāñśataśo rājañjaghāna niśitaiḥ śaraiḥ //
MBh, 3, 234, 9.2 parigṛhyāgrato rājañjaghnatuḥ śataśaḥ parān //
MBh, 3, 235, 11.2 te sarva eva rājānam abhijagmur yudhiṣṭhiram /
MBh, 3, 235, 18.1 jñātīṃs tān avamucyātha rājadārāṃśca sarvaśaḥ /
MBh, 3, 235, 23.1 pāṇḍavenābhyanujñāto rājā duryodhanas tadā /
MBh, 3, 236, 6.1 svapuraṃ prayayau rājā caturaṅgabalānugaḥ /
MBh, 3, 236, 8.1 athopaviṣṭaṃ rājānaṃ paryaṅke jvalanaprabhe /
MBh, 3, 236, 15.1 evam uktas tu karṇena rājā duryodhanas tadā /
MBh, 3, 236, 15.2 uvācāvākśirā rājan bāṣpagadgadayā girā //
MBh, 3, 237, 6.1 eṣa duryodhano rājā dhārtarāṣṭraḥ sahānujaḥ /
MBh, 3, 238, 31.1 na cāhaṃ tvadṛte rājan praśāseyaṃ vasuṃdharām /
MBh, 3, 238, 31.3 tvam eva naḥ kule rājā bhaviṣyasi śataṃ samāḥ //
MBh, 3, 238, 32.1 evam uktvā sa rājendra sasvanaṃ praruroda ha /
MBh, 3, 238, 36.1 kartavyaṃ hi kṛtaṃ rājan pāṇḍavais tava mokṣaṇam /
MBh, 3, 238, 36.2 nityam eva priyaṃ kāryaṃ rājño viṣayavāsibhiḥ /
MBh, 3, 238, 38.1 rājann adyāvagacchāmi taveha laghusattvatām /
MBh, 3, 238, 41.1 senājīvāś ca ye rājñāṃ viṣaye santi mānavāḥ /
MBh, 3, 238, 42.1 yadyevaṃ pāṇḍavai rājan bhavadviṣayavāsibhiḥ /
MBh, 3, 238, 43.1 na caitat sādhu yad rājan pāṇḍavās tvāṃ nṛpottama /
MBh, 3, 238, 45.3 uttiṣṭha rājan bhadraṃ te na cintāṃ kartum arhasi //
MBh, 3, 238, 46.1 avaśyam eva nṛpate rājño viṣayavāsibhiḥ /
MBh, 3, 238, 47.1 madvākyam etad rājendra yadyevaṃ na kariṣyasi /
MBh, 3, 238, 48.2 prāyopaviṣṭas tu nṛpa rājñāṃ hāsyo bhaviṣyasi //
MBh, 3, 238, 49.2 evam uktas tu karṇena rājā duryodhanas tadā /
MBh, 3, 239, 1.2 prāyopaviṣṭaṃ rājānaṃ duryodhanam amarṣaṇam /
MBh, 3, 239, 1.3 uvāca sāntvayan rājañśakuniḥ saubalas tadā //
MBh, 3, 239, 6.2 tatra śocasi rājendra viparītam idaṃ tava //
MBh, 3, 239, 11.2 nirvedaṃ paramaṃ gatvā rājā duryodhanas tadā /
MBh, 3, 239, 14.1 ta evam uktāḥ pratyūcū rājānam arimardanam /
MBh, 3, 239, 14.2 yā gatis tava rājendra sāsmākam api bhārata /
MBh, 3, 239, 17.2 vāgyato rājaśārdūlaḥ sa svargagatikāṅkṣayā /
MBh, 3, 239, 22.2 kṛtyā samutthitā rājan kiṃ karomīti cābravīt //
MBh, 3, 239, 23.2 prāyopaviṣṭaṃ rājānaṃ dhārtarāṣṭram ihānaya //
MBh, 3, 239, 24.2 nimeṣād agamaccāpi yatra rājā suyodhanaḥ //
MBh, 3, 239, 25.1 samādāya ca rājānaṃ praviveśa rasātalam /
MBh, 3, 240, 1.2 bhoḥ suyodhana rājendra bharatānāṃ kulodvaha /
MBh, 3, 240, 4.1 niyacchaitāṃ matiṃ rājan dharmārthasukhanāśinīm /
MBh, 3, 240, 8.2 devyā ca rājaśārdūla divyas tvaṃ hi na mānuṣaḥ //
MBh, 3, 240, 25.2 evam uktvā pariṣvajya daityās taṃ rājakuñjaram /
MBh, 3, 240, 28.2 anujñātā ca rājñā sā tatraivāntaradhīyata //
MBh, 3, 240, 29.1 gatāyām atha tasyāṃ tu rājā duryodhanas tadā /
MBh, 3, 240, 34.3 na cācacakṣe kasmaicid etad rājā suyodhanaḥ //
MBh, 3, 240, 37.2 uttiṣṭha rājan kiṃ śeṣe kasmācchocasi śatruhan /
MBh, 3, 240, 42.1 gaṅgaughapratimā rājan prayātā sā mahācamūḥ /
MBh, 3, 240, 45.2 karṇena sārdhaṃ rājendra saubalena ca devinā //
MBh, 3, 240, 47.3 kālenālpena rājaṃste viviśuḥ svapuraṃ tadā //
MBh, 3, 241, 6.3 krośatas tava rājendra sasainyasya nṛpātmaja //
MBh, 3, 241, 10.2 prahasya sahasā rājan vipratasthe sasaubalaḥ //
MBh, 3, 241, 12.2 lajjayā vrīḍito rājañjagāma svaṃ niveśanam //
MBh, 3, 241, 17.2 evam uktas tu karṇena karṇaṃ rājābravīt punaḥ /
MBh, 3, 241, 20.1 evam uktas tataḥ karṇo rājānam idam abravīt /
MBh, 3, 241, 22.2 kriyāṃ kurvantu te rājan yathāśāstram ariṃdama //
MBh, 3, 241, 28.2 tena tvaṃ yaja rājendra śṛṇu cedaṃ vaco mama //
MBh, 3, 241, 36.2 saṃdideśa tato rājā vyāpārasthān yathākramam //
MBh, 3, 242, 2.1 sajjaṃ kratuvaraṃ rājan kālaprāptaṃ ca bhārata /
MBh, 3, 242, 3.2 ājñāpayāmāsa nṛpaḥ kraturājapravartanam //
MBh, 3, 242, 6.2 pārthivānāṃ ca rājendra brāhmaṇānāṃ tathaiva ca /
MBh, 3, 242, 9.2 tatra gacchanti rājāno brāhmaṇāś ca tatas tataḥ //
MBh, 3, 242, 10.1 ahaṃ tu preṣito rājan kauraveṇa mahātmanā /
MBh, 3, 242, 10.2 āmantrayati vo rājā dhārtarāṣṭro janeśvaraḥ /
MBh, 3, 242, 10.3 mano 'bhilaṣitaṃ rājñas taṃ kratuṃ draṣṭum arhatha //
MBh, 3, 242, 11.1 tato yudhiṣṭhiro rājā tacchrutvā dūtabhāṣitam /
MBh, 3, 242, 11.2 abravīn nṛpaśārdūlo diṣṭyā rājā suyodhanaḥ /
MBh, 3, 242, 16.1 śeṣās tu pāṇḍavā rājan naivocuḥ kiṃcid apriyam /
MBh, 3, 242, 19.1 dhṛtarāṣṭro 'pi rājendra saṃvṛtaḥ sarvakauravaiḥ /
MBh, 3, 242, 23.2 sāntvayitvā ca rājendro dattvā ca vividhaṃ vasu /
MBh, 3, 243, 1.3 janāścāpi maheṣvāsaṃ tuṣṭuvū rājasattamam //
MBh, 3, 243, 15.1 tam abravīt tadā karṇaḥ śṛṇu me rājakuñjara /
MBh, 3, 243, 17.1 duryodhano 'pi rājendra visṛjya narapuṃgavān /
MBh, 3, 243, 19.1 bhūyaśca cārai rājendra pravṛttir upapāditā /
MBh, 3, 243, 24.1 bhrātṝṇāṃ ca priyaṃ rājan sa cakāra paraṃtapaḥ /
MBh, 3, 244, 3.1 tān abravīt sa rājendro vepamānān kṛtāñjalīn /
MBh, 3, 244, 7.2 vivardhemahi rājendra prasādāt te yudhiṣṭhira //
MBh, 3, 244, 9.1 tāṃstathetyabravīd rājā sarvabhūtahite rataḥ /
MBh, 3, 244, 10.1 ityevaṃ pratibuddhaḥ sa rātryante rājasattamaḥ /
MBh, 3, 244, 14.2 brāhmaṇaiḥ sahitā rājan ye ca tatra sahoṣitāḥ /
MBh, 3, 245, 4.1 na suṣvāpa sukhaṃ rājā hṛdi śalyair ivārpitaiḥ /
MBh, 3, 245, 20.2 kāle pātre ca hṛṣṭātmā rājan vigatamatsaraḥ //
MBh, 3, 246, 3.3 āsīd rājan kurukṣetre satyavāg anasūyakaḥ //
MBh, 3, 248, 6.1 tatas tu rājā sindhūnāṃ vārddhakṣatrir mahāyaśāḥ /
MBh, 3, 248, 7.1 mahatā paribarheṇa rājayogyena saṃvṛtaḥ /
MBh, 3, 248, 7.2 rājabhir bahubhiḥ sārdham upāyāt kāmyakaṃ ca saḥ //
MBh, 3, 248, 11.1 tataḥ sa rājā sindhūnāṃ vārddhakṣatrir jayadrathaḥ /
MBh, 3, 248, 12.1 sa koṭikāśyaṃ rājānam abravīt kāmamohitaḥ /
MBh, 3, 249, 3.1 vapuṣmatī voragarājakanyā vanecarī vā kṣaṇadācarastrī /
MBh, 3, 249, 3.2 yadyeva rājño varuṇasya patnī yamasya somasya dhaneśvarasya //
MBh, 3, 249, 6.1 ahaṃ tu rājñaḥ surathasya putro yaṃ koṭikāśyeti vidur manuṣyāḥ /
MBh, 3, 249, 8.2 ikṣvākurājñaḥ subalasya putraḥ sa eṣa hantā dviṣatāṃ sugātri //
MBh, 3, 249, 9.1 yasyānuyātraṃ dhvajinaḥ prayānti sauvīrakā dvādaśa rājaputrāḥ /
MBh, 3, 249, 12.2 sauvīravīrāḥ pravarā yuvāno rājānam ete balino 'nuyānti //
MBh, 3, 249, 13.1 etaiḥ sahāyair upayāti rājā marudgaṇair indra ivābhiguptaḥ /
MBh, 3, 250, 1.2 athābravīd draupadī rājaputrī pṛṣṭā śibīnāṃ pravareṇa tena /
MBh, 3, 250, 5.1 apatyam asmi drupadasya rājñaḥ kṛṣṇeti māṃ śaibya vidur manuṣyāḥ /
MBh, 3, 250, 7.1 prācīṃ rājā dakṣiṇāṃ bhīmaseno jayaḥ pratīcīṃ yamajāvudīcīm /
MBh, 3, 251, 1.2 athāsīneṣu sarveṣu teṣu rājasu bhārata /
MBh, 3, 251, 5.2 eṣā vai draupadī kṛṣṇā rājaputrī yaśasvinī /
MBh, 3, 251, 10.2 kauravyaḥ kuśalī rājā kuntīputro yudhiṣṭhiraḥ /
MBh, 3, 252, 16.2 ete hi sarve mama rājaputrāḥ prahṛṣṭarūpāḥ padavīṃ careyuḥ //
MBh, 3, 252, 24.1 pragṛhyamāṇā tu mahājavena muhur viniḥśvasya ca rājaputrī /
MBh, 3, 252, 27.2 ityuktvā hriyamāṇāṃ tāṃ rājaputrīṃ yaśasvinīm /
MBh, 3, 253, 7.2 pravyāharat taṃ pravimṛśya rājā provāca bhīmaṃ ca dhanaṃjayaṃ ca //
MBh, 3, 253, 11.2 kaccin na pāpaiḥ sunṛśaṃsakṛdbhiḥ pramāthitā draupadī rājaputrī /
MBh, 3, 253, 16.2 āvartayadhvaṃ hyanuyāta śīghraṃ na dūrayātaiva hi rājaputrī //
MBh, 3, 253, 21.3 rājāno vā yadi vā rājaputrā balena mattā vañcanāṃ prāpnuvanti //
MBh, 3, 253, 21.3 rājāno vā yadi vā rājaputrā balena mattā vañcanāṃ prāpnuvanti //
MBh, 3, 253, 24.1 te sāntvya dhaumyaṃ paridīnasattvāḥ sukhaṃ bhavān etviti rājaputrāḥ /
MBh, 3, 253, 26.2 yamau ca rājā ca mahādhanurdharās tato diśaḥ saṃmumuhuḥ pareṣām //
MBh, 3, 254, 2.1 teṣāṃ dhvajāgrāṇyabhivīkṣya rājā svayaṃ durātmā kurupuṃgavānām /
MBh, 3, 254, 16.2 śūraḥ kṛtāstro matimān manīṣī priyaṃkaro dharmasutasya rājñaḥ //
MBh, 3, 255, 1.3 iti sma saindhavo rājā codayāmāsa tān nṛpān //
MBh, 3, 255, 9.1 rājā svayaṃ suvīrāṇāṃ pravarāṇāṃ prahāriṇām /
MBh, 3, 255, 12.2 gadayā caturo vāhān rājñas tasya tadāvadhīt //
MBh, 3, 255, 13.1 tam abhyāśagataṃ rājā padātiṃ kuntinandanaḥ /
MBh, 3, 255, 24.1 bhīmas tvāpatato rājñaḥ koṭikāśyasya saṃgare /
MBh, 3, 255, 25.1 na bubodha hataṃ sūtaṃ sa rājā bāhuśālinā /
MBh, 3, 255, 40.2 gṛhītvā draupadīṃ rājan nivartatu bhavān itaḥ //
MBh, 3, 255, 41.1 yamābhyāṃ saha rājendra dhaumyena ca mahātmanā /
MBh, 3, 255, 41.2 prāpyāśramapadaṃ rājan draupadīṃ parisāntvaya //
MBh, 3, 255, 47.2 rājā nivavṛte kṛṣṇām ādāya sapurohitaḥ //
MBh, 3, 255, 51.1 sa taiḥ parivṛto rājā tatraivopaviveśa ha /
MBh, 3, 255, 58.2 rājaputra nivartasva na te yuktaṃ palāyanam /
MBh, 3, 256, 3.2 gale gṛhītvā rājānaṃ tāḍayāmāsa caiva ha //
MBh, 3, 256, 5.2 sa moham agamad rājā prahāravarapīḍitaḥ //
MBh, 3, 256, 6.2 duḥśalāyāḥ kṛte rājā yat tad āheti kaurava //
MBh, 3, 256, 8.1 kiṃ nu śakyaṃ mayā kartuṃ yad rājā satataṃ ghṛṇī /
MBh, 3, 256, 10.1 vikalpayitvā rājānaṃ tataḥ prāha vṛkodaraḥ /
MBh, 3, 256, 12.1 evam astviti taṃ rājā kṛcchraprāṇo jayadrathaḥ /
MBh, 3, 256, 15.2 taṃ rājā prāhasad dṛṣṭvā mucyatām iti cābravīt //
MBh, 3, 256, 16.1 rājānaṃ cābravīd bhīmo draupadyai kathayeti vai /
MBh, 3, 256, 18.2 dāso 'yaṃ mucyatāṃ rājñas tvayā pañcasaṭaḥ kṛtaḥ //
MBh, 3, 256, 19.1 sa mukto 'bhyetya rājānam abhivādya yudhiṣṭhiram /
MBh, 3, 256, 19.2 vavande vihvalo rājā tāṃśca sarvān munīṃstadā //
MBh, 3, 256, 20.1 tam uvāca ghṛṇī rājā dharmaputro yudhiṣṭhiraḥ /
MBh, 3, 256, 24.2 jagāma rājā duḥkhārto gaṅgādvārāya bhārata //
MBh, 3, 256, 27.2 iti rājābravīd devaṃ neti devas tam abravīt //
MBh, 3, 257, 7.1 tāṃ jahāra balād rājā mūḍhabuddhir jayadrathaḥ /
MBh, 3, 258, 6.2 ajo nāmābhavad rājā mahān ikṣvākuvaṃśajaḥ /
MBh, 3, 258, 13.2 tasya kopāt pitā rājan sasarjātmānam ātmanā //
MBh, 3, 259, 3.1 sa rājarājo laṅkāyāṃ nivasan naravāhanaḥ /
MBh, 3, 259, 5.2 anyonyaspardhayā rājañśreyaskāmāḥ sumadhyamāḥ //
MBh, 3, 259, 38.2 sarve sametya rājānam abhyaṣiñcad daśānanam //
MBh, 3, 260, 1.2 tato brahmarṣayaḥ siddhā devarājarṣayas tathā /
MBh, 3, 261, 7.1 tataḥ sa rājā matimān matvātmānaṃ vayo'dhikam /
MBh, 3, 261, 13.1 putraṃ rājā daśarathaḥ kausalyānandavardhanam /
MBh, 3, 261, 16.1 iti tad rājavacanaṃ pratiśrutyātha mantharā /
MBh, 3, 261, 17.1 adya kaikeyi daurbhāgyaṃ rājñā te khyāpitaṃ mahat /
MBh, 3, 261, 21.2 upākuruṣva tad rājaṃstasmān mucyasva saṃkaṭāt //
MBh, 3, 261, 22.1 rājovāca /
MBh, 3, 261, 26.1 sa tad rājā vacaḥ śrutvā vipriyaṃ dāruṇodayam /
MBh, 3, 261, 27.2 vanaṃ pratasthe dharmātmā rājā satyo bhavatviti //
MBh, 3, 261, 29.1 tato vanaṃ gate rāme rājā daśarathas tadā /
MBh, 3, 261, 30.1 rāmaṃ tu gatam ājñāya rājānaṃ ca tathāgatam /
MBh, 3, 261, 52.2 ūrdhvam ācakrame rājā vidhāya nagare vidhim //
MBh, 3, 263, 39.1 rāvaṇena hṛtā sītā rājñā laṅkānivāsinā /
MBh, 3, 264, 3.1 vilalāpa sa rājendrastatra kāntām anusmaran /
MBh, 3, 264, 29.1 hṛtadārasya me rājan hṛtarājyasya ca tvayā /
MBh, 3, 265, 23.1 bhrātaraṃ rājarājānaṃ maheśvarasakhaṃ prabhum /
MBh, 3, 265, 23.1 bhrātaraṃ rājarājānaṃ maheśvarasakhaṃ prabhum /
MBh, 3, 266, 13.1 sakrodha iti taṃ matvā rājā pratyudyayau hariḥ /
MBh, 3, 266, 15.1 sabhṛtyadāro rājendra sugrīvo vānarādhipaḥ /
MBh, 3, 266, 27.2 vicetuṃ dakṣiṇām āśāṃ rājan prasthāpitās tvayā //
MBh, 3, 266, 51.1 sa sampātis tadā rājañśrutvā sumahad apriyam /
MBh, 3, 266, 61.1 rājaputrau kuśalinau bhrātarau rāmalakṣmaṇau /
MBh, 3, 268, 10.1 āha tvāṃ rāghavo rājan kosalendro mahāyaśāḥ /
MBh, 3, 268, 11.1 akṛtātmānam āsādya rājānam anaye ratam /
MBh, 3, 268, 17.2 śrutvā na mamṛṣe rājā rāvaṇaḥ krodhamūrchitaḥ //
MBh, 3, 268, 28.2 rākṣasā vismitā rājan sastrīvṛddhāḥ samantataḥ //
MBh, 3, 268, 32.1 tatas tu rājavacanād rākṣasāḥ kāmarūpiṇaḥ /
MBh, 3, 269, 4.2 nihatāḥ sarvaśo rājan mahīṃ jagmur gatāsavaḥ //
MBh, 3, 270, 8.2 vegena mahatā rājan saṃnyavartanta sarvaśaḥ //
MBh, 3, 270, 17.2 sarvaṃ rājñe yathāvṛttaṃ rāvaṇāya nyavedayan //
MBh, 3, 272, 8.2 prayayāvindrajid rājaṃs tūrṇam āyodhanaṃ prati //
MBh, 3, 272, 19.2 tatraivāntardadhe rājan māyayā rāvaṇātmajaḥ //
MBh, 3, 274, 9.2 abhipetustadā rājan pragṛhītoccakārmukāḥ //
MBh, 3, 275, 19.1 rājā daśarathaścaiva divyabhāsvaramūrtimān /
MBh, 3, 275, 22.1 rājaputra na te kopaṃ karomi viditā hi me /
MBh, 3, 275, 26.3 apāpā maithilī rājan saṃgaccha saha bhāryayā //
MBh, 3, 275, 36.2 abhivādaye tvāṃ rājendra yadi tvaṃ janako mama /
MBh, 3, 276, 9.2 jayadrathaṃ ca rājānaṃ vijitaṃ vaśam āgatam //
MBh, 3, 276, 11.2 jātyantaragatā rājannetad buddhyānucintaya //
MBh, 3, 276, 13.2 evam āśvāsito rājā mārkaṇḍeyena dhīmatā /
MBh, 3, 277, 4.2 śṛṇu rājan kulastrīṇāṃ mahābhāgyaṃ yudhiṣṭhira /
MBh, 3, 277, 4.3 sarvam etad yathā prāptaṃ sāvitryā rājakanyayā //
MBh, 3, 277, 5.1 āsīn madreṣu dharmātmā rājā paramadhārmikaḥ /
MBh, 3, 277, 9.1 hutvā śatasahasraṃ sa sāvitryā rājasattama /
MBh, 3, 277, 10.3 svarūpiṇī tadā rājan darśayāmāsa taṃ nṛpam //
MBh, 3, 277, 16.2 pūrvam eva mayā rājann abhiprāyam imaṃ tava /
MBh, 3, 277, 21.1 kasmiṃścit tu gate kāle sa rājā niyatavrataḥ /
MBh, 3, 277, 22.1 rājaputryāṃ tu garbhaḥ sa mālavyāṃ bharatarṣabha /
MBh, 3, 277, 32.1 rājovāca /
MBh, 3, 278, 1.2 atha madrādhipo rājā nāradena samāgataḥ /
MBh, 3, 278, 14.1 rājovāca /
MBh, 3, 278, 16.2 api rājātmajo dātā brahmaṇyo vāpi satyavān /
MBh, 3, 278, 23.1 rājovāca /
MBh, 3, 278, 30.1 rājovāca /
MBh, 3, 278, 32.3 rājāpi duhituḥ sarvaṃ vaivāhikam akārayat //
MBh, 3, 279, 5.1 sa rājā tasya rājarṣeḥ kṛtvā pūjāṃ yathārhataḥ /
MBh, 3, 279, 6.2 kim āgamanam ityevaṃ rājā rājānam abravīt //
MBh, 3, 279, 6.2 kim āgamanam ityevaṃ rājā rājānam abravīt //
MBh, 3, 281, 47.2 santo gatir bhūtabhavyasya rājan satāṃ madhye nāvasīdanti santaḥ //
MBh, 3, 281, 57.2 te cāpi sarve rājānaḥ kṣatriyāḥ putrapautriṇaḥ /
MBh, 3, 282, 7.2 āśvāsito vicitrārthaiḥ pūrvarājñāṃ kathāśrayaiḥ //
MBh, 3, 282, 27.1 tato rājñā sahāsīnāḥ sarve te vanavāsinaḥ /
MBh, 3, 283, 5.2 sacakṣur vāpyacakṣur vā sa no rājā bhavatviti //
MBh, 3, 283, 7.1 prayāhi rājan bhadraṃ te ghuṣṭas te nagare jayaḥ /
MBh, 3, 283, 8.1 cakṣuṣmantaṃ ca taṃ dṛṣṭvā rājānaṃ vapuṣānvitam /
MBh, 3, 283, 16.3 viśoko vijvaro rājan kāmyake nyavasat tadā //
MBh, 3, 284, 4.2 ahaṃ te rājaśārdūla kathayāmi kathām imām /
MBh, 3, 284, 8.1 svapnānte niśi rājendra darśayāmāsa raśmivān /
MBh, 3, 285, 4.3 rājānaś ca naravyāghra pauruṣeṇa nibodha tat //
MBh, 3, 287, 3.2 ayaṃ rājan bravīmyetad yat tad guhyaṃ vibhāvasoḥ /
MBh, 3, 287, 4.1 kuntibhojaṃ purā rājan brāhmaṇaḥ samupasthitaḥ /
MBh, 3, 287, 6.1 sa rājānaṃ kuntibhojam abravīt sumahātapāḥ /
MBh, 3, 287, 8.2 śayyāsane ca me rājan nāparādhyeta kaścana //
MBh, 3, 287, 27.1 pṛthe rājakule janma rūpaṃ cādbhutadarśanam /
MBh, 3, 288, 1.2 brāhmaṇaṃ yantritā rājan upasthāsyāmi pūjayā /
MBh, 3, 288, 1.3 yathāpratijñaṃ rājendra na ca mithyā bravīmyaham //
MBh, 3, 288, 4.1 lābho mamaiṣa rājendra yad vai pūjayatī dvijān /
MBh, 3, 288, 5.1 visrabdho bhava rājendra na vyalīkaṃ dvijottamaḥ /
MBh, 3, 288, 6.2 yatiṣyāmi tathā rājan vyetu te mānaso jvaraḥ //
MBh, 3, 288, 8.2 na matkṛte vyathāṃ rājan prāpsyasi dvijasattamāt //
MBh, 3, 288, 9.1 aparādhe hi rājendra rājñām aśreyase dvijāḥ /
MBh, 3, 288, 9.1 aparādhe hi rājendra rājñām aśreyase dvijāḥ /
MBh, 3, 288, 11.1 rājovāca /
MBh, 3, 288, 16.1 tatheti brāhmaṇenokte sa rājā prītamānasaḥ /
MBh, 3, 288, 18.1 nikṣipya rājaputrī tu tandrīṃ mānaṃ tathaiva ca /
MBh, 3, 289, 2.2 tata āyāti rājendra sāye rātrāvatho punaḥ //
MBh, 3, 289, 5.2 brāhmaṇasya pṛthā rājan na cakārāpriyaṃ tadā //
MBh, 3, 289, 8.1 yathopajoṣaṃ rājendra dvijātipravarasya sā /
MBh, 3, 289, 20.2 mantragrāmaṃ tadā rājann atharvaśirasi śrutam //
MBh, 3, 289, 21.1 taṃ pradāya tu rājendra kuntibhojam uvāca ha /
MBh, 3, 289, 21.2 uṣito 'smi sukhaṃ rājan kanyayā paritoṣitaḥ //
MBh, 3, 289, 23.1 sa tu rājā dvijaṃ dṛṣṭvā tatraivāntarhitaṃ tadā /
MBh, 3, 290, 7.2 ājagāma tato rājaṃstvaramāṇo divākaraḥ //
MBh, 3, 290, 20.2 tato 'paśyat tridaśān rājaputrī sarvān eva sveṣu dhiṣṇyeṣu khasthān /
MBh, 3, 291, 2.2 bhītā śāpāt tato rājan dadhyau dīrgham athāntaram //
MBh, 3, 291, 7.1 taṃ devam abravīd bhītā bandhūnāṃ rājasattama /
MBh, 3, 291, 26.3 evam astviti rājendra prasthitaṃ bhūrivarcasam //
MBh, 3, 291, 27.1 iti smoktā kuntirājātmajā sā vivasvantaṃ yācamānā salajjā /
MBh, 3, 292, 8.2 putrasnehena rājendra karuṇaṃ paryadevayat //
MBh, 3, 292, 12.1 pātu tvāṃ varuṇo rājā salile salileśvaraḥ /
MBh, 3, 292, 22.1 evaṃ bahuvidhaṃ rājan vilapya karuṇaṃ pṛthā /
MBh, 3, 292, 23.2 dhātryā saha pṛthā rājan putradarśanalālasā //
MBh, 3, 292, 24.2 viveśa rājabhavanaṃ punaḥ śokāturā tataḥ //
MBh, 3, 293, 2.1 tasya bhāryābhavad rājan rūpeṇāsadṛśī bhuvi /
MBh, 3, 293, 21.1 yadā tu karṇo rājendra bhānumantaṃ divākaram /
MBh, 3, 295, 2.3 vihāya kāmyakaṃ rājā saha bhrātṛbhir acyutaḥ //
MBh, 3, 295, 5.1 vasan dvaitavane rājā kuntīputro yudhiṣṭhiraḥ /
MBh, 3, 295, 9.1 tad ādāya gato rājaṃs tvaramāṇo mahāmṛgaḥ /
MBh, 3, 295, 17.2 anuttarāḥ sarvabhūteṣu bhūyaḥ samprāptāḥ smaḥ saṃśayaṃ kena rājan //
MBh, 3, 296, 5.2 tato yudhiṣṭhiro rājā nakulaṃ vākyam abravīt /
MBh, 3, 296, 8.1 paśyāmi bahulān rājan vṛkṣān udakasaṃśrayān /
MBh, 3, 296, 39.1 tataḥ kuntīsuto rājā vicintya puruṣarṣabhaḥ /
MBh, 3, 297, 11.3 tvaṃ pañcamo bhavitā rājaputra na cet praśnān pṛcchato vyākaroṣi //
MBh, 3, 297, 20.3 yakṣasya bruvato rājann upakramya tadā sthitaḥ //
MBh, 3, 297, 23.2 ime te bhrātaro rājan vāryamāṇā mayāsakṛt /
MBh, 3, 297, 24.1 na peyam udakaṃ rājan prāṇān iha parīpsatā /
MBh, 3, 297, 29.3 kena dvitīyavān bhavati rājan kena ca buddhimān //
MBh, 3, 297, 66.2 vyākhyātaḥ puruṣo rājan yaśca sarvadhanī naraḥ /
MBh, 3, 297, 68.3 sa kasmān nakulaṃ rājan sāpatnaṃ jīvam icchasi //
MBh, 3, 297, 73.1 dharmaśīlaḥ sadā rājā iti māṃ mānavā viduḥ /
MBh, 3, 298, 11.1 varaṃ vṛṇīṣva rājendra dātā hyasmi tavānagha /
MBh, 3, 298, 21.2 tvaṃ hi matprabhavo rājan viduraś ca mamāṃśabhāk //
MBh, 3, 299, 7.2 saṃmūrchito 'bhavad rājā sāśrukaṇṭho yudhiṣṭhiraḥ //
MBh, 3, 299, 9.1 rājan vidvān bhavān dāntaḥ satyasaṃdho jitendriyaḥ /
MBh, 3, 299, 21.2 rājānaṃ balināṃ śreṣṭho girā sampariharṣayan //
MBh, 4, 1, 2.28 saṃmūrchito 'bhavad rājā sāśrukaṇṭho yudhiṣṭhiraḥ /
MBh, 4, 1, 2.31 rājan vidvān bhavān dāntaḥ satyasaṃdho jitendriyaḥ /
MBh, 4, 1, 2.39 prasādād brahmaṇo rājan diteḥ putrānmahābalān /
MBh, 4, 1, 2.60 rājānaṃ balināṃ śreṣṭho girā sampariharṣayan /
MBh, 4, 1, 5.1 tato yudhiṣṭhiro rājā dharmaputro mahāmanāḥ /
MBh, 4, 1, 11.1 eteṣāṃ katamo rājannivāsastava rocate /
MBh, 4, 1, 11.2 vatsyāmo yatra rājendra saṃvatsaram imaṃ vayam /
MBh, 4, 1, 11.3 yatra te rocate rājaṃstatra gacchāmahe vayam /
MBh, 4, 1, 14.4 tatra me rocate pārtha matsyarājāntike 'nagha //
MBh, 4, 1, 18.2 rājaṃstvam āpadā kliṣṭaḥ kiṃ kariṣyasi pāṇḍava //
MBh, 4, 1, 19.1 na duḥkham ucitaṃ kiṃcid rājan veda yathā janaḥ /
MBh, 4, 1, 20.3 virāṭam anusaṃprāpya rājānaṃ puruṣarṣabham //
MBh, 4, 1, 21.1 sabhāstāro bhaviṣyāmi tasya rājño mahātmanaḥ /
MBh, 4, 1, 22.3 ariṣṭān rājagoliṅgān darśanīyān suvarcasaḥ /
MBh, 4, 1, 22.13 pṛṣṭo 'haṃ kathayiṣyāmi rājñaḥ priyahitaṃ vacaḥ /
MBh, 4, 1, 23.2 iti vakṣyāmi rājānaṃ yadi mām anuyokṣyate //
MBh, 4, 1, 24.10 bakaṃ rākṣasarājānaṃ bhīṣaṇaṃ puruṣādakam /
MBh, 4, 1, 24.17 matsyarājāntike tāta vīryapūrṇo 'tyamarṣaṇaḥ /
MBh, 4, 2, 1.3 upasthāsyāmi rājānaṃ virāṭam iti me matiḥ /
MBh, 4, 2, 3.2 tat prekṣya vipulaṃ karma rājā prīto bhaviṣyati /
MBh, 4, 2, 3.4 rājñastasya paripreṣyā maṃsyante māṃ yathā nṛpam /
MBh, 4, 2, 4.1 dvipā vā balino rājan vṛṣabhā vā mahābalāḥ /
MBh, 4, 2, 5.3 kṛtapratāpā bahuśo rājñaḥ prātyayikā bale /
MBh, 4, 2, 8.2 virāṭanagare channo matsyarājasamīpataḥ /
MBh, 4, 2, 20.39 talāṅgulitrābhyucitau nāgarājakaropamau /
MBh, 4, 2, 20.48 so 'yaṃ rājño virāṭasya bhavane bharatarṣabha /
MBh, 4, 2, 21.5 tacchāpaṃ prerayan rājan vihariṣyāmi bhārata /
MBh, 4, 2, 22.2 veṇīkṛtaśirā rājannāmnā caiva bṛhannaḍaḥ //
MBh, 4, 2, 24.2 śikṣayiṣyāmyahaṃ rājan virāṭabhavane striyaḥ /
MBh, 4, 2, 26.2 uṣitāsmīti vakṣyāmi pṛṣṭo rājñā ca bhārata /
MBh, 4, 2, 27.2 vihariṣyāmi rājendra virāṭabhavane sukham /
MBh, 4, 3, 5.4 supraṇītaiḥ sumārgastho rājatantram apālayat /
MBh, 4, 3, 7.2 abhimānāt tu māṃ rājan pravadiṣyanti pāṇḍavāḥ /
MBh, 4, 3, 7.6 gāvaḥ susukhitā rājannirudvignā nirāmayāḥ /
MBh, 4, 3, 7.11 ahaṃ paricariṣyāmi virāṭaṃ rājasattamam /
MBh, 4, 3, 10.1 vṛṣabhān api jānāmi rājan pūjitalakṣaṇān /
MBh, 4, 3, 11.3 toṣayiṣye 'pi rājānaṃ mā bhūccintā tavānagha /
MBh, 4, 3, 14.1 sukumārī ca bālā ca rājaputrī yaśasvinī /
MBh, 4, 3, 16.4 ahaṃ vatsyāmi rājendra nirvṛto bhava pārthiva /
MBh, 4, 3, 17.3 uṣitāsmīti vakṣyāmi pṛṣṭā rājñā ca bhārata /
MBh, 4, 3, 17.5 nāhaṃ tatra bhaviṣyāmi durbharā rājaveśmani /
MBh, 4, 3, 18.1 sudeṣṇāṃ pratyupasthāsye rājabhāryāṃ yaśasvinīm /
MBh, 4, 3, 19.6 iti nigaditavṛttāṃ dharmasūnur niśamya prathitaguṇagaṇaughālaṃkṛtāṃ rājaputrīm /
MBh, 4, 4, 7.1 hantemāṃ rājavasatiṃ rājaputrā bravīmi vaḥ /
MBh, 4, 4, 7.1 hantemāṃ rājavasatiṃ rājaputrā bravīmi vaḥ /
MBh, 4, 4, 7.2 yathā rājakulaṃ prāpya caran preṣyo na riṣyati //
MBh, 4, 4, 8.1 durvasaṃ tveva kauravyā jānatā rājaveśmani /
MBh, 4, 4, 9.1 diṣṭadvāro labhed dvāraṃ na ca rājasu viśvaset /
MBh, 4, 4, 10.2 ārohet saṃmato 'smīti sa rājavasatiṃ vaset //
MBh, 4, 4, 11.2 na tatropaviśejjātu sa rājavasatiṃ vaset //
MBh, 4, 4, 12.1 na cānuśiṣyed rājānam apṛcchantaṃ kadācana /
MBh, 4, 4, 13.1 asūyanti hi rājāno janān anṛtavādinaḥ /
MBh, 4, 4, 15.2 evaṃ vicarato rājño na kṣatir jāyate kvacit //
MBh, 4, 4, 21.2 svasthānānna vikampeta sa rājavasatiṃ vaset //
MBh, 4, 4, 24.1 na mṛṣābhihitaṃ rājño manuṣyeṣu prakāśayet /
MBh, 4, 4, 24.2 yaṃ cāsūyanti rājānaḥ puruṣaṃ na vadecca tam //
MBh, 4, 4, 25.2 priyam evācaran rājñaḥ priyo bhavati bhogavān //
MBh, 4, 4, 26.1 aiśvaryaṃ prāpya duṣprāpaṃ priyaṃ prāpya ca rājataḥ /
MBh, 4, 4, 26.2 apramatto bhaved rājñaḥ priyeṣu ca hiteṣu ca //
MBh, 4, 4, 31.2 asaṃmūḍhaśca yo nityaṃ sa rājavasatiṃ vaset //
MBh, 4, 4, 32.1 rājānaṃ rājaputraṃ vā saṃvartayati yaḥ sadā /
MBh, 4, 4, 32.1 rājānaṃ rājaputraṃ vā saṃvartayati yaḥ sadā /
MBh, 4, 4, 33.2 na nirbadhnāti rājānaṃ labhate pragrahaṃ punaḥ //
MBh, 4, 4, 34.2 upajīvī bhaved rājño viṣaye cāpi yo vaset //
MBh, 4, 4, 35.1 amātyo hi balād bhoktuṃ rājānaṃ prārthayet tu yaḥ /
MBh, 4, 4, 36.1 śreyaḥ sadātmano dṛṣṭvā paraṃ rājñā na saṃvadet /
MBh, 4, 4, 36.2 viśeṣayenna rājānaṃ yogyābhūmiṣu sarvadā //
MBh, 4, 4, 37.2 satyavādī mṛdur dāntaḥ sa rājavasatiṃ vaset //
MBh, 4, 4, 38.2 ahaṃ kiṃ karavāṇīti sa rājavasatiṃ vaset //
MBh, 4, 4, 39.2 ādiṣṭo na vikalpeta sa rājavasatiṃ vaset //
MBh, 4, 4, 40.2 duḥkhena sukham anvicchet sa rājavasatiṃ vaset //
MBh, 4, 4, 41.2 mantraṃ na bahudhā kuryād evaṃ rājñaḥ priyo bhavet //
MBh, 4, 4, 47.2 evam uktastato rājñā dhaumyo 'tha dvijasattamaḥ /
MBh, 4, 5, 5.1 tato janapadaṃ prāpya kṛṣṇā rājānam abravīt /
MBh, 4, 5, 6.3 tacchrutvā vacanaṃ tasyāḥ prāha rājā yudhiṣṭhiraḥ /
MBh, 4, 5, 15.2 evam uktvā sa rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 4, 5, 15.6 tato yudhiṣṭhiro rājā sahadevam uvāca ha /
MBh, 4, 5, 21.1 saindhavaṃ yena rājānaṃ parāmṛṣata cānagha /
MBh, 4, 6, 1.2 tato virāṭaṃ prathamaṃ yudhiṣṭhiro rājā sabhāyām upaviṣṭam āvrajat /
MBh, 4, 6, 2.2 mahānubhāvo nararājasatkṛto durāsadastīkṣṇaviṣo yathoragaḥ //
MBh, 4, 6, 9.2 tam abravīt svāgatam ityanantaraṃ rājā prahṛṣṭaḥ pratisaṃgṛhāṇa ca //
MBh, 4, 6, 10.1 kāmena tātābhivadāmyahaṃ tvāṃ kasyāsi rājño viṣayād ihāgataḥ /
MBh, 4, 7, 3.1 taṃ prekṣya rājā varayann upāgataṃ tato 'bravījjānapadān samāgatān /
MBh, 4, 7, 11.2 tathā sa bhīmo vihito mahānase virāṭarājño dayito 'bhavad dṛḍham /
MBh, 4, 7, 11.3 uvāsa rājanna ca taṃ pṛthagjano bubodha tatrānucaraśca kaścana //
MBh, 4, 8, 4.1 sā tān uvāca rājendra sairandhryaham upāgatā /
MBh, 4, 8, 8.1 sā tām uvāca rājendra sairandhryaham upāgatā /
MBh, 4, 8, 20.3 no ced iha tu rājā tvāṃ gacchet sarveṇa cetasā //
MBh, 4, 8, 21.1 striyo rājakule paśya yāścemā mama veśmani /
MBh, 4, 8, 23.1 rājā virāṭaḥ suśroṇi dṛṣṭvā vapur amānuṣam /
MBh, 4, 9, 2.2 samupasthāya vai rājā papraccha kurunandanam //
MBh, 4, 9, 4.1 sa prāpya rājānam amitratāpanas tato 'bravīnmeghamahaughaniḥsvanaḥ /
MBh, 4, 9, 5.1 vastuṃ tvayīcchāmi viśāṃ variṣṭha tān rājasiṃhānna hi vedmi pārthān /
MBh, 4, 9, 7.1 kasyāsi rājño viṣayād ihāgataḥ kiṃ cāpi śilpaṃ tava vidyate kṛtam /
MBh, 4, 9, 8.2 pañcānāṃ pāṇḍuputrāṇāṃ jyeṣṭho rājā yudhiṣṭhiraḥ /
MBh, 4, 9, 13.1 vṛṣabhāṃścāpi jānāmi rājan pūjitalakṣaṇān /
MBh, 4, 9, 15.2 tathā sa rājño 'vidito viśāṃ pate uvāsa tatraiva sukhaṃ nareśvaraḥ /
MBh, 4, 10, 3.1 taṃ prekṣya rājopagataṃ sabhātale sattrapraticchannam aripramāthinam /
MBh, 4, 11, 1.2 athāparo 'dṛśyata pāṇḍavaḥ prabhur virāṭarājñasturagān samīkṣataḥ /
MBh, 4, 11, 4.1 abhyetya rājānam amitrahābravīj jayo 'stu te pārthiva bhadram astu ca /
MBh, 4, 11, 6.2 pañcānāṃ pāṇḍuputrāṇāṃ jyeṣṭho rājā yudhiṣṭhiraḥ /
MBh, 4, 11, 10.2 na te 'nurūpaṃ hayakarma vidyate prabhāsi rājeva hi saṃmato mama //
MBh, 4, 11, 12.2 tathā sa gandharvavaropamo yuvā virāṭarājñā muditena pūjitaḥ /
MBh, 4, 12, 2.3 ārādhayanto rājānaṃ yad akurvanta tacchṛṇu //
MBh, 4, 12, 13.1 tatra mallāḥ samāpetur digbhyo rājan sahasraśaḥ /
MBh, 4, 12, 14.1 vīryonnaddhā balodagrā rājñā samabhipūjitāḥ /
MBh, 4, 12, 25.1 saṃharṣāt pradadau vittaṃ bahu rājā mahāmanāḥ /
MBh, 4, 12, 30.2 toṣayāmāsa nakulo rājānaṃ rājasattama //
MBh, 4, 12, 30.2 toṣayāmāsa nakulo rājānaṃ rājasattama //
MBh, 4, 13, 6.1 neyaṃ purā jātu mayeha dṛṣṭā rājño virāṭasya niveśane śubhā /
MBh, 4, 14, 1.2 pratyākhyāto rājaputryā sudeṣṇāṃ kīcako 'bravīt /
MBh, 4, 14, 7.2 surām āhārayāmāsa rājārhāṃ suparisrutām //
MBh, 4, 14, 11.2 na gaccheyam ahaṃ tasya rājaputri niveśanam /
MBh, 4, 14, 11.3 tvam eva rājñi jānāsi yathā sa nirapatrapaḥ //
MBh, 4, 14, 15.1 santi bahvyastava preṣyā rājaputri vaśānugāḥ /
MBh, 4, 15, 4.2 apraiṣīd rājaputrī māṃ surāhārīṃ tavāntikam /
MBh, 4, 15, 5.2 anyā bhadre nayiṣyanti rājaputryāḥ parisrutam //
MBh, 4, 15, 6.4 sabhāṃ śaraṇam ādhāvad yatra rājā yudhiṣṭhiraḥ //
MBh, 4, 15, 7.2 athaināṃ paśyato rājñaḥ pātayitvā padāvadhīt //
MBh, 4, 15, 12.2 prabodhanabhayād rājan bhīmasya pratyaṣedhayat //
MBh, 4, 15, 24.1 na rājan rājavat kiṃcit samācarasi kīcake /
MBh, 4, 15, 24.1 na rājan rājavat kiṃcit samācarasi kīcake /
MBh, 4, 15, 31.1 athābravīd rājaputrīṃ kauravyo mahiṣīṃ priyām /
MBh, 4, 15, 34.2 vighnaṃ karoṣi matsyānāṃ dīvyatāṃ rājasaṃsadi /
MBh, 4, 15, 39.3 sabhāyāṃ paśyato rājño yathaiva vijane tathā //
MBh, 4, 16, 1.2 sā hatā sūtaputreṇa rājaputrī samajvalat /
MBh, 4, 16, 11.1 sa samprahāya śayanaṃ rājaputryā prabodhitaḥ /
MBh, 4, 16, 12.1 athābravīd rājaputrīṃ kauravyo mahiṣīṃ priyām /
MBh, 4, 17, 5.1 matsyarājñaḥ samakṣaṃ ca tasya dhūrtasya paśyataḥ /
MBh, 4, 17, 7.1 yo 'yaṃ rājño virāṭasya kīcako nāma bhārata /
MBh, 4, 17, 8.1 sa māṃ sairandhriveṣeṇa vasantīṃ rājaveśmani /
MBh, 4, 17, 22.2 sabhāyāṃ devitā rājñaḥ kaṅko brūte yudhiṣṭhiraḥ //
MBh, 4, 17, 24.2 sa vaśe vivaśo rājā pareṣām adya vartate //
MBh, 4, 17, 25.2 so 'yaṃ rājño virāṭasya sabhāstāro yudhiṣṭhiraḥ //
MBh, 4, 17, 26.1 yam upāsanta rājānaḥ sabhāyām ṛṣibhiḥ saha /
MBh, 4, 18, 6.2 asmin rājakule cemau tulyakālanivāsinau //
MBh, 4, 18, 9.2 so 'yaṃ rājño virāṭasya kanyānāṃ nartako yuvā //
MBh, 4, 18, 15.1 yaṃ sma rājasahasrāṇi tejasāpratimāni vai /
MBh, 4, 18, 16.1 so 'yaṃ rājño virāṭasya kanyānāṃ nartako yuvā /
MBh, 4, 19, 1.2 ahaṃ sairandhriveṣeṇa carantī rājaveśmani /
MBh, 4, 19, 2.1 vikriyāṃ paśya me tīvrāṃ rājaputryāḥ paraṃtapa /
MBh, 4, 20, 5.1 imaṃ ca samupālambhaṃ tvatto rājā yudhiṣṭhiraḥ /
MBh, 4, 20, 13.2 pūrṇe trayodaśe varṣe rājño rājñī bhaviṣyasi //
MBh, 4, 20, 14.3 apārayantyā duḥkhāni na rājānam upālabhe //
MBh, 4, 20, 16.2 nityam udvijate rājā kathaṃ neyād imām iti //
MBh, 4, 20, 31.2 kīcako rājavāllabhyācchokakṛnmama bhārata //
MBh, 4, 21, 7.2 gatvā rājakulāyaiva draupadīm idam abravīt //
MBh, 4, 21, 8.1 sabhāyāṃ paśyato rājñaḥ pātayitvā padāhanam /
MBh, 4, 21, 9.1 pravādena hi matsyānāṃ rājā nāmnāyam ucyate /
MBh, 4, 21, 9.2 aham eva hi matsyānāṃ rājā vai vāhinīpatiḥ //
MBh, 4, 22, 8.1 parākramaṃ tu sūtānāṃ matvā rājānvamodata /
MBh, 4, 22, 11.1 hriyamāṇā tu sā rājan sūtaputrair aninditā /
MBh, 4, 22, 29.1 evaṃ te nihatā rājañ śataṃ pañca ca kīcakāḥ /
MBh, 4, 23, 1.2 te dṛṣṭvā nihatān sūtān rājñe gatvā nyavedayan /
MBh, 4, 23, 1.3 gandharvair nihatā rājan sūtaputrāḥ paraḥśatāḥ //
MBh, 4, 23, 3.2 sarvaṃ saṃśayitaṃ rājannagaraṃ te bhaviṣyati //
MBh, 4, 23, 5.1 yathā sairandhriveṣeṇa na te rājann idaṃ puram /
MBh, 4, 23, 9.2 bibheti rājā suśroṇi gandharvebhyaḥ parābhavāt //
MBh, 4, 23, 13.1 tāṃ dṛṣṭvā puruṣā rājan prādravanta diśo daśa /
MBh, 4, 23, 14.2 dadarśa rājan pāñcālī yathā mattaṃ mahādvipam //
MBh, 4, 23, 17.3 rājñaḥ kanyā virāṭasya nartayānaṃ mahābhujam //
MBh, 4, 23, 24.2 tataḥ sahaiva kanyābhir draupadī rājaveśma tat /
MBh, 4, 23, 25.1 tām abravīd rājaputrī virāṭavacanād idam /
MBh, 4, 23, 26.1 rājā bibheti bhadraṃ te gandharvebhyaḥ parābhavāt /
MBh, 4, 23, 27.2 trayodaśāhamātraṃ me rājā kṣamatu bhāmini /
MBh, 4, 23, 28.2 dhruvaṃ ca śreyasā rājā yokṣyate saha bāndhavaiḥ //
MBh, 4, 24, 2.2 śauryāddhi vallabho rājño mahāsattvaśca kīcakaḥ //
MBh, 4, 24, 7.1 tatra dṛṣṭvā tu rājānaṃ kauravyaṃ dhṛtarāṣṭrajam /
MBh, 4, 24, 16.1 na tatra pāṇḍavā rājannāpi kṛṣṇā pativratā /
MBh, 4, 24, 19.2 sūtena rājño matsyasya kīcakena mahātmanā //
MBh, 4, 25, 1.2 tato duryodhano rājā śrutvā teṣāṃ vacastadā /
MBh, 4, 27, 12.2 pure janapade vāpi yatra rājā yudhiṣṭhiraḥ //
MBh, 4, 27, 17.2 bhayaṃ nābhyāviśet tatra yatra rājā yudhiṣṭhiraḥ //
MBh, 4, 27, 19.2 tatra deśe bhaviṣyanti yatra rājā yudhiṣṭhiraḥ //
MBh, 4, 27, 20.2 dṛśyāni ca prasannāni yatra rājā yudhiṣṭhiraḥ //
MBh, 4, 27, 23.3 bhaviṣyati janastatra yatra rājā yudhiṣṭhiraḥ //
MBh, 4, 27, 24.2 śubhārthepsuḥ śubhamatir yatra rājā yudhiṣṭhiraḥ /
MBh, 4, 29, 1.2 atha rājā trigartānāṃ suśarmā rathayūthapaḥ /
MBh, 4, 29, 4.1 asakṛnmatsyarājñā me rāṣṭraṃ bādhitam ojasā /
MBh, 4, 29, 6.1 tasmiṃśca nihate rājan hīnadarpo nirāśrayaḥ /
MBh, 4, 29, 14.1 tacchrutvā vacanaṃ tasya karṇo rājānam abravīt /
MBh, 4, 29, 19.1 yāmo rājann anudvignā virāṭaviṣayaṃ vayam /
MBh, 4, 29, 20.1 tato duryodhano rājā vākyam ādāya tasya tat /
MBh, 4, 29, 23.1 trigartaiḥ sahito rājā samagrabalavāhanaḥ /
MBh, 4, 29, 28.1 aparaṃ divasaṃ sarve rājan sambhūya kauravāḥ /
MBh, 4, 30, 9.1 rājāno rājaputrāśca tanutrāṇyatra bhejire /
MBh, 4, 30, 9.1 rājāno rājaputrāśca tanutrāṇyatra bhejire /
MBh, 4, 30, 12.2 abhedyakalpaṃ matsyānāṃ rājā kavacam āharat //
MBh, 4, 30, 19.1 atha matsyo 'bravīd rājā śatānīkaṃ jaghanyajam /
MBh, 4, 30, 21.1 vīrāṅgarūpāḥ puruṣā nāgarājakaropamāḥ /
MBh, 4, 30, 22.2 śatānīkastu pārthebhyo rathān rājan samādiśat /
MBh, 4, 30, 22.3 sahadevāya rājñe ca bhīmāya nakulāya ca //
MBh, 4, 30, 23.1 tān prahṛṣṭāstataḥ sūtā rājabhaktipuraskṛtāḥ /
MBh, 4, 30, 27.2 rājānam anvayuḥ paścāccalanta iva parvatāḥ //
MBh, 4, 31, 4.2 devāsurasamo rājann āsīt sūrye vilambati //
MBh, 4, 31, 9.2 saṃrabdhāḥ samare rājannijaghnur itaretaram //
MBh, 4, 31, 22.1 tato rājā suśarmāṇaṃ vivyādha daśabhiḥ śaraiḥ /
MBh, 4, 31, 23.1 tathaiva matsyarājānaṃ suśarmā yuddhadurmadaḥ /
MBh, 4, 31, 24.1 tataḥ sainyaṃ samāvṛtya matsyarājasuśarmaṇoḥ /
MBh, 4, 32, 7.1 balaṃ tu matsyasya balena rājā sarvaṃ trigartādhipatiḥ suśarmā /
MBh, 4, 32, 8.2 virathaṃ matsyarājānaṃ jīvagrāham agṛhṇatām //
MBh, 4, 32, 15.2 ekāntam āśrito rājan paśya me 'dya parākramam //
MBh, 4, 32, 26.1 tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ /
MBh, 4, 32, 28.1 tato rājann āśukārī kuntīputro vṛkodaraḥ /
MBh, 4, 32, 42.2 punar eva mahābāhur virāṭo rājasattamaḥ /
MBh, 4, 32, 48.1 tatastadvacanānmatsyo dūtān rājā samādiśat /
MBh, 4, 33, 8.1 sa praviśya puraṃ rājño nṛpaveśmābhyayāt tataḥ /
MBh, 4, 33, 11.1 rājaputra hitaprepsuḥ kṣipraṃ niryāhi vai svayam /
MBh, 4, 33, 18.2 chādayantu śarāḥ sūryaṃ rājñām āyur nirodhinaḥ //
MBh, 4, 35, 1.2 sa tāṃ dṛṣṭvā viśālākṣīṃ rājaputrīṃ sakhīṃ sakhā /
MBh, 4, 35, 1.3 prahasann abravīd rājan kutrāgamanam ityuta //
MBh, 4, 35, 2.1 tam abravīd rājaputrī samupetya nararṣabham /
MBh, 4, 35, 8.2 jagāma rājaputrasya sakāśam amitaujasaḥ //
MBh, 4, 35, 10.1 dūrād eva tu taṃ prekṣya rājaputro 'bhyabhāṣata /
MBh, 4, 35, 14.1 evam uktā pratyuvāca rājaputraṃ bṛhannaḍā /
MBh, 4, 36, 12.1 duryodhanastathā vīro rājā ca rathināṃ varaḥ /
MBh, 4, 36, 27.3 tam anvadhāvad dhāvantaṃ rājaputraṃ dhanaṃjayaḥ /
MBh, 4, 36, 44.1 mā bhaistvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa /
MBh, 4, 38, 9.3 tad ahaṃ rājaputraḥ san spṛśeyaṃ pāṇinā katham //
MBh, 4, 38, 10.2 mahatā rājaputreṇa mantrayajñavidā satā //
MBh, 4, 38, 12.2 vyavahāryaśca rājendra śuciścaiva bhaviṣyasi /
MBh, 4, 38, 19.2 vairāṭir arjunaṃ rājann idaṃ vacanam abravīt //
MBh, 4, 38, 41.1 somaḥ pañcaśataṃ rājā tathaiva varuṇaḥ śatam /
MBh, 4, 38, 44.2 rājño yudhiṣṭhirasyaitad vairāṭe dhanur uttamam //
MBh, 4, 38, 53.2 hemapuṅkhāstriparvāṇo rājña ete mahāśarāḥ //
MBh, 4, 39, 22.2 lohitākṣa mahābāho nāgarājakaropama /
MBh, 4, 41, 10.1 mā bhaistvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa /
MBh, 4, 42, 1.2 atha duryodhano rājā samare bhīṣmam abravīt /
MBh, 4, 42, 15.1 yadyeṣa rājā matsyānāṃ yadi bībhatsur āgataḥ /
MBh, 4, 43, 2.1 yadyeṣa rājā matsyānāṃ yadi bībhatsur āgataḥ /
MBh, 4, 44, 8.1 eko gandharvarājānaṃ citrasenam ariṃdamaḥ /
MBh, 4, 46, 4.2 tasmād rājan bravīmyeṣa vākyaṃ te yadi rocate //
MBh, 4, 47, 6.2 yeṣāṃ yudhiṣṭhiro rājā kasmād dharme 'parādhnuyuḥ //
MBh, 4, 47, 12.2 ekāntasiddhiṃ rājendra samprāptaśca dhanaṃjayaḥ //
MBh, 4, 47, 14.2 kriyatām āśu rājendra samprāpto hi dhanaṃjayaḥ //
MBh, 4, 48, 11.1 rājānaṃ nātra paśyāmi gāḥ samādāya gacchati /
MBh, 4, 48, 15.1 naiṣo 'ntareṇa rājānaṃ bībhatsuḥ sthātum icchati /
MBh, 4, 49, 5.2 tam eva māṃ prāpaya rājaputra duryodhanāpāśrayajātadarpam //
MBh, 4, 49, 12.1 sa tena rājñātirathena viddho vigāhamāno dhvajinīṃ kurūṇām /
MBh, 4, 50, 12.2 dhṛtarāṣṭrātmajaḥ śrīmān eṣa rājā suyodhanaḥ //
MBh, 4, 50, 21.2 rājaśriyāvabaddhastu duryodhanavaśānugaḥ //
MBh, 4, 50, 23.2 yatrātiṣṭhat kṛpo rājan yotsyamāno dhanaṃjayam //
MBh, 4, 51, 3.2 sahopāyāt tadā rājan viśvāśvimarutāṃ gaṇaiḥ //
MBh, 4, 51, 9.1 tathā rājā vasumanā balākṣaḥ supratardanaḥ /
MBh, 4, 54, 5.2 sa rājanna prajānāti diśaṃ kāṃcana mohitaḥ //
MBh, 4, 54, 18.2 tvaritāḥ puruṣā rājann upājahruḥ sahasraśaḥ //
MBh, 4, 59, 12.2 gāṇḍīvam abhavad rājan pārthasya sṛjataḥ śarān //
MBh, 4, 59, 27.2 na viśeṣastadā rājaṃllakṣyate sma mahātmanoḥ //
MBh, 4, 59, 29.2 babhūva tasmin saṃgrāme rājaṃlloke tad adbhutam //
MBh, 4, 59, 30.2 śerate sma tadā rājan kaunteyasyābhito ratham //
MBh, 4, 60, 3.2 rarāja rājanmahanīyakarmā yathaikaparvā ruciraikaśṛṅgaḥ //
MBh, 4, 60, 5.2 śarān upādāya viṣāgnikalpān vivyādha rājānam adīnasattvaḥ //
MBh, 4, 60, 13.1 tato gaje rājani caiva bhinne bhagne vikarṇe ca sapādarakṣe /
MBh, 4, 61, 13.2 drauṇeśca rājñaśca tathaiva nīle vastre samādatsva narapravīra //
MBh, 4, 61, 23.2 atītakāmo yudhi so 'tyamarṣī rājā viniḥśvasya babhūva tūṣṇīm //
MBh, 4, 62, 8.1 rājaputra pratyavekṣa samānītāni sarvaśaḥ /
MBh, 4, 63, 5.1 tataḥ sa rājā matsyānāṃ virāṭo vāhinīpatiḥ /
MBh, 4, 63, 9.1 rājā virāṭo 'tha bhṛśaṃ prataptaḥ śrutvā sutaṃ hyekarathena yātam /
MBh, 4, 63, 13.1 evaṃ sa rājā matsyānāṃ virāṭo 'kṣauhiṇīpatiḥ /
MBh, 4, 63, 18.1 rājñastataḥ samācakhyau mantrī vijayam uttamam /
MBh, 4, 63, 33.2 kiṃ te dyūtena rājendra bahudoṣeṇa mānada /
MBh, 4, 63, 35.2 athavā manyase rājan dīvyāva yadi rocate //
MBh, 4, 63, 38.1 ityuktaḥ kupito rājā matsyaḥ pāṇḍavam abravīt /
MBh, 4, 63, 41.3 duryodhanaśca rājendra tathānye ca mahārathāḥ //
MBh, 4, 63, 44.2 tataḥ prakupito rājā tam akṣeṇāhanad bhṛśam /
MBh, 4, 64, 1.2 tato rājñaḥ suto jyeṣṭhaḥ prāviśat pṛthivīṃjayaḥ /
MBh, 4, 64, 3.2 kenāyaṃ tāḍito rājan kena pāpam idaṃ kṛtam //
MBh, 4, 64, 5.2 akāryaṃ te kṛtaṃ rājan kṣipram eva prasādyatām /
MBh, 4, 64, 7.1 kṣamayantaṃ tu rājānaṃ pāṇḍavaḥ pratyabhāṣata /
MBh, 4, 64, 7.2 ciraṃ kṣāntam idaṃ rājanna manyur vidyate mama //
MBh, 4, 64, 9.1 na dūṣayāmi te rājan yacca hanyād adūṣakam /
MBh, 4, 64, 18.1 parvataṃ yo 'bhividhyeta rājaputro maheṣubhiḥ /
MBh, 4, 64, 23.2 prabhagnam abravīd bhītaṃ rājaputraṃ mahābalam //
MBh, 4, 64, 25.1 na mokṣyase palāyaṃstvaṃ rājan yuddhe manaḥ kuru /
MBh, 4, 64, 26.2 sacivaiḥ saṃvṛto rājā rathe nāga iva śvasan //
MBh, 4, 64, 28.2 kurūṃstān prahasan rājan vāsāṃsyapaharad balī //
MBh, 4, 64, 36.2 itikartavyatāṃ sarvāṃ rājanyatha yudhiṣṭhire //
MBh, 4, 65, 4.2 ājagāma sabhāṃ kartuṃ rājakāryāṇi sarvaśaḥ //
MBh, 4, 65, 6.2 atha rājāsane kasmād upaviṣṭo 'syalaṃkṛtaḥ //
MBh, 4, 65, 7.2 smayamāno 'rjuno rājann idaṃ vacanam abravīt //
MBh, 4, 65, 8.1 indrasyāpyāsanaṃ rājann ayam āroḍhum arhati /
MBh, 4, 65, 11.2 anvayuḥ pṛṣṭhato rājan yāvad adhyāvasat kurūn //
MBh, 4, 65, 14.2 sarve ca rājan rājāno dhaneśvaram ivāmarāḥ //
MBh, 4, 65, 14.2 sarve ca rājan rājāno dhaneśvaram ivāmarāḥ //
MBh, 4, 65, 16.2 upajīvanti rājānam enaṃ sucaritavratam //
MBh, 4, 65, 21.2 kathaṃ nārhati rājārham āsanaṃ pṛthivīpatiḥ //
MBh, 4, 66, 1.2 yadyeṣa rājā kauravyaḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 4, 66, 8.2 sairandhrī draupadī rājan yatkṛte kīcakā hatāḥ //
MBh, 4, 66, 21.2 tato virāṭaḥ paramābhituṣṭaḥ sametya rājñā samayaṃ cakāra /
MBh, 4, 66, 24.2 saṃprīyamāṇo rājānaṃ yudhiṣṭhiram athābravīt //
MBh, 4, 66, 29.1 pratigṛhṇāmyahaṃ rājan snuṣāṃ duhitaraṃ tava /
MBh, 4, 67, 4.1 vayaḥsthayā tayā rājan saha saṃvatsaroṣitaḥ /
MBh, 4, 67, 7.2 snuṣārtham uttarāṃ rājan pratigṛhṇāmi te sutām //
MBh, 4, 67, 12.2 evaṃ bruvati rājendre kuntīputro yudhiṣṭhiraḥ /
MBh, 4, 67, 30.1 parivāryottarāṃ tās tu rājaputrīm alaṃkṛtām /
MBh, 5, 1, 2.2 nyastāsanā mālyavatī sugandhā tām abhyayuste nararājavaryāḥ //
MBh, 5, 1, 4.2 matsyasya rājñastu susaṃnikṛṣṭau janārdanaścaiva yudhiṣṭhiraśca //
MBh, 5, 1, 5.1 sutāśca sarve drupadasya rājño bhīmārjunau mādravatīsutau ca /
MBh, 5, 1, 9.2 te rājasiṃhāḥ sahitā hyaśṛṇvan vākyaṃ mahārthaṃ ca mahodayaṃ ca //
MBh, 5, 1, 13.1 evaṃ gate dharmasutasya rājño duryodhanasyāpi ca yaddhitaṃ syāt /
MBh, 5, 1, 16.2 tathāpi rājā sahitaḥ suhṛdbhir abhīpsate 'nāmayam eva teṣām //
MBh, 5, 1, 21.1 tair viprakāraṃ ca niśamya rājñaḥ suhṛjjanāstān parivārayeyuḥ /
MBh, 5, 1, 25.2 samādade vākyam athāgrajo 'sya sampūjya vākyaṃ tad atīva rājan //
MBh, 5, 2, 1.3 ajātaśatrośca hitaṃ hitaṃ ca duryodhanasyāpi tathaiva rājñaḥ //
MBh, 5, 3, 8.1 samāhūya tu rājānaṃ kṣatradharmarataṃ sadā /
MBh, 5, 4, 11.2 bhagadattāya rājñe ca pūrvasāgaravāsine //
MBh, 5, 4, 19.2 samudraseno rājā ca saha putreṇa vīryavān //
MBh, 5, 4, 23.2 kārūṣakāśca rājānaḥ kṣemadhūrtiśca vīryavān //
MBh, 5, 4, 26.1 ayaṃ ca brāhmaṇaḥ śīghraṃ mama rājan purohitaḥ /
MBh, 5, 5, 1.3 arthasiddhikaraṃ rājñaḥ pāṇḍavasya mahaujasaḥ //
MBh, 5, 5, 5.1 bhavān vṛddhatamo rājñāṃ vayasā ca śrutena ca /
MBh, 5, 5, 16.1 samākulā mahī rājan kurupāṇḍavakāraṇāt /
MBh, 5, 7, 2.2 dhṛtarāṣṭrātmajo rājā dūtaiḥ praṇihitaiścaraiḥ //
MBh, 5, 7, 13.3 dṛṣṭastu prathamaṃ rājanmayā pārtho dhanaṃjayaḥ //
MBh, 5, 7, 24.2 mayā saṃbandhakaṃ tulyam iti rājan punaḥ punaḥ //
MBh, 5, 8, 1.3 abhyayāt pāṇḍavān rājan saha putrair mahārathaiḥ //
MBh, 5, 8, 19.1 kuśalaṃ rājaśārdūla kaccit te kurunandana /
MBh, 5, 8, 20.1 suduṣkaraṃ kṛtaṃ rājannirjane vasatā vane /
MBh, 5, 8, 20.2 bhrātṛbhiḥ saha rājendra kṛṣṇayā cānayā saha //
MBh, 5, 8, 22.2 avāpsyasi sukhaṃ rājan hatvā śatrūn paraṃtapa //
MBh, 5, 8, 24.1 tato 'syākathayad rājā duryodhanasamāgamam /
MBh, 5, 8, 25.2 sukṛtaṃ te kṛtaṃ rājan prahṛṣṭenāntarātmanā /
MBh, 5, 8, 26.2 karṇārjunābhyāṃ samprāpte dvairathe rājasattama /
MBh, 5, 8, 27.1 tatra pālyo 'rjuno rājan yadi matpriyam icchasi /
MBh, 5, 8, 37.1 indreṇa śrūyate rājan sabhāryeṇa mahātmanā /
MBh, 5, 9, 1.2 katham indreṇa rājendra sabhāryeṇa mahātmanā /
MBh, 5, 9, 2.2 śṛṇu rājan purā vṛttam itihāsaṃ purātanam /
MBh, 5, 9, 37.1 yena sarvā diśo rājan pibann iva nirīkṣate /
MBh, 5, 9, 52.1 kiṃ kāryam iti te rājan vicintya bhayamohitāḥ /
MBh, 5, 10, 46.2 tato bhītābhavan devāḥ ko no rājā bhaved iti //
MBh, 5, 11, 1.4 te gatvāthābruvan sarve rājā no bhava pārthiva //
MBh, 5, 11, 2.2 pitṛbhiḥ sahitān rājan parīpsan hitam ātmanaḥ //
MBh, 5, 11, 3.2 balavāñjāyate rājā balaṃ śakre hi nityadā //
MBh, 5, 11, 5.2 abhiṣicyasva rājendra bhava rājā triviṣṭape //
MBh, 5, 11, 5.2 abhiṣicyasva rājendra bhava rājā triviṣṭape //
MBh, 5, 11, 21.1 drakṣyase devarājānam indraṃ śīghram ihāgatam /
MBh, 5, 12, 1.3 abruvan devarājānaṃ nahuṣaṃ ghoradarśanam //
MBh, 5, 13, 8.2 mantrayāmāsur ekāgrāḥ śakrārthaṃ rājasattama //
MBh, 5, 15, 10.2 vakṣyāmi yadi me rājan priyam etat kariṣyasi /
MBh, 5, 15, 12.2 sarve śibikayā rājann etaddhi mama rocate //
MBh, 5, 16, 21.2 mānuṣo nahuṣo rājā devarṣigaṇatejasā /
MBh, 5, 16, 24.1 gatvābruvannahuṣaṃ śakra tatra tvaṃ no rājā bhava bhuvanasya goptā /
MBh, 5, 16, 25.1 evam uktair vardhitaścāpi devai rājābhavannahuṣo ghoravīryaḥ /
MBh, 5, 16, 29.2 rājā devānāṃ nahuṣo ghorarūpas tatra sāhyaṃ dīyatāṃ me bhavadbhiḥ //
MBh, 5, 16, 30.2 tvaṃ ced rājannahuṣaṃ parājayes tad vai vayaṃ bhāgam arhāma śakra //
MBh, 5, 17, 7.2 śṛṇu śakra priyaṃ vākyaṃ yathā rājā durātmavān /
MBh, 5, 18, 9.2 indraḥ pramudito rājan dharmeṇāpālayat prajāḥ //
MBh, 5, 18, 11.2 draupadyā saha rājendra bhrātṛbhiśca mahātmabhiḥ //
MBh, 5, 18, 12.1 evaṃ tvam api rājendra rājyaṃ prāpsyasi bhārata /
MBh, 5, 18, 16.2 rājñā vyūḍheṣvanīkeṣu śrotavyaṃ jayam icchatā //
MBh, 5, 18, 21.2 evam āśvāsito rājā śalyena bharatarṣabha /
MBh, 5, 19, 6.2 praviśyāntardadhe rājan sāgaraṃ kunadī yathā //
MBh, 5, 19, 9.1 tathaiva pāṇḍyo rājendra sāgarānūpavāsibhiḥ /
MBh, 5, 19, 10.2 prekṣaṇīyataraṃ rājan suveṣaṃ balavat tadā //
MBh, 5, 19, 12.1 tathaiva rājā matsyānāṃ virāṭo vāhinīpatiḥ /
MBh, 5, 19, 28.1 na hāstinapure rājann avakāśo 'bhavat tadā /
MBh, 5, 19, 28.2 rājñāṃ sabalamukhyānāṃ prādhānyenāpi bhārata //
MBh, 5, 20, 3.1 sarvair bhavadbhir vidito rājadharmaḥ sanātanaḥ /
MBh, 5, 22, 22.1 pāṇḍyaśca rājāmita indrakalpo yudhi pravīrair bahubhiḥ sametaḥ /
MBh, 5, 22, 26.2 yasya sarve vardhayanti sma mānaṃ karūṣarājapramukhā narendrāḥ //
MBh, 5, 22, 33.2 yathā rājñaḥ krodhadīptasya sūta manyor ahaṃ bhītataraḥ sadaiva //
MBh, 5, 22, 39.2 tat tad bhāṣethāḥ saṃjaya rājamadhye na mūrchayed yanna bhavecca yuddham //
MBh, 5, 23, 1.2 rājñastu vacanaṃ śrutvā dhṛtarāṣṭrasya saṃjayaḥ /
MBh, 5, 23, 2.1 sa tu rājānam āsādya dharmātmānaṃ yudhiṣṭhiram /
MBh, 5, 23, 3.2 diṣṭyā rājaṃstvām arogaṃ prapaśye sahāyavantaṃ ca mahendrakalpam //
MBh, 5, 23, 4.1 anāmayaṃ pṛcchati tvāmbikeyo vṛddho rājā dhṛtarāṣṭro manīṣī /
MBh, 5, 23, 5.1 kaccit kṛṣṇā draupadī rājaputrī satyavratā vīrapatnī saputrā /
MBh, 5, 23, 7.1 cirād idaṃ kuśalaṃ bhāratasya śrutvā rājñaḥ kuruvṛddhasya sūta /
MBh, 5, 23, 9.1 kaccid rājā dhṛtarāṣṭraḥ saputro vaicitravīryaḥ kuśalī mahātmā /
MBh, 5, 23, 13.1 vaiśyāputraḥ kuśalī tāta kaccin mahāprājño rājaputro yuyutsuḥ /
MBh, 5, 23, 15.1 kaccid rājā brāhmaṇānāṃ yathāvat pravartate pūrvavat tāta vṛttim /
MBh, 5, 23, 16.1 kaccid rājā dhṛtarāṣṭraḥ saputra upekṣate brāhmaṇātikramān vai /
MBh, 5, 23, 18.1 kaccid rājā dhṛtarāṣṭraḥ saputro bubhūṣate vṛttim amātyavarge /
MBh, 5, 24, 7.1 na tveva manye puruṣasya rājann anāgataṃ jñāyate yad bhaviṣyam /
MBh, 5, 24, 10.2 sahāmātyaḥ sahaputraśca rājan sametya tāṃ vācam imāṃ nibodha //
MBh, 5, 25, 4.1 śamaṃ rājā dhṛtarāṣṭro 'bhinandann ayojayat tvaramāṇo rathaṃ me /
MBh, 5, 25, 4.2 sabhrātṛputrasvajanasya rājñas tad rocatāṃ pāṇḍavānāṃ śamo 'stu //
MBh, 5, 25, 11.2 raṇe prasoḍhuṃ viṣaheta rājan rādheyaguptān saha bhūmipālaiḥ //
MBh, 5, 25, 12.1 mahad balaṃ dhārtarāṣṭrasya rājñaḥ ko vai śakto hantum akṣīyamāṇaḥ /
MBh, 5, 25, 15.2 etad rājño bhīṣmapurogamasya mataṃ yad vaḥ śāntir ihottamā syāt //
MBh, 5, 26, 5.3 saṃpaśyemaṃ bhogacayaṃ mahāntaṃ sahāsmābhir dhṛtarāṣṭrasya rājñaḥ //
MBh, 5, 26, 8.1 svayaṃ rājā viṣamasthaḥ pareṣu sāmasthyam anvicchati tanna sādhu /
MBh, 5, 26, 10.1 prāptaiśvaryo dhṛtarāṣṭro 'dya rājā lālapyate saṃjaya kasya hetoḥ /
MBh, 5, 26, 11.2 sutasya rājā dhṛtarāṣṭraḥ priyaiṣī saṃbudhyamāno viśate 'dharmam eva //
MBh, 5, 26, 12.2 sūta rājā dhṛtarāṣṭraḥ kurubhyo na so 'smarad viduraṃ putrakāmyāt //
MBh, 5, 26, 14.2 sutasya rājā dhṛtarāṣṭraḥ priyaiṣī prapaśyamānaḥ prajahāddharmakāmau //
MBh, 5, 26, 26.1 sa ced etāṃ pratipadyeta buddhiṃ vṛddho rājā saha putreṇa sūta /
MBh, 5, 27, 18.1 matsyo rājā rukmarathaḥ saputraḥ prahāribhiḥ saha putrair virāṭaḥ /
MBh, 5, 27, 18.2 rājānaśca ye vijitāḥ purastāt tvām eva te saṃśrayeyuḥ samastāḥ //
MBh, 5, 27, 26.2 priyāpriye sukhaduḥkhe ca rājann evaṃ vidvānnaiva yuddhaṃ kuruṣva //
MBh, 5, 29, 1.3 tathā rājño dhṛtarāṣṭrasya sūta sadāśaṃse bahuputrasya vṛddhim //
MBh, 5, 29, 2.2 rājñaśca hi priyam etacchṛṇomi manye caitat pāṇḍavānāṃ samartham //
MBh, 5, 29, 19.1 utāho tvaṃ manyase sarvam eva rājñāṃ yuddhe vartate dharmatantram /
MBh, 5, 29, 25.1 etān rājā pālayann apramatto niyojayan sarvavarṇān svadharme /
MBh, 5, 29, 27.2 tato rājñāṃ bhavitā yuddham etat tatra jātaṃ varma śastraṃ dhanuśca /
MBh, 5, 29, 34.1 kārpaṇyād eva sahitāstatra rājño nāśaknuvan prativaktuṃ sabhāyām /
MBh, 5, 29, 45.2 duḥśāsanaḥ puṣpaphale samṛddhe mūlaṃ rājā dhṛtarāṣṭro 'manīṣī //
MBh, 5, 29, 47.1 vanaṃ rājā dhṛtarāṣṭraḥ saputro vyāghrā vane saṃjaya pāṇḍaveyāḥ /
MBh, 5, 30, 9.1 purohitaṃ dhṛtarāṣṭrasya rājña ācāryāśca ṛtvijo ye ca tasya /
MBh, 5, 30, 14.2 tasmai rājñe sthavirāyābhivādya ācakṣīthāḥ saṃjaya mām arogam //
MBh, 5, 30, 23.1 ye rājānaḥ pāṇḍavāyodhanāya samānītā dhārtarāṣṭreṇa kecit /
MBh, 5, 30, 26.1 tathā rājño hyarthayuktān amātyān dauvārikān ye ca senāṃ nayanti /
MBh, 5, 30, 44.1 evaṃ sarvānāgatābhyāgatāṃśca rājño dūtān sarvadigbhyo 'bhyupetān /
MBh, 5, 31, 5.2 tavaiva rājan vīryeṇa sukhaṃ jīvanti pāṇḍavāḥ //
MBh, 5, 31, 12.1 atho suyodhanaṃ brūyā rājaputram amarṣaṇam /
MBh, 5, 31, 18.1 śāntir evaṃ bhaved rājan prītiścaiva parasparam /
MBh, 5, 32, 4.3 prāpto dūtaḥ pāṇḍavānāṃ sakāśāt praśādhi rājan kim ayaṃ karotu //
MBh, 5, 32, 8.2 tathā suhṛdbhiḥ sacivaiśca rājan ye cāpi tvām upajīvanti taiśca //
MBh, 5, 32, 9.3 kaccit sa rājā kuśalī saputraḥ sahāmātyaḥ sānujaḥ kauravāṇām //
MBh, 5, 32, 15.1 aṅgātmanaḥ karma nibodha rājan dharmārthayuktād āryavṛttād apetam /
MBh, 5, 32, 15.2 upakrośaṃ ceha gato 'si rājan noheśca pāpaṃ prasajed amutra //
MBh, 5, 32, 23.2 balir hi rājā pāram avindamāno nānyat kālāt kāraṇaṃ tatra mene //
MBh, 5, 32, 26.1 priyāpriye sukhaduḥkhe ca rājan nindāpraśaṃse ca bhajeta enam /
MBh, 5, 32, 28.1 tvam evaiko jātaputreṣu rājan vaśaṃ gantā sarvaloke narendra /
MBh, 5, 32, 29.1 anāptānāṃ pragrahāt tvaṃ narendra tathāptānāṃ nigrahāccaiva rājan /
MBh, 5, 33, 3.1 evam uktastu viduraḥ prāpya rājaniveśanam /
MBh, 5, 33, 4.2 viduro 'yam anuprāpto rājendra tava śāsanāt /
MBh, 5, 33, 6.3 na hi te darśane 'kālyo jātu rājā bravīti mām //
MBh, 5, 33, 38.1 aśiṣyaṃ śāsti yo rājan yaśca śūnyam upāsate /
MBh, 5, 33, 44.2 sarāṣṭraṃ saprajaṃ hanti rājānaṃ mantravisravaḥ //
MBh, 5, 33, 46.1 ekam evādvitīyaṃ tad yad rājannāvabudhyase /
MBh, 5, 33, 49.2 rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam //
MBh, 5, 33, 53.1 dvāvimau puruṣau rājan svargasyopari tiṣṭhataḥ /
MBh, 5, 33, 56.1 trividhāḥ puruṣā rājann uttamādhamamadhyamāḥ /
MBh, 5, 33, 57.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MBh, 5, 33, 58.1 catvāri rājñā tu mahābalena varjyānyāhuḥ paṇḍitastāni vidyāt /
MBh, 5, 33, 68.1 arakṣitāraṃ rājānaṃ bhāryāṃ cāpriyavādinīm /
MBh, 5, 33, 72.2 rājā vivadamāneṣu nityaṃ mūrkheṣu paṇḍitāḥ //
MBh, 5, 33, 73.1 sapta doṣāḥ sadā rājñā hātavyā vyasanodayāḥ /
MBh, 5, 33, 85.1 yaḥ kāmamanyū prajahāti rājā pātre pratiṣṭhāpayate dhanaṃ ca /
MBh, 5, 33, 96.1 dambhaṃ mohaṃ matsaraṃ pāpakṛtyaṃ rājadviṣṭaṃ paiśunaṃ pūgavairam /
MBh, 5, 33, 103.1 vane jātāḥ śāpadagdhasya rājñaḥ pāṇḍoḥ putrāḥ pañca pañcendrakalpāḥ /
MBh, 5, 34, 5.1 tasmād vakṣyāmi te rājan bhavam icchan kurūn prati /
MBh, 5, 34, 26.1 dharmam ācarato rājñaḥ sadbhiścaritam āditaḥ /
MBh, 5, 34, 32.2 cāraiḥ paśyanti rājānaścakṣurbhyām itare janāḥ //
MBh, 5, 34, 33.2 atha yā suduhā rājannaiva tāṃ vinayantyapi //
MBh, 5, 34, 36.1 parjanyanāthāḥ paśavo rājāno mitrabāndhavāḥ /
MBh, 5, 34, 49.2 daridrāṇāṃ tu rājendra api kāṣṭhaṃ hi jīryate //
MBh, 5, 34, 57.1 rathaḥ śarīraṃ puruṣasya rājannātmā niyantendriyāṇyasya cāśvāḥ /
MBh, 5, 34, 63.2 kāmaśca rājan krodhaśca tau prajñānaṃ vilumpataḥ //
MBh, 5, 34, 66.2 indriyāṇām anīśatvād rājāno rājyavibhramaiḥ //
MBh, 5, 34, 72.1 hiṃsā balam asādhūnāṃ rājñāṃ daṇḍavidhir balam /
MBh, 5, 34, 74.2 saiva durbhāṣitā rājann anarthāyopapadyate //
MBh, 5, 34, 81.1 rājā lakṣaṇasampannastrailokyasyāpi yo bhavet /
MBh, 5, 34, 83.2 gauravāt tava rājendra bahūn kleśāṃstitikṣati //
MBh, 5, 35, 31.2 tasmād rājendra bhūmyarthe nānṛtaṃ vaktum arhasi /
MBh, 5, 35, 35.2 rājadviṣṭaṃ strīpumāṃsor vivādaṃ varjyānyāhur yaśca panthāḥ praduṣṭaḥ //
MBh, 5, 35, 45.2 rājā yadā satkurute manuṣyaṃ sarvān guṇān eṣa guṇo 'tibhāti //
MBh, 5, 35, 60.1 gurur ātmavatāṃ śāstā śāstā rājā durātmanām /
MBh, 5, 35, 62.2 kṣatriyaḥ svargabhāg rājaṃściraṃ pālayate mahīm //
MBh, 5, 36, 30.1 mā naḥ kule vairakṛt kaścid astu rājāmātyo mā parasvāpahārī /
MBh, 5, 36, 33.1 śraddhayā parayā rājann upanītāni satkṛtim /
MBh, 5, 36, 47.2 tanur ucchaḥ śikhī rājā mithyopacarito mayā /
MBh, 5, 36, 53.2 na strīṣu rājan ratim āpnuvanti na māgadhaiḥ stūyamānā na sūtaiḥ //
MBh, 5, 36, 68.1 purā hyukto nākarostvaṃ vaco me dyūte jitāṃ draupadīṃ prekṣya rājan /
MBh, 5, 36, 70.2 ekārimitrāḥ kuravo hyekamantrā jīvantu rājan sukhinaḥ samṛddhāḥ //
MBh, 5, 37, 1.2 saptadaśemān rājendra manuḥ svāyaṃbhuvo 'bravīt /
MBh, 5, 37, 14.1 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ /
MBh, 5, 37, 15.2 apriyāṇyāha pathyāni tena rājā sahāyavān //
MBh, 5, 37, 18.1 uktaṃ mayā dyūtakāle 'pi rājan naivaṃ yuktaṃ vacanaṃ prātipīya /
MBh, 5, 37, 28.1 ghṛṇī rājā puṃścalī rājabhṛtyaḥ putro bhrātā vidhavā bālaputrā /
MBh, 5, 37, 39.1 bhīṣmasya kopastava cendrakalpa droṇasya rājñaśca yudhiṣṭhirasya /
MBh, 5, 37, 41.1 dhārtarāṣṭrā vanaṃ rājan vyāghrāḥ pāṇḍusutā matāḥ /
MBh, 5, 37, 47.2 sa śriyo bhājanaṃ rājan yaścāpatsu na muhyati //
MBh, 5, 37, 50.1 yat tvasya sahajaṃ rājan pitṛpaitāmahaṃ balam /
MBh, 5, 37, 53.1 strīṣu rājasu sarpeṣu svādhyāye śatruseviṣu /
MBh, 5, 37, 60.1 vanaṃ rājaṃstvaṃ saputro 'mbikeya siṃhān vane pāṇḍavāṃstāta viddhi /
MBh, 5, 38, 15.2 sa rājā sarvataścakṣuściram aiśvaryam aśnute //
MBh, 5, 38, 25.2 amātyaṃ nṛpatir veda rājā rājānam eva ca //
MBh, 5, 38, 25.2 amātyaṃ nṛpatir veda rājā rājānam eva ca //
MBh, 5, 38, 27.1 daivateṣu ca yatnena rājasu brāhmaṇeṣu ca /
MBh, 5, 39, 16.2 kulavṛddhiṃ ca rājendra tasmāt sādhu samācara //
MBh, 5, 39, 17.1 śreyasā yokṣyase rājan kurvāṇo jñātisatkriyām /
MBh, 5, 39, 24.1 suvṛtto bhava rājendra pāṇḍavān prati mānada /
MBh, 5, 39, 33.2 parīkṣeta kulaṃ rājan bhojanācchādanena ca //
MBh, 5, 39, 70.1 rājan bhūyo bravīmi tvāṃ putreṣu samam ācara /
MBh, 5, 39, 70.2 samatā yadi te rājan sveṣu pāṇḍusuteṣu ca //
MBh, 5, 40, 3.1 anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam /
MBh, 5, 40, 7.2 apālanaṃ hanti paśūṃśca rājann ekaḥ kruddho brāhmaṇo hanti rāṣṭram //
MBh, 5, 40, 14.1 mṛtaṃ putraṃ duḥkhapuṣṭaṃ manuṣyā utkṣipya rājan svagṛhānnirharanti /
MBh, 5, 40, 17.2 tad vai mahāmohanam indriyāṇāṃ budhyasva mā tvāṃ pralabheta rājan //
MBh, 5, 40, 27.2 kṣātrād dharmāddhīyate pāṇḍuputras taṃ tvaṃ rājan rājadharme niyuṅkṣva //
MBh, 5, 40, 27.2 kṣātrād dharmāddhīyate pāṇḍuputras taṃ tvaṃ rājan rājadharme niyuṅkṣva //
MBh, 5, 42, 1.2 tato rājā dhṛtarāṣṭro manīṣī sampūjya vākyaṃ vidureritaṃ tat /
MBh, 5, 42, 3.3 śṛṇu me bruvato rājan yathaitanmā viśaṅkithāḥ //
MBh, 5, 43, 7.2 krodhādayo dvādaśa yasya doṣās tathā nṛśaṃsādi ṣaḍ atra rājan /
MBh, 5, 43, 9.1 ekaikam ete rājendra manuṣyān paryupāsate /
MBh, 5, 43, 22.3 yanmāṃ pṛcchasi rājendra kiṃ bhūyaḥ śrotum icchasi //
MBh, 5, 43, 25.3 satyasyaikasya rājendra satye kaścid avasthitaḥ /
MBh, 5, 43, 31.1 na vedānāṃ veditā kaścid asti kaścid vedān budhyate vāpi rājan /
MBh, 5, 44, 16.1 ya āśayet pāṭayeccāpi rājan sarvaṃ śarīraṃ tapasā tapyamānaḥ /
MBh, 5, 44, 21.2 rathaṃtare bārhate cāpi rājan mahāvrate naiva dṛśyed dhruvaṃ tat //
MBh, 5, 46, 1.3 sārdhaṃ kathayato rājñaḥ sā vyatīyāya śarvarī //
MBh, 5, 46, 2.1 tasyāṃ rajanyāṃ vyuṣṭāyāṃ rājānaḥ sarva eva te /
MBh, 5, 46, 3.2 dhṛtarāṣṭramukhāḥ sarve yayū rājasabhāṃ śubhām //
MBh, 5, 46, 9.2 viviśustāṃ sabhāṃ rājan surāḥ śakrasado yathā //
MBh, 5, 46, 10.1 āviśadbhistadā rājañ śūraiḥ parighabāhubhiḥ /
MBh, 5, 46, 10.2 śuśubhe sā sabhā rājan siṃhair iva girer guhā //
MBh, 5, 46, 12.1 āsanastheṣu sarveṣu teṣu rājasu bhārata /
MBh, 5, 47, 1.2 pṛcchāmi tvāṃ saṃjaya rājamadhye kim abravīd vākyam adīnasattvaḥ /
MBh, 5, 47, 4.1 ye vai rājānaḥ pāṇḍavāyodhanāya samānītāḥ śṛṇvatāṃ cāpi teṣām /
MBh, 5, 47, 6.2 na ced rājyaṃ muñcati dhārtarāṣṭro yudhiṣṭhirasyājamīḍhasya rājñaḥ /
MBh, 5, 47, 24.2 dāntair yuktaṃ sahadevo 'dhirūḍhaḥ śirāṃsi rājñāṃ kṣepsyate mārgaṇaughaiḥ //
MBh, 5, 47, 68.1 yo rukmiṇīm ekarathena bhojyām utsādya rājñāṃ viṣayaṃ prasahya /
MBh, 5, 47, 84.1 namaskṛtvā śāṃtanavāya rājñe droṇāyātho sahaputrāya caiva /
MBh, 5, 48, 1.2 samaveteṣu sarveṣu teṣu rājasu bhārata /
MBh, 5, 48, 31.1 rājño hi dhṛtarāṣṭrasya sarvaṃ kāryaṃ priyaṃ mayā /
MBh, 5, 48, 42.2 dhṛtarāṣṭram uvācedaṃ rājamadhye 'bhipūjayan //
MBh, 5, 48, 46.2 tataḥ sa saṃjayaṃ rājā paryapṛcchata pāṇḍavam //
MBh, 5, 48, 47.2 bhīṣmadroṇau yadā rājā na samyag anubhāṣate //
MBh, 5, 49, 1.2 kim asau pāṇḍavo rājā dharmaputro 'bhyabhāṣata /
MBh, 5, 49, 4.2 rājño mukham udīkṣante pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 5, 49, 8.1 brāhmaṇyo rājaputryaśca viśāṃ duhitaraśca yāḥ /
MBh, 5, 49, 11.1 tadācacakṣe puruṣaḥ sabhāyāṃ rājasaṃsadi /
MBh, 5, 49, 14.1 dṛṣṭavān asmi rājendra kuntīputrān mahārathān /
MBh, 5, 49, 14.2 matsyarājagṛhāvāsād avarodhena karśitān /
MBh, 5, 49, 35.1 maheṣvāsā rājaputrā bhrātaraḥ pañca kekayāḥ /
MBh, 5, 50, 36.2 mama putrāśca bhṛtyāśca rājānaścaiva saṃjaya //
MBh, 5, 50, 37.1 yena rājā mahāvīryaḥ praviśyāntaḥpuraṃ purā /
MBh, 5, 52, 13.1 tanur uccaḥ śikhī rājā śuddhajāmbūnadaprabhaḥ /
MBh, 5, 53, 8.2 mayedaṃ kṛtam ityeva manyase rājasattama //
MBh, 5, 53, 9.2 ānināya punaḥ pārthaḥ putrāṃste rājasattama //
MBh, 5, 53, 10.2 pāṇḍaveṣu vanaṃ rājan pravrajatsu punaḥ punaḥ //
MBh, 5, 53, 13.3 kṣapayiṣyati no rājan kālacakram ivodyatam //
MBh, 5, 53, 14.1 tasyādya vasudhā rājannikhilā bharatarṣabha /
MBh, 5, 53, 14.2 yasya bhīmārjunau yodhau sa rājā rājasattama //
MBh, 5, 53, 14.2 yasya bhīmārjunau yodhau sa rājā rājasattama //
MBh, 5, 53, 16.2 tava putrā mahārāja rājānaścānusāriṇaḥ //
MBh, 5, 53, 19.3 anīśeneva rājendra sarvam etannirarthakam //
MBh, 5, 54, 1.3 samarthāḥ sma parān rājan vijetuṃ samare vibho //
MBh, 5, 54, 3.2 rājānaścānvayuḥ pārthān bahavo 'nye 'nuyāyinaḥ //
MBh, 5, 54, 7.2 jñātikṣayabhayād rājan bhītena bharatarṣabha //
MBh, 5, 54, 16.1 te rājño dhṛtarāṣṭrasya sāmātyasya mahārathāḥ /
MBh, 5, 54, 27.1 eṣāṃ hy ekaikaśo rājñāṃ samarthaḥ pāṇḍavān prati /
MBh, 5, 54, 36.1 iccheyaṃ ca gadāhastaṃ rājan draṣṭuṃ vṛkodaram /
MBh, 5, 54, 40.2 vyapaneṣyāmyahaṃ hyenaṃ mā rājan vimanā bhava //
MBh, 5, 54, 53.2 vijayo me dhruvaṃ rājan phalaṃ pāṇāvivāhitam /
MBh, 5, 54, 56.2 pārthivāḥ sa bhavān rājann akasmād vyathate katham //
MBh, 5, 54, 58.2 pareṣāṃ sapta ye rājan yodhāḥ paramakaṃ balam //
MBh, 5, 54, 62.1 akṣauhiṇyo hi me rājan daśaikā ca samāhṛtāḥ /
MBh, 5, 54, 63.2 parebhyastriguṇā ceyaṃ mama rājann anīkinī //
MBh, 5, 55, 1.2 akṣauhiṇīḥ sapta labdhvā rājabhiḥ saha saṃjaya /
MBh, 5, 55, 2.2 atīva mudito rājan yuddhaprepsur yudhiṣṭhiraḥ /
MBh, 5, 55, 13.1 tathā rājño dantavarṇā bṛhanto rathe yuktā bhānti tadvīryatulyāḥ /
MBh, 5, 56, 12.1 bhīṣmaḥ śāṃtanavo rājan bhāgaḥ kᄆptaḥ śikhaṇḍinaḥ /
MBh, 5, 56, 17.1 maheṣvāsā rājaputrā bhrātaraḥ pañca kekayāḥ /
MBh, 5, 56, 19.2 saubhadreṇa kṛto bhāgo rājā caiva bṛhadbalaḥ //
MBh, 5, 56, 24.1 ye cānye pārthivā rājan pratyudyāsyanti saṃyuge /
MBh, 5, 56, 27.1 rājānaḥ pārthivāḥ sarve prokṣitāḥ kāladharmaṇā /
MBh, 5, 56, 51.1 tathā bruvāṇaṃ dharmātmā prāha rājā yudhiṣṭhiraḥ /
MBh, 5, 57, 17.1 tyaktaṃ me jīvitaṃ rājan dhanaṃ rājyaṃ ca pārthiva /
MBh, 5, 57, 29.2 etāvad uktvā rājā tu sa sarvān pṛthivīpatīn /
MBh, 5, 58, 2.2 śṛṇu rājan yathā dṛṣṭau mayā kṛṣṇadhanaṃjayau /
MBh, 5, 58, 3.2 śuddhāntaṃ prāviśaṃ rājann ākhyātuṃ naradevayoḥ //
MBh, 5, 58, 20.2 priyaṃ priyebhyaścarata rājā hi tvarate jaye //
MBh, 5, 60, 2.2 manyate tadbhayaṃ vyetu bhavato rājasattama //
MBh, 5, 60, 11.2 lokasya paśyato rājan sthāpayāmyabhimantraṇāt //
MBh, 5, 60, 16.1 bhayāni viṣaye rājan vyālādīni na santi me /
MBh, 5, 60, 17.1 nikāmavarṣī parjanyo rājan viṣayavāsinām /
MBh, 5, 60, 24.1 na hyahaṃ ślāghano rājan bhūtapūrvaḥ kadācana /
MBh, 5, 61, 14.3 bhīṣmastu duryodhanam eva rājan madhye kurūṇāṃ prahasann uvāca //
MBh, 5, 62, 5.1 tato rājanmahāyajñair vividhair bhūridakṣiṇaiḥ /
MBh, 5, 62, 31.1 aṅke kuruṣva rājānaṃ dhṛtarāṣṭra yudhiṣṭhiram /
MBh, 5, 64, 7.2 bhagadattaṃ ca rājānaṃ jalasaṃdhaṃ ca pārthivam //
MBh, 5, 64, 9.2 idaṃ brūyāḥ saṃjaya rājamadhye suyodhanaṃ pāpakṛtāṃ pradhānam //
MBh, 5, 64, 10.1 amarṣaṇaṃ durmatiṃ rājaputraṃ pāpātmānaṃ dhārtarāṣṭraṃ sulubdham /
MBh, 5, 65, 2.1 utthiteṣu mahārāja pṛthivyāṃ sarvarājasu /
MBh, 5, 65, 2.2 rahite saṃjayaṃ rājā paripraṣṭuṃ pracakrame //
MBh, 5, 65, 6.2 na tvāṃ brūyāṃ rahite jātu kiṃcid asūyā hi tvāṃ prasaheta rājan /
MBh, 5, 66, 6.1 bhūyo bhūyo hi yad rājan pṛcchase pāṇḍavān prati /
MBh, 5, 67, 2.2 vidyā rājanna te vidyā mama vidyā na hīyate /
MBh, 5, 67, 11.2 dayito 'si rājan kṛṣṇasya dhṛtarāṣṭra nibodha me /
MBh, 5, 67, 19.1 indriyāṇāṃ yame yatto bhava rājann atandritaḥ /
MBh, 5, 67, 21.1 aprāpyaḥ keśavo rājann indriyair ajitair nṛbhiḥ /
MBh, 5, 70, 11.1 vṛddho rājā dhṛtarāṣṭraḥ svadharmaṃ nānupaśyati /
MBh, 5, 70, 12.1 suyodhanamate tiṣṭhan rājāsmāsu janārdana /
MBh, 5, 70, 74.1 pitā rājā ca vṛddhaśca sarvathā mānam arhati /
MBh, 5, 70, 80.2 puṇyaṃ me sumahad rājaṃścaritaṃ syānmahāphalam //
MBh, 5, 71, 8.1 yāvacca mārdavenaitān rājann upacariṣyasi /
MBh, 5, 71, 12.2 yat tvām upadhinā rājan dyūtenāvañcayat tadā /
MBh, 5, 71, 13.1 tathāśīlasamācāre rājanmā praṇayaṃ kṛthāḥ /
MBh, 5, 71, 19.1 na cainam abhyanandaṃste rājāno brāhmaṇaiḥ saha /
MBh, 5, 71, 20.2 mahāguṇo vadho rājanna tu nindā kujīvikā //
MBh, 5, 71, 21.1 tadaiva nihato rājan yadaiva nirapatrapaḥ /
MBh, 5, 71, 21.2 ninditaśca mahārāja pṛthivyāṃ sarvarājasu //
MBh, 5, 71, 23.2 jahyenaṃ tvam amitraghna mā rājan vicikitsithāḥ //
MBh, 5, 71, 25.2 yeṣām asti dvidhābhāvo rājan duryodhanaṃ prati //
MBh, 5, 71, 26.1 madhye rājñām ahaṃ tatra prātipauruṣikān guṇān /
MBh, 5, 71, 31.2 hate duryodhane rājan yad anyat kriyatām iti //
MBh, 5, 72, 11.1 aṣṭādaśeme rājānaḥ prakhyātā madhusūdana /
MBh, 5, 72, 23.1 aham etad bravīmyevaṃ rājā caiva praśaṃsati /
MBh, 5, 74, 12.2 yathā mayā vinirjitya rājāno vaśagāḥ kṛtāḥ //
MBh, 5, 75, 4.1 yādṛśe ca kule janma sarvarājābhipūjite /
MBh, 5, 78, 2.1 matam ājñāya rājñaśca bhīmasenena mādhava /
MBh, 5, 79, 1.2 yad etat kathitaṃ rājñā dharma eṣa sanātanaḥ /
MBh, 5, 80, 1.2 rājñastu vacanaṃ śrutvā dharmārthasahitaṃ hitam /
MBh, 5, 80, 5.2 yathā ca saṃjayo rājñā mantraṃ rahasi śrāvitaḥ //
MBh, 5, 80, 27.1 yatra māṃ bhagavān rājā śvaśuro vākyam abravīt /
MBh, 5, 81, 5.3 eṣa yāsyāmi rājānaṃ dhṛtarāṣṭram abhīpsayā //
MBh, 5, 81, 33.2 rājñāṃ sakāśe dyutimān uvācedaṃ vacastadā //
MBh, 5, 81, 46.2 dhṛtarāṣṭraśca kauravyo rājānaśca vayo'dhikāḥ //
MBh, 5, 81, 49.1 ityuktvā keśavaṃ tatra rājamadhye yudhiṣṭhiraḥ /
MBh, 5, 81, 51.2 ardharājyasya govinda viditaṃ sarvarājasu //
MBh, 5, 81, 58.1 teṣu rājasu sarveṣu nivṛtteṣu janārdanaḥ /
MBh, 5, 81, 68.1 sabhāsadaśca rājānastvāṃ ca satyaṃ janārdana /
MBh, 5, 81, 69.2 tvayocyamānāḥ kuruṣu rājamadhye paraṃtapa //
MBh, 5, 82, 2.2 bhojyaṃ ca vipulaṃ rājan preṣyāśca śataśo 'pare //
MBh, 5, 82, 7.1 prājvalann agnayo rājan pṛthivī samakampata /
MBh, 5, 82, 8.2 na diśo nādiśo rājan prajñāyante sma reṇunā //
MBh, 5, 82, 9.2 sarveṣu rājan deśeṣu tad adbhutam ivābhavat //
MBh, 5, 82, 13.1 sa gacchan brāhmaṇai rājaṃstatra tatra mahābhujaḥ /
MBh, 5, 83, 8.2 kṛtsnān sarvān abhiprāyān prāpsyāmaḥ sarvarājasu //
MBh, 5, 83, 12.1 teṣām anumataṃ jñātvā rājā duryodhanastadā /
MBh, 5, 83, 15.2 mālyāni ca sugandhīni tāni rājā dadau tataḥ //
MBh, 5, 83, 16.2 vidadhe kauravo rājā bahuratnāṃ manoramām //
MBh, 5, 83, 17.2 ācakhyau dhṛtarāṣṭrāya rājā duryodhanastadā //
MBh, 5, 85, 1.2 rājan bahumataścāsi trailokyasyāpi sattamaḥ /
MBh, 5, 85, 3.2 dharmastvayi mahān rājann iti vyavasitāḥ prajāḥ //
MBh, 5, 85, 6.1 yat tvaṃ ditsasi kṛṣṇāya rājann atithaye bahu /
MBh, 5, 85, 8.2 jānāmi te mataṃ rājan gūḍhaṃ bāhyena karmaṇā //
MBh, 5, 85, 14.2 tad asmai kriyatāṃ rājanmānārho hi janārdanaḥ //
MBh, 5, 85, 15.2 yenaiva rājann arthena tad evāsmā upākuru //
MBh, 5, 85, 16.2 pāṇḍavānāṃ ca rājendra tad asya vacanaṃ kuru //
MBh, 5, 85, 17.1 pitāsi rājan putrāste vṛddhastvaṃ śiśavaḥ pare /
MBh, 5, 86, 2.2 anekarūpaṃ rājendra na tad deyaṃ kadācana //
MBh, 5, 86, 3.2 maṃsyatyadhokṣajo rājan bhayād arcati mām iti //
MBh, 5, 86, 7.3 vaicitravīryaṃ rājānam idaṃ vacanam abravīt //
MBh, 5, 86, 12.2 na paryāyo 'sti yad rājañ śriyaṃ niṣkevalām aham /
MBh, 5, 87, 4.1 paurāśca bahulā rājan hṛṣīkeśaṃ didṛkṣavaḥ /
MBh, 5, 87, 7.1 na sma kaścid gṛhe rājaṃstad āsīd bharatarṣabha /
MBh, 5, 87, 8.2 tathā hi sumahad rājan hṛṣīkeśapraveśane //
MBh, 5, 87, 12.1 tisraḥ kakṣyā vyatikramya keśavo rājaveśmanaḥ /
MBh, 5, 87, 12.2 vaicitravīryaṃ rājānam abhyagacchad ariṃdamaḥ //
MBh, 5, 87, 15.1 tato rājānam āsādya dhṛtarāṣṭraṃ yaśasvinam /
MBh, 5, 87, 16.2 yathāvayaḥ samīyāya rājabhistatra mādhavaḥ //
MBh, 5, 87, 21.2 rājānaṃ samanujñāpya nirākrāmad ariṃdamaḥ //
MBh, 5, 88, 21.1 rājā sarvaguṇopetastrailokyasyāpi yo bhavet /
MBh, 5, 88, 29.2 iṣvastre sadṛśo rājñaḥ kārtavīryasya pāṇḍavaḥ //
MBh, 5, 88, 31.2 āhṛtaṃ yena vīryeṇa kurūṇāṃ sarvarājasu //
MBh, 5, 88, 55.1 pūrvair ācaritaṃ yat tat kurājabhir ariṃdama /
MBh, 5, 88, 72.1 brūyā mādhava rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 5, 88, 90.2 śūrasya rājño duhitā ājamīḍhakulaṃ gatā //
MBh, 5, 89, 4.1 tatra rājasahasraiśca kurubhiścābhisaṃvṛtam /
MBh, 5, 89, 7.2 rājabhistatra vārṣṇeyaḥ samāgacchad yathāvayaḥ //
MBh, 5, 89, 10.2 upāsāṃcakrire sarve kuravo rājabhiḥ saha //
MBh, 5, 89, 11.1 tato duryodhano rājā vārṣṇeyaṃ jayatāṃ varam /
MBh, 5, 89, 12.1 tato duryodhanaḥ kṛṣṇam abravīd rājasaṃsadi /
MBh, 5, 89, 17.2 rājīvanetro rājānaṃ hetumadvākyam uttamam //
MBh, 5, 89, 25.2 na ca saṃprīyase rājanna cāpyāpadgatā vayam //
MBh, 5, 89, 26.1 akasmād dviṣase rājañ janmaprabhṛti pāṇḍavān /
MBh, 5, 90, 23.2 samāgatāḥ sarvayodhāḥ pṛthivyāṃ rājānaśca kṣitipālaiḥ sametāḥ //
MBh, 5, 90, 24.1 sarve caite kṛtavairāḥ purastāt tvayā rājāno hṛtasārāśca kṛṣṇa /
MBh, 5, 92, 8.2 kurūṃśca bhīṣmapramukhān rājñaḥ sarvāṃśca pārthivān //
MBh, 5, 92, 28.1 tataḥ sā samitiḥ sarvā rājñām amitatejasām /
MBh, 5, 92, 32.2 jyotīṃṣyādityavad rājan kurūn pracchādayañ śriyā //
MBh, 5, 92, 36.2 tāni rājasahasrāṇi samuttasthuḥ samantataḥ //
MBh, 5, 92, 38.1 smayamānastu rājānaṃ bhīṣmadroṇau ca mādhavaḥ /
MBh, 5, 92, 38.2 abhyabhāṣata dharmātmā rājñaścānyān yathāvayaḥ //
MBh, 5, 92, 39.2 rājānaḥ pārthivāḥ sarve kuravaśca janārdanam //
MBh, 5, 92, 40.1 tatra tiṣṭhan sa dāśārho rājamadhye paraṃtapaḥ /
MBh, 5, 92, 46.2 niṣasādāsane kṛṣṇo rājānaśca yathāsanam //
MBh, 5, 92, 49.2 niṣasādāsane rājā sahaputro viśāṃ pate //
MBh, 5, 92, 51.1 cirasya dṛṣṭvā dāśārhaṃ rājānaḥ sarvapārthivāḥ /
MBh, 5, 93, 1.2 teṣvāsīneṣu sarveṣu tūṣṇīṃbhūteṣu rājasu /
MBh, 5, 93, 4.1 rājannānyat pravaktavyaṃ tava niḥśreyasaṃ vacaḥ /
MBh, 5, 93, 5.1 idam adya kulaṃ śreṣṭhaṃ sarvarājasu pārthiva /
MBh, 5, 93, 7.1 tasmin evaṃvidhe rājan kule mahati tiṣṭhati /
MBh, 5, 93, 13.1 tvayyadhīnaḥ śamo rājanmayi caiva viśāṃ pate /
MBh, 5, 93, 14.1 ājñā tava hi rājendra kāryā putraiḥ sahānvayaiḥ /
MBh, 5, 93, 15.1 tava caiva hitaṃ rājan pāṇḍavānām atho hitam /
MBh, 5, 93, 17.1 dharmārthayostiṣṭha rājan pāṇḍavair abhirakṣitaḥ /
MBh, 5, 93, 23.2 śreyāṃsaścaiva rājānaḥ saṃdhāsyante paraṃtapa //
MBh, 5, 93, 28.2 kṣaye cobhayato rājan kaṃ dharmam anupaśyasi //
MBh, 5, 93, 29.2 yad vindethāḥ sukhaṃ rājaṃstad brūhi bharatarṣabha //
MBh, 5, 93, 32.1 samavetāḥ pṛthivyāṃ hi rājāno rājasattama /
MBh, 5, 93, 32.1 samavetāḥ pṛthivyāṃ hi rājāno rājasattama /
MBh, 5, 93, 33.1 trāhi rājann imaṃ lokaṃ na naśyeyur imāḥ prajāḥ /
MBh, 5, 93, 34.2 anyonyasacivā rājaṃstān pāhi mahato bhayāt //
MBh, 5, 93, 40.1 āhustvāṃ pāṇḍavā rājann abhivādya prasādya ca /
MBh, 5, 93, 43.2 nityaṃ saṃkleśitā rājan svarājyāṃśaṃ labhemahi //
MBh, 5, 93, 46.2 saṃsthāpaya pathiṣvasmāṃstiṣṭha rājan svavartmani //
MBh, 5, 93, 56.2 tvanmukhān akarod rājanna ca tvām atyavartata //
MBh, 5, 93, 59.2 dharmād arthāt sukhāccaiva mā rājannīnaśaḥ prajāḥ //
MBh, 5, 93, 61.2 yat te pathyatamaṃ rājaṃstasmiṃstiṣṭha paraṃtapa //
MBh, 5, 94, 3.1 tathā teṣu ca sarveṣu tūṣṇīṃbhūteṣu rājasu /
MBh, 5, 94, 4.1 imām ekopamāṃ rājañ śṛṇu satyām aśaṅkitaḥ /
MBh, 5, 94, 5.1 rājā dambhodbhavo nāma sārvabhaumaḥ purābhavat /
MBh, 5, 94, 8.1 iti bruvann anvacarat sa rājā pṛthivīm imām /
MBh, 5, 94, 9.2 pratyaṣedhanta rājānaṃ ślāghamānaṃ punaḥ punaḥ //
MBh, 5, 94, 11.2 udīryamāṇaṃ rājānaṃ krodhadīptā dvijātayaḥ //
MBh, 5, 94, 12.2 tayostvaṃ na samo rājan bhavitāsi kadācana //
MBh, 5, 94, 13.1 evam uktaḥ sa rājā tu punaḥ papraccha tān dvijān /
MBh, 5, 94, 16.2 sa rājā mahatīṃ senāṃ yojayitvā ṣaḍaṅginīm /
MBh, 5, 94, 19.2 nyamantrayetāṃ rājānaṃ kiṃ kāryaṃ kriyatām iti //
MBh, 5, 94, 21.2 apetakrodhalobho 'yam āśramo rājasattama /
MBh, 5, 94, 30.2 pādayor nyapatad rājā svasti me 'stviti cābravīt //
MBh, 5, 94, 31.1 tam abravīnnaro rājañ śaraṇyaḥ śaraṇaiṣiṇām /
MBh, 5, 94, 32.2 alpīyāṃsaṃ viśiṣṭaṃ vā tat te rājan paraṃ hitam //
MBh, 5, 94, 35.1 tato rājā tayoḥ pādāvabhivādya mahātmanoḥ /
MBh, 5, 94, 37.2 tāvat tvaṃ mānam utsṛjya gaccha rājan dhanaṃjayam //
MBh, 5, 95, 7.1 bhūyiṣṭhena tu rājānaḥ śriyaṃ bhuktvāyuṣaḥ kṣaye /
MBh, 5, 95, 14.2 jñātvā vimamṛśe rājaṃstatparaḥ paricintayan //
MBh, 5, 96, 21.1 aśāsyān api śāstyeṣa rakṣobandhuṣu rājasu /
MBh, 5, 99, 4.1 pakṣirājābhijātyānāṃ sahasrāṇi śatāni ca /
MBh, 5, 104, 9.2 bubhukṣuḥ kṣudhito rājann āśramaṃ kauśikasya ha //
MBh, 5, 104, 12.2 viśvāmitrastato rājan sthita eva mahādyutiḥ //
MBh, 5, 108, 1.2 iyaṃ dig dayitā rājño varuṇasya tu gopateḥ /
MBh, 5, 109, 20.1 atra rājñā maruttena yajñeneṣṭaṃ dvijottama /
MBh, 5, 112, 5.2 arthaṃ yācātra rājānaṃ kaṃcid rājarṣivaṃśajam /
MBh, 5, 112, 5.3 apīḍya rājā paurān hi yo nau kuryāt kṛtārthinau //
MBh, 5, 113, 1.3 vimṛśyāvahito rājā niścitya ca punaḥ punaḥ //
MBh, 5, 113, 17.2 cintayānaḥ kṣamaṃ dāne rājñāṃ vai śulkato 'gamat //
MBh, 5, 113, 18.1 so 'gacchanmanasekṣvākuṃ haryaśvaṃ rājasattamam /
MBh, 5, 113, 20.2 kanyeyaṃ mama rājendra prasavaiḥ kulavardhinī //
MBh, 5, 114, 1.2 haryaśvastvabravīd rājā vicintya bahudhā tataḥ /
MBh, 5, 114, 7.2 etacchrutvā vaco rājā haryaśvaḥ kāmamohitaḥ /
MBh, 5, 114, 11.2 sa tvaṃ dadasva māṃ rājñe pratigṛhya hayottamān //
MBh, 5, 115, 7.3 vidhipūrvaṃ ca tāṃ rājā kanyāṃ pratigṛhītavān //
MBh, 5, 115, 8.1 reme sa tasyāṃ rājarṣiḥ prabhāvatyāṃ yathā raviḥ /
MBh, 5, 116, 14.1 kāmato hi dhanaṃ rājā pārakyaṃ yaḥ prayacchati /
MBh, 5, 116, 21.2 kanyāṃ prayātastāṃ rājan dṛṣṭavān vinatātmajam //
MBh, 5, 117, 7.1 iṣṭvā te puṇḍarīkeṇa dattā rājñā dvijātiṣu /
MBh, 5, 117, 22.2 catvāraścaiva rājānastathāhaṃ ca sumadhyame //
MBh, 5, 118, 1.2 sa tu rājā punastasyāḥ kartukāmaḥ svayaṃvaram /
MBh, 5, 118, 12.1 yayātir api pūrveṣāṃ rājñāṃ vṛttam anuṣṭhitaḥ /
MBh, 5, 118, 15.2 rājarṣiṣu niṣaṇṇeṣu mahīyaḥsu maharṣiṣu //
MBh, 5, 118, 17.2 te ca rājarṣayaḥ sarve dhig dhig ityevam abruvan //
MBh, 5, 118, 18.2 ko nvayaṃ kasya vā rājñaḥ kathaṃ vā svargam āgataḥ //
MBh, 5, 118, 20.1 evaṃ vicārayantaste rājānaḥ svargavāsinaḥ /
MBh, 5, 119, 4.2 yenāhaṃ calitaḥ sthānād iti rājā vyacintayat //
MBh, 5, 119, 5.1 te tu tatraiva rājānaḥ siddhāścāpsarasastathā /
MBh, 5, 119, 6.2 yayātim abravīd rājan devarājasya śāsanāt //
MBh, 5, 119, 13.2 madhye nipatito rājā lokapālopameṣu ca //
MBh, 5, 119, 14.1 caturṣu hutakalpeṣu rājasiṃhamahāgniṣu /
MBh, 5, 119, 14.2 papāta madhye rājarṣir yayātiḥ puṇyasaṃkṣaye //
MBh, 5, 119, 18.1 rājāna ūcuḥ /
MBh, 5, 119, 20.3 mādhavīṃ prekṣya rājānaste 'bhivādyedam abruvan //
MBh, 5, 119, 23.2 dauhitrāstava rājendra mama putrā na te parāḥ /
MBh, 5, 119, 24.1 ahaṃ te duhitā rājanmādhavī mṛgacāriṇī /
MBh, 5, 119, 25.1 yasmād rājannarāḥ sarve apatyaphalabhāginaḥ /
MBh, 5, 120, 10.1 yathā prāṇāṃśca rājyaṃ ca rājan karma sukhāni ca /
MBh, 5, 120, 15.2 tathā tathā vasumatīṃ tyaktvā rājā divaṃ yayau //
MBh, 5, 120, 16.1 evaṃ sarve samastāste rājānaḥ sukṛtaistadā /
MBh, 5, 120, 17.2 caturṣu rājavaṃśeṣu sambhūtāḥ kulavardhanāḥ /
MBh, 5, 120, 18.1 rājāna ūcuḥ /
MBh, 5, 120, 18.2 rājadharmaguṇopetāḥ sarvadharmaguṇānvitāḥ /
MBh, 5, 120, 18.3 dauhitrāste vayaṃ rājan divam āroha pārthivaḥ //
MBh, 5, 121, 5.1 abhiṣṭutaśca vividhair devarājarṣicāraṇaiḥ /
MBh, 5, 121, 14.2 abhimānena rājendra dhikkṛtaḥ svargavāsibhiḥ //
MBh, 5, 121, 16.1 nāvamānyāstvayā rājann avarotkṛṣṭamadhyamāḥ /
MBh, 5, 122, 37.2 ādhirājyaṃ mahad dīptaṃ prathitaṃ sarvarājasu //
MBh, 5, 122, 38.2 yaḥ samyag vartamāneṣu mithyā rājan pravartate //
MBh, 5, 122, 43.1 pāṇḍavair nirjitāṃ bhūmiṃ bhuñjāno rājasattama /
MBh, 5, 122, 46.1 na hīme sarvarājānaḥ paryāptāḥ sahitāstvayā /
MBh, 5, 123, 4.2 tam artham abhipadyasva mā rājannīnaśaḥ prajāḥ //
MBh, 5, 123, 5.1 imāṃ śriyaṃ prajvalitāṃ bhāratīṃ sarvarājasu /
MBh, 5, 123, 22.1 atha duryodhanaṃ rājā dhṛtarāṣṭro 'bhyabhāṣata /
MBh, 5, 123, 22.2 āsīnaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam //
MBh, 5, 123, 24.2 iṣṭān sarvān abhiprāyān prāpsyāmaḥ sarvarājasu //
MBh, 5, 124, 12.1 abhivādayamānaṃ tvāṃ śirasā rājakuñjaraḥ /
MBh, 5, 125, 4.1 bhavān kṣattā ca rājā ca ācāryo vā pitāmahaḥ /
MBh, 5, 125, 23.1 yāvacca rājā dhriyate dhṛtarāṣṭro janārdana /
MBh, 5, 126, 19.2 na ca rocayase rājan kim anyad buddhilāghavāt //
MBh, 5, 126, 20.1 na śarma prāpsyase rājann utkramya suhṛdāṃ vacaḥ /
MBh, 5, 126, 22.1 na cet saṃdhāsyase rājan svena kāmena pāṇḍavaiḥ /
MBh, 5, 126, 27.2 anujagmuḥ sahāmātyā rājānaścāpi sarvaśaḥ //
MBh, 5, 126, 30.1 durātmā rājaputro 'yaṃ dhārtarāṣṭro 'nupāyavit /
MBh, 5, 126, 38.2 ugrasenaḥ kṛto rājā bhojarājanyavardhanaḥ //
MBh, 5, 126, 40.1 api cāpyavadad rājan parameṣṭhī prajāpatiḥ /
MBh, 5, 126, 49.1 rājan duryodhanaṃ baddhvā tataḥ saṃśāmya pāṇḍavaiḥ /
MBh, 5, 127, 6.1 rājñastu vacanaṃ śrutvā viduro dīrghadarśinīm /
MBh, 5, 127, 9.2 sā bhartur vacanaṃ śrutvā rājaputrī yaśasvinī /
MBh, 5, 127, 12.2 aśakyo 'dya tvayā rājan vinivartayituṃ balāt //
MBh, 5, 127, 23.2 tau tu śatrū vinirjitya rājā vijayate mahīm //
MBh, 5, 127, 52.1 rājapiṇḍabhayād ete yadi hāsyanti jīvitam /
MBh, 5, 127, 52.2 na hi śakṣyanti rājānaṃ yudhiṣṭhiram udīkṣitum //
MBh, 5, 128, 2.2 saubalena matākṣeṇa rājñā śakuninā saha //
MBh, 5, 128, 4.2 sahito dhṛtarāṣṭreṇa rājñā śāṃtanavena ca //
MBh, 5, 128, 18.1 rājan parītakālāste putrāḥ sarve paraṃtapa /
MBh, 5, 128, 24.1 rājann ete yadi kruddhā māṃ nigṛhṇīyur ojasā /
MBh, 5, 128, 27.2 nigṛhya rājan pārthebhyo dadyāṃ kiṃ duṣkṛtaṃ bhavet //
MBh, 5, 128, 29.1 eṣa duryodhano rājan yathecchati tathāstu tat /
MBh, 5, 128, 32.2 akāmaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam //
MBh, 5, 128, 33.1 atha duryodhanaṃ rājā dhṛtarāṣṭro 'bhyabhāṣata /
MBh, 5, 128, 33.2 karṇaduḥśāsanābhyāṃ ca rājabhiścābhisaṃvṛtam //
MBh, 5, 128, 47.2 bāṇaśca nihataḥ saṃkhye rājānaśca niṣūditāḥ //
MBh, 5, 128, 48.1 varuṇo nirjito rājā pāvakaścāmitaujasā /
MBh, 5, 129, 12.2 nyamīlayanta netrāṇi rājānastrastacetasaḥ //
MBh, 5, 129, 19.1 taṃ prasthitam abhiprekṣya kauravāḥ saha rājabhiḥ /
MBh, 5, 129, 20.1 acintayann ameyātmā sarvaṃ tad rājamaṇḍalam /
MBh, 5, 129, 28.1 jānanti kuravaḥ sarve rājānaścaiva pārthivāḥ /
MBh, 5, 130, 5.2 brūyāḥ keśava rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 5, 130, 6.1 śrotriyasyeva te rājan mandakasyāvipaścitaḥ /
MBh, 5, 130, 10.1 mucukundastato rājā so 'nvaśāsad vasuṃdharām /
MBh, 5, 130, 11.1 yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ /
MBh, 5, 130, 11.2 caturthaṃ tasya dharmasya rājā bhārata vindati //
MBh, 5, 130, 12.1 rājā carati ced dharmaṃ devatvāyaiva kalpate /
MBh, 5, 130, 14.1 daṇḍanītyāṃ yadā rājā samyak kārtsnyena vartate /
MBh, 5, 130, 15.1 kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam /
MBh, 5, 130, 15.1 kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam /
MBh, 5, 130, 15.2 iti te saṃśayo mā bhūd rājā kālasya kāraṇam //
MBh, 5, 130, 16.1 rājā kṛtayugasraṣṭā tretāyā dvāparasya ca /
MBh, 5, 130, 16.2 yugasya ca caturthasya rājā bhavati kāraṇam //
MBh, 5, 130, 17.1 kṛtasya kāraṇād rājā svargam atyantam aśnute /
MBh, 5, 130, 17.2 tretāyāḥ kāraṇād rājā svargaṃ nātyantam aśnute /
MBh, 5, 130, 18.2 rājadoṣeṇa hi jagat spṛśyate jagataḥ sa ca //
MBh, 5, 130, 19.1 rājadharmān avekṣasva pitṛpaitāmahocitān /
MBh, 5, 130, 32.1 yudhyasva rājadharmeṇa mā nimajjīḥ pitāmahān /
MBh, 5, 131, 3.2 viśrutā rājasaṃsatsu śrutavākyā bahuśrutā //
MBh, 5, 131, 14.1 mā ha sma kasyacid gehe janī rājñaḥ kharīmṛduḥ /
MBh, 5, 132, 30.1 jahi śatrūn raṇe rājan svadharmam anupālaya /
MBh, 5, 134, 1.2 naiva rājñā daraḥ kāryo jātu kasyāṃcid āpadi /
MBh, 5, 134, 2.1 dīrṇaṃ hi dṛṣṭvā rājānaṃ sarvam evānudīryate /
MBh, 5, 134, 5.2 ye rāṣṭram abhimanyante rājño vyasanam īyuṣaḥ /
MBh, 5, 134, 16.2 rājānaṃ śrāvayenmantrī sīdantaṃ śatrupīḍitam //
MBh, 5, 136, 12.2 abhivādaya rājānaṃ yathāpūrvam ariṃdama //
MBh, 5, 136, 19.1 alaṃ yuddhena rājendra suhṛdāṃ śṛṇu kāraṇam /
MBh, 5, 136, 23.1 nagaraṃ na yathāpūrvaṃ tathā rājaniveśanam /
MBh, 5, 137, 4.3 bahumānaḥ paro rājan saṃnatiśca kapidhvaje //
MBh, 5, 137, 14.1 nideśe yasya rājānaḥ sarve tiṣṭhanti kiṃkarāḥ /
MBh, 5, 138, 1.2 rājaputraiḥ parivṛtastathāmātyaiśca saṃjaya /
MBh, 5, 138, 9.2 nigrahād dharmaśāstrāṇām ehi rājā bhaviṣyasi //
MBh, 5, 138, 13.1 rājāno rājaputrāśca pāṇḍavārthe samāgatāḥ /
MBh, 5, 138, 13.1 rājāno rājaputrāśca pāṇḍavārthe samāgatāḥ /
MBh, 5, 138, 15.1 rājanyā rājakanyāś cāpy ānayantvabhiṣecanam /
MBh, 5, 138, 18.1 ahaṃ ca tvābhiṣekṣyāmi rājānaṃ pṛthivīpatim /
MBh, 5, 138, 18.2 yuvarājo 'stu te rājā kuntīputro yudhiṣṭhiraḥ //
MBh, 5, 139, 21.1 yadi jānāti māṃ rājā dharmātmā saṃśitavrataḥ /
MBh, 5, 139, 23.1 sa eva rājā dharmātmā śāśvato 'stu yudhiṣṭhiraḥ /
MBh, 5, 139, 28.2 rājyaṃ prāptam idaṃ dīptaṃ prathitaṃ sarvarājasu //
MBh, 5, 139, 34.1 sa caiva tatra dharmātmā śaśvad rājā yudhiṣṭhiraḥ /
MBh, 5, 140, 14.2 suyodhanaṃ ca rājānaṃ saindhavaṃ ca jayadratham //
MBh, 5, 140, 19.1 tathā rājño vadeḥ sarvān ye yuddhāyābhyupāgatāḥ /
MBh, 5, 140, 20.1 rājāno rājaputrāśca duryodhanavaśānugāḥ /
MBh, 5, 141, 4.1 rājāno rājaputrāśca duryodhanavaśānugāḥ /
MBh, 5, 141, 4.1 rājāno rājaputrāśca duryodhanavaśānugāḥ /
MBh, 5, 141, 42.1 ahaṃ cānye ca rājāno yacca tat kṣatramaṇḍalam /
MBh, 5, 142, 3.1 upapanno hyasau rājā cedipāñcālakekayaiḥ /
MBh, 5, 142, 5.1 rājā tu dhṛtarāṣṭro 'yaṃ vayovṛddho na śāmyati /
MBh, 5, 142, 20.1 sāham antaḥpure rājñaḥ kuntibhojapuraskṛtā /
MBh, 5, 144, 17.1 rājakilbiṣiṇāṃ teṣāṃ bhartṛpiṇḍāpahāriṇām /
MBh, 5, 145, 13.2 śṛṇu rājan yathā vākyam ukto rājā suyodhanaḥ /
MBh, 5, 145, 13.2 śṛṇu rājan yathā vākyam ukto rājā suyodhanaḥ /
MBh, 5, 145, 13.3 madhye kurūṇāṃ rājendra sabhāyāṃ tannibodha me //
MBh, 5, 145, 15.2 tacchrutvā rājaśārdūla svakulasya hitaṃ kuru //
MBh, 5, 145, 16.1 mama tāta pitā rājañ śaṃtanur lokaviśrutaḥ /
MBh, 5, 145, 19.2 arājā cordhvaretāśca yathā suviditaṃ tava /
MBh, 5, 145, 21.2 vicitravīryaṃ rājānaṃ bhṛtyo bhūtvā hyadhaścaraḥ //
MBh, 5, 145, 22.1 tasyāhaṃ sadṛśān dārān rājendra samudāvaham /
MBh, 5, 145, 25.2 upakṣīṇāḥ prajāḥ sarvā rājā bhava bhavāya naḥ /
MBh, 5, 145, 29.3 mām ūcur bhṛśasaṃtaptā bhava rājeti saṃtatam //
MBh, 5, 145, 30.2 sa tvam asmaddhitārthaṃ vai rājā bhava mahāmate //
MBh, 5, 145, 31.3 ūrdhvaretā hyarājā ca kulasyārthe punaḥ punaḥ //
MBh, 5, 145, 32.3 pratijñāṃ vitathāṃ kuryām iti rājan punaḥ punaḥ //
MBh, 5, 145, 36.1 andhaḥ karaṇahīneti na vai rājā pitā tava /
MBh, 5, 145, 36.2 rājā tu pāṇḍur abhavanmahātmā lokaviśrutaḥ //
MBh, 5, 145, 37.1 sa rājā tasya te putrāḥ pitur dāyādyahāriṇaḥ /
MBh, 5, 146, 3.2 rājā kurūṇāṃ dharmātmā suvrataḥ susamāhitaḥ //
MBh, 5, 146, 5.1 tataḥ siṃhāsane rājan sthāpayitvainam acyutam /
MBh, 5, 146, 10.1 saṃdhivigrahasaṃyukto rājñaḥ saṃvāhanakriyāḥ /
MBh, 5, 146, 13.2 bhīṣmeṇa dattam aśnāmi na tvayā rājasattama //
MBh, 5, 146, 25.1 prasīda rājaśārdūla vināśo dṛśyate mahān /
MBh, 5, 146, 25.2 pāṇḍavānāṃ kurūṇāṃ ca rājñāṃ cāmitatejasām //
MBh, 5, 146, 27.1 tato 'tha rājñaḥ subalasya putrī dharmārthayuktaṃ kulanāśabhītā /
MBh, 5, 146, 27.2 duryodhanaṃ pāpamatiṃ nṛśaṃsaṃ rājñāṃ samakṣaṃ sutam āha kopāt //
MBh, 5, 146, 28.1 ye pārthivā rājasabhāṃ praviṣṭā brahmarṣayo ye ca sabhāsado 'nye /
MBh, 5, 146, 31.1 rājā ca kṣattā ca mahānubhāvau bhīṣme sthite paravantau bhavetām /
MBh, 5, 146, 35.2 pracodito dhṛtarāṣṭreṇa rājñā puraskṛtaḥ śāṃtanavena caiva //
MBh, 5, 147, 17.1 devāpistu mahātejāstvagdoṣī rājasattamaḥ /
MBh, 5, 147, 23.2 aśrukaṇṭho 'bhavad rājā paryaśocata cātmajam //
MBh, 5, 147, 28.2 pitaryuparate rājan rājā rājyam akārayat //
MBh, 5, 147, 28.2 pitaryuparate rājan rājā rājyam akārayat //
MBh, 5, 147, 31.1 yudhiṣṭhiro rājaputro mahātmā nyāyāgataṃ rājyam idaṃ ca tasya /
MBh, 5, 147, 33.2 bhūtānukampā hyanuśāsanaṃ ca yudhiṣṭhire rājaguṇāḥ samastāḥ //
MBh, 5, 147, 34.1 arājaputrastvam anāryavṛtto lubdhastathā bandhuṣu pāpabuddhiḥ /
MBh, 5, 148, 2.2 anvadravanta taṃ paścād rājānastyaktajīvitāḥ //
MBh, 5, 148, 3.1 ajñāpayacca rājñastān pārthivān duṣṭacetasaḥ /
MBh, 5, 148, 6.3 etat te kathitaṃ rājan yadvṛttaṃ kurusaṃsadi //
MBh, 5, 148, 7.1 sāma ādau prayuktaṃ me rājan saubhrātram icchatā /
MBh, 5, 148, 11.1 bhartsayitvā tu rājñastāṃstṛṇīkṛtya suyodhanam /
MBh, 5, 148, 15.2 yathāha rājā gāṅgeyo viduraśca tathāstu tat //
MBh, 5, 148, 16.2 avaśyaṃ bharaṇīyā hi pituste rājasattama //
MBh, 5, 149, 17.2 sa hi divyāstravid rājā sakhā cāṅgiraso nṛpaḥ //
MBh, 5, 149, 27.2 dhṛṣṭadyumnam ṛte rājann iti me dhīyate matiḥ //
MBh, 5, 149, 29.3 vadanti siddhā rājendra ṛṣayaśca samāgatāḥ //
MBh, 5, 149, 31.2 śastreṇa samare rājan saṃnaddhaṃ syandane sthitam //
MBh, 5, 149, 32.1 dvairathe viṣahennānyo bhīṣmaṃ rājanmahāvratam /
MBh, 5, 149, 52.2 teṣāṃ madhye yayau rājā kuntīputro yudhiṣṭhiraḥ //
MBh, 5, 149, 54.2 tat saṃgṛhya yayau rājā ye cāpi paricārakāḥ //
MBh, 5, 149, 57.2 stūyamānā yayū rājan rathair maṇivibhūṣitaiḥ //
MBh, 5, 149, 59.2 rājānam anvayuḥ sarve parivārya yudhiṣṭhiram //
MBh, 5, 149, 67.2 niveśayāmāsa tadā senāṃ rājā yudhiṣṭhiraḥ //
MBh, 5, 149, 77.1 śibirāṇi mahārhāṇi rājñāṃ tatra pṛthak pṛthak /
MBh, 5, 149, 77.2 vimānānīva rājendra niviṣṭāni mahītale //
MBh, 5, 149, 80.2 śibire śibire rājā saṃcakāra yudhiṣṭhiraḥ //
MBh, 5, 150, 3.2 śrutvā duryodhano rājā kiṃ kāryaṃ pratyapadyata //
MBh, 5, 150, 8.2 pratiyāte tu dāśārhe rājā duryodhanastadā /
MBh, 5, 150, 18.1 tataste pārthivāḥ sarve tacchrutvā rājaśāsanam /
MBh, 5, 150, 27.1 yodhacandrodayodbhūtaḥ kururājamahārṇavaḥ /
MBh, 5, 150, 27.2 adṛśyata tadā rājaṃścandrodaya ivārṇavaḥ //
MBh, 5, 151, 16.2 abruvanto mukhaṃ rājñaḥ samudaikṣanta bhārata //
MBh, 5, 151, 24.2 vacanaṃ tat tvayā rājannikhilenāvadhāritam //
MBh, 5, 152, 1.2 vyuṣitāyāṃ rajanyāṃ tu rājā duryodhanastataḥ /
MBh, 5, 152, 14.2 dvau varāsidharau rājann ekaḥ śaktipatākadhṛk //
MBh, 5, 152, 15.2 tad babhūva balaṃ rājan kauravyasya sahasraśaḥ //
MBh, 5, 152, 26.1 tatra duryodhano rājā śūrān buddhimato narān /
MBh, 5, 152, 31.2 babhūvuḥ sainikā rājan rājñaḥ priyacikīrṣavaḥ //
MBh, 5, 152, 31.2 babhūvuḥ sainikā rājan rājñaḥ priyacikīrṣavaḥ //
MBh, 5, 153, 23.1 senāpatistvahaṃ rājan samayenāpareṇa te /
MBh, 5, 153, 25.2 nāhaṃ jīvati gāṅgeye yotsye rājan kathaṃcana /
MBh, 5, 153, 27.2 vādayāmāsur avyagrāḥ puruṣā rājaśāsanāt //
MBh, 5, 153, 31.1 senāpatye yadā rājā gāṅgeyam abhiṣiktavān /
MBh, 5, 154, 4.2 dīkṣitaṃ cirarātrāya śrutvā rājā yudhiṣṭhiraḥ //
MBh, 5, 154, 15.2 prāviśad bhavanaṃ rājñaḥ pāṇḍavasya halāyudhaḥ //
MBh, 5, 154, 20.1 gāṇḍīvadhanvā ye cānye rājānastatra kecana /
MBh, 5, 154, 21.1 tatastaṃ pāṇḍavo rājā kare pasparśa pāṇinā /
MBh, 5, 155, 14.2 vyaṃsito vrīḍito rājann ājagāma sa kuṇḍinam //
MBh, 5, 155, 19.2 yudhiṣṭhirastu taṃ rājā pratyudgamyābhyapūjayat //
MBh, 5, 156, 12.1 hayānāṃ ca gajānāṃ ca rājñāṃ cāmitatejasām /
MBh, 5, 157, 2.1 saubalena ca rājendra tathā duḥśāsanena ca /
MBh, 5, 157, 2.2 āhūyopahvare rājann ulūkam idam abravīt //
MBh, 5, 158, 6.1 idaṃ tvām abravīd rājā dhārtarāṣṭro mahāmanāḥ /
MBh, 5, 158, 19.1 kiṃ darduraḥ kūpaśayo yathemāṃ na budhyase rājacamūṃ sametām /
MBh, 5, 158, 22.1 ityevam uktvā rājānaṃ dharmaputraṃ yudhiṣṭhiram /
MBh, 5, 159, 13.1 na tvāṃ samīkṣate pārtho nāpi rājā yudhiṣṭhiraḥ /
MBh, 5, 160, 6.1 yastvaṃ vṛddhaṃ sarvarājñāṃ hitabuddhiṃ jitendriyam /
MBh, 5, 160, 24.1 ityuktaḥ kaitavo rājaṃstad vākyam upadhārya ca /
MBh, 5, 160, 27.1 ājñāpayata rājñaśca balaṃ mitrabalaṃ tathā /
MBh, 5, 160, 29.2 ājñāpayanto rājñastān yogaḥ prāg udayād iti //
MBh, 5, 162, 11.2 yathāvacchāstrato rājan vyetu te mānaso jvaraḥ //
MBh, 5, 162, 17.2 gāndhāre śṛṇu rājendra rathasaṃkhyāṃ svake bale /
MBh, 5, 162, 30.2 yotsyate samare rājan vikrānto rathasattamaḥ //
MBh, 5, 162, 32.1 etena hi tadā rājaṃstapa āsthāya dāruṇam /
MBh, 5, 163, 2.1 etasya rathasiṃhasya tavārthe rājasattama /
MBh, 5, 163, 5.2 yotsyate satataṃ rājaṃstavārthe kurusattama //
MBh, 5, 163, 10.1 makarā iva rājendra samuddhatataraṅgiṇīm /
MBh, 5, 163, 11.1 te rathāḥ pañca rājendra yeṣāṃ satyaratho mukham /
MBh, 5, 163, 12.2 diśo vijayatā rājañ śvetavāhena bhārata //
MBh, 5, 163, 15.1 taruṇau sukumārau ca rājaputrau tarasvinau /
MBh, 5, 163, 18.1 bṛhadbalastathā rājā kausalyo rathasattamaḥ /
MBh, 5, 163, 20.1 kṛpaḥ śāradvato rājan rathayūthapayūthapaḥ /
MBh, 5, 164, 19.1 pauravo rājaśārdūlastava rājanmahārathaḥ /
MBh, 5, 164, 19.1 pauravo rājaśārdūlastava rājanmahārathaḥ /
MBh, 5, 164, 21.1 satyavrato rathavaro rājaputro mahārathaḥ /
MBh, 5, 164, 21.2 tava rājan ripubale kālavat pracariṣyati //
MBh, 5, 164, 22.1 etasya yodhā rājendra vicitrakavacāyudhāḥ /
MBh, 5, 164, 24.1 jalasaṃdho mahātejā rājan rathavarastava /
MBh, 5, 164, 27.2 vītabhīścāpi te rājañ śātravaiḥ saha yotsyate //
MBh, 5, 164, 28.2 mama rājanmato yuddhe śūro vaivasvatopamaḥ //
MBh, 5, 164, 29.2 yathā satatago rājannābhihatya parān raṇe //
MBh, 5, 164, 33.2 haniṣyati parān rājan pūrvavairam anusmaran //
MBh, 5, 164, 36.2 divasān subahūn rājann ubhayor jayagṛddhinoḥ //
MBh, 5, 164, 38.2 airāvatagato rājā devānām iva vāsavaḥ //
MBh, 5, 165, 3.2 protsāhayati rājaṃstvāṃ vigrahe pāṇḍavaiḥ saha //
MBh, 5, 165, 9.2 uvāca bhīṣmaṃ rājendra tudan vāgbhiḥ pratodavat //
MBh, 5, 165, 12.2 kurūṇām ahito nityaṃ na ca rājāvabudhyate //
MBh, 5, 165, 13.1 ko hi nāma samāneṣu rājasūdāttakarmasu /
MBh, 5, 165, 25.2 suyuddhe rājaśārdūla yaśo bhīṣmaṃ gamiṣyati //
MBh, 5, 165, 27.1 nāhaṃ jīvati gāṅgeye yotsye rājan kathaṃcana /
MBh, 5, 166, 6.1 sametaṃ pārthivaṃ kṣatraṃ kāśirājñaḥ svayaṃvare /
MBh, 5, 166, 10.2 tam uvāca tato rājā dhārtarāṣṭro mahāmanāḥ /
MBh, 5, 166, 14.3 ye cāpyardharathā rājan pāṇḍavānām ataḥ śṛṇu //
MBh, 5, 166, 16.1 svayaṃ rājā rathodāraḥ pāṇḍavaḥ kuntinandanaḥ /
MBh, 5, 166, 17.1 bhīmasenastu rājendra ratho 'ṣṭaguṇasaṃmitaḥ /
MBh, 5, 166, 26.2 pratyakṣaṃ tava rājendra rājasūye yathābhavat //
MBh, 5, 166, 36.2 na tṛtīyo 'sti rājendra senayor ubhayor api /
MBh, 5, 166, 38.2 etacchrutvā tu bhīṣmasya rājñāṃ dadhvaṃsire tadā /
MBh, 5, 167, 5.1 uttamaujāstathā rājan ratho mama mahānmataḥ /
MBh, 5, 167, 7.1 pāṇḍavaiḥ saha rājendra tava senāsu bhārata /
MBh, 5, 167, 7.2 agnimārutavad rājann āhvayantaḥ parasparam //
MBh, 5, 167, 10.1 saṃbandhakena rājendra tau tu vīryabalānvayāt /
MBh, 5, 168, 1.2 pāñcālarājasya suto rājan parapuraṃjayaḥ /
MBh, 5, 168, 4.2 mato me 'tiratho rājan droṇaśiṣyo mahārathaḥ //
MBh, 5, 168, 7.1 kṣatradharmā tu rājendra mato me 'rdharatho nṛpa /
MBh, 5, 168, 10.2 kṣatradevastu rājendra pāṇḍaveṣu rathottamaḥ /
MBh, 5, 168, 13.1 kekayāḥ pañca rājendra bhrātaro yuddhadurmadāḥ /
MBh, 5, 168, 18.1 vyāghradattaśca rājendra candrasenaśca bhārata /
MBh, 5, 168, 19.1 senābinduśca rājendra krodhahantā ca nāmataḥ /
MBh, 5, 169, 9.1 ete prādhānyato rājan pāṇḍavasya mahātmanaḥ /
MBh, 5, 169, 14.2 tathā rājann ardharathāśca kecit tathaiva teṣām api kauravendra //
MBh, 5, 169, 19.1 devavratatvaṃ vikhyāpya pṛthivyāṃ sarvarājasu /
MBh, 5, 169, 20.1 sa hi strīpūrvako rājañ śikhaṇḍī yadi te śrutaḥ /
MBh, 5, 170, 6.2 vicitravīryaṃ rājānam abhyaṣiñcaṃ yathāvidhi //
MBh, 5, 170, 7.1 mayābhiṣikto rājendra yavīyān api dharmataḥ /
MBh, 5, 170, 9.2 rūpeṇāpratimāḥ sarvāḥ kāśirājasutāstadā /
MBh, 5, 170, 10.1 rājānaśca samāhūtāḥ pṛthivyāṃ bharatarṣabha /
MBh, 5, 170, 10.3 ambālikā ca rājendra rājakanyā yavīyasī //
MBh, 5, 170, 10.3 ambālikā ca rājendra rājakanyā yavīyasī //
MBh, 5, 170, 11.3 rājñaścaiva samāvṛttān pārthivān pṛthivīpate //
MBh, 5, 171, 7.1 kathaṃ mām anyakāmāṃ tvaṃ rājañ śāstram adhītya vai /
MBh, 5, 172, 3.1 sā tam āsādya rājānaṃ śālvaṃ vacanam abravīt /
MBh, 5, 172, 7.1 katham asmadvidho rājā parapūrvāṃ praveśayet /
MBh, 5, 172, 8.1 ambā tam abravīd rājann anaṅgaśarapīḍitā /
MBh, 5, 172, 15.1 na cānyapūrvā rājendra tvām ahaṃ samupasthitā /
MBh, 5, 172, 16.2 ananyapūrvāṃ rājendra tvatprasādābhikāṅkṣiṇīm //
MBh, 5, 173, 6.1 dhiṅ māṃ dhik śālvarājānaṃ dhig dhātāram athāpi ca /
MBh, 5, 173, 14.1 sā tvenam abravīd rājan kriyatāṃ madanugrahaḥ /
MBh, 5, 174, 6.1 pratipatsyati rājā sa pitā te yad anantaram /
MBh, 5, 174, 8.2 rājaputryāḥ prakṛtyā ca kumāryāstava bhāmini //
MBh, 5, 174, 10.3 prārthayiṣyanti rājendrāstasmānmaivaṃ manaḥ kṛthāḥ //
MBh, 5, 174, 17.1 ambāyāstāṃ kathāṃ śrutvā kāśirājñaśca bhārata /
MBh, 5, 175, 7.2 sa ca rājā vayovṛddhaḥ sṛñjayo hotravāhanaḥ //
MBh, 5, 175, 9.2 kāntā divyāśca rājendra prītiharṣamudā yutāḥ //
MBh, 5, 176, 16.2 śiṣyaiḥ parivṛto rājañ jaṭācīradharo muniḥ //
MBh, 5, 176, 17.2 virajā rājaśārdūla so 'bhyayāt sṛñjayaṃ nṛpam //
MBh, 5, 176, 18.1 tatastaṃ tāpasā dṛṣṭvā sa ca rājā mahātapāḥ /
MBh, 5, 176, 22.1 rāmeyaṃ mama dauhitrī kāśirājasutā prabho /
MBh, 5, 176, 31.1 tacchrutvā jāmadagnyastu rājaputryā vacastadā /
MBh, 5, 176, 34.1 athavā te matistatra rājaputri nivartate /
MBh, 5, 176, 35.3 śālvarājagataṃ ceto mama pūrvaṃ manīṣitam //
MBh, 5, 177, 8.2 tayoḥ saṃvadator evaṃ rājan rāmāmbayostadā /
MBh, 5, 178, 1.3 preṣayāmāsa me rājan prāpto 'smīti mahāvrataḥ //
MBh, 5, 178, 3.1 gāṃ puraskṛtya rājendra brāhmaṇaiḥ parivāritaḥ /
MBh, 5, 178, 5.1 bhīṣma kāṃ buddhim āsthāya kāśirājasutā tvayā /
MBh, 5, 178, 8.1 svadharmaṃ puruṣavyāghra rājaputrī labhatviyam /
MBh, 5, 178, 8.2 na yuktam avamāno 'yaṃ kartuṃ rājñā tvayānagha //
MBh, 5, 179, 7.2 praṇamya śirasā rājann evam astvityathābruvam //
MBh, 5, 179, 16.2 avahanmāṃ bhṛśaṃ rājanmanomārutaraṃhasaḥ //
MBh, 5, 179, 17.2 yuddhāya sahasā rājan parākrāntau parasparam //
MBh, 5, 179, 19.1 tatastatra dvijā rājaṃstāpasāśca vanaukasaḥ /
MBh, 5, 179, 22.2 mātā svarūpiṇī rājan kim idaṃ te cikīrṣitam //
MBh, 5, 179, 27.1 yathā ca rāmo rājendra mayā pūrvaṃ prasāditaḥ /
MBh, 5, 179, 27.2 kāśirājasutāyāśca yathā kāmaḥ purātanaḥ //
MBh, 5, 180, 19.2 divasān subahūn rājan parasparajigīṣayā //
MBh, 5, 180, 30.2 babhau rāmastadā rājanmerur dhātūn ivotsṛjan //
MBh, 5, 180, 31.2 babhau rāmastadā rājan kvacit kiṃśukasaṃnibhaḥ //
MBh, 5, 180, 37.1 asakṛccābruvaṃ rājañ śokavegapariplutaḥ /
MBh, 5, 181, 7.2 preṣayāmāsa me rājan dīptāsyān uragān iva //
MBh, 5, 181, 8.2 achidaṃ sahasā rājann antarikṣe punaḥ punaḥ //
MBh, 5, 181, 14.1 tato māṃ savyato rājan rāmaḥ kurvan dvijottamaḥ /
MBh, 5, 181, 29.1 hatvā hayāṃstato rājañ śīghrāstreṇa mahāhave /
MBh, 5, 181, 33.2 bhūmau sarve tadā rājan bhasmabhūtāḥ prapedire //
MBh, 5, 182, 9.1 tato jālaṃ bāṇamayaṃ vivṛtya saṃdṛśya bhittvā śarajālena rājan /
MBh, 5, 182, 14.1 rathaḥ śarair me nicitaḥ sarvato 'bhūt tathā hayāḥ sārathiścaiva rājan /
MBh, 5, 183, 1.2 tataḥ prabhāte rājendra sūrye vimala udgate /
MBh, 5, 183, 5.2 muhūrtād iva rājendra māṃ ca bhīr āviśat tadā //
MBh, 5, 183, 6.1 tataḥ sūte hate rājan kṣipatastasya me śarān /
MBh, 5, 183, 8.1 sa me jatrvantare rājannipatya rudhirāśanaḥ /
MBh, 5, 183, 8.2 mayaiva saha rājendra jagāma vasudhātalam //
MBh, 5, 183, 10.1 tathā tu patite rājanmayi rāmo mudā yutaḥ /
MBh, 5, 183, 12.1 tato 'paśyaṃ pātito rājasiṃha dvijān aṣṭau sūryahutāśanābhān /
MBh, 5, 183, 14.1 tataste brāhmaṇā rājann abruvan parigṛhya mām /
MBh, 5, 183, 27.1 evaṃ rājann avahāro babhūva tataḥ punar vimale 'bhūt sughoram /
MBh, 5, 184, 1.2 tato 'haṃ niśi rājendra praṇamya śirasā tadā /
MBh, 5, 184, 6.1 tato 'haṃ niśi rājendra prasuptaḥ śaravikṣataḥ /
MBh, 5, 184, 18.1 ityuktvāntarhitā rājan sarva eva dvijottamāḥ /
MBh, 5, 185, 11.2 mahīṃ rājaṃstataścāham agacchaṃ rudhirāvilaḥ //
MBh, 5, 185, 13.2 vihvalaścābhavad rājan vepathuścainam āviśat //
MBh, 5, 185, 21.1 prajajvāla nabho rājan dhūmāyante diśo daśa /
MBh, 5, 186, 1.2 tato halahalāśabdo divi rājanmahān abhūt /
MBh, 5, 186, 5.2 te māṃ smayanto rājendra śanakair idam abruvan //
MBh, 5, 186, 8.1 tato rāmo ruṣito rājaputra dṛṣṭvā tad astraṃ vinivartitaṃ vai /
MBh, 5, 186, 23.1 tataste munayo rājann ṛcīkapramukhāstadā /
MBh, 5, 187, 16.1 api caitanmayā rājannārade 'pi niveditam /
MBh, 5, 187, 26.2 bhogavatyāṃ tathā rājan kauśikasyāśrame tathā //
MBh, 5, 187, 27.1 māṇḍavyasyāśrame rājan dilīpasyāśrame tathā /
MBh, 5, 187, 30.1 sainām athābravīd rājan kṛtāñjalir aninditā /
MBh, 5, 187, 36.1 evam uktvā tato rājan kāśikanyāṃ nyavartata /
MBh, 5, 187, 40.2 nadī ca rājan vatseṣu kanyā caivābhavat tadā //
MBh, 5, 188, 18.2 jyeṣṭhā kāśisutā rājan yamunām abhito nadīm //
MBh, 5, 189, 2.2 bhāryā tu tasya rājendra drupadasya mahīpateḥ /
MBh, 5, 189, 11.2 tāṃ sa rājā priyāṃ bhāryāṃ drupadaḥ kurunandana /
MBh, 5, 189, 12.1 aputrasya tato rājño drupadasya mahīpateḥ /
MBh, 5, 189, 13.1 aputrasya tu rājñaḥ sā drupadasya yaśasvinī /
MBh, 5, 189, 13.2 khyāpayāmāsa rājendra putro jāto mameti vai //
MBh, 5, 189, 14.1 tataḥ sa rājā drupadaḥ pracchannāyā narādhipa /
MBh, 5, 190, 1.4 iṣvastre caiva rājendra droṇaśiṣyo babhūva ha //
MBh, 5, 190, 2.1 tasya mātā mahārāja rājānaṃ varavarṇinī /
MBh, 5, 190, 6.2 yadi te rocate rājan vakṣyāmi śṛṇu me vacaḥ /
MBh, 5, 190, 9.1 tato rājā drupado rājasiṃhaḥ sarvān rājñaḥ kulataḥ saṃniśāmya /
MBh, 5, 190, 9.1 tato rājā drupado rājasiṃhaḥ sarvān rājñaḥ kulataḥ saṃniśāmya /
MBh, 5, 190, 9.1 tato rājā drupado rājasiṃhaḥ sarvān rājñaḥ kulataḥ saṃniśāmya /
MBh, 5, 190, 11.1 sa ca rājā daśārṇeṣu mahān āsīnmahīpatiḥ /
MBh, 5, 190, 12.1 kṛte vivāhe tu tadā sā kanyā rājasattama /
MBh, 5, 190, 15.1 tatastā rājaśārdūla dhātryo dāśārṇikās tadā /
MBh, 5, 190, 17.1 śikhaṇḍyapi mahārāja puṃvad rājakule tadā /
MBh, 5, 190, 18.2 hiraṇyavarmā rājendra roṣād ārtiṃ jagāma ha //
MBh, 5, 190, 19.1 tato dāśārṇako rājā tīvrakopasamanvitaḥ /
MBh, 5, 190, 21.1 daśārṇarājo rājaṃstvām idaṃ vacanam abravīt /
MBh, 5, 191, 3.1 sa rājā bhūya evātha kṛtvā tattvata āgamam /
MBh, 5, 191, 5.1 tataḥ samudayaṃ kṛtvā balānāṃ rājasattamaḥ /
MBh, 5, 191, 6.2 hiraṇyavarmā rājendra pāñcālyaṃ pārthivaṃ prati //
MBh, 5, 191, 7.1 tatra vai niścitaṃ teṣām abhūd rājñāṃ mahātmanām /
MBh, 5, 191, 7.2 tathyaṃ ced bhavati hyetat kanyā rājañ śikhaṇḍinī /
MBh, 5, 191, 7.3 baddhvā pāñcālarājānam ānayiṣyāmahe gṛhān //
MBh, 5, 191, 8.1 anyaṃ rājānam ādhāya pāñcāleṣu nareśvaram /
MBh, 5, 191, 17.2 tvaṃ ca rājñi mahat kṛcchraṃ samprāptā varavarṇini //
MBh, 5, 191, 19.2 mayā dāśārṇako rājā vañcitaśca mahīpatiḥ /
MBh, 5, 192, 2.1 aputrayā mayā rājan sapatnīnāṃ bhayād idam /
MBh, 5, 192, 3.3 bhāryā coḍhā tvayā rājan daśārṇādhipateḥ sutā //
MBh, 5, 192, 5.2 mantraṃ rājā mantrayāmāsa rājan yad yad yuktaṃ rakṣaṇe vai prajānām //
MBh, 5, 192, 5.2 mantraṃ rājā mantrayāmāsa rājan yad yad yuktaṃ rakṣaṇe vai prajānām //
MBh, 5, 192, 7.2 gopayāmāsa rājendra sarvataḥ samalaṃkṛtam //
MBh, 5, 192, 8.1 ārtiṃ ca paramāṃ rājā jagāma saha bhāryayā /
MBh, 5, 192, 10.1 taṃ tu dṛṣṭvā tadā rājan devī devaparaṃ tathā /
MBh, 5, 192, 14.2 purasyāsyāvināśāya tacca rājaṃstathā kuru //
MBh, 5, 192, 20.1 yakṣeṇarddhimatā rājan sthūṇākarṇena pālitam /
MBh, 5, 192, 30.1 yāvad eva sa rājā vai nopayāti puraṃ mama /
MBh, 5, 193, 12.1 atha dāśārṇako rājā sahasābhyāgamat tadā /
MBh, 5, 193, 15.1 evam uktastu tenāsau brāhmaṇo rājasattama /
MBh, 5, 193, 16.2 tasmai pāñcālako rājā gām arghyaṃ ca susatkṛtam /
MBh, 5, 193, 16.3 prāpayāmāsa rājendra saha tena śikhaṇḍinā //
MBh, 5, 193, 17.2 yad uktaṃ tena vīreṇa rājñā kāñcanavarmaṇā //
MBh, 5, 193, 23.1 samāgamya tu rājñā sa daśārṇapatinā tadā /
MBh, 5, 193, 23.2 tad vākyam ādade rājan yad uktaṃ drupadena ha //
MBh, 5, 193, 25.1 tataḥ sa rājā drupadasya śrutvā vimarśayukto yuvatīr variṣṭhāḥ /
MBh, 5, 193, 26.1 tāḥ preṣitāstattvabhāvaṃ viditvā prītyā rājñe tacchaśaṃsur hi sarvam /
MBh, 5, 193, 27.1 tataḥ kṛtvā tu rājā sa āgamaṃ prītimān atha /
MBh, 5, 193, 36.2 drupadasya sutā rājan rājño jātā śikhaṇḍinī /
MBh, 5, 193, 36.2 drupadasya sutā rājan rājño jātā śikhaṇḍinī /
MBh, 5, 193, 38.1 etasmāt kāraṇād rājan sthūṇo na tvādya paśyati /
MBh, 5, 193, 50.1 ārjavenāgataṃ dṛṣṭvā rājaputraṃ śikhaṇḍinam /
MBh, 5, 193, 66.2 etacchrutvā tu kauravyo rājā duryodhanastadā /
MBh, 5, 194, 9.1 śṛṇu rājanmama raṇe yā śaktiḥ paramā bhavet /
MBh, 5, 194, 15.2 śrutvā bhīṣmasya tad vākyaṃ rājā duryodhanastadā /
MBh, 5, 194, 15.3 paryapṛcchata rājendra droṇam aṅgirasāṃ varam //
MBh, 5, 195, 14.2 na ca droṇasuto rājan kuta eva tu sūtajaḥ //
MBh, 5, 196, 1.3 duryodhanena rājānaḥ prayayuḥ pāṇḍavān prati //
MBh, 5, 196, 13.2 kuśalā api rājendra narā nagaravāsinaḥ //
MBh, 5, 196, 14.1 tādṛśānyeva durgāṇi rājñām api mahīpatiḥ /
MBh, 5, 196, 15.2 senāniveśāste rājann āviśañ śatasaṃghaśaḥ //
MBh, 5, 196, 17.1 teṣāṃ duryodhano rājā sasainyānāṃ mahātmanām /
MBh, 5, 196, 19.2 sarvāṃstān kauravo rājā vidhivat pratyavaikṣata //
MBh, 5, 197, 1.2 tathaiva rājā kaunteyo dharmaputro yudhiṣṭhiraḥ /
MBh, 6, 1, 10.1 teṣāṃ yudhiṣṭhiro rājā sarveṣāṃ puruṣarṣabha /
MBh, 6, 1, 23.1 ubhe sene tadā rājan yuddhāya mudite bhṛśam /
MBh, 6, 2, 3.1 vaicitravīryaṃ rājānaṃ sa rahasyaṃ bravīd idam /
MBh, 6, 2, 4.2 rājan parītakālāste putrāścānye ca bhūmipāḥ /
MBh, 6, 2, 9.2 eṣa te saṃjayo rājan yuddham etad vadiṣyati /
MBh, 6, 2, 10.1 cakṣuṣā saṃjayo rājan divyenaiṣa samanvitaḥ /
MBh, 6, 2, 24.2 rājāno rājaputrāśca śūrāḥ parighabāhavaḥ //
MBh, 6, 2, 24.2 rājāno rājaputrāśca śūrāḥ parighabāhavaḥ //
MBh, 6, 2, 31.1 yā caiṣā viśrutā rājaṃstrailokye sādhusaṃmatā /
MBh, 6, 2, 32.1 rohiṇīṃ pīḍayann eṣa sthito rājañ śanaiścaraḥ /
MBh, 6, 3, 2.1 garbhiṇyo rājaputryaśca janayanti vibhīṣaṇān /
MBh, 6, 3, 39.1 dhūmāyante dhvajā rājñāṃ kampamānā muhur muhuḥ /
MBh, 6, 4, 1.2 evam ukto munistattvaṃ kavīndro rājasattama /
MBh, 6, 4, 18.2 ye pṛṣṭhataste tvarayanti rājan ye tvagrataste pratiṣedhayanti //
MBh, 6, 4, 30.1 prabhagnā sahasā rājan diśo vibhrāmitā paraiḥ /
MBh, 6, 5, 11.1 trasānāṃ khalu sarveṣāṃ śreṣṭhā rājañ jarāyujāḥ /
MBh, 6, 5, 15.1 ete vai paśavo rājan grāmyāraṇyāścaturdaśa /
MBh, 6, 5, 21.2 tatrābhigṛddhā rājāno vinighnantītaretaram //
MBh, 6, 6, 6.1 catvāro 'psu guṇā rājan gandhastatra na vidyate /
MBh, 6, 6, 7.1 ete pañca guṇā rājanmahābhūteṣu pañcasu /
MBh, 6, 7, 2.2 evam uktaḥ sa rājñā tu saṃjayo vākyam abravīt /
MBh, 6, 7, 4.1 ete vai parvatā rājan siddhacāraṇasevitāḥ /
MBh, 6, 7, 16.1 tatra devagaṇā rājan gandharvāsurarākṣasāḥ /
MBh, 6, 7, 34.1 tatra kṛṣṇā narā rājaṃstejoyuktā mahābalāḥ /
MBh, 6, 7, 39.2 yatra vaiśravaṇo rājā guhyakaiḥ saha modate //
MBh, 6, 7, 41.2 ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ /
MBh, 6, 7, 52.1 yāṃ tu pṛcchasi mā rājan divyām etāṃ śaśākṛtim /
MBh, 6, 7, 53.1 tāmravarṇaḥ śiro rājañ śrīmānmalayaparvataḥ /
MBh, 6, 8, 2.3 uttarāḥ kuravo rājan puṇyāḥ siddhaniṣevitāḥ //
MBh, 6, 8, 12.1 uttarāḥ kuravo rājan vyākhyātāste samāsataḥ /
MBh, 6, 8, 22.2 muñcanti ca rasaṃ rājaṃstasmin rajatasaṃnibham //
MBh, 6, 9, 6.2 mahābalāstatra sadā rājanmuditamānasāḥ //
MBh, 6, 9, 19.3 dhyānam anvagamad rājā putrān prati janādhipa //
MBh, 6, 10, 3.2 na tatra pāṇḍavā gṛddhāḥ śṛṇu rājan vaco mama /
MBh, 6, 10, 6.1 pṛthośca rājan vainyasya tathekṣvākor mahātmanaḥ /
MBh, 6, 10, 8.2 sarveṣām eva rājendra priyaṃ bhārata bhāratam //
MBh, 6, 10, 9.2 śṛṇu me gadato rājan yanmāṃ tvaṃ paripṛcchasi //
MBh, 6, 10, 11.1 teṣāṃ sahasraśo rājan parvatāstu samīpataḥ /
MBh, 6, 10, 36.2 ityetāḥ sarito rājan samākhyātā yathāsmṛti //
MBh, 6, 10, 48.1 andhrāśca bahavo rājann antargiryāstathaiva ca /
MBh, 6, 10, 70.1 tasyāṃ gṛdhyanti rājānaḥ śūrā dharmārthakovidāḥ /
MBh, 6, 10, 72.1 rājāno bharataśreṣṭha bhoktukāmā vasuṃdharām /
MBh, 6, 11, 5.2 āyuḥsaṃkhyā kṛtayuge saṃkhyātā rājasattama //
MBh, 6, 11, 8.2 ajāyanta kṛte rājanmunayaḥ sutapodhanāḥ //
MBh, 6, 11, 9.2 jātāḥ kṛtayuge rājan dhaninaḥ priyadarśanāḥ //
MBh, 6, 11, 14.1 saṃkṣepo vartate rājan dvāpare 'sminnarādhipa /
MBh, 6, 12, 4.2 rājan subahavo dvīpā yair idaṃ saṃtataṃ jagat /
MBh, 6, 12, 13.2 tathaiva parvatā rājan saptātra maṇibhūṣitāḥ /
MBh, 6, 12, 17.1 uttareṇa tu rājendra śyāmo nāma mahāgiriḥ /
MBh, 6, 12, 23.2 jaladhārāt paro rājan sukumāra iti smṛtaḥ //
MBh, 6, 12, 27.2 dhārmikāśca prajā rājaṃś catvāro 'tīva bhārata //
MBh, 6, 12, 36.1 na tatra rājā rājendra na daṇḍo na ca daṇḍikāḥ /
MBh, 6, 12, 36.1 na tatra rājā rājendra na daṇḍo na ca daṇḍikāḥ /
MBh, 6, 13, 8.1 gomandaḥ parvato rājan sumahān sarvadhātumān /
MBh, 6, 13, 9.1 kuśadvīpe tu rājendra parvato vidrumaiścitaḥ /
MBh, 6, 13, 18.1 andhakārāt paro rājanmainākaḥ parvatottamaḥ /
MBh, 6, 13, 18.2 mainākāt parato rājan govindo girir uttamaḥ //
MBh, 6, 13, 19.1 govindāt tu paro rājannibiḍo nāma parvataḥ /
MBh, 6, 13, 28.1 eko janapado rājan dvīpeṣveteṣu bhārata /
MBh, 6, 13, 30.1 sa rājā sa śivo rājan sa pitā sa pitāmahaḥ /
MBh, 6, 13, 30.1 sa rājā sa śivo rājan sa pitā sa pitāmahaḥ /
MBh, 6, 13, 33.3 supratīkastathā rājan prabhinnakaraṭāmukhaḥ //
MBh, 6, 13, 42.1 candramāstu sahasrāṇi rājann ekādaśa smṛtaḥ /
MBh, 6, 13, 43.2 viṣkambheṇa tato rājanmaṇḍalaṃ triṃśataṃ samam //
MBh, 6, 13, 44.1 aṣṭapañcāśataṃ rājan vipulatvena cānagha /
MBh, 6, 14, 5.2 sa śete nihato rājan saṃkhye bhīṣmaḥ śikhaṇḍinā //
MBh, 6, 14, 13.2 tava durmantrite rājan yathā nārhaḥ sa bhārata //
MBh, 6, 16, 8.1 dṛṣṭiścātīndriyā rājan dūrācchravaṇam eva ca /
MBh, 6, 16, 24.3 tava rājendra putrāṇāṃ pāṇḍavānāṃ tathaiva ca //
MBh, 6, 16, 30.2 arciṣmanto vyarocanta dhvajā rājñāṃ sahasraśaḥ //
MBh, 6, 16, 36.2 rājāno rājaputrāśca nītimanto mahābalāḥ //
MBh, 6, 16, 36.2 rājāno rājaputrāśca nītimanto mahābalāḥ //
MBh, 6, 16, 46.1 naiva nastādṛśo rājan dṛṣṭapūrvo na ca śrutaḥ /
MBh, 6, 17, 14.1 apetakarṇāḥ putrāste rājānaścaiva tāvakāḥ /
MBh, 6, 17, 19.1 ye tvadīyā maheṣvāsā rājāno bharatarṣabha /
MBh, 6, 17, 19.2 avartanta yathādeśaṃ rājañ śāṃtanavasya te //
MBh, 6, 17, 20.1 sa tu govāsanaḥ śaibyaḥ sahitaḥ sarvarājabhiḥ /
MBh, 6, 17, 20.2 yayau mātaṅgarājena rājārheṇa patākinā /
MBh, 6, 17, 31.1 tat sindhupatinā rājan pālitaṃ dhvajinīmukham /
MBh, 6, 17, 35.2 āsthitaḥ samare rājanmeghastha iva bhānumān //
MBh, 6, 17, 36.2 bhagadatto yayau rājā yathā vajradharastathā //
MBh, 6, 17, 39.1 droṇena vihito rājan rājñā śāṃtanavena ca /
MBh, 6, 17, 39.1 droṇena vihito rājan rājñā śāṃtanavena ca /
MBh, 6, 19, 7.1 eṣa vyūhāmi te rājan vyūhaṃ paramadurjayam /
MBh, 6, 19, 19.1 samudyojya tataḥ paścād rājāpyakṣauhiṇīvṛtaḥ /
MBh, 6, 19, 24.1 rājā tu madhyamānīke kuntīputro yudhiṣṭhiraḥ /
MBh, 6, 19, 26.2 nānācihnadharā rājan ratheṣvāsanmahādhvajāḥ //
MBh, 6, 19, 31.2 rājānam anvayuḥ paścāccalanta iva parvatāḥ //
MBh, 6, 19, 40.1 nirghātā bahavo rājan dikṣu sarvāsu cābhavan /
MBh, 6, 20, 11.2 āste guruḥ prayaśāḥ sarvarājñāṃ paścāccamūm indra ivābhirakṣan //
MBh, 6, 20, 15.2 yenārjunastena rājan kṛtāstrāḥ prayātā vai te trigartāśca śūrāḥ //
MBh, 6, 21, 1.3 viṣādam agamad rājā kuntīputro yudhiṣṭhiraḥ //
MBh, 6, 21, 6.2 viṣaṇṇam abhisamprekṣya tava rājann anīkinīm //
MBh, 6, 21, 8.1 tat tu te kāraṇaṃ rājan pravakṣyāmyanasūyave /
MBh, 6, 21, 12.1 evaṃ rājan vijānīhi dhruvo 'smākaṃ raṇe jayaḥ /
MBh, 6, 22, 1.2 tato yudhiṣṭhiro rājā svāṃ senāṃ samacodayat /
MBh, 6, 22, 4.1 anīkaṃ dakṣiṇaṃ rājan yuyudhānena pālitam /
MBh, 6, 22, 13.2 vṛkodaraṃ vāraṇarājadarpaṃ yodhāstvadīyā bhayavignasattvāḥ //
MBh, 6, 22, 14.1 anīkamadhye tiṣṭhantaṃ rājaputraṃ durāsadam /
MBh, 6, BhaGī 1, 2.3 ācāryamupasaṃgamya rājā vacanamabravīt //
MBh, 6, BhaGī 1, 16.1 anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ /
MBh, 6, BhaGī 9, 2.1 rājavidyā rājaguhyaṃ pavitramidamuttamam /
MBh, 6, BhaGī 9, 2.1 rājavidyā rājaguhyaṃ pavitramidamuttamam /
MBh, 6, BhaGī 11, 9.2 evamuktvā tato rājanmahāyogeśvaro hariḥ /
MBh, 6, BhaGī 18, 76.1 rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam /
MBh, 6, BhaGī 18, 77.2 vismayo me mahānrājan hṛṣyāmi ca punaḥ punaḥ //
MBh, 6, 41, 10.2 yathāmukhyāśca rājānastam anvājagmur utsukāḥ //
MBh, 6, 41, 11.2 kiṃ te vyavasitaṃ rājan yad asmān apahāya vai /
MBh, 6, 41, 12.2 kva gamiṣyasi rājendra nikṣiptakavacāyudhaḥ /
MBh, 6, 41, 22.1 vyaktaṃ bhīta ivābhyeti rājāsau bhīṣmam antikāt /
MBh, 6, 41, 28.1 kiṃ nu vakṣyati rājāsau kiṃ bhīṣmaḥ prativakṣyati /
MBh, 6, 41, 29.2 ubhayoḥ senayo rājan yudhiṣṭhirakṛte tadā //
MBh, 6, 41, 31.2 bhīṣmaṃ śāṃtanavaṃ rājā yuddhāya samupasthitam //
MBh, 6, 41, 39.2 rājan kim atra sāhyaṃ te karomi kurunandana /
MBh, 6, 41, 54.2 dhruvaste vijayo rājan yasya mantrī haristava /
MBh, 6, 41, 57.3 mamāśu nidhane rājan yatasva saha sodaraiḥ //
MBh, 6, 41, 60.1 ṛte prāyagataṃ rājannyastaśastram acetanam /
MBh, 6, 41, 63.1 so 'bhivādya kṛpaṃ rājā kṛtvā cāpi pradakṣiṇam /
MBh, 6, 41, 69.2 ityuktvā vyathito rājā novāca gatacetanaḥ /
MBh, 6, 41, 71.2 anumānya kṛpaṃ rājā prayayau yena madrarāṭ //
MBh, 6, 41, 72.2 uvāca rājā durdharṣam ātmaniḥśreyasaṃ vacaḥ //
MBh, 6, 41, 94.1 bhajasvāsmān rājaputra bhajamānānmahādyute /
MBh, 6, 41, 96.1 tato yudhiṣṭhiro rājā samprahṛṣṭaḥ sahānujaiḥ /
MBh, 6, 42, 2.2 bhrātṛbhiḥ sahito rājan putro duryodhanastava /
MBh, 6, 42, 5.1 ubhayoḥ senayo rājaṃs tataste 'smān samādravan /
MBh, 6, 42, 21.2 nimittavedhināṃ rājañ śarān utsṛjatāṃ bhṛśam //
MBh, 6, 42, 24.2 anyonyaspardhayā rājan vyāyacchanta mahārathāḥ //
MBh, 6, 43, 1.3 prāvartata mahāghoraṃ rājñāṃ dehāvakartanam //
MBh, 6, 43, 8.1 svayaṃ śāṃtanavo rājann abhyadhāvad dhanaṃjayam /
MBh, 6, 43, 10.3 tathaiva pāṇḍavo rājan bhīṣmaṃ nākampayad yudhi //
MBh, 6, 43, 14.2 tataḥ kosalako rājā saubhadrasya viśāṃ pate /
MBh, 6, 43, 16.3 anyonyaṃ ca śaraistīkṣṇaiḥ kruddhau rājaṃstatakṣatuḥ //
MBh, 6, 43, 26.1 yudhiṣṭhiraḥ svayaṃ rājā madrarājānam abhyayāt /
MBh, 6, 43, 26.1 yudhiṣṭhiraḥ svayaṃ rājā madrarājānam abhyayāt /
MBh, 6, 43, 36.1 bāhlīkastu tato rājan dhṛṣṭaketum amarṣaṇam /
MBh, 6, 43, 43.1 śikhaṇḍī samare rājan drauṇim abhyudyayau balī /
MBh, 6, 43, 44.2 śikhaṇḍyapi tato rājan droṇaputram atāḍayat //
MBh, 6, 43, 46.2 abhyayāt tvarito rājaṃs tato yuddham avartata //
MBh, 6, 43, 52.1 drupadastu tato rājā saindhavaṃ vai jayadratham /
MBh, 6, 43, 53.1 tataḥ saindhavako rājā drupadaṃ viśikhaistribhiḥ /
MBh, 6, 43, 60.2 abhyadravata rājendra matto mattam iva dvipam //
MBh, 6, 43, 63.1 sudakṣiṇaṃ tu rājendra kāmbojānāṃ mahāratham /
MBh, 6, 43, 75.1 cedirāṭ samare rājann ulūkaṃ samabhidravat /
MBh, 6, 43, 78.2 tata unmattavad rājanna prājñāyata kiṃcana //
MBh, 6, 44, 1.2 rājañ śatasahasrāṇi tatra tatra tadā tadā /
MBh, 6, 44, 35.2 vikrośanti narā rājaṃstatra tatra sma bāndhavān //
MBh, 6, 44, 46.1 sakhāyaṃ ca sakhā rājan saṃbandhī bāndhavaṃ tathā /
MBh, 6, 44, 48.3 babhau bhīṣmastadā rājaṃścandramā iva meruṇā //
MBh, 6, 45, 22.1 tatrāsya sumahad rājan bāhvor balam adṛśyata /
MBh, 6, 45, 35.2 abhyadravata rājānaṃ madrādhipatim uttaraḥ //
MBh, 6, 45, 55.3 priyaṃ saṃbandhinaṃ rājañ śarān avakiran bahūn //
MBh, 6, 46, 3.2 vārṣṇeyam abravīd rājan dṛṣṭvā bhīṣmasya vikramam //
MBh, 6, 46, 28.1 ahaṃ ca priyakṛd rājan sātyakiśca mahārathaḥ /
MBh, 6, 46, 29.1 tathaiva sabalāḥ sarve rājāno rājasattama /
MBh, 6, 46, 29.1 tathaiva sabalāḥ sarve rājāno rājasattama /
MBh, 6, 46, 31.1 etacchrutvā tato rājā dhṛṣṭadyumnaṃ mahāratham /
MBh, 6, 46, 40.3 adṛṣṭapūrvaṃ rājānaḥ paśyantu kurubhiḥ saha //
MBh, 6, 46, 45.1 śiro 'bhūd drupado rājā mahatyā senayā vṛtaḥ /
MBh, 6, 46, 47.1 paṭaccaraiśca huṇḍaiśca rājan pauravakaistathā /
MBh, 6, 46, 50.2 ete janapadā rājan dakṣiṇaṃ pakṣam āśritāḥ //
MBh, 6, 46, 53.2 jagmuḥ parivṛtā rājaṃścalanta iva parvatāḥ //
MBh, 6, 47, 15.1 tato duryodhano rājā sahitaḥ sarvasodaraiḥ /
MBh, 6, 47, 26.1 anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ /
MBh, 6, 48, 3.1 teṣāṃ madhye sthito rājā putro duryodhanastava /
MBh, 6, 48, 25.2 vikarṇo daśabhir bhallai rājan vivyādha pāṇḍavam //
MBh, 6, 48, 28.1 ārtāyaniṃ tribhir bāṇai rājānaṃ cāpi pañcabhiḥ /
MBh, 6, 48, 33.2 cikrīḍa dhanuṣā rājaṃl lakṣyaṃ kṛtvā mahārathān //
MBh, 6, 48, 34.1 tato duryodhano rājā bhīṣmam āha janeśvaraḥ /
MBh, 6, 48, 37.2 evam uktastato rājan pitā devavratastava /
MBh, 6, 48, 38.1 ubhau śvetahayau rājan saṃsaktau dṛśya pārthivāḥ /
MBh, 6, 48, 50.2 virarāja raṇe rājan sapuṣpa iva kiṃśukaḥ //
MBh, 6, 48, 54.2 rājann antaramārgasthau sthitāvāstāṃ muhur muhuḥ //
MBh, 6, 48, 59.1 tayor nṛvarayo rājan dṛśya tādṛkparākramam /
MBh, 6, 48, 70.2 droṇapāñcālyayo rājanmahān āsīt samāgamaḥ //
MBh, 6, 49, 4.2 śṛṇu rājan sthiro bhūtvā yuddham etat sudāruṇam /
MBh, 6, 49, 23.2 vasantasamaye rājan puṣpitāviva kiṃśukau //
MBh, 6, 49, 24.1 amarṣitastato rājan parākramya camūmukhe /
MBh, 6, 49, 36.1 sa droṇaṃ niśitair bāṇai rājan vivyādha saptabhiḥ /
MBh, 6, 49, 37.1 tato duryodhano rājā kaliṅgaṃ samacodayat /
MBh, 6, 50, 3.2 putreṇa tava rājendra sa tathokto mahābalaḥ /
MBh, 6, 50, 6.1 tataḥ śrutāyuḥ saṃkruddho rājñā ketumatā saha /
MBh, 6, 50, 7.3 bhīmasenaṃ raṇe rājan samantāt paryavārayat //
MBh, 6, 50, 8.2 abhyavartanta sahasā niṣādān saha rājabhiḥ //
MBh, 6, 50, 22.1 sa tayā nihato rājan kaliṅgasya suto rathāt /
MBh, 6, 50, 25.1 carma cāpratimaṃ rājann ārṣabhaṃ puruṣarṣabha /
MBh, 6, 50, 27.2 bhīmaseno dvidhā rājaṃścicheda vipulāsinā /
MBh, 6, 50, 29.2 cicheda sahasā rājann asaṃbhrānto varāsinā //
MBh, 6, 50, 36.1 so 'ntarāyudhinaṃ hatvā rājaputram ariṃdamaḥ /
MBh, 6, 50, 50.2 ghaṇṭāśca vividhā rājan hemagarbhāṃstsarūn api /
MBh, 6, 50, 67.2 samāhato bhṛśaṃ rājan kaliṅgena mahāyaśāḥ /
MBh, 6, 50, 72.2 kaliṅgāśca tato rājan bhīmasenam avākiran //
MBh, 6, 50, 79.1 bhīmena samare rājan gajendreṇeva sarvataḥ /
MBh, 6, 50, 88.1 nanarda bahudhā rājan hṛṣṭaścāsīt paraṃtapaḥ /
MBh, 6, 50, 107.1 bhīmasenastato rājann apanīte mahāvrate /
MBh, 6, 50, 112.1 diṣṭyā kaliṅgarājaśca rājaputraśca ketumān /
MBh, 6, 51, 9.2 vivyādha samare rājaṃs tad adbhutam ivābhavat //
MBh, 6, 51, 10.2 śaraiḥ pañcāśatā rājan kṣiprahasto 'bhyavidhyata //
MBh, 6, 51, 14.1 tato duryodhano rājā dṛṣṭvā putraṃ mahāratham /
MBh, 6, 51, 16.2 na sma vivyathate rājan kṛṣṇatulyaparākramaḥ //
MBh, 6, 51, 18.2 abhyavartanta rājānaḥ sahitāḥ savyasācinam //
MBh, 6, 51, 25.2 arjunasya bhayād rājan samantād vipradudruvuḥ //
MBh, 6, 52, 6.2 pṛṣṭhe duryodhano rājā sodaraiḥ sānugair vṛtaḥ //
MBh, 6, 52, 15.2 tatastu sātyakī rājan draupadyāḥ pañca cātmajāḥ //
MBh, 6, 52, 16.2 bhaimasenistato rājan kekayāśca mahārathāḥ //
MBh, 6, 53, 3.2 babhañjur bahuśo rājaṃste cābhajyanta saṃyuge //
MBh, 6, 53, 9.2 ubhayoḥ senayo rājan vyatiṣaktarathadvipāḥ //
MBh, 6, 53, 28.1 tāvakāṃstava putrāṃśca sahitān sarvarājabhiḥ /
MBh, 6, 54, 5.3 sādhu sādhviti rājendra phalgunaṃ pratyapūjayan //
MBh, 6, 54, 11.1 tato dharmasuto rājā mādrīputrau ca pāṇḍavau /
MBh, 6, 54, 16.1 tato duryodhano rājā prahāravaramohitaḥ /
MBh, 6, 54, 17.2 apovāha raṇād rājaṃstataḥ sainyam abhidyata //
MBh, 6, 54, 27.1 tato duryodhano rājā samāśvasya viśāṃ pate /
MBh, 6, 54, 29.2 anyonyaspardhayā rājaṃl lajjayānye 'vatasthire //
MBh, 6, 54, 31.1 saṃnivṛttāṃstatastāṃstu dṛṣṭvā rājā suyodhanaḥ /
MBh, 6, 54, 34.1 na pāṇḍavāḥ pratibalāstava rājan kathaṃcana /
MBh, 6, 54, 36.1 so 'smi vācyastvayā rājan pūrvam eva samāgame /
MBh, 6, 54, 40.1 bahuśo hi mayā rājaṃstathyam uktaṃ hitaṃ vacaḥ /
MBh, 6, 54, 44.1 pāṇḍavāpi tato rājañ śrutvā taṃ ninadaṃ mahat /
MBh, 6, 55, 21.2 alātacakravad rājaṃstatra tatra sma dṛśyate //
MBh, 6, 55, 27.1 śalabhā iva rājānaḥ patanti vidhicoditāḥ /
MBh, 6, 55, 42.1 yat tvayā kathitaṃ vīra purā rājñāṃ samāgame /
MBh, 6, 55, 47.2 yato bhīṣmaratho rājan duṣprekṣyo raśmimān iva //
MBh, 6, 55, 73.2 śrutāyur ambaṣṭhapatiśca rājā vindānuvindau ca sudakṣiṇaśca //
MBh, 6, 55, 74.2 kirīṭinaṃ tvaramāṇābhisasrur nideśagāḥ śāṃtanavasya rājñaḥ //
MBh, 6, 55, 84.2 prītiṃ kariṣyāmi dhanaṃjayasya rājñaśca bhīmasya tathāśvinośca //
MBh, 6, 55, 85.2 rājyena rājānam ajātaśatruṃ saṃpādayiṣyāmyaham adya hṛṣṭaḥ //
MBh, 6, 55, 98.2 balānnijagrāha kirīṭamālī pade 'tha rājan daśame kathaṃcit //
MBh, 6, 55, 115.1 gāṇḍīvaśabdaṃ tam atho viditvā virāṭarājapramukhā nṛvīrāḥ /
MBh, 6, 55, 120.2 aindreṇa tenāstravareṇa rājan mahāhave bhinnatanutradehāḥ //
MBh, 6, 55, 131.1 śrutāyur ambaṣṭhapatiśca rājā tathaiva durmarṣaṇacitrasenau /
MBh, 6, 55, 131.2 droṇaḥ kṛpaḥ saindhavabāhlikau ca bhūriśravāḥ śalyaśalau ca rājan /
MBh, 6, 56, 3.1 sa tair mahadbhiśca mahārathaiś ca tejasvibhir vīryavadbhiśca rājan /
MBh, 6, 56, 3.2 rarāja rājottama rājamukhyair vṛtaḥ sa devair iva vajrapāṇiḥ //
MBh, 6, 56, 3.2 rarāja rājottama rājamukhyair vṛtaḥ sa devair iva vajrapāṇiḥ //
MBh, 6, 56, 5.1 sā vāhinī śāṃtanavena rājñā mahārathair vāraṇavājibhiśca /
MBh, 6, 56, 7.2 vyūhaṃ mahāmeghasamaṃ mahātmā dadarśa dūrāt kapirājaketuḥ //
MBh, 6, 56, 20.2 mahārathaiḥ saṃparivāryamāṇaṃ dadarśa bhīṣmaḥ kapirājaketum //
MBh, 6, 56, 22.2 kṛpaśca śalyaśca viviṃśatiśca duryodhanaḥ saumadattiśca rājan //
MBh, 6, 56, 27.1 tam uttamaṃ sarvadhanurdharāṇām asaktakarmā kapirājaketuḥ /
MBh, 6, 57, 5.2 dṛṣṭvā tvadīyā rājendra samantāt paryavārayan //
MBh, 6, 57, 12.1 tatastrigartā rājendra madrāśca saha kekayaiḥ /
MBh, 6, 57, 14.2 dadarśa rājan pāñcālyaḥ senāpatir amitrajit //
MBh, 6, 57, 23.2 aśvāṃścāsyāvadhīd rājann ubhau tau pārṣṇisārathī //
MBh, 6, 57, 30.1 tasya rājan sanistriṃśaṃ suprabhaṃ ca śarāvaram /
MBh, 6, 57, 32.1 tasmin hate maheṣvāse rājaputre mahārathe /
MBh, 6, 57, 34.2 dadṛśuḥ sarvarājānaḥ kuravaḥ pāṇḍavāstathā //
MBh, 6, 58, 7.3 śṛṇu rājan sthiro bhūtvā tavaivāpanayo mahān //
MBh, 6, 58, 13.2 abhidudrāva vegena madrarājarathaṃ prati //
MBh, 6, 58, 15.1 tatastu tāvakā rājan parīpsanto 'rjuniṃ raṇe /
MBh, 6, 58, 15.2 madrarājarathaṃ tūrṇaṃ parivāryāvatasthire //
MBh, 6, 58, 19.3 te vai samīyuḥ saṃgrāme rājan durmantrite tava //
MBh, 6, 58, 25.1 tān pratyavidhyad rājendra pārṣataḥ śatrutāpanaḥ /
MBh, 6, 58, 44.2 rājño rajatapuṅkhena bhallenāpaharacchiraḥ //
MBh, 6, 59, 6.2 bhīmasenasya samare rājan karmātimānuṣam //
MBh, 6, 59, 28.2 na tatra kaścin na viṣaṇṇa āsīd ṛte rājan somadattasya putrāt //
MBh, 6, 60, 1.2 tato bhūriśravā rājan sātyakiṃ navabhiḥ śaraiḥ /
MBh, 6, 60, 3.1 tato duryodhano rājā sodaryaiḥ parivāritaḥ /
MBh, 6, 60, 13.1 bhīmasya ca raṇe rājan dhanuścicheda bhāsvaram /
MBh, 6, 60, 13.2 muṣṭideśe śaraistīkṣṇaistribhī rājā hasann iva //
MBh, 6, 60, 31.2 bhrātarau rabhasau rājann anayad yamasādanam //
MBh, 6, 60, 33.3 vipradrutā diśo rājan vadhyamānā mahātmanā //
MBh, 6, 60, 41.2 prāgjyotiṣagajo rājannānāliṅgaiḥ sutejanaiḥ //
MBh, 6, 60, 46.1 so 'tividdho maheṣvāsastena rājñā mahārathaḥ /
MBh, 6, 60, 48.1 tato ghaṭotkaco rājan prekṣya bhīmaṃ tathāgatam /
MBh, 6, 60, 52.1 mahākāyāstridhā rājan prasravanto madaṃ bahu /
MBh, 6, 60, 56.2 śrutvā bhīṣmo 'bravīd droṇaṃ rājānaṃ ca suyodhanam //
MBh, 6, 60, 58.1 rākṣasaśca mahāmāyaḥ sa ca rājātikopanaḥ /
MBh, 6, 60, 60.1 tatra gacchāma bhadraṃ vo rājānaṃ parirakṣitum /
MBh, 6, 60, 63.2 sahitāḥ sarvarājāno bhagadattaparīpsayā /
MBh, 6, 60, 73.1 kauravāstu tato rājan prayayuḥ śibiraṃ svakam /
MBh, 6, 61, 14.2 śṛṇu rājann avahitaḥ śrutvā caivāvadhāraya /
MBh, 6, 61, 14.4 na vai vibhīṣikāṃ kāṃcid rājan kurvanti pāṇḍavāḥ //
MBh, 6, 61, 21.1 nāvabudhyasi yad rājan vāryamāṇaḥ suhṛjjanaiḥ /
MBh, 6, 61, 30.2 śṛṇu rājan vaco mahyaṃ yat tvāṃ vakṣyāmi kaurava /
MBh, 6, 61, 32.1 bhuñjemāṃ pṛthivīṃ rājan bhrātṛbhiḥ sahitaḥ sukhī /
MBh, 6, 62, 32.1 tasmād bravīmi te rājann eṣa vai śāśvato 'vyayaḥ /
MBh, 6, 62, 34.1 rājan sattvamayo hyeṣa tamorāgavivarjitaḥ /
MBh, 6, 62, 35.2 dhṛtāḥ pāṇḍusutā rājañ jayaścaiṣāṃ bhaviṣyati //
MBh, 6, 63, 15.2 vaiśyāṃścāpyūruto rājañ śūdrān padbhyāṃ tathaiva ca /
MBh, 6, 63, 21.3 prapannaḥ śaraṇaṃ rājan yogānām īśvaraṃ prabhum //
MBh, 6, 64, 12.2 māhātmyaṃ te śrutaṃ rājan keśavasya mahātmanaḥ //
MBh, 6, 64, 14.2 yathā ca pāṇḍavā rājann agamyā yudhi kasyacit //
MBh, 6, 64, 15.2 tasmād bravīmi rājendra śamo bhavatu pāṇḍavaiḥ //
MBh, 6, 64, 17.2 vyasarjayacca rājānaṃ śayanaṃ ca viveśa ha //
MBh, 6, 64, 18.1 rājāpi śibiraṃ prāyāt praṇipatya mahātmane /
MBh, 6, 65, 3.1 pāṇḍavā dhārtarāṣṭrāśca rājan durmantrite tava /
MBh, 6, 65, 4.1 arakṣanmakaravyūhaṃ bhīṣmo rājan samantataḥ /
MBh, 6, 65, 4.2 tathaiva pāṇḍavā rājann arakṣan vyūham ātmanaḥ //
MBh, 6, 65, 12.1 pṛṣṭhe samabhavacchrīmān svayaṃ rājā yudhiṣṭhiraḥ /
MBh, 6, 65, 17.1 tato duryodhano rājā bhāradvājam abhāṣata /
MBh, 6, 65, 23.2 saṃrakṣan sātyakiṃ rājan droṇācchastrabhṛtāṃ varāt //
MBh, 6, 65, 32.1 tathaiva pāṇḍavā rājan puraskṛtya dhanaṃjayam /
MBh, 6, 66, 2.1 pūrvāhṇe tanmahāraudraṃ rājñāṃ yuddham avartata /
MBh, 6, 66, 21.1 tato duryodhano rājā kaliṅgair bahubhir vṛtaḥ /
MBh, 6, 67, 14.2 jayadrathaśca nṛpatiḥ sahitaḥ sarvarājabhiḥ //
MBh, 6, 67, 33.2 ekena balinā rājan vāraṇena hatā rathāḥ //
MBh, 6, 67, 37.1 nāgarājopamair hastair nāgair ākṣipya saṃyuge /
MBh, 6, 68, 2.2 rājñaścānyān raṇe śūrān bahūn ārchad dhanaṃjayaḥ //
MBh, 6, 68, 10.2 droṇena samare rājan samiyāyendrakarmaṇā //
MBh, 6, 68, 16.1 naiva khaṃ na diśo rājanna sūryaṃ śatrutāpana /
MBh, 6, 68, 18.3 virarāja tadā rājaṃstatra tatra raṇāṅgaṇam //
MBh, 6, 68, 19.2 virejuḥ samare rājan grahā iva nabhastale //
MBh, 6, 68, 27.1 tasyāśvāḥ pradrutā rājannihate rathasārathau /
MBh, 6, 68, 33.1 tathaiva tāvakā rājan bhīṣmadroṇamukhāḥ parān /
MBh, 6, 69, 6.1 avidhyat phalgunaṃ rājannavatyā niśitaiḥ śaraiḥ /
MBh, 6, 69, 10.3 tasthau sa samare rājaṃstrātum icchanmahāvratam //
MBh, 6, 69, 27.1 tataste tāvakā vīrā rājaputrā mahārathāḥ /
MBh, 6, 69, 32.1 tathaiva lakṣmaṇo rājan saubhadraṃ niśitaiḥ śaraiḥ /
MBh, 6, 70, 1.2 atha rājanmahābāhuḥ sātyakir yuddhadurmadaḥ /
MBh, 6, 70, 5.1 tam udīryantam ālokya rājā duryodhanastataḥ /
MBh, 6, 70, 10.2 na viṣehustadā rājan dudruvuste samantataḥ /
MBh, 6, 70, 10.3 vihāya samare rājan sātyakiṃ yuddhadurmadam //
MBh, 6, 70, 22.1 visṛjya śaravṛṣṭiṃ tāṃ daśa rājanmahārathāḥ /
MBh, 6, 70, 24.2 cicheda samare rājañ śirāṃsi niśitaiḥ śaraiḥ /
MBh, 6, 70, 25.2 vārṣṇeyo vinadan rājan bhūriśravasam abhyayāt //
MBh, 6, 70, 28.2 bhīmasenastvaran rājan ratham āropayat tadā //
MBh, 6, 70, 29.1 tavāpi tanayo rājan bhūriśravasam āhave /
MBh, 6, 71, 1.2 vihṛtya ca tato rājan sahitāḥ kurupāṇḍavāḥ /
MBh, 6, 71, 4.1 tato yudhiṣṭhiro rājā dhṛṣṭadyumnam abhāṣata /
MBh, 6, 71, 14.2 krauñcena mahatā rājan pratyavyūhata vāhinīm //
MBh, 6, 71, 17.2 duryodhano mahārāja rājabhir bahubhir vṛtaḥ //
MBh, 6, 71, 24.1 sārathiṃ ca rathī rājan kuñjarāṃśca mahāraṇe /
MBh, 6, 71, 25.2 anyonyaṃ samare rājan pratyadhāvann amarṣitāḥ //
MBh, 6, 71, 29.2 vivyādha samare rājanmarmāṇyuddiśya vīryavān //
MBh, 6, 73, 1.2 ātmadoṣāt tvayā rājan prāptaṃ vyasanam īdṛśam /
MBh, 6, 73, 1.4 yāni tvaṃ dṛṣṭavān rājan dharmasaṃkarakārite //
MBh, 6, 73, 3.2 iha vā pretya vā rājaṃstvayā prāptaṃ yathātatham //
MBh, 6, 73, 4.1 tasmād rājan sthiro bhūtvā prāpyedaṃ vyasanaṃ mahat /
MBh, 6, 73, 14.2 samastānāṃ vadhe rājanmatiṃ cakre mahāmanāḥ //
MBh, 6, 73, 24.2 bhittvā rājanmahāvyūhaṃ praviveśa sakhā tava //
MBh, 6, 73, 42.3 kruddho bhṛśaṃ tava putreṣu rājan daityeṣu yadvat samare mahendraḥ //
MBh, 6, 73, 45.1 so 'tividdhastadā rājan raṇe droṇena pārthivaḥ /
MBh, 6, 73, 45.2 apāyād drupado rājan pūrvavairam anusmaran //
MBh, 6, 73, 48.1 tato droṇo rājagṛddhī tvarito 'bhiyayau raṇāt /
MBh, 6, 74, 1.2 tato duryodhano rājā mohāt pratyāgatastadā /
MBh, 6, 74, 5.1 tato duryodhano rājā bhīmasenaṃ mahābalam /
MBh, 6, 74, 7.2 sa tathābhihato rājā nācalad girirāḍ iva //
MBh, 6, 74, 20.1 aparāhṇe tato rājan prāvartata mahān raṇaḥ /
MBh, 6, 74, 22.2 āruroha rathaṃ rājaṃścitrasenasya bhāsvaram //
MBh, 6, 74, 25.2 yodhayāmāsa rājendra tad adbhutam ivābhavat //
MBh, 6, 74, 27.2 sāyakair niśitai rājann ājaghāna pṛthak pṛthak //
MBh, 6, 74, 29.1 bhīṣmo 'pi samare rājan pāṇḍavānām anīkinīm /
MBh, 6, 75, 1.2 tato duryodhano rājā lohitāyati bhāskare /
MBh, 6, 75, 12.2 chatraṃ cicheda samare rājñastasya rathottamāt //
MBh, 6, 75, 17.1 tatastu rājā sindhūnāṃ rathaśreṣṭho jayadrathaḥ /
MBh, 6, 75, 18.2 āropayad rathaṃ rājan duryodhanam amarṣaṇam //
MBh, 6, 75, 19.2 niṣasāda rathopasthe rājā duryodhanastadā //
MBh, 6, 75, 21.1 dhṛṣṭaketustato rājann abhimanyuśca vīryavān /
MBh, 6, 75, 23.2 abhimanyurathaṃ rājan samantāt paryavārayan //
MBh, 6, 75, 38.2 abhyayāt samare rājan hantukāmo yaśasvinam //
MBh, 6, 75, 39.2 cicheda samare rājañ jayatsenaḥ sutastava /
MBh, 6, 75, 49.1 duṣkarṇaṃ nihataṃ dṛṣṭvā pañca rājanmahārathāḥ /
MBh, 6, 75, 55.3 anyonyāgaskṛtāṃ rājan yamarāṣṭravivardhanam //
MBh, 6, 76, 3.1 tatastava suto rājaṃścintayābhipariplutaḥ /
MBh, 6, 76, 6.1 kruddhaṃ tam udvīkṣya bhayena rājan saṃmūrchito nālabhaṃ śāntim adya /
MBh, 6, 76, 8.1 pareṇa yatnena vigāhya senāṃ sarvātmanāhaṃ tava rājaputra /
MBh, 6, 76, 10.2 ahaṃ hyetān pratiyotsyāmi rājan sarvātmanā jīvitaṃ tyajya vīra //
MBh, 6, 76, 12.1 tat pāṇḍavān yodhayiṣyāmi rājan priyaṃ ca te sarvam ahaṃ kariṣye /
MBh, 6, 76, 14.1 praharṣayuktāni tu tāni rājan mahānti nānāvidhaśastravanti /
MBh, 6, 76, 14.2 sthitāni nāgāśvapadātimanti virejur ājau tava rājan balāni //
MBh, 6, 76, 17.2 nānāraṅgāḥ samare tatra rājan meghair yuktā vidyutaḥ khe yathaiva //
MBh, 6, 77, 5.1 deśajāśca hayā rājan svārūḍhā hayasādibhiḥ /
MBh, 6, 77, 8.1 avaśyaṃ tu mayā rājaṃstava vācyaṃ hitaṃ sadā /
MBh, 6, 77, 9.1 sarvathāhaṃ tu rājendra kariṣye vacanaṃ tava /
MBh, 6, 77, 17.2 saṃnaddhāḥ samadṛśyanta rājānaśca mahābalāḥ //
MBh, 6, 77, 20.3 sarvataḥ śuśubhe rājan raṇe 'rīṇāṃ durāsadaḥ //
MBh, 6, 77, 21.2 svayaṃ yudhiṣṭhiro rājā vyūhaṃ vajram athākarot //
MBh, 6, 77, 24.2 svayaṃ duryodhano rājā pārṣataṃ samupādravat //
MBh, 6, 77, 25.1 nakulaḥ sahadevaśca rājanmadreśam īyatuḥ /
MBh, 6, 77, 27.2 ārjuniḥ samare rājaṃstava putrān ayodhayat //
MBh, 6, 77, 29.1 alambusastato rājan sātyakiṃ yuddhadurmadam /
MBh, 6, 77, 30.2 śrutāyuṣaṃ tu rājānaṃ dharmaputro yudhiṣṭhiraḥ //
MBh, 6, 77, 32.1 tato rājasahasrāṇi parivavrur dhanaṃjayam /
MBh, 6, 77, 40.1 tataḥ kruddho 'rjuno rājann aindram astram udīrayat /
MBh, 6, 77, 42.1 teṣāṃ rājasahasrāṇāṃ hayānāṃ dantināṃ tathā /
MBh, 6, 78, 3.1 dṛṣṭvā duryodhano rājan raṇe pārthasya vikramam /
MBh, 6, 78, 27.2 sūtaṃ dhvajam atho rājaṃsturagān āyudhaṃ tathā /
MBh, 6, 78, 32.3 śitaiḥ subahuśo rājaṃstaṃ ca vivyādha patribhiḥ //
MBh, 6, 78, 35.1 śikhaṇḍī tu bhṛśaṃ rājaṃstāḍyamānaḥ śitaiḥ śaraiḥ /
MBh, 6, 78, 45.2 vivyathe na ca rājendra tava putro janeśvaraḥ //
MBh, 6, 78, 49.1 śakunistaṃ samabhyetya rājagṛddhī mahābalaḥ /
MBh, 6, 78, 49.2 rājānaṃ sarvalokasya ratham āropayat svakam //
MBh, 6, 79, 6.1 tathā tat pauruṣaṃ rājaṃstāvakānāṃ mahātmanām /
MBh, 6, 79, 9.2 na hi rakṣanti rājānaḥ sarvārthānnāpi jīvitam //
MBh, 6, 79, 14.1 yudhyatāṃ hi tathā rājan viśeṣo na vyadṛśyata /
MBh, 6, 79, 15.1 irāvāṃstu tato rājann anuvindasya sāyakaiḥ /
MBh, 6, 79, 16.2 cicheda samare rājaṃstad adbhutam ivābhavat //
MBh, 6, 79, 22.1 tau sa jitvā mahārāja nāgarājasutāsutaḥ /
MBh, 6, 79, 25.1 tataḥ prāgjyotiṣo rājā nāgarājaṃ samāsthitaḥ /
MBh, 6, 79, 27.2 tathaiva samare rājaṃstrāsayāmāsa pāṇḍavān //
MBh, 6, 79, 31.1 ghaṭotkacastato rājan bhagadattaṃ mahāraṇe /
MBh, 6, 79, 32.1 nihatya tāñ śarān rājā rākṣasasya dhanuścyutān /
MBh, 6, 79, 36.1 tataḥ prāgjyotiṣo rājan prahasann iva bhārata /
MBh, 6, 79, 40.2 ajeyaṃ samare rājan yamena varuṇena ca //
MBh, 6, 79, 41.2 yathā vanagajo rājanmṛdnaṃścarati padminīm //
MBh, 6, 79, 45.2 aśvān vai caturo rājaṃścaturbhiḥ sāyakottamaiḥ /
MBh, 6, 79, 47.2 madrarājarathaṃ kruddhau chādayāmāsatuḥ kṣaṇāt //
MBh, 6, 79, 55.2 yathā daityacamūṃ rājann indropendrāvivāmarau //
MBh, 6, 80, 1.2 tato yudhiṣṭhiro rājā madhyaṃ prāpte divākare /
MBh, 6, 80, 2.1 abhyadhāvat tato rājā śrutāyuṣam ariṃdamam /
MBh, 6, 80, 3.1 sa saṃvārya raṇe rājā preṣitān dharmasūnunā /
MBh, 6, 80, 5.1 pāṇḍavastu bhṛśaṃ viddhastena rājñā mahātmanā /
MBh, 6, 80, 5.2 raṇe varāhakarṇena rājānaṃ hṛdi vivyadhe //
MBh, 6, 80, 7.2 pāṇḍavaṃ viśikhaistīkṣṇai rājan vivyādha saptabhiḥ //
MBh, 6, 80, 15.2 nirbibheda raṇe rājā sarvasainyasya paśyataḥ //
MBh, 6, 80, 16.1 satvaraṃ caraṇe rājaṃstasya vāhānmahātmanaḥ /
MBh, 6, 80, 17.1 hatāśvaṃ tu rathaṃ tyaktvā dṛṣṭvā rājñastu pauruṣam /
MBh, 6, 80, 18.2 duryodhanabalaṃ rājan sarvam āsīt parāṅmukham //
MBh, 6, 80, 21.2 cekitānaṃ raṇe yattaṃ rājan vivyādha patribhiḥ //
MBh, 6, 80, 22.3 hayāṃścāsyāvadhīd rājann ubhau ca pārṣṇisārathī //
MBh, 6, 80, 28.2 vegena mahatā rājaṃścekitānam upādravat //
MBh, 6, 80, 33.2 navatyā sāyakaiḥ kṣipraṃ rājan vivyādha vakṣasi //
MBh, 6, 80, 38.1 citraseno vikarṇaśca rājan durmarṣaṇastathā /
MBh, 6, 80, 39.2 śarīrasya yathā rājan vātapittakaphaistribhiḥ //
MBh, 6, 80, 40.1 virathāṃstava putrāṃstu kṛtvā rājanmahāhave /
MBh, 6, 80, 41.1 tato rājñāṃ bahuśatair gajāśvarathayāyibhiḥ /
MBh, 6, 80, 46.1 samāsādya tu kaunteyo rājñastān bhīṣmarakṣiṇaḥ /
MBh, 6, 80, 46.2 suśarmāṇam atho rājann idaṃ vacanam abravīt //
MBh, 6, 80, 49.1 abhigatvārjunaṃ vīraṃ rājabhir bahubhir vṛtaḥ /
MBh, 6, 81, 2.1 saṃchidya cāpāni ca tāni rājñāṃ teṣāṃ raṇe vīryavatāṃ kṣaṇena /
MBh, 6, 81, 3.1 nipetur ājau rudhirapradigdhās te tāḍitāḥ śakrasutena rājan /
MBh, 6, 81, 4.2 dṛṣṭvā hatāṃstān yudhi rājaputrāṃs trigartarājaḥ prayayau kṣaṇena //
MBh, 6, 81, 7.2 athātvarad bhīṣmavadhāya jiṣṇur balāni rājñāṃ samare nihatya //
MBh, 6, 81, 10.1 pārtho 'pi tān āpatataḥ samīkṣya trigartarājñā sahitānnṛvīrān /
MBh, 6, 81, 10.3 bhīṣmaṃ yiyāsur yudhi saṃdadarśa duryodhanaṃ saindhavādīṃśca rājñaḥ //
MBh, 6, 81, 11.2 utsṛjya rājānam anantavīryo jayadrathādīṃśca nṛpānmahaujāḥ /
MBh, 6, 81, 14.1 athaitya rājā yudhi satyasaṃdho jayadratho 'tyugrabalo manasvī /
MBh, 6, 81, 17.1 chinnāyudhaṃ śāṃtanavena rājā śikhaṇḍinaṃ prekṣya ca jātakopaḥ /
MBh, 6, 81, 21.1 nikṛttacāpaḥ samarānapekṣaḥ parājitaḥ śāṃtanavena rājñā /
MBh, 6, 81, 24.2 pratyādeśaṃ manyamāno mahātmā pratatvare bhīṣmavadhāya rājan //
MBh, 6, 81, 26.2 nāsau vyamuhyad drupadasya putro rājanmahendrapratimaprabhāvaḥ //
MBh, 6, 81, 28.1 bhīṣmastu rājan samare mahātmā dhanuḥ sucitraṃ dhvajam eva cāpi /
MBh, 6, 81, 28.2 chittvānadat pāṇḍusutasya vīro yudhiṣṭhirasyājamīḍhasya rājñaḥ //
MBh, 6, 82, 9.1 tato yudhiṣṭhiro rājā kauravyasya mahātmanaḥ /
MBh, 6, 82, 10.2 cicheda samare rājan bhīṣmastasya dhanuścyutam //
MBh, 6, 82, 15.1 tato yudhiṣṭhiro vaśyān rājñastān samacodayat /
MBh, 6, 82, 17.2 cikrīḍa dhanuṣā rājan pātayāno mahārathān //
MBh, 6, 82, 29.3 śastraiśca bahubhī rājañ jaghnatustāvakān raṇe //
MBh, 6, 82, 31.2 vadhyatāṃ samare rājan pārṣatena mahātmanā //
MBh, 6, 82, 35.1 tato yudhiṣṭhiro rājā mahatyā senayā vṛtaḥ /
MBh, 6, 82, 40.1 tato duryodhano rājā lohitāyati bhāskare /
MBh, 6, 82, 45.1 arjuno 'tha suśarmādīn rājñastān sapadānugān /
MBh, 6, 82, 46.2 yayau svaśibiraṃ rājā niśāyāṃ senayā vṛtaḥ //
MBh, 6, 82, 47.1 bhīmaseno 'pi rājendra duryodhanamukhān rathān /
MBh, 6, 82, 50.1 tathaiva sātyakī rājan dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 82, 56.2 hastyaśvabahule rājan prekṣaṇīye babhūvatuḥ //
MBh, 6, 83, 3.1 tato duryodhano rājā citraseno viviṃśatiḥ /
MBh, 6, 83, 4.2 vyūhāya vidadhū rājan pāṇḍavān prati daṃśitāḥ //
MBh, 6, 83, 12.1 tathā sarveṇa sainyena rājā duryodhanastadā /
MBh, 6, 83, 19.2 madhye yudhiṣṭhiro rājā mādrīputrau ca pāṇḍavau //
MBh, 6, 83, 24.2 netrair animiṣai rājann avaikṣanta prakopitāḥ //
MBh, 6, 83, 28.2 ambudebhyo yathā rājan bhrājamānāḥ śatahradāḥ //
MBh, 6, 83, 30.2 aśobhanta raṇe rājan patamānāni sarvaśaḥ //
MBh, 6, 84, 5.2 cicheda sahasā rājan bāhūn atha śirāṃsi ca //
MBh, 6, 84, 11.1 tato duryodhano rājā sodaryaiḥ parivāritaḥ /
MBh, 6, 84, 26.2 vivyādha samare rājan sa hato nyapatad bhuvi //
MBh, 6, 84, 30.1 tato duryodhano rājā bhrātṛvyasanakarśitaḥ /
MBh, 6, 84, 35.1 tato duryodhano rājā bhīṣmam āsādya māriṣa /
MBh, 6, 84, 42.1 sa tvaṃ rājan sthiro bhūtvā dṛḍhāṃ kṛtvā raṇe matim /
MBh, 6, 85, 14.2 lokakṣayakaro rājaṃstanme nigadataḥ śṛṇu //
MBh, 6, 85, 17.2 duryodhanasamādiṣṭān rājñaḥ sarvān samabhyayuḥ //
MBh, 6, 85, 19.2 tathaiva kaurave rājann avadhyanta pare raṇe //
MBh, 6, 85, 21.2 vadhyatāṃ samare rājan bhāradvājena dhanvinā //
MBh, 6, 85, 31.1 patadbhiśca hayai rājan samāstīryata medinī /
MBh, 6, 85, 34.2 anukarṣaiḥ śubhai rājan yoktraiścavyasuraśmibhiḥ /
MBh, 6, 86, 1.2 vartamāne tathā raudre rājan vīravarakṣaye /
MBh, 6, 86, 2.1 tathaiva sātvato rājan hārdikyaḥ paravīrahā /
MBh, 6, 86, 16.2 utpetuḥ sahasā rājan haṃsā iva mahodadhau //
MBh, 6, 86, 17.3 nipetuḥ sahasā rājan suvegābhihatā bhuvi //
MBh, 6, 86, 33.2 eko bahubhir atyarthaṃ dhairyād rājanna vivyathe //
MBh, 6, 86, 67.1 sa nāgair bahuśo rājan sarvataḥ saṃvṛto raṇe /
MBh, 6, 86, 74.2 rathibhir nihatā rājaṃstava teṣāṃ ca saṃkule //
MBh, 6, 86, 75.2 jaghāna samare śūrān rājñastān bhīṣmarakṣiṇaḥ //
MBh, 6, 86, 76.1 tathaiva tāvakā rājan sṛñjayāśca mahābalāḥ /
MBh, 6, 87, 3.2 saparvatavanā rājaṃścacāla subhṛśaṃ tadā /
MBh, 6, 87, 5.1 sarva eva ca rājendra tāvakā dīnacetasaḥ /
MBh, 6, 87, 9.1 tato duryodhano rājā ghaṭotkacam upādravat /
MBh, 6, 87, 12.2 rākṣasānāṃ ca rājendra duryodhanabalasya ca //
MBh, 6, 87, 25.3 yacca te pāṇḍavā rājaṃśchaladyūte parājitāḥ //
MBh, 6, 88, 1.3 dadhāra yudhi rājendro yathā varṣaṃ mahādvipaḥ //
MBh, 6, 88, 3.2 te 'patan sahasā rājaṃstasmin rākṣasapuṃgave /
MBh, 6, 88, 4.2 dadhre matiṃ vināśāya rājñaḥ sa piśitāśanaḥ /
MBh, 6, 88, 8.1 mārgam āvāritaṃ dṛṣṭvā rājñā vaṅgena dhīmatā /
MBh, 6, 88, 9.1 sa tayābhihato rājaṃstena bāhuvimuktayā /
MBh, 6, 88, 12.2 prāpte 'pakramaṇe rājā tasthau girir ivācalaḥ //
MBh, 6, 88, 17.2 haiḍimbo yudhyate nūnaṃ rājñā duryodhanena ha //
MBh, 6, 88, 18.2 tatra gacchata bhadraṃ vo rājānaṃ parirakṣata //
MBh, 6, 88, 27.2 śabdaḥ samabhavad rājann adrīṇām iva dīryatām //
MBh, 6, 88, 35.1 sindhurājño 'rdhacandreṇa vārāhaṃ svarṇabhūṣitam /
MBh, 6, 88, 37.2 nirbibheda mahārāja rājaputraṃ bṛhadbalam /
MBh, 6, 89, 2.1 tam āpatantaṃ samprekṣya rājānaṃ prati vegitam /
MBh, 6, 89, 7.1 rākṣasasya tu taṃ śabdaṃ śrutvā rājā yudhiṣṭhiraḥ /
MBh, 6, 89, 11.3 vegena mahatā rājan parvakāle yathodadhiḥ //
MBh, 6, 89, 20.2 anyonyaṃ samare rājan prārthayānā mahad yaśaḥ //
MBh, 6, 89, 22.2 naiva sve na pare rājan samajānan parasparam //
MBh, 6, 89, 40.2 prārthayānā yaśo rājan svargaṃ vā yuddhaśālinaḥ //
MBh, 6, 90, 1.2 svasainyaṃ nihataṃ dṛṣṭvā rājā duryodhanaḥ svayam /
MBh, 6, 90, 7.2 samabhyadhāvan krośanto rājānaṃ jātasaṃbhramāḥ //
MBh, 6, 90, 9.1 kṣipraṃ gacchata bhadraṃ vo rājānaṃ parirakṣata /
MBh, 6, 90, 19.1 guruṃ pravyathitaṃ dṛṣṭvā rājā duryodhanaḥ svayam /
MBh, 6, 90, 34.1 mohitaṃ vīkṣya rājānaṃ nīlam abhracayopamam /
MBh, 6, 90, 43.2 mama prākrośato rājaṃstathā devavratasya ca //
MBh, 6, 91, 1.2 tasminmahati saṃkrande rājā duryodhanastadā /
MBh, 6, 91, 3.2 abravīcca tadā rājan bhīṣmaṃ kurupitāmaham //
MBh, 6, 91, 9.1 etacchrutvā tu vacanaṃ rājño bharatasattama /
MBh, 6, 91, 10.1 śṛṇu rājanmama vaco yat tvā vakṣyāmi kaurava /
MBh, 6, 91, 12.2 rājadharmaṃ puraskṛtya rājā rājānam ṛcchati //
MBh, 6, 91, 12.2 rājadharmaṃ puraskṛtya rājā rājānam ṛcchati //
MBh, 6, 91, 12.2 rājadharmaṃ puraskṛtya rājā rājānam ṛcchati //
MBh, 6, 91, 16.1 etāvad uktvā rājānaṃ bhagadattam athābravīt /
MBh, 6, 91, 19.1 tvaṃ tasya rājaśārdūla pratiyoddhā mahāhave /
MBh, 6, 91, 19.2 svabalena vṛto rājañ jahi rākṣasapuṃgavam //
MBh, 6, 91, 30.1 rathinaśca tathā rājan karṇinālīkasāyakaiḥ /
MBh, 6, 91, 51.1 teṣām āpatatāṃ rājan saṃkruddhānām amarṣiṇām /
MBh, 6, 91, 53.3 amṛdnāt samare rājan saṃpradhāvaṃstatastataḥ //
MBh, 6, 91, 56.1 vikaṭaḥ puruṣo rājan dīptāsyo dīptalocanaḥ /
MBh, 6, 91, 76.1 dṛṣṭvā tu pāṇḍavo rājan yudhyamānānmahārathān /
MBh, 6, 91, 77.1 tato duryodhano rājā tvaramāṇo mahārathaḥ /
MBh, 6, 92, 2.1 abravīt samare rājan vāsudevam idaṃ vacaḥ /
MBh, 6, 92, 8.2 kṛtaṃ rājñā mahābāho yācatā sma suyodhanam /
MBh, 6, 92, 15.1 tato rājaṃstava sutā bhīmasenam upādravan /
MBh, 6, 92, 37.1 abhimanyuśca rājānam ambaṣṭhaṃ lokaviśrutam /
MBh, 6, 92, 55.2 saṃchannā vasudhā rājan parvatair iva sarvataḥ //
MBh, 6, 93, 1.2 tato duryodhano rājā śakuniścāpi saubalaḥ /
MBh, 6, 93, 3.1 tato duryodhano rājā sarvāṃstān āha mantriṇaḥ /
MBh, 6, 93, 10.1 pāṇḍaveṣu dayāṃ rājan sadā bhīṣmaḥ karoti vai /
MBh, 6, 93, 13.2 mayaikena raṇe rājan sasuhṛdgaṇabāndhavān //
MBh, 6, 93, 16.1 evam uktvā tato rājan karṇam āha janeśvaraḥ /
MBh, 6, 93, 26.2 prayayau sadanaṃ rājan gāṅgeyasya yaśasvinaḥ /
MBh, 6, 93, 31.1 sa taiḥ parivṛto rājā pradīpaiḥ kāñcanaiḥ śubhaiḥ /
MBh, 6, 93, 33.1 samprāpya tu tato rājā bhīṣmasya sadanaṃ śubham /
MBh, 6, 93, 39.1 dayayā yadi vā rājan dveṣyabhāvānmama prabho /
MBh, 6, 94, 16.1 pūrvaṃ hi strī samutpannā śikhaṇḍī rājaveśmani /
MBh, 6, 94, 20.1 āgamya tu tato rājā visṛjya ca mahājanam /
MBh, 6, 95, 1.3 rājñaḥ samājñāpayata senāṃ yojayateti ha /
MBh, 6, 95, 2.2 manyamānaḥ sa taṃ rājan pratyādeśam ivātmanaḥ //
MBh, 6, 95, 11.1 ayaṃ strīpūrvako rājañ śikhaṇḍī yadi te śrutaḥ /
MBh, 6, 95, 17.1 etacchrutvā tu rājāno duryodhanavacastadā /
MBh, 6, 95, 21.1 tato duryodhano rājā punar bhrātaram abravīt /
MBh, 6, 95, 31.2 vyūhamadhye sthito rājan pāṇḍavān prati bhārata //
MBh, 6, 95, 34.1 tathā yudhiṣṭhiro rājā bhīmasenaśca pāṇḍavaḥ /
MBh, 6, 95, 40.1 tathaiva pāṇḍavā rājan bhīmasenapurogamāḥ /
MBh, 6, 95, 47.1 diśaḥ prajvalitā rājan pāṃsuvarṣaṃ papāta ca /
MBh, 6, 96, 3.1 tena muktā raṇe rājañ śarāḥ śatrunibarhaṇāḥ /
MBh, 6, 96, 9.2 abhimanyuḥ sthito rājan vidhūmo 'gnir iva jvalan //
MBh, 6, 96, 12.2 toyadeṣu yathā rājan bhrājamānāḥ śatahradāḥ //
MBh, 6, 96, 21.3 duryodhanastadā rājā ārśyaśṛṅgim abhāṣata //
MBh, 6, 96, 26.2 prācalat sarvato rājan pūryamāṇa ivārṇavaḥ //
MBh, 6, 96, 27.1 bahavaśca narā rājaṃstasya nādena bhīṣitāḥ /
MBh, 6, 96, 39.2 ārśyaśṛṅgir babhau rājan dīptaśṛṅga ivācalaḥ //
MBh, 6, 96, 41.2 alambuso bhṛśaṃ rājannāgendra iva cukrudhe //
MBh, 6, 97, 9.1 saubhadro 'pi raṇe rājan siṃhavad vinadanmuhuḥ /
MBh, 6, 97, 15.3 puṣpitaiḥ kiṃśukai rājan saṃstīrṇa iva parvataḥ //
MBh, 6, 97, 33.1 tato dhanaṃjayo rājan vinighnaṃstava sainikān /
MBh, 6, 97, 34.1 tathaiva samare rājan pitā devavratastava /
MBh, 6, 97, 36.1 tathaiva pāṇḍavā rājan parivārya dhanaṃjayam /
MBh, 6, 97, 37.1 śāradvatastato rājan bhīṣmasya pramukhe sthitam /
MBh, 6, 97, 54.2 parīpsan svasutaṃ rājan vārṣṇeyenābhitāpitam //
MBh, 6, 98, 5.1 na kṣatriyā raṇe rājan varjayanti parasparam /
MBh, 6, 98, 8.2 vārayāmāsa rājendra nacirād iva bhārata //
MBh, 6, 98, 9.1 tato duryodhano rājā suśarmāṇam acodayat /
MBh, 6, 98, 9.2 droṇasya samare rājan pārṣṇigrahaṇakāraṇāt //
MBh, 6, 98, 11.1 tābhyāṃ muktāḥ śarā rājann antarikṣe virejire /
MBh, 6, 98, 15.2 pratijagrāha rājendra toyavṛṣṭim ivācalaḥ //
MBh, 6, 98, 23.1 tato duryodhano rājā kṛpaśca rathināṃ varaḥ /
MBh, 6, 98, 37.2 prādravanta diśo rājan vimṛdnantaḥ svakaṃ balam //
MBh, 6, 99, 6.2 cukrudhuḥ samare rājan pādaspṛṣṭā ivoragāḥ //
MBh, 6, 99, 20.1 mardamānā narān rājan hayāṃśca subahūn raṇe /
MBh, 6, 99, 31.1 tathaiva ca rathān rājan saṃmamarda raṇe gajaḥ /
MBh, 6, 99, 32.1 vyamṛdnāt samare rājaṃsturagāṃśca narān raṇe /
MBh, 6, 99, 32.2 evaṃ te bahudhā rājan pramṛdnantaḥ parasparam //
MBh, 6, 99, 37.2 praterur bahavo rājan bhayaṃ tyaktvā mahāhave //
MBh, 6, 99, 44.2 akṣadyūtakṛtaṃ rājan sughoraṃ vaiśasaṃ tadā //
MBh, 6, 99, 46.1 na hi pāṇḍusutā rājan sasainyāḥ sapadānugāḥ /
MBh, 6, 100, 4.2 vyadravanta raṇe rājan bhaye jāte mahārathāḥ //
MBh, 6, 100, 12.1 tathaiva pāṇḍavā rājan sarvodyogena daṃśitāḥ /
MBh, 6, 100, 17.1 tathaiva drupado rājā droṇaṃ viddhvā śitaiḥ śaraiḥ /
MBh, 6, 100, 18.1 bhīmasenastu rājānaṃ bāhlikaṃ prapitāmaham /
MBh, 6, 100, 20.2 yathā divi mahāghorau rājan budhaśanaiścarau //
MBh, 6, 100, 24.1 pīḍyamānastato rājā drupado vāhinīmukhe /
MBh, 6, 100, 25.1 bhīmasenastu rājānaṃ muhūrtād iva bāhlikam /
MBh, 6, 100, 27.2 śarair bahuvidhai rājann āsasāda pitāmaham //
MBh, 6, 100, 32.1 vārṣṇeyastu tato rājan svāṃ śaktiṃ ghoradarśanām /
MBh, 6, 101, 11.1 tato duryodhano rājā śūrāṇāṃ hayasādinām /
MBh, 6, 101, 12.2 khurāhatā dharā rājaṃścakampe ca nanāda ca //
MBh, 6, 101, 16.1 tato yudhiṣṭhiro rājā mādrīputrau ca pāṇḍavau /
MBh, 6, 101, 18.1 tataste rathino rājañ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 101, 22.1 sasādino hayā rājaṃstatra tatra niṣūditāḥ /
MBh, 6, 101, 28.2 prayayau rathavaṃśena yatra rājā yudhiṣṭhiraḥ //
MBh, 6, 101, 32.1 tato bhīmo mahābāhur dṛṣṭvā rājānam āhave /
MBh, 6, 101, 32.2 madrarājavaśaṃ prāptaṃ mṛtyor āsyagataṃ yathā /
MBh, 6, 102, 8.3 tathaiva pāṇḍavā rājan parivavruḥ pitāmaham //
MBh, 6, 102, 13.1 nirmanuṣyān rathān rājan gajān aśvāṃśca saṃyuge /
MBh, 6, 102, 16.1 hatavīrān rathān rājan saṃyuktāñ javanair hayaiḥ /
MBh, 6, 102, 19.2 apaśyāma rathān rājañ śataśo 'tha sahasraśaḥ //
MBh, 6, 102, 23.1 hatārohā gajā rājan hayāśca hatasādinaḥ /
MBh, 6, 102, 32.1 yat purā kathitaṃ vīra tvayā rājñāṃ samāgame /
MBh, 6, 102, 38.2 yato bhīṣmastato rājan duṣprekṣyo raśmivān iva //
MBh, 6, 103, 2.1 tato yudhiṣṭhiro rājā saṃdhyāṃ saṃdṛśya bhārata /
MBh, 6, 103, 5.1 tato 'vahāraṃ sainyānāṃ cakre rājā yudhiṣṭhiraḥ /
MBh, 6, 103, 12.1 tato yudhiṣṭhiro rājā mantrayitvā ciraṃ nṛpa /
MBh, 6, 103, 28.2 tvatprayukto hyahaṃ rājan kiṃ na kuryāṃ mahāhave //
MBh, 6, 103, 30.1 yadi bhīṣme hate rājañ jayaṃ paśyasi pāṇḍava /
MBh, 6, 103, 31.1 paśya me vikramaṃ rājanmahendrasyeva saṃyuge /
MBh, 6, 103, 34.3 sa māṃ niyuṅkṣva rājendra yāvad dvīpo bhavāmyaham //
MBh, 6, 103, 59.2 bhavantaṃ samare rājan viṣahema kathaṃ vayam //
MBh, 6, 103, 71.2 nyastaśastraṃ tu māṃ rājan hanyur yudhi mahārathāḥ //
MBh, 6, 103, 75.1 ya eṣa draupado rājaṃstava sainye mahārathaḥ /
MBh, 6, 104, 7.1 tato yudhiṣṭhiro rājā yamābhyāṃ sahitaḥ prabhuḥ /
MBh, 6, 104, 11.1 tathaiva kuravo rājan bhīṣmaṃ kṛtvā mahābalam /
MBh, 6, 104, 17.2 anyonyaṃ nighnatāṃ rājan yamarāṣṭravivardhanam //
MBh, 6, 104, 22.2 samprādravad diśo rājan kālyamānaṃ mahārathaiḥ //
MBh, 6, 104, 30.1 sa pāṇḍavānāṃ pravarān pañca rājanmahārathān /
MBh, 6, 104, 31.2 rathino 'pātayad rājan rathebhyaḥ puruṣarṣabhaḥ //
MBh, 6, 104, 48.2 avidhyata raṇe rājan praṇunnaṃ vākyasāyakaiḥ //
MBh, 6, 105, 6.2 rathadantigaṇā rājan hayāścaiva susajjitāḥ /
MBh, 6, 105, 13.2 siṃhasyeva mṛgā rājan vyadravanta mahābhayāt //
MBh, 6, 105, 27.2 bhartṛpiṇḍakṛtaṃ rājannihataḥ pṛtanāmukhe //
MBh, 6, 105, 30.2 rājañ śatasahasrāṇi so 'vadhīt kurunandana //
MBh, 6, 105, 31.1 pañcālānāṃ ca ye śreṣṭhā rājaputrā mahābalāḥ /
MBh, 6, 106, 1.2 arjunastu raṇe rājan dṛṣṭvā bhīṣmasya vikramam /
MBh, 6, 106, 4.1 dhṛṣṭadyumnastathā rājan saubhadraśca mahārathaḥ /
MBh, 6, 107, 2.2 ājaghāna raṇe rājan prahasann iva bhārata //
MBh, 6, 107, 3.1 tathaiva rākṣaso rājanmādhavaṃ niśitaiḥ śaraiḥ /
MBh, 6, 107, 3.2 ardayāmāsa rājendra saṃkruddhaḥ śinipuṃgavam //
MBh, 6, 107, 9.1 tasya prāgjyotiṣo rājā mādhavasya mahad dhanuḥ /
MBh, 6, 107, 12.2 sātyakiḥ samare rājaṃstridhā cicheda sāyakaiḥ /
MBh, 6, 107, 18.2 punar eva catuḥṣaṣṭyā rājan vivyādha taṃ nṛpam //
MBh, 6, 107, 28.1 kṛpaśca samare rājanmādrīputraṃ mahāratham /
MBh, 6, 107, 31.1 tathaiva pāṇḍavo rājañ śāradvatam amarṣaṇam /
MBh, 6, 107, 36.1 haiḍimbastu tato rājan durmukhaṃ śatrutāpanam /
MBh, 6, 107, 40.1 tathaiva pārṣato rājan hārdikyaṃ navabhiḥ śaraiḥ /
MBh, 6, 107, 48.2 śrutvā prabhadrakā rājan samakampanta māriṣa //
MBh, 6, 107, 49.1 sā senā mahatī rājan pāṇḍuputrasya saṃyuge /
MBh, 6, 108, 10.2 vedayāno bhayaṃ ghoraṃ rājñāṃ dehāvakartanam //
MBh, 6, 108, 30.2 ihaiva dṛśyate rājño bhrātā yasya dhanaṃjayaḥ //
MBh, 6, 108, 36.1 durlabhaṃ hyantaraṃ rājño vyūhasyāmitatejasaḥ /
MBh, 6, 108, 37.2 parirakṣanti rājānaṃ yamau ca manujeśvaram //
MBh, 6, 108, 39.2 pārśvato yāhi rājānaṃ yudhyasva ca vṛkodaram //
MBh, 6, 109, 3.2 bhīṣmasya samare rājan prārthayānā mahad yaśaḥ //
MBh, 6, 109, 16.2 citrasenarathaṃ rājann āruroha tvarānvitaḥ //
MBh, 6, 109, 27.2 prāgjyotiṣaṃ śatenājau rājan vivyādha vai dṛḍham //
MBh, 6, 109, 31.2 te tu taṃ samare rājan vivyadhur niśitaiḥ śaraiḥ //
MBh, 6, 109, 35.1 tomaraṃ saindhavo rājā paṭṭiśaṃ ca mahābhujaḥ /
MBh, 6, 109, 35.2 śataghnīṃ ca kṛpo rājañ śaraṃ śalyaśca saṃyuge //
MBh, 6, 109, 38.2 madrarājaprayuktaṃ ca śaraṃ chittvā mahābalaḥ //
MBh, 6, 109, 44.2 ye sma bhīmaṃ raṇe rājan yodhayanto vyavasthitāḥ /
MBh, 6, 109, 45.1 tato duryodhano rājā suśarmāṇam acodayat /
MBh, 6, 110, 3.2 durmarṣaṇaṃ ca rājendra āvantyau ca mahārathau //
MBh, 6, 110, 14.2 dṛśyante bahudhā rājan veṣṭamānāḥ samantataḥ //
MBh, 6, 110, 33.2 māgadho 'pahṛto rājā sarvasainyasya paśyataḥ //
MBh, 6, 110, 37.1 tato bhīṣmaśca rājā ca saubalaśca bṛhadbalaḥ /
MBh, 6, 111, 8.1 tasminn ayutaśo rājan bhūyaśca sa paraṃtapaḥ /
MBh, 6, 111, 17.1 dhṛṣṭadyumnastato rājan pāṇḍavaśca yudhiṣṭhiraḥ /
MBh, 6, 111, 31.2 pratyujjagāma saubhadraṃ rājaputro bṛhadbalaḥ //
MBh, 6, 111, 32.2 rājabhiḥ samare sārdham abhipetur jighāṃsavaḥ //
MBh, 6, 112, 20.1 pragṛhya vimalau rājaṃstāvanyonyam abhidrutau /
MBh, 6, 112, 25.2 jayatseno rathe rājann apovāha raṇājirāt //
MBh, 6, 112, 26.2 apovāha raṇe rājan sahadevaḥ pratāpavān //
MBh, 6, 112, 29.1 citrasenaśca taṃ rājaṃstriṃśatā nataparvaṇām /
MBh, 6, 112, 29.3 bhīṣmasya samare rājan yaśo mānaṃ ca vardhayan //
MBh, 6, 112, 30.1 saubhadro rājaputraṃ tu bṛhadbalam ayodhayat /
MBh, 6, 112, 33.1 so 'nyat kārmukam ādāya rājaputro bṛhadbalaḥ /
MBh, 6, 112, 38.1 yudhiṣṭhiro maheṣvāso madrarājānam āhave /
MBh, 6, 112, 40.1 virāṭaṃ saindhavo rājā viddhvā saṃnataparvabhiḥ /
MBh, 6, 112, 49.1 sā chinnā bahudhā rājan droṇacāpacyutaiḥ śaraiḥ /
MBh, 6, 112, 56.1 tato gajagato rājā bhagadattaḥ pratāpavān /
MBh, 6, 112, 59.2 prayayau tvarito rājan drupadasya rathaṃ prati //
MBh, 6, 112, 68.1 pātayan rathino rājan gajāṃśca saha sādibhiḥ /
MBh, 6, 112, 69.1 nirmanuṣyān rathān rājan gajān aśvāṃśca saṃyuge /
MBh, 6, 112, 70.2 niśamya sarvato rājan samakampanta sainikāḥ //
MBh, 6, 112, 72.1 nirmanuṣyān rathān rājan suyuktāñ javanair hayaiḥ /
MBh, 6, 112, 80.1 strītvaṃ tat saṃsmaran rājan sarvalokasya paśyataḥ /
MBh, 6, 112, 87.1 tathaiva pāṇḍavā rājan sainyena mahatā vṛtāḥ /
MBh, 6, 112, 96.1 sa hi taṃ samare rājan vijitya vijayo 'rjunaḥ /
MBh, 6, 112, 97.3 arjunaṃ ca raṇe rājan yodhayan sa vyarājata //
MBh, 6, 112, 98.1 śikhaṇḍī tu raṇe rājan vivyādhaiva pitāmaham /
MBh, 6, 112, 107.1 tacchrutvā tu vaco rājaṃstava putrasya dhanvinaḥ /
MBh, 6, 112, 114.2 nābhyavartanta rājānaḥ sahitā vānaradhvajam //
MBh, 6, 112, 116.2 vidravadbhiśca bahudhā balai rājñāṃ samantataḥ //
MBh, 6, 112, 122.1 pūrvāhṇe tu tathā rājan parājitya mahārathān /
MBh, 6, 112, 127.2 patitaiḥ pātyamānaiśca rājaputrair mahārathaiḥ //
MBh, 6, 113, 11.2 tasminn atimahābhīme rājan vīravarakṣaye /
MBh, 6, 113, 12.1 te parākrāntam ālokya rājan yudhi pitāmaham /
MBh, 6, 113, 18.1 vadhyamānastato rājan pitā śāṃtanavastava /
MBh, 6, 113, 25.2 sahasrāṇi mahārāja rājñāṃ bhallair nyapātayat //
MBh, 6, 113, 26.2 rājāno bhīṣmam āsādya gatāste yamasādanam //
MBh, 6, 113, 29.1 na cainaṃ pārthivā rājañ śekuḥ kecin nirīkṣitum /
MBh, 6, 113, 34.1 tatastasmin kṣaṇe rājaṃścodito vānaradhvajaḥ /
MBh, 6, 114, 69.1 tathaiva tava putrāśca rājan bhīṣmajayaiṣiṇaḥ /
MBh, 6, 114, 70.2 daśame 'hani rājendra bhīṣmārjunasamāgame //
MBh, 6, 114, 79.2 ityāsīt tumulaḥ śabdo rājan bhīṣmarathaṃ prati //
MBh, 6, 114, 105.2 abhāvaḥ sumahān rājan kurūn āgād atandritaḥ //
MBh, 6, 115, 10.1 ubhayoḥ senayo rājan kṣatriyān bhayam āviśat /
MBh, 6, 115, 18.2 apaśyāma raṇe rājan bhīmasenaṃ mahābalam /
MBh, 6, 115, 47.2 rājñaśca rājaputrāṃśca pāṇḍavenābhisaṃsthitān //
MBh, 6, 115, 47.2 rājñaśca rājaputrāṃśca pāṇḍavenābhisaṃsthitān //
MBh, 6, 116, 10.2 pānīyam abhikāṅkṣe 'haṃ rājñastān pratyabhāṣata //
MBh, 6, 116, 11.1 tataste kṣatriyā rājan samājahruḥ samantataḥ /
MBh, 6, 116, 16.1 taṃ dṛṣṭvā pāṇḍavaṃ rājann abhivādyāgrataḥ sthitam /
MBh, 6, 116, 28.1 tṛptaḥ śāṃtanavaścāpi rājan bībhatsum abravīt /
MBh, 6, 116, 36.2 tam abravīcchāṃtanavo 'bhivīkṣya nibodha rājan bhava vītamanyuḥ //
MBh, 6, 116, 40.3 kṛtinā samare rājan saṃdhiste tāta yujyatām //
MBh, 6, 116, 43.2 nṛpāśca bahavo rājaṃstāvat saṃdhiḥ prayujyatām //
MBh, 6, 116, 47.2 bhīṣmasyāntād astu vaḥ sauhṛdaṃ vā saṃpraśleṣaḥ sādhu rājan prasīda //
MBh, 6, 116, 49.2 pitā putraṃ mātulaṃ bhāgineyo bhrātā caiva bhrātaraṃ praitu rājan //
MBh, 6, 116, 51.1 etad vākyaṃ sauhṛdād āpageyo madhye rājñāṃ bhārataṃ śrāvayitvā /
MBh, 6, 117, 15.1 karṇa rājapuraṃ gatvā tvayaikena dhanuṣmatā /
MBh, 6, 117, 15.2 tasyārthe kururājasya rājāno mṛditā yudhi //
MBh, 6, 117, 16.1 tathā ca balavān rājā jarāsaṃdho durāsadaḥ /
MBh, 6, 117, 20.2 pṛthivyāṃ sarvarājāno bhavantv adya nirāmayāḥ //
MBh, 7, 1, 2.1 dhṛtarāṣṭrastadā rājā śokavyākulacetanaḥ /
MBh, 7, 1, 13.2 śṛṇu rājann ekamanā vacanaṃ bruvato mama /
MBh, 7, 1, 14.1 nihate tu tadā bhīṣme rājan satyaparākrame /
MBh, 7, 1, 20.1 vyāvṛtte 'hani rājendra patite jāhnavīsute /
MBh, 7, 1, 22.2 kauravyā mṛtyusād bhūtāḥ sahitāḥ sarvarājabhiḥ //
MBh, 7, 1, 36.1 sa tu tenaiva kopena rājan gāṅgeyam uktavān /
MBh, 7, 1, 42.1 tāvakāstava putrāśca sahitāḥ sarvarājabhiḥ /
MBh, 7, 1, 44.1 sa hi śakto raṇe rājaṃstrātum asmānmahābhayāt /
MBh, 7, 2, 9.1 idaṃ tu rādheyavaco niśamya te sutāśca rājaṃstava sainikāśca ha /
MBh, 7, 2, 31.1 yasmin rājā satyadhṛtir yudhiṣṭhiraḥ samāsthito bhīmasenārjunau ca /
MBh, 7, 5, 1.3 hṛṣṭo duryodhano rājann idaṃ vacanam abravīt //
MBh, 7, 5, 18.1 na ca sa hyasti te yodhaḥ sarvarājasu bhārata /
MBh, 7, 5, 19.2 eṣa buddhimatāṃ caiva śreṣṭho rājan guruśca te //
MBh, 7, 5, 21.2 karṇasya vacanaṃ śrutvā rājā duryodhanastadā /
MBh, 7, 5, 23.2 yukto bhavatsamo goptā rājñām anyo na vidyate //
MBh, 7, 5, 36.3 droṇaṃ tava suto rājan vidhidṛṣṭena karmaṇā //
MBh, 7, 6, 10.2 viśokāścābhavan sarve rājānaḥ kurubhiḥ saha //
MBh, 7, 6, 15.2 pareṣāṃ krauñca evāsīd vyūho rājanmahātmanām /
MBh, 7, 6, 28.2 bhāskarasyābhavad rājan prayāte vāhinīpatau //
MBh, 7, 6, 33.2 pratyagṛhṇaṃstadā rājañ śaravarṣaiḥ pṛthak pṛthak //
MBh, 7, 6, 42.2 alātacakravad rājaṃstad adbhutam ivābhavat //
MBh, 7, 7, 2.1 tato yudhiṣṭhiro rājā dhṛṣṭadyumnadhanaṃjayau /
MBh, 7, 7, 6.1 ye cānye pārthivā rājan pāṇḍavasyānuyāyinaḥ /
MBh, 7, 7, 10.2 ājāneyā hayā rājann avibhrāntāḥ śriyaṃ dadhuḥ //
MBh, 7, 7, 28.1 śaineyabhīmārjunavāhinīpāñ śaibyābhimanyū saha kāśirājñā /
MBh, 7, 7, 29.2 pratāpya lokān iva kālasūryo droṇo gataḥ svargam ito hi rājan //
MBh, 7, 7, 32.2 hato rukmaratho rājan kṛtvā karma suduṣkaram //
MBh, 7, 7, 33.2 sainyānāṃ ca tato rājann ācārye nihate yudhi //
MBh, 7, 8, 11.2 brāhmaṇā rājaputrāśca sa kathaṃ mṛtyunā hataḥ //
MBh, 7, 9, 4.1 utthāpya cainaṃ śanakai rājānaṃ pṛthivītalāt /
MBh, 7, 9, 5.1 āsanaṃ prāpya rājā tu mūrchayābhipariplutaḥ /
MBh, 7, 9, 11.1 ke duṣpradharṣaṃ rājānam iṣvāsavaram acyutam /
MBh, 7, 9, 40.1 yo 'vadhīt ketumāñ śūro rājaputraṃ sudarśanam /
MBh, 7, 9, 54.1 yaṃ yodhayanto rājāno nājayan vāraṇāvate /
MBh, 7, 10, 11.1 amṛṣyamāṇā rājāno yasya jātyā hayā iva /
MBh, 7, 10, 13.1 cedirājaṃ ca vikrāntaṃ rājasenāpatiṃ balī /
MBh, 7, 10, 23.2 rājñāṃ cāpyajitaṃ kaṃcit kṛṣṇeneha na śuśruma //
MBh, 7, 11, 3.2 senāpatyena māṃ rājann adya satkṛtavān asi //
MBh, 7, 11, 8.1 dhanyaḥ kuntīsuto rājā yasya grahaṇam icchasi /
MBh, 7, 11, 12.1 dhanyaḥ kuntīsuto rājā sujātā cāsya dhīmataḥ /
MBh, 7, 11, 14.2 tasmāt tava suto rājan prahṛṣṭo vākyam abravīt //
MBh, 7, 11, 23.2 amarṣitaśca te rājaṃstena nāmarṣayāmyaham //
MBh, 7, 11, 26.1 ahaṃ gṛhītvā rājānaṃ satyadharmaparāyaṇam /
MBh, 7, 11, 26.2 ānayiṣyāmi te rājan vaśam adya na saṃśayaḥ //
MBh, 7, 11, 29.2 sāntaraṃ tu pratijñāte rājño droṇena nigrahe /
MBh, 7, 12, 7.3 tathā tava parityāgo na me rājaṃścikīrṣitaḥ //
MBh, 7, 12, 9.1 tvāṃ nigṛhyāhave rājan dhārtarāṣṭro yam icchati /
MBh, 7, 12, 12.1 mayi jīvati rājendra na bhayaṃ kartum arhasi /
MBh, 7, 12, 19.2 na śekuḥ sṛñjayā rājaṃstaddhi droṇena pālitam //
MBh, 7, 12, 22.1 tato rukmaratho rājann arkeṇeva virājatā /
MBh, 7, 13, 6.1 vyacarat sa tadā rājan senāṃ vikṣobhayan prabhuḥ /
MBh, 7, 13, 17.2 vahantīṃ pitṛlokāya śataśo rājasattama //
MBh, 7, 13, 18.2 nadīṃ prāvartayad rājan bhīrūṇāṃ bhayavardhinīm //
MBh, 7, 13, 23.2 sa tasya gadayā rājan rathāt sūtam apātayat //
MBh, 7, 13, 24.1 tatastau virathau rājan gadāhastau mahābalau /
MBh, 7, 13, 25.1 droṇaḥ pāñcālarājānaṃ viddhvā daśabhir āśugaiḥ /
MBh, 7, 13, 38.1 drupadastu svayaṃ rājā bhagadattena saṃgataḥ /
MBh, 7, 13, 39.1 bhūriśravā raṇe rājan yājñaseniṃ mahāratham /
MBh, 7, 13, 44.2 yathā viṣṇuḥ purā rājan hiraṇyākṣeṇa saṃyuge //
MBh, 7, 13, 45.2 rathenābhyapatad rājan saubhadraṃ pauravo nadan //
MBh, 7, 13, 52.2 carmanistriṃśayo rājannirviśeṣam adṛśyata //
MBh, 7, 13, 67.2 sindhurājabaloddhūtaḥ so 'bhajyata mahān asiḥ //
MBh, 7, 13, 69.2 sahitāḥ sarvarājānaḥ parivavruḥ samantataḥ //
MBh, 7, 13, 74.2 sahitāḥ sarvarājānaḥ siṃhanādam athānadan //
MBh, 7, 14, 11.1 na hi madrādhipād anyaḥ sarvarājasu bhārata /
MBh, 7, 14, 36.2 vyarocanta raṇe rājan dīpyamānā yaśasvinaḥ //
MBh, 7, 15, 5.2 apātayad raṇe rājañ śataśo 'tha sahasraśaḥ //
MBh, 7, 15, 6.2 sahitāḥ sarvarājānaḥ parivavruḥ samantataḥ //
MBh, 7, 15, 30.1 yugaṃdharastato rājan bhāradvājaṃ mahāratham /
MBh, 7, 15, 34.2 pañcāśadbhiḥ śitai rājaṃstata uccukruśur janāḥ //
MBh, 7, 15, 39.1 tato 'bhavanmahāśabdo rājan yaudhiṣṭhire bale /
MBh, 7, 15, 39.2 hṛto rājeti yodhānāṃ samīpasthe yatavrate //
MBh, 7, 15, 40.2 adya rājā dhārtarāṣṭraḥ kṛtārtho vai bhaviṣyati /
MBh, 7, 15, 47.1 nādṛśyata tadā rājaṃstatra kiṃcana saṃyuge /
MBh, 7, 16, 5.2 tata eṣyati te rājan vaśam adya yudhiṣṭhiraḥ //
MBh, 7, 16, 9.1 evaṃ te sahasā rājan dharmaputraṃ yudhiṣṭhiram /
MBh, 7, 16, 11.2 bhrātṛbhiḥ sahito rājann idaṃ vacanam abravīt //
MBh, 7, 16, 12.1 vayaṃ vinikṛtā rājan sadā gāṇḍīvadhanvanā /
MBh, 7, 16, 30.1 brahmasvahāriṇaścaiva rājapiṇḍāpahāriṇaḥ /
MBh, 7, 16, 37.1 evam uktvā tato rājaṃste 'bhyavartanta saṃyuge /
MBh, 7, 16, 39.2 saṃśaptakāśca māṃ rājann āhvayanti punaḥ punaḥ //
MBh, 7, 16, 44.2 ayaṃ vai satyajid rājann adya te rakṣitā yudhi /
MBh, 7, 16, 46.2 anujñātastato rājñā pariṣvaktaśca phalgunaḥ /
MBh, 7, 17, 1.2 tataḥ saṃśaptakā rājan same deśe vyavasthitāḥ /
MBh, 7, 17, 14.1 ekaikastu tataḥ pārthaṃ rājan vivyādha pañcabhiḥ /
MBh, 7, 17, 30.1 evam uktāstu te rājann udakrośanmuhur muhuḥ /
MBh, 7, 18, 6.2 yathā śakraratho rājan yuddhe devāsure purā //
MBh, 7, 18, 24.1 uhyamānāstu te rājan bahvaśobhanta vāyunā /
MBh, 7, 19, 1.3 bahūktvā ca tato rājan rājānaṃ ca suyodhanam //
MBh, 7, 19, 1.3 bahūktvā ca tato rājan rājānaṃ ca suyodhanam //
MBh, 7, 19, 5.2 śiro duryodhano rājā sodaryaiḥ sānugaiḥ saha //
MBh, 7, 19, 14.2 vyūhasyopari te rājan sthitā yuddhaviśāradāḥ //
MBh, 7, 19, 17.2 āsthitaḥ śuśubhe rājann aṃśumān udaye yathā //
MBh, 7, 19, 18.1 mālyadāmavatā rājā śvetacchatreṇa dhāryatā /
MBh, 7, 19, 33.2 tata unmattavad rājannirmaryādam avartata //
MBh, 7, 19, 34.1 naiva sve na pare rājann ajñāyanta parasparam /
MBh, 7, 19, 54.2 babhūva pṛthivī rājanmāṃsaśoṇitakardamā //
MBh, 7, 20, 8.2 cukruśuḥ pāṇḍavā rājan vastrāṇi dudhuvuśca ha //
MBh, 7, 20, 9.2 vivyādha balavān rājaṃstad adbhutam ivābhavat //
MBh, 7, 20, 39.2 rājāno rājaputrāśca samantāt paryavārayan //
MBh, 7, 20, 39.2 rājāno rājaputrāśca samantāt paryavārayan //
MBh, 7, 20, 41.1 tato rājānam āsādya praharantam abhītavat /
MBh, 7, 20, 46.1 tato yudhiṣṭhiraḥ kṣipraṃ kitavo rājasattamaḥ /
MBh, 7, 20, 48.1 tasmin hate rājaputre pāñcālānāṃ yaśaskare /
MBh, 7, 21, 10.1 tān paśyan sainyamadhyastho rājā svajanasaṃvṛtaḥ /
MBh, 7, 21, 28.2 rādheyasya vacaḥ śrutvā rājā duryodhanastadā /
MBh, 7, 21, 28.3 bhrātṛbhiḥ sahito rājan prāyād droṇarathaṃ prati //
MBh, 7, 22, 6.1 rājñastvanantaraṃ rājā pāñcālyo drupado 'bhavat /
MBh, 7, 22, 6.1 rājñastvanantaraṃ rājā pāñcālyo drupado 'bhavat /
MBh, 7, 22, 7.2 rājñāṃ madhye maheṣvāsaḥ śāntabhīr abhyavartata //
MBh, 7, 22, 8.3 svaiḥ svaiḥ sainyaiḥ parivṛtā matsyarājānam anvayuḥ //
MBh, 7, 22, 20.2 yantuḥ preṣyakarā rājan rājaputram udāvahan //
MBh, 7, 22, 20.2 yantuḥ preṣyakarā rājan rājaputram udāvahan //
MBh, 7, 22, 40.2 rājānaṃ rocamānaṃ te hayāḥ saṃkhye samāvahan //
MBh, 7, 22, 61.2 rājaśreṣṭhaṃ hayaśreṣṭhāḥ sarvataḥ pṛṣṭhato 'nvayuḥ /
MBh, 7, 22, 62.2 pratyadṛśyanta rājendra sendrā iva divaukasaḥ //
MBh, 7, 23, 10.1 madhye rājñāṃ mahābāhuṃ sadā yuddhābhinandinam /
MBh, 7, 24, 15.1 rājānaṃ pāṇḍavaśreṣṭhaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 7, 24, 18.1 tathaiva rājā bāhlīko rājānaṃ drupadaṃ śaraiḥ /
MBh, 7, 24, 18.1 tathaiva rājā bāhlīko rājānaṃ drupadaṃ śaraiḥ /
MBh, 7, 24, 32.1 yastu śūratamo rājan senayor ubhayor mataḥ /
MBh, 7, 24, 47.1 rājānaṃ tu tathāmbaṣṭham ekaṃ yuddhābhinandinam /
MBh, 7, 24, 51.1 saumadattistu rājānaṃ maṇimantam atandritam /
MBh, 7, 24, 54.2 svayaṃ yacchan hayān rājan vyadhamat pāṇḍavīṃ camūm //
MBh, 7, 25, 4.2 samāhūtaḥ svayaṃ rājñā nāgānīkam upādravat //
MBh, 7, 25, 23.2 sahasābhyadravad rājan yatra tasthau vṛkodaraḥ //
MBh, 7, 25, 24.1 tato yudhiṣṭhiro rājā hataṃ matvā vṛkodaram /
MBh, 7, 25, 28.1 tato rājā daśārṇānāṃ prāgjyotiṣam upādravat /
MBh, 7, 25, 32.1 upasṛtya tu rājānaṃ bhagadattaṃ yudhiṣṭhiraḥ /
MBh, 7, 25, 35.1 tataḥ prāgjyotiṣo rājā parigṛhya dviparṣabham /
MBh, 7, 26, 3.1 yathā prāgjyotiṣo rājā gajena madhusūdana /
MBh, 7, 26, 18.2 vyasṛjann arjune rājan saṃśaptakamahārathāḥ //
MBh, 7, 26, 19.2 na hayā na ratho rājan dṛśyante sma śaraiścitāḥ //
MBh, 7, 27, 11.2 rājaṃs tāvakasainyānāṃ nograṃ kaścid avārayat //
MBh, 7, 27, 14.2 suparṇapātavad rājann āyāt prāgjyotiṣaṃ prati //
MBh, 7, 27, 16.1 tad eva tava putrasya rājan durdyūtadevinaḥ /
MBh, 7, 27, 26.1 tataḥ prāgjyotiṣo rājā śaravarṣaṃ nivārya tat /
MBh, 7, 28, 6.2 lāḍayann iva rājānaṃ bhagadattam ayodhayat //
MBh, 7, 28, 10.1 tataśchatraṃ dhvajaṃ caiva chittvā rājño 'rjunaḥ śaraiḥ /
MBh, 7, 28, 13.2 sudṛṣṭaḥ kriyatāṃ loka iti rājānam abravīt //
MBh, 7, 28, 40.2 bibheda hṛdayaṃ rājño bhagadattasya pāṇḍavaḥ //
MBh, 7, 28, 41.1 sa bhinnahṛdayo rājā bhagadattaḥ kirīṭinā /
MBh, 7, 29, 9.1 syālau tava mahātmānau rājānau vṛṣakācalau /
MBh, 7, 29, 11.1 tau rathasthau naravyāghrau rājānau vṛṣakācalau /
MBh, 7, 29, 11.2 saṃśliṣṭāṅgau sthitau rājañ jaghānaikeṣuṇārjunaḥ //
MBh, 7, 29, 30.2 kecid duryodhanaṃ rājann ardyamānāḥ kirīṭinā //
MBh, 7, 31, 3.2 ṣaḍbhir duryodhano rājā tata enam avākirat //
MBh, 7, 31, 37.1 tato droṇaḥ kṛpaḥ karṇo drauṇī rājā jayadrathaḥ /
MBh, 7, 31, 67.1 tato duryodhano droṇo rājā caiva jayadrathaḥ /
MBh, 7, 32, 13.2 yogena kenacid rājann arjunastvapanīyatām //
MBh, 7, 32, 17.1 tato droṇena vihito rājan vyūho vyarocata /
MBh, 7, 32, 20.2 saubhadre nihate rājann avahāram akurvata //
MBh, 7, 32, 25.2 yanmāṃ pṛcchasi rājendra saubhadrasya nipātanam /
MBh, 7, 32, 25.3 tat te kārtsnyena vakṣyāmi śṛṇu rājan samāhitaḥ /
MBh, 7, 33, 3.2 sadaiva tridivaṃ prāpto rājā kila yudhiṣṭhiraḥ //
MBh, 7, 33, 4.1 yugānte cāntako rājañ jāmadagnyaśca vīryavān /
MBh, 7, 33, 12.3 tatra śakropamāḥ sarve rājāno viniveśitāḥ //
MBh, 7, 33, 13.1 saṃghāto rājaputrāṇāṃ sarveṣām abhavat tadā /
MBh, 7, 33, 17.1 karṇaduḥśāsanakṛpair vṛto rājā mahārathaiḥ /
MBh, 7, 34, 9.1 pīḍyamānāḥ śarai rājan droṇacāpaviniḥsṛtaiḥ /
MBh, 7, 35, 2.2 pratyuvāca tato rājann abhimanyum idaṃ vacaḥ //
MBh, 7, 35, 10.2 droṇam abhyadravan rājanmahāvegaparākramāḥ //
MBh, 7, 35, 14.2 saṃgrāmastumulo rājan prāvartata sudāruṇaḥ //
MBh, 7, 36, 2.1 tato rājānam āvṛttaṃ saubhadraṃ prati saṃyuge /
MBh, 7, 36, 27.2 prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ //
MBh, 7, 36, 33.2 śalyo rājan rathopasthe niṣasāda mumoha ca //
MBh, 7, 37, 2.2 śṛṇu rājan kumārasya raṇe vikrīḍitaṃ mahat /
MBh, 7, 38, 11.2 nandayan suhṛdaḥ sarvān rājānaṃ ca yudhiṣṭhiram //
MBh, 7, 38, 20.1 evam uktāstu te rājñā sātvatīputram abhyayuḥ /
MBh, 7, 38, 25.2 śivena dhyāhi mā rājann eṣa hanmi ripuṃ tava //
MBh, 7, 38, 26.1 evam uktvā nadan rājan putro duḥśāsanastava /
MBh, 7, 39, 3.1 yat sabhāyāṃ tvayā rājño dhṛtarāṣṭrasya śṛṇvataḥ /
MBh, 7, 39, 24.2 avidhyat tvarito rājan droṇaṃ prepsur mahāmanāḥ //
MBh, 7, 40, 5.2 bhrātaraṃ nihataṃ dṛṣṭvā rājan karṇo vyathāṃ yayau //
MBh, 7, 40, 9.2 abhimanyoḥ śarai rājanna prājñāyata kiṃcana //
MBh, 7, 40, 10.2 anyatra saindhavād rājanna sma kaścid atiṣṭhata //
MBh, 7, 40, 20.1 vadhyatāṃ rājaputrāṇāṃ krandatām itaretaram /
MBh, 7, 41, 6.1 saindhavasya mahārāja putro rājā jayadrathaḥ /
MBh, 7, 41, 11.3 mānāt sa taptavān rājā varārthī sumahat tapaḥ //
MBh, 7, 41, 20.2 utkruśyābhyadravan rājan yena yaudhiṣṭhiraṃ balam //
MBh, 7, 42, 1.2 yanmā pṛcchasi rājendra sindhurājasya vikramam /
MBh, 7, 42, 4.2 sa babhau rājaliṅgais tais tārāpatir ivāmbare //
MBh, 7, 42, 10.2 cicheda prahasan rājā dharmaputraḥ pratāpavān //
MBh, 7, 43, 11.2 parivavrustadā rājaṃstava pautraṃ jighāṃsavaḥ //
MBh, 7, 44, 3.1 praviśyaiva tu rājendra kṣatriyendrāntakopamaḥ /
MBh, 7, 44, 15.1 saṃgrāmadurmadā rājan rājaputrāḥ prahāriṇaḥ /
MBh, 7, 44, 15.1 saṃgrāmadurmadā rājan rājaputrāḥ prahāriṇaḥ /
MBh, 7, 44, 23.1 ekaḥ sa śatadhā rājan dṛśyate sma sahasradhā /
MBh, 7, 44, 24.2 bibheda śatadhā rājañ śarīrāṇi mahīkṣitām //
MBh, 7, 44, 25.2 rājan prāpur amuṃ lokaṃ śarīrāṇyavaniṃ yayuḥ //
MBh, 7, 44, 27.2 rājaputraśataṃ tadvat saubhadreṇāpataddhatam //
MBh, 7, 45, 3.1 duryodhane 'tha vimukhe rājaputraśate hate /
MBh, 7, 45, 7.2 te 'pi pautreṇa te rājan prāyaśo vimukhīkṛtāḥ //
MBh, 7, 46, 22.1 sa kosalānāṃ bhartāraṃ rājaputraṃ bṛhadbalam /
MBh, 7, 46, 23.1 babhañja ca sahasrāṇi daśa rājanmahātmanām /
MBh, 7, 48, 13.3 evaṃ vinihato rājann eko bahubhir āhave //
MBh, 7, 48, 32.1 abhimanyau hate rājañ śiśuke 'prāptayauvane /
MBh, 7, 48, 36.1 yuddhe hyāśīviṣākārān rājaputrān raṇe bahūn /
MBh, 7, 49, 2.1 upopaviṣṭā rājānaṃ parivārya yudhiṣṭhiram /
MBh, 7, 49, 3.1 tato yudhiṣṭhiro rājā vilalāpa suduḥkhitaḥ /
MBh, 7, 50, 6.2 api svasti bhaved rājñaḥ sāmātyasya guror mama //
MBh, 7, 50, 66.1 sa ca vīrān raṇe hatvā rājaputrān mahābalān /
MBh, 7, 50, 83.2 rājīvalocanaṃ kruddhaṃ rājā vacanam abravīt //
MBh, 7, 51, 9.1 tataḥ saindhavako rājā kṣudrastāta jayadrathaḥ /
MBh, 7, 51, 13.2 rājaputraśataṃ cāgryaṃ vīrāṃścālakṣitān bahūn //
MBh, 7, 51, 14.1 bṛhadbalaṃ ca rājānaṃ svargeṇājau prayojya ha /
MBh, 7, 52, 3.1 jagāma samitiṃ rājñāṃ saindhavo vimṛśan bahu /
MBh, 7, 52, 13.2 ātmakāryagarīyastvād rājā duryodhano 'bravīt //
MBh, 7, 52, 20.1 evam āśvāsito rājan putreṇa tava saindhavaḥ /
MBh, 7, 52, 33.2 evam āśvāsito rājan bhāradvājena saindhavaḥ /
MBh, 7, 53, 10.2 āsan suyodhanāmātyāḥ sa ca rājā jayadrathaḥ //
MBh, 7, 53, 12.2 suyodhanam idaṃ vākyam abravīd rājasaṃsadi //
MBh, 7, 53, 16.2 anujānīhi māṃ rājan gamiṣyāmi gṛhān prati //
MBh, 7, 53, 18.1 tam ārtam abhisamprekṣya rājā kila sa saindhavaḥ /
MBh, 7, 53, 25.1 sa rājñā svayam ācāryo bhṛśam ākrandito 'rjuna /
MBh, 7, 53, 45.1 śaravegasamutkṛttai rājñāṃ keśava mūrdhabhiḥ /
MBh, 7, 53, 47.2 mayā saindhavako rājā hataḥ svāñ śocayiṣyati //
MBh, 7, 54, 24.1 āśvāsaya snuṣāṃ rājñi mā śucaḥ kṣatriye bhṛśam /
MBh, 7, 55, 25.1 rājñāṃ sucaritair yā ca gatir bhavati śāśvatī /
MBh, 7, 55, 33.2 unmattavat tadā rājan visaṃjñā nyapatan kṣitau //
MBh, 7, 55, 40.2 viveśāntaḥpuraṃ rājaṃste 'nye jagmur yathālayam //
MBh, 7, 56, 14.1 dharmaputraḥ kathaṃ rājā bhaviṣyati mṛte 'rjune /
MBh, 7, 56, 16.2 kṛcchreṇa mahatā rājan rajanī vyatyavartata //
MBh, 7, 56, 27.1 śvo narendrasahasrāṇi rājaputraśatāni ca /
MBh, 7, 58, 1.3 sātyagād rajanī rājann atha rājānvabudhyata //
MBh, 7, 58, 1.3 sātyagād rajanī rājann atha rājānvabudhyata //
MBh, 7, 59, 3.1 anujñātaśca rājñā sa prāveśayata taṃ janam /
MBh, 7, 59, 21.2 viśoko vijvaro rājan bhava bhūtipuraskṛtaḥ //
MBh, 7, 60, 1.3 didṛkṣur bharataśreṣṭhaṃ rājānaṃ sasuhṛdgaṇam //
MBh, 7, 60, 9.1 abhivādya tu rājānaṃ yuyudhānācyutārjunāḥ /
MBh, 7, 60, 30.1 sa tvam adya mahābāho rājānaṃ paripālaya /
MBh, 7, 60, 32.2 rājanyeva parā guptiḥ kāryā sarvātmanā tvayā //
MBh, 7, 60, 34.2 tathetyuktvāgamat tatra yatra rājā yudhiṣṭhiraḥ //
MBh, 7, 61, 4.1 kapirājadhvajaṃ saṃkhye vidhunvānaṃ mahad dhanuḥ /
MBh, 7, 62, 2.2 vilāpo niṣphalo rājanmā śuco bharatarṣabha //
MBh, 7, 62, 10.1 tat te vilapitaṃ sarvaṃ mayā rājanniśāmitam /
MBh, 7, 62, 11.1 na tathā manyate kṛṣṇo rājānaṃ pāṇḍavaṃ purā /
MBh, 7, 62, 12.1 vyajānata yadā tu tvāṃ rājadharmād adhaścyutam /
MBh, 7, 62, 18.1 na hi rakṣanti rājāno yudhyanto jīvitaṃ raṇe /
MBh, 7, 63, 2.1 śūrāṇāṃ garjatāṃ rājan saṃkruddhānām amarṣiṇām /
MBh, 7, 63, 17.2 jayadrathasya rājendra hayāḥ sādhupravāhinaḥ /
MBh, 7, 63, 27.2 jayadrathastato rājan sūcipāśe vyavasthitaḥ //
MBh, 7, 63, 28.1 śakaṭasya tu rājendra bhāradvājo mukhe sthitaḥ /
MBh, 7, 63, 33.2 ahitahṛdayabhedanaṃ mahad vai śakaṭam avekṣya kṛtaṃ nananda rājā //
MBh, 7, 64, 13.2 maheṣvāsair vṛto rājanmaheṣvāso vyavasthitaḥ //
MBh, 7, 64, 24.1 vyaṣīdanta narā rājañ śaṅkhaśabdena māriṣa /
MBh, 7, 64, 24.2 visaṃjñāścābhavan kecit kecid rājan vitatrasuḥ //
MBh, 7, 64, 37.2 adṛśyanta yathā rājanmeghasaṃghāḥ savidyutaḥ //
MBh, 7, 64, 38.1 śirasāṃ patatāṃ rājañ śabdo 'bhūt pṛthivītale /
MBh, 7, 65, 5.1 tatastava suto rājan dṛṣṭvā sainyaṃ tathāgatam /
MBh, 7, 66, 6.1 tava prasādād icchāmi sindhurājānam āhave /
MBh, 7, 66, 25.1 viśeṣayiṣyañ śiṣyaṃ ca droṇo rājan parākramī /
MBh, 7, 66, 27.1 te 'bhyayuḥ samare rājan vāsudevadhanaṃjayau /
MBh, 7, 67, 5.2 arjuno dhvajinīṃ rājann abhīkṣṇaṃ samakampayat //
MBh, 7, 67, 19.1 tam arjunaḥ śitenājau rājan vivyādha patriṇā /
MBh, 7, 67, 35.1 taṃ dṛṣṭvā tu tathāyāntaṃ śūro rājā śrutāyudhaḥ /
MBh, 7, 67, 38.1 sa tanna mamṛṣe rājan pāṇḍaveyasya vikramam /
MBh, 7, 67, 40.1 athānyad dhanur ādāya sa rājā krodhamūrchitaḥ /
MBh, 7, 67, 43.1 hatāśvaṃ ratham utsṛjya sa tu rājā śrutāyudhaḥ /
MBh, 7, 67, 44.1 varuṇasyātmajo vīraḥ sa tu rājā śrutāyudhaḥ /
MBh, 7, 68, 1.2 hate sudakṣiṇe rājan vīre caiva śrutāyudhe /
MBh, 7, 68, 2.2 abhyavarṣaṃstato rājañ śaravarṣair dhanaṃjayam //
MBh, 7, 68, 31.2 kruddhāḥ sahasraśo rājañ śikhitā hastisādinaḥ //
MBh, 7, 68, 38.1 nānāveṣadharā rājan nānāśastraughasaṃvṛtāḥ /
MBh, 7, 68, 48.3 dehebhyo rājaputrāṇāṃ nāgāśvarathasādinām //
MBh, 7, 68, 65.1 sa papāta hato rājan vasudhām anunādayan /
MBh, 7, 69, 2.1 kāmbojasya ca dāyāde hate rājan sudakṣiṇe /
MBh, 7, 69, 26.1 rājā śūraḥ kṛtī dakṣo vairam utpādya pāṇḍavaiḥ /
MBh, 7, 69, 30.1 sudakṣiṇaśca nihataḥ sa ca rājā śrutāyudhaḥ /
MBh, 7, 69, 71.2 preṣayāmāsa rājānaṃ yuddhāya mahate dvijaḥ //
MBh, 7, 70, 4.1 rājan kadācinnāsmābhir dṛṣṭaṃ tādṛṅ na ca śrutam /
MBh, 7, 70, 14.1 athāpare 'pi rājānaḥ parāvṛtya samantataḥ /
MBh, 7, 70, 38.1 śaibyo govāsano rājā yodhair daśaśatāvaraiḥ /
MBh, 7, 70, 39.2 madrāṇām īśvaraḥ śalyo rājā rājānam āvṛṇot //
MBh, 7, 70, 39.2 madrāṇām īśvaraḥ śalyo rājā rājānam āvṛṇot //
MBh, 7, 70, 49.2 drauṇir dakṣiṇato rājan sūtaputraśca vāmataḥ //
MBh, 7, 71, 1.2 rājan saṃgrāmam āścaryaṃ śṛṇu kīrtayato mama /
MBh, 7, 71, 17.2 rejatuḥ samare rājan puṣpitāviva kiṃśukau //
MBh, 7, 71, 23.2 ya imāṃ pṛthivīṃ rājan dagdhuṃ sarvāṃ samudyataḥ //
MBh, 7, 71, 29.1 tato yudhiṣṭhiro rājā madrarājānam āhave /
MBh, 7, 71, 29.1 tato yudhiṣṭhiro rājā madrarājānam āhave /
MBh, 7, 72, 22.3 hayāḥ śuśubhire rājanmeghā iva savidyutaḥ //
MBh, 7, 73, 9.2 āśrayaṃ dhārtarāṣṭrasya rājño duḥkhabhayāvaham //
MBh, 7, 73, 10.2 ācāryaṃ rājaputrāṇāṃ satataṃ śūramāninam //
MBh, 7, 73, 17.1 ubhayostau rathau rājaṃste cāśvāstau ca sārathī /
MBh, 7, 73, 36.2 yuyudhānasya rājendra manasedam acintayat //
MBh, 7, 73, 49.1 tato yudhiṣṭhiro rājā bhīmasenaśca pāṇḍavaḥ /
MBh, 7, 73, 51.1 duḥśāsanaṃ puraskṛtya rājaputrāḥ sahasraśaḥ /
MBh, 7, 73, 52.1 tato yuddham abhūd rājaṃstava teṣāṃ ca dhanvinām /
MBh, 7, 74, 12.1 nānyasya samare rājan gatapūrvastathā rathaḥ /
MBh, 7, 74, 13.1 praviśya tu raṇe rājan keśavaḥ paravīrahā /
MBh, 7, 74, 22.1 athānye dhanuṣī rājan pragṛhya samare tadā /
MBh, 7, 74, 30.1 tatastau nihatau dṛṣṭvā tayo rājan padānugāḥ /
MBh, 7, 75, 19.1 viniḥśvasantaste rājan bhagnadaṃṣṭrā ivoragāḥ /
MBh, 7, 75, 21.2 darśayitvātmano vīryaṃ prayātau sarvarājasu //
MBh, 7, 75, 24.1 tatra kecin mitho rājan samabhāṣanta bhūmipāḥ /
MBh, 7, 75, 25.1 sarvasainyāni rājā ca dhṛtarāṣṭro 'tyayaṃ gataḥ /
MBh, 7, 75, 26.1 vilayaṃ samanuprāptā tacca rājā na budhyate /
MBh, 7, 76, 12.1 āśā balavatī rājan putrāṇām abhavat tava /
MBh, 7, 76, 37.1 droṇenābaddhakavaco rājā duryodhanastadā /
MBh, 7, 76, 42.2 abravīd arjunaṃ rājan prāptakālam idaṃ vacaḥ //
MBh, 7, 77, 6.2 kathaṃ hi rājā rājyārthī tvayā gaccheta saṃyugam //
MBh, 7, 77, 25.2 mahānnādo hyabhūt tatra dṛṣṭvā rājānam āhave //
MBh, 7, 77, 28.2 abhyavaikṣanta rājāno bhīmarūpāḥ samantataḥ //
MBh, 7, 77, 33.2 hato rājā hato rājetyūcur evaṃ bhayārditāḥ //
MBh, 7, 77, 33.2 hato rājā hato rājetyūcur evaṃ bhayārditāḥ //
MBh, 7, 78, 1.2 evam uktvārjunaṃ rājā tribhir marmātigaiḥ śaraiḥ /
MBh, 7, 78, 24.2 avidhyata raṇe rājañ śarair āśīviṣopamaiḥ /
MBh, 7, 79, 9.1 kuruyodhavarā rājaṃstava putraṃ parīpsavaḥ /
MBh, 7, 79, 10.2 pūrayanto divaṃ rājan pṛthivīṃ ca sasāgarām //
MBh, 7, 79, 15.2 mṛdaṅgeṣu ca rājendra vādyamāneṣvanekaśaḥ //
MBh, 7, 79, 20.1 sa śabdaḥ sumahān rājan diśaḥ sarvā vyanādayat /
MBh, 7, 79, 21.1 tato duryodhano 'ṣṭau ca rājānaste mahārathāḥ /
MBh, 7, 80, 3.2 pratyadṛśyanta rājendra jvalitā iva pāvakāḥ //
MBh, 7, 80, 9.1 sa vānaravaro rājan patākābhir alaṃkṛtaḥ /
MBh, 7, 80, 15.1 sa tena bhrājate rājan govṛṣeṇa mahārathaḥ /
MBh, 7, 80, 17.2 yathā skandasya rājendra mayūreṇa virājatā //
MBh, 7, 80, 26.1 nāgo maṇimayo rājño dhvajaḥ kanakasaṃvṛtaḥ /
MBh, 7, 80, 27.1 vyabhrājata bhṛśaṃ rājan putrastava viśāṃ pate /
MBh, 7, 80, 31.2 gāṇḍīvaṃ divyakarmā tad rājan durmantrite tava //
MBh, 7, 81, 24.1 adṛśyaṃ dṛśya rājānaṃ bhāradvājasya sāyakaiḥ /
MBh, 7, 81, 25.2 hṛto rājeti rājendra brāhmaṇena yaśasvinā //
MBh, 7, 81, 25.2 hṛto rājeti rājendra brāhmaṇena yaśasvinā //
MBh, 7, 81, 28.1 chittvā ca tāñ śarān rājā krodhasaṃraktalocanaḥ /
MBh, 7, 81, 31.1 sā rājabhujanirmuktā nirmuktoragasaṃnibhā /
MBh, 7, 81, 34.1 tato yudhiṣṭhiro rājā droṇāstraṃ tat samudyatam /
MBh, 7, 81, 41.2 tasthāvūrdhvabhujo rājā vyāyudho bharatarṣabha //
MBh, 7, 81, 43.2 abhidudrāva rājānaṃ siṃho mṛgam ivolbaṇaḥ //
MBh, 7, 81, 45.1 hṛto rājā hṛto rājā bhāradvājena māriṣa /
MBh, 7, 81, 45.1 hṛto rājā hṛto rājā bhāradvājena māriṣa /
MBh, 7, 82, 2.1 bṛhatkṣatrastu taṃ rājā navatyā nataparvaṇām /
MBh, 7, 82, 25.2 āruroha rathaṃ rājanniramitrasya bhārata //
MBh, 7, 82, 29.2 rājaputraṃ hataṃ dṛṣṭvā niramitraṃ mahābalam //
MBh, 7, 82, 30.1 nakulaste sutaṃ rājan vikarṇaṃ pṛthulocanam /
MBh, 7, 82, 38.1 bhajyamānaṃ balaṃ rājan sātvatena mahātmanā /
MBh, 7, 83, 10.2 kṣurapreṇa śiro rājannicakarta mahāmanāḥ //
MBh, 7, 83, 12.2 vitrastāstāvakā rājan pradudruvur anekadhā //
MBh, 7, 83, 15.2 vivyādha prahasan rājan rākṣasendram amarṣaṇam //
MBh, 7, 83, 20.2 śuśubhe sarvato rājan pradīpta iva kiṃśukaḥ //
MBh, 7, 83, 25.1 bhīmastu samare rājann adṛśye rākṣase tadā /
MBh, 7, 83, 28.2 hayāśca bahavo rājan pattayaśca tathā punaḥ /
MBh, 7, 83, 30.2 vahantīṃ bahudhā rājaṃścedipāñcālasṛñjayān //
MBh, 7, 83, 31.1 taṃ tathā samare rājan vicarantam abhītavat /
MBh, 7, 83, 38.1 tasmiṃstu nirjite rājan rākṣasendre mahātmanā /
MBh, 7, 84, 4.1 tathaivālambuso rājan haiḍimbaṃ yuddhadurmadam /
MBh, 7, 84, 7.2 tāṃ tām alambuso rājanmāyayaiva nijaghnivān //
MBh, 7, 84, 20.1 tataste pāṇḍavā rājan samantānniśitāñ śarān /
MBh, 7, 85, 2.2 śṛṇu rājanmahāprājña saṃgrāmaṃ lomaharṣaṇam /
MBh, 7, 85, 6.2 abhyagur dharaṇīṃ rājañ śvasanta iva pannagāḥ //
MBh, 7, 85, 13.2 yudhiṣṭhiro 'bravīd rājan sarvasainyāni bhārata //
MBh, 7, 85, 19.1 evam uktvā tato rājā sarvasainyena pāṇḍavaḥ /
MBh, 7, 85, 26.1 vadhyamānā raṇe rājan pāṇḍavāḥ sṛñjayāstathā /
MBh, 7, 85, 37.2 kaśmalābhihato rājā cintayāmāsa pāṇḍavaḥ //
MBh, 7, 85, 49.1 śrutāśca bahavo 'smābhī rājāno ye divaṃ gatāḥ /
MBh, 7, 85, 58.1 asmadarthaṃ ca rājendra saṃnahyed yadi keśavaḥ /
MBh, 7, 86, 4.2 vaktum arhasi rājendra yathā pārthaṃ tathaiva mām //
MBh, 7, 86, 7.2 vijeṣye ca raṇe rājan satyam etad bravīmi te //
MBh, 7, 86, 8.2 hate jayadrathe rājan punar eṣyāmi te 'ntikam //
MBh, 7, 86, 11.1 adya mādhava rājānam apramatto 'nupālaya /
MBh, 7, 86, 20.2 jayārthaṃ ca yaśo'rthaṃ ca rakṣa rājānam āhave //
MBh, 7, 86, 27.1 mā ca te bhayam adyāstu rājann arjunasaṃbhavam /
MBh, 7, 86, 29.1 ye ca karṇamukhā rājan rathodārāḥ prakīrtitāḥ /
MBh, 7, 86, 30.2 sarākṣasagaṇā rājan sakiṃnaramahoragā //
MBh, 7, 86, 34.2 droṇe citrāstratāṃ saṃkhye rājaṃstvam anucintaya //
MBh, 7, 86, 35.1 ācāryo hi bhṛśaṃ rājannigrahe tava gṛdhyati /
MBh, 7, 86, 38.2 dṛṣṭvā śreyaḥ paraṃ buddhyā tato rājan praśādhi mām //
MBh, 7, 87, 5.2 yo vai priyataro rājan satyam etad bravīmi te //
MBh, 7, 87, 8.2 tayoḥ priye sthitaṃ caiva viddhi māṃ rājapuṃgava //
MBh, 7, 87, 10.2 tatra yāsyāmi yatrāsau rājan rājā jayadrathaḥ //
MBh, 7, 87, 10.2 tatra yāsyāmi yatrāsau rājan rājā jayadrathaḥ //
MBh, 7, 87, 13.2 ā saindhavavadhād rājan sudṛḍhenāntarātmanā //
MBh, 7, 87, 14.2 ādiṣṭastu tvayā rājan ko na yudhyeta mādṛśaḥ /
MBh, 7, 87, 17.2 nāgā meghanibhā rājan kṣaranta iva toyadāḥ //
MBh, 7, 87, 18.2 anyatra hi vadhād eṣāṃ nāsti rājan parājayaḥ //
MBh, 7, 87, 19.1 atha yān rathino rājan samantād anupaśyasi /
MBh, 7, 87, 19.2 ete rukmarathā nāma rājaputrā mahārathāḥ //
MBh, 7, 87, 22.2 nityaṃ ca samare rājan vijigīṣanti mānavān //
MBh, 7, 87, 23.1 karṇena vijitā rājan duḥśāsanam anuvratāḥ /
MBh, 7, 87, 24.2 tasyaiva vacanād rājannivṛttāḥ śvetavāhanāt //
MBh, 7, 87, 27.1 yāṃstvetān aparān rājannāgān saptaśatāni ca /
MBh, 7, 87, 29.1 āsann ete purā rājaṃstava karmakarā dṛḍham /
MBh, 7, 87, 32.1 etān bhittvā śarai rājan kirātān yuddhadurmadān /
MBh, 7, 87, 34.2 labdhalakṣyā raṇe rājann airāvaṇasamā yudhi //
MBh, 7, 87, 42.1 ye tvete rathino rājan dṛśyante kāñcanadhvajāḥ /
MBh, 7, 87, 46.2 rathe kurvantu me rājan yathāvad rathakalpakāḥ //
MBh, 7, 87, 49.2 lālitaiḥ satataṃ rājñā duryodhanahitaiṣibhiḥ //
MBh, 7, 87, 51.2 sameṣyāmi raṇe rājan bahubhir yuddhadurmadaiḥ //
MBh, 7, 87, 53.2 rathe prāsthāpayad rājā śastrāṇi vividhāni ca //
MBh, 7, 87, 66.2 tvaṃ bhīma rakṣa rājānam etat kāryatamaṃ hi te //
MBh, 7, 87, 67.2 āyatyāṃ ca tadātve ca śreyo rājño 'bhirakṣaṇam //
MBh, 7, 87, 69.2 ahaṃ rājñaḥ kariṣyāmi rakṣāṃ puruṣasattama //
MBh, 7, 87, 72.2 pariṣvajiṣye rājānaṃ dharmātmānaṃ na saṃśayaḥ //
MBh, 7, 87, 75.2 didṛkṣur arjunaṃ rājan dharmarājasya śāsanāt //
MBh, 7, 88, 19.1 sātyakistu raṇe droṇaṃ rājan vivyādha saptabhiḥ /
MBh, 7, 88, 28.3 prayātaḥ sahasā rājan sārathiṃ cedam abravīt //
MBh, 7, 88, 43.2 ākṛṣya rājann ā karṇād vivyādhorasi sātyakim //
MBh, 7, 88, 45.2 samārgaṇaguṇaṃ rājan kṛtavarmā śarāsanam //
MBh, 7, 88, 46.1 vivyādha ca raṇe rājan sātyakiṃ satyavikramam /
MBh, 7, 88, 53.1 yuyudhāno 'pi rājendra droṇānīkād viniḥsṛtaḥ /
MBh, 7, 88, 54.2 na cacāla tadā rājan sātyakiḥ satyavikramaḥ //
MBh, 7, 88, 57.3 vikramya vāritā rājan vīreṇa kṛtavarmaṇā //
MBh, 7, 90, 14.1 kṛtavarmā tato rājan sarvatastānmahārathān /
MBh, 7, 90, 22.2 dyotayantī diśo rājanmaholkeva divaścyutā /
MBh, 7, 90, 24.2 bhīmo bhīmabalo rājaṃstava durmantritena ha //
MBh, 7, 90, 31.2 abhyagād dharaṇīṃ rājaṃścyutaṃ jyotir ivāmbarāt //
MBh, 7, 90, 36.1 tataḥ kruddho raṇe rājan hṛdikasyātmasaṃbhavaḥ /
MBh, 7, 90, 37.1 bhīṣmasya samare rājanmṛtyor hetuṃ mahātmanaḥ /
MBh, 7, 91, 1.2 śṛṇuṣvaikamanā rājan yanmāṃ tvaṃ paripṛcchasi /
MBh, 7, 91, 3.2 śaineyastvarito rājan kṛtavarmāṇam abhyayāt //
MBh, 7, 91, 9.1 śṛṇu rājan yad akarot tava sainyeṣu vīryavān /
MBh, 7, 91, 13.3 rājaputrā maheṣvāsāḥ sarve vikrāntayodhinaḥ //
MBh, 7, 91, 22.2 hatārohā diśo rājan bhejire bhraṣṭakambalāḥ //
MBh, 7, 91, 29.2 akrudhyata raṇe rājañ jalasaṃdho mahābalaḥ //
MBh, 7, 91, 52.1 etasminn antare rājan droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 7, 91, 54.2 droṇasya ca raṇe rājan ghoraṃ devāsuropamam //
MBh, 7, 92, 5.2 apīḍayad raṇe rājañ śūrāścānye mahārathāḥ //
MBh, 7, 92, 10.1 rājānaṃ sarvalokasya sarvaśastrabhṛtāṃ varam /
MBh, 7, 92, 14.1 mādhavastu raṇe rājan kururājasya dhanvinaḥ /
MBh, 7, 92, 15.2 nāmṛṣyata raṇe rājā śatror vijayalakṣaṇam //
MBh, 7, 92, 23.2 prādravat sahasā rājan putro duryodhanastava /
MBh, 7, 92, 24.1 hāhābhūtaṃ jagaccāsīd dṛṣṭvā rājānam āhave /
MBh, 7, 93, 9.2 tathā droṇarathād rājann utpatanti tanucchidaḥ //
MBh, 7, 93, 21.1 tato droṇaṃ śineḥ pautro rājan vivyādha patriṇā /
MBh, 7, 93, 22.1 droṇo 'pi samare rājanmādhavasya mahad dhanuḥ /
MBh, 7, 93, 24.1 cakāra sātyakī rājaṃstatra karmātimānuṣam /
MBh, 7, 93, 29.2 cakāra rājato rājan bhrājamāna ivāṃśumān //
MBh, 7, 93, 29.2 cakāra rājato rājan bhrājamāna ivāṃśumān //
MBh, 7, 93, 30.2 iti sma cukruśuḥ sarve rājaputrāḥ sarājakāḥ //
MBh, 7, 93, 31.1 te sātyakim apāsyāśu rājan yudhi mahārathāḥ /
MBh, 7, 94, 6.2 sudarśanaḥ sātyakim āpatantaṃ nyavārayad rājavaraḥ prasahya //
MBh, 7, 94, 15.2 yathā purā vajradharaḥ prasahya balasya saṃkhye 'tibalasya rājan //
MBh, 7, 94, 16.2 mudā sametaḥ parayā mahātmā rarāja rājan surarājakalpaḥ //
MBh, 7, 95, 19.3 keṣāṃ vaivasvato rājā smarate 'dya mahābhuja //
MBh, 7, 95, 24.2 dṛṣṭvā duryodhano rājā paścāttāpaṃ gamiṣyati //
MBh, 7, 95, 28.1 adya rājasahasrāṇi nihatāni mayā raṇe /
MBh, 7, 95, 28.2 dṛṣṭvā duryodhano rājā saṃtapsyati mahāmṛdhe //
MBh, 7, 95, 29.2 hatvā rājasahasrāṇi darśayiṣyāmi rājasu //
MBh, 7, 95, 29.2 hatvā rājasahasrāṇi darśayiṣyāmi rājasu //
MBh, 7, 95, 33.2 achinat sātyakī rājannainaṃ te prāpnuvañ śarāḥ //
MBh, 7, 96, 24.1 āścaryaṃ tatra rājendra sumahad dṛṣṭavān aham /
MBh, 7, 96, 28.1 na tādṛk kadanaṃ rājan kṛtavāṃstatra phalgunaḥ /
MBh, 7, 96, 29.1 tato duryodhano rājā sātvatasya tribhiḥ śaraiḥ /
MBh, 7, 96, 37.2 durmukhaśca dvādaśabhī rājan vivyādha sātyakim //
MBh, 7, 96, 42.1 tatastava sutā rājan sainikāśca viśāṃ pate /
MBh, 7, 96, 42.2 rājño ratham abhiprekṣya vidrutāḥ śataśo 'bhavan //
MBh, 7, 96, 44.2 prayayau sātyakī rājañ śvetāśvasya rathaṃ prati //
MBh, 7, 97, 11.2 tava durmantrite rājan duryodhanakṛtena ca /
MBh, 7, 97, 15.2 śūrāḥ pañcaśatā rājañ śaineyaṃ samupādravan //
MBh, 7, 97, 25.2 jātā dantivarā rājañ śerate bahavo hatāḥ //
MBh, 7, 97, 26.2 tathā hayavarān rājannijaghne tatra sātyakiḥ //
MBh, 7, 97, 37.2 nikṛttabāhavo rājannipetur dharaṇītale //
MBh, 7, 97, 41.2 śabdena prādravan rājan gajāśvarathapattayaḥ //
MBh, 7, 97, 49.1 ityevaṃ bruvato rājan bhāradvājasya dhīmataḥ /
MBh, 7, 98, 3.1 rājaputro bhavān atra rājabhrātā mahārathaḥ /
MBh, 7, 98, 3.1 rājaputro bhavān atra rājabhrātā mahārathaḥ /
MBh, 7, 98, 8.1 śocyeyaṃ bhāratī senā rājā caiva suyodhanaḥ /
MBh, 7, 98, 17.1 yāvanna krudhyate rājā dharmaputro yudhiṣṭhiraḥ /
MBh, 7, 98, 30.2 āvavruḥ sarvato rājan dharmaputrajayaiṣiṇaḥ //
MBh, 7, 98, 31.2 śastraiśca vividhai rājan droṇam ekam avākiran //
MBh, 7, 98, 32.1 nihatya tān bāṇagaṇān droṇo rājan samantataḥ /
MBh, 7, 98, 34.1 sa bhittvā tu śaro rājan pāñcālyaṃ kulanandanam /
MBh, 7, 98, 36.1 tasmin hate maheṣvāse rājaputre mahābale /
MBh, 7, 98, 39.1 sa vadhyamāno bahudhā rājaputrair mahārathaiḥ /
MBh, 7, 98, 41.1 te rathebhyo hatāḥ petuḥ kṣitau rājan suvarcasaḥ /
MBh, 7, 98, 42.1 tānnihatya raṇe rājan bhāradvājaḥ pratāpavān /
MBh, 7, 98, 50.2 śarair vaitastikai rājannityam āsannayodhibhiḥ /
MBh, 7, 98, 51.2 droṇasya viditā rājan dhṛṣṭadyumnam avākṣipan //
MBh, 7, 98, 55.2 vaśam eṣyati no rājñaḥ pāñcālā iti cukruśuḥ //
MBh, 7, 98, 56.3 tataste pradrutā vāhā rājaṃstasya mahātmanaḥ //
MBh, 7, 99, 1.2 tato duḥśāsano rājañ śaineyaṃ samupādravat /
MBh, 7, 99, 4.1 dṛṣṭvā duḥśāsanaṃ rājā tathā śaraśatācitam /
MBh, 7, 99, 19.2 cicheda śatadhā rājanniśitaiḥ kaṅkapatribhiḥ //
MBh, 7, 99, 28.2 jagāma tvarito rājan yena yāto dhanaṃjayaḥ //
MBh, 7, 100, 16.1 bhīmasenena te rājan pāñcālyena ca coditāḥ /
MBh, 7, 100, 18.1 tathaiva tāvakā rājan prārthayanto mahad yaśaḥ /
MBh, 7, 100, 26.2 rājan saṃgrāmam āścaryaṃ tava putrasya bhārata /
MBh, 7, 100, 36.1 atha duryodhano rājā dṛḍham ādāya kārmukam /
MBh, 7, 100, 36.2 tiṣṭha tiṣṭheti rājānaṃ bruvan pāṇḍavam abhyayāt //
MBh, 7, 100, 37.1 taṃ tathā vādinaṃ rājaṃstava putraṃ mahāratham /
MBh, 7, 100, 39.1 tatra rājanmahān āsīt saṃgrāmo bhūrivardhanaḥ /
MBh, 7, 101, 4.2 akrīḍata raṇe rājan bhāradvājaḥ pratāpavān //
MBh, 7, 101, 13.1 tad asya rājan kaikeyaḥ pratyavārayad acyutaḥ /
MBh, 7, 101, 22.1 bṛhatkṣatre hate rājan kekayānāṃ mahārathe /
MBh, 7, 101, 27.2 cicheda rājño balino yatamānasya saṃyuge //
MBh, 7, 101, 37.1 pataṃgaṃ hi graseccāṣo yathā rājan bubhukṣitaḥ /
MBh, 7, 102, 4.2 cintayāmāsa rājendra katham etad bhaviṣyati //
MBh, 7, 102, 24.2 yantāram abravīd rājan bhīmaṃ prati nayasva mām //
MBh, 7, 102, 26.2 kaśmalaṃ prāviśad rājā bahu tatra samādiśan //
MBh, 7, 102, 29.2 uttiṣṭhottiṣṭha rājendra śādhi kiṃ karavāṇi te //
MBh, 7, 102, 47.2 yādṛśaṃ rakṣaṇe rājñaḥ kāryam ātyayikaṃ hi naḥ //
MBh, 7, 102, 52.1 tato nikṣipya rājānaṃ dhṛṣṭadyumnāya pāṇḍavaḥ /
MBh, 7, 102, 87.2 droṇāyāvasṛjad rājan sa rathād avapupluve //
MBh, 7, 102, 102.2 vivyādha samare rājan kauraveyān samantataḥ //
MBh, 7, 103, 5.2 ghoṣeṇa mahatā rājan pūrayitveva medinīm /
MBh, 7, 103, 13.2 nimīlya nayane rājan padātir droṇam abhyayāt //
MBh, 7, 103, 16.1 droṇastu satvaro rājan kṣipto bhīmena saṃyuge /
MBh, 7, 103, 20.2 pramathya bahudhā rājan bhīmasenaḥ samabhyayāt //
MBh, 7, 103, 30.1 viśokaścābhavad rājā śrutvā taṃ ninadaṃ mahat /
MBh, 7, 103, 44.1 kaccit saindhavako rājā duryodhanahite rataḥ /
MBh, 7, 103, 45.1 kaccid duryodhano rājā phalgunena nipātitam /
MBh, 7, 104, 15.2 tasmiṃstu tumule rājan bhīmakarṇasamāgame //
MBh, 7, 104, 18.3 cicheda bahudhā rājan darśayan pāṇilāghavam //
MBh, 7, 105, 18.1 glahaṃ ca saindhavaṃ rājann atra dyūtasya niścayaḥ /
MBh, 7, 105, 24.2 praviṣṭe tvarjune rājaṃstava sainyaṃ yuyutsayā //
MBh, 7, 105, 28.1 duryodhano 'pi rājendra pāñcālyasyottamaujasaḥ /
MBh, 7, 105, 35.2 madrarājarathaṃ tūrṇam āruroha paraṃtapaḥ //
MBh, 7, 105, 36.1 pāñcālānāṃ tu mukhyau tau rājaputrau mahābalau /
MBh, 7, 106, 31.2 karṇena vihitaṃ rājannimeṣārdhād adṛśyata //
MBh, 7, 106, 40.1 te śarāḥ preṣitā rājan bhīmasenena saṃyuge /
MBh, 7, 106, 42.2 rājan vyasṛjad ugrāṇi śaravarṣāṇi saṃyuge //
MBh, 7, 106, 53.2 yathā hi jaladaṃ bhittvā rājan sūryasya raśmayaḥ //
MBh, 7, 107, 5.1 punar eva tato rājanmahān āsīt sudāruṇaḥ /
MBh, 7, 107, 31.2 tava durmantrite rājan saputrasya viśāṃ pate //
MBh, 7, 108, 16.2 śṛṇu rājan yathā vṛttaḥ saṃgrāmaḥ karṇabhīmayoḥ /
MBh, 7, 108, 17.1 rājan vaikartano bhīmaṃ kruddhaḥ kruddham ariṃdamam /
MBh, 7, 108, 27.2 vasuṣeṇena nirmuktānnava rājanmahāśarān /
MBh, 7, 109, 5.1 karṇastu navabhir bhīmaṃ viddhvā rājan stanāntare /
MBh, 7, 109, 15.2 duryodhanastato rājann abhyabhāṣata durmukham //
MBh, 7, 109, 21.2 āsthitaḥ prababhau rājan dīpyamāna ivāṃśumān //
MBh, 7, 109, 24.1 tasmiṃstu vivare rājannārācān gārdhravāsasaḥ /
MBh, 7, 110, 4.2 kimu pāṇḍusutā rājan gatasattvā vicetasaḥ //
MBh, 7, 110, 33.1 visṛjan viśikhān rājan svarṇapuṅkhāñ śilāśitān /
MBh, 7, 110, 35.1 tān bāṇaiḥ pañcaviṃśatyā sāśvān rājannararṣabhān /
MBh, 7, 111, 10.2 śarair avārayad rājan sarvasainyasya paśyataḥ //
MBh, 7, 111, 16.2 bhīmasenena saṃrabdhaṃ rājā duryodhano 'bravīt /
MBh, 7, 111, 17.1 tatastava sutā rājañ śrutvā bhrātur vaco drutam /
MBh, 7, 111, 19.1 āgacchatastān sahasā bhīmo rājanmahārathaḥ /
MBh, 7, 111, 20.1 dṛṣṭvā vinihatān putrāṃstava rājanmahārathān /
MBh, 7, 112, 16.1 kurupāṇḍavānāṃ pravarā daśa rājanmahārathāḥ /
MBh, 7, 112, 17.2 abhyabhāṣata putrāṃste rājan duryodhanastvaran //
MBh, 7, 112, 18.1 rājñaśca rājaputrāṃśca sodaryāṃśca viśeṣataḥ /
MBh, 7, 112, 18.1 rājñaśca rājaputrāṃśca sodaryāṃśca viśeṣataḥ /
MBh, 7, 112, 22.2 prajāsaṃharaṇe rājan somaṃ sapta grahā iva //
MBh, 7, 112, 23.2 muṣṭinā pāṇḍavo rājan dṛḍhena supariṣkṛtam //
MBh, 7, 112, 28.2 putrāṇāṃ tava rājendra pītvā śoṇitam udgatāḥ //
MBh, 7, 112, 37.2 iti saṃcintya rājāsau nottaraṃ pratyapadyata //
MBh, 7, 112, 43.3 hato vikarṇo rājendra citrasenaśca vīryavān //
MBh, 7, 113, 9.1 vāraṇaiḥ patitai rājan vājibhiśca naraiḥ saha /
MBh, 7, 114, 3.2 vivyādha yudhi rājendra bhīmasenaḥ patatriṇā //
MBh, 7, 114, 10.1 tasmai karṇaḥ śataṃ rājann iṣūṇāṃ gārdhravāsasām /
MBh, 7, 114, 19.2 bhīmaṃ praikṣata rādheyo rājan ghoreṇa cakṣuṣā //
MBh, 7, 114, 21.1 marīcivikacasyeva rājan bhānumato vapuḥ /
MBh, 7, 114, 26.2 śreṇīkṛtā vyarājanta rājan krauñcā ivāmbare //
MBh, 7, 114, 49.1 sāpatad daśadhā rājannikṛttā karṇasāyakaiḥ /
MBh, 7, 114, 80.1 evaṃ taṃ virathaṃ kṛtvā karṇo rājan vyakatthata /
MBh, 7, 114, 81.1 tato rājañ śilādhautāñ śarāñ śākhāmṛgadhvajaḥ /
MBh, 7, 115, 9.3 samīkṣya rājannaravīramadhye śinipravīro 'nuyayau rathena //
MBh, 7, 115, 12.2 alambusaḥ sātyakiṃ mādhavāgryam avārayad rājavaro 'bhipatya //
MBh, 7, 115, 14.1 avidhyad enaṃ daśabhiḥ pṛṣatkair alambuso rājavaraḥ prasahya /
MBh, 7, 115, 19.2 tato 'nvayād arjunam eva vīraḥ sainyāni rājaṃstava saṃnivārya //
MBh, 7, 116, 4.1 ajayad rājaputrāṃstān yatamānānmahāraṇe /
MBh, 7, 116, 23.1 eṣa rājasahasrāṇāṃ vaktraiḥ paṅkajasaṃnibhaiḥ /
MBh, 7, 116, 29.1 rājā droṇāya cotsṛṣṭaḥ saindhavaścānipātitaḥ /
MBh, 7, 116, 30.2 jñātavyaśca hi me rājā rakṣitavyaśca sātyakiḥ //
MBh, 7, 117, 1.3 krodhād bhūriśravā rājan sahasā samupādravat //
MBh, 7, 117, 6.1 adya dharmasuto rājā śrutvā tvāṃ nihataṃ mayā /
MBh, 7, 117, 14.1 yuyudhānastu taṃ rājan pratyuvāca hasann iva /
MBh, 7, 117, 35.2 raṇe raṇotkaṭau rājann anyonyaṃ paryakarṣatām //
MBh, 7, 117, 36.1 muhūrtam iva rājendra parikṛṣya parasparam /
MBh, 7, 117, 40.1 tayor nṛvarayo rājan samare yudhyamānayoḥ /
MBh, 7, 117, 45.2 udyamya nyahanad rājanmatto mattam iva dvipam //
MBh, 7, 117, 46.2 keśavārjunayo rājan samare prekṣamāṇayoḥ //
MBh, 7, 117, 54.2 vāsudevastato rājan bhūyo 'rjunam abhāṣata //
MBh, 7, 117, 60.1 evaṃ tu manasā rājan pārthaḥ sampūjya kauravam /
MBh, 7, 118, 5.1 kiṃ nu vakṣyasi rājānaṃ dharmaputraṃ yudhiṣṭhiram /
MBh, 7, 118, 12.1 kathaṃ hi rājavaṃśyastvaṃ kauraveyo viśeṣataḥ /
MBh, 7, 118, 21.1 tāṃstathā vādino rājan putrāṃstava dhanaṃjayaḥ /
MBh, 7, 118, 23.1 mama sarve 'pi rājāno jānantyetanmahāvratam /
MBh, 7, 119, 3.2 śṛṇu rājann ihotpattiṃ śaineyasya yathā purā /
MBh, 7, 119, 5.2 nahuṣasya yayātistu rājarṣir devasaṃmitaḥ //
MBh, 7, 119, 9.2 duhituḥ svayaṃvare rājan sarvakṣatrasamāgame //
MBh, 7, 119, 12.1 tayor yuddham abhūd rājan dinārdhaṃ citram adbhutam /
MBh, 7, 119, 14.1 madhye rājasahasrāṇāṃ prekṣakāṇāṃ samantataḥ /
MBh, 7, 119, 17.2 madhye rājasahasrāṇāṃ padā hanyācca saṃyuge //
MBh, 7, 119, 20.1 etat te kathitaṃ rājan yanmāṃ tvaṃ paripṛcchasi /
MBh, 7, 120, 3.1 codayāśvān bhṛśaṃ kṛṣṇa yato rājā jayadrathaḥ /
MBh, 7, 120, 10.1 tato duryodhano rājā rādheyaṃ tvarito 'bravīt /
MBh, 7, 120, 26.1 yotsyāmi tu tathā rājañ śaktyāhaṃ parayā raṇe /
MBh, 7, 120, 46.2 śāradvatīsuto rājann arjunaṃ pratyavārayat //
MBh, 7, 120, 56.1 te mahāstrāṇi divyāni tatra rājan vyadarśayan /
MBh, 7, 120, 58.1 taṃ karṇaḥ saṃyuge rājan pratyavārayad āśugaiḥ /
MBh, 7, 120, 61.2 tad yuddham abhavad rājan karṇasya bahubhiḥ saha //
MBh, 7, 120, 73.1 tato duryodhano rājaṃstāvakān abhyabhāṣata /
MBh, 7, 120, 74.1 etasminn antare rājan dṛṣṭvā karṇasya vikramam /
MBh, 7, 120, 84.2 nāmuhyata prāpya sa rājaputraḥ kirīṭamālī visṛjan pṛṣatkān //
MBh, 7, 121, 5.1 sa tān rathavarān rājann abhyatikrāmad arjunaḥ /
MBh, 7, 121, 9.1 tathā sarvā diśo rājan sarvāṃśca rathino raṇe /
MBh, 7, 121, 28.1 yathā caitanna jānīyāt sa rājā pṛthivīpatiḥ /
MBh, 7, 121, 45.1 tataḥ pravavṛte rājann astaṃ gacchati bhāskare /
MBh, 7, 121, 46.2 saindhave nihate rājann ayudhyanta mahārathāḥ //
MBh, 7, 122, 9.1 atha śāradvato rājan kaunteyaśarapīḍitaḥ /
MBh, 7, 122, 13.1 paśyann idaṃ mahāprājñaḥ kṣattā rājānam uktavān /
MBh, 7, 122, 39.1 atītānāgataṃ rājan sa hi vetti janārdanaḥ /
MBh, 7, 122, 39.3 ratho me yujyatāṃ kālyam iti rājanmahābalaḥ //
MBh, 7, 122, 51.2 tayor nṛvarayo rājan sārathyaṃ dārukasya ca //
MBh, 7, 122, 63.1 tato vimanaso rājaṃstāvakāḥ puruṣarṣabhāḥ /
MBh, 7, 122, 65.2 hāhākārastato rājan sarvasainyeṣu cābhavat //
MBh, 7, 122, 66.1 karṇo 'pi vihvalo rājan sātvatenārditaḥ śaraiḥ /
MBh, 7, 122, 66.2 duryodhanarathaṃ rājann āruroha viniḥśvasan //
MBh, 7, 122, 77.2 śṛṇu rājan yathā tasya ratham anyaṃ mahāmatiḥ /
MBh, 7, 122, 88.2 evam eṣa kṣayo vṛtto rājan durmantrite tava //
MBh, 7, 123, 20.1 tato rājan hṛṣīkeśaḥ saṃgrāmaśirasi sthitam /
MBh, 7, 124, 1.2 tato yudhiṣṭhiro rājā rathād āplutya bhārata /
MBh, 7, 124, 19.2 tāvabrūtāṃ tadā hṛṣṭau rājānaṃ pṛthivīpatim //
MBh, 7, 124, 20.1 tava kopāgninā dagdhaḥ pāpo rājā jayadrathaḥ /
MBh, 7, 124, 26.2 rājadharmapare nityaṃ tvayi kruddhe yudhiṣṭhira //
MBh, 7, 124, 32.1 ityuktvā pāṇḍavo rājā yuyudhānavṛkodarau /
MBh, 7, 125, 1.2 saindhave nihate rājan putrastava suyodhanaḥ /
MBh, 7, 125, 8.1 evaṃ klāntamanā rājann upāyād droṇam īkṣitum /
MBh, 7, 125, 12.2 akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ //
MBh, 7, 125, 18.1 so 'haṃ rudhirasiktāṅgaṃ rājñāṃ madhye pitāmaham /
MBh, 7, 126, 20.2 sindhurājānam āśritya sa vo madhye kathaṃ hataḥ //
MBh, 7, 126, 22.1 yad vastat sarvarājānastejastigmam upāsate /
MBh, 7, 126, 33.1 rājan brūyāḥ sutaṃ me tvam aśvatthāmānam āhave /
MBh, 7, 126, 37.2 raṇāya mahate rājaṃstvayā vākśalyapīḍitaḥ //
MBh, 7, 127, 1.2 tato duryodhano rājā droṇenaivaṃ pracoditaḥ /
MBh, 7, 127, 4.1 paśya rādheya rājānaḥ pṛthivyāṃ pravarā yudhi /
MBh, 7, 127, 14.2 saindhavo nihato rājan daivam atra paraṃ smṛtam //
MBh, 7, 127, 19.1 rājanītiṃ vyapāśritya prahitāścaiva kānanam /
MBh, 7, 127, 26.2 tāvakānāṃ paraiḥ sārdhaṃ rājan durmantrite tava //
MBh, 7, 128, 7.2 anyonyam ārdayan rājan nityayattāḥ parākrame //
MBh, 7, 128, 10.1 śarair daśa diśo rājaṃsteṣāṃ muktaiḥ sahasraśaḥ /
MBh, 7, 128, 18.2 yādṛśaṃ kṛtavān rājā putrastava viśāṃ pate //
MBh, 7, 128, 29.1 tato yudhiṣṭhiro rājā tava putrasya māriṣa /
MBh, 7, 128, 30.2 hato rājeti rājendra muditānāṃ samantataḥ //
MBh, 7, 128, 30.2 hato rājeti rājendra muditānāṃ samantataḥ //
MBh, 7, 128, 32.2 tiṣṭha tiṣṭheti rājānaṃ bruvan pāṇḍavam abhyayāt //
MBh, 7, 128, 33.1 pratyudyayustaṃ tvaritāḥ pāñcālā rājagṛddhinaḥ /
MBh, 7, 128, 34.1 tato rājanmahān āsīt saṃgrāmo bhūrivardhanaḥ /
MBh, 7, 129, 5.2 sāyāhne saindhavaṃ hatvā rājñā pārthaḥ sametya ca /
MBh, 7, 129, 8.1 drupadaśca tathā rājā pāñcālair abhirakṣitaḥ /
MBh, 7, 129, 8.2 dhṛṣṭadyumnapitā rājan droṇam evābhyavartata //
MBh, 7, 129, 13.1 yodhānām aśivā raudrā rājann antakagāminī /
MBh, 7, 129, 16.1 tataḥ sainyeṣu rājendra śabdaḥ samabhavanmahān /
MBh, 7, 129, 22.1 naiva sve na pare rājan prājñāyanta tamovṛte /
MBh, 7, 129, 23.1 bhaumaṃ rajo 'tha rājendra śoṇitena praśāmitam /
MBh, 7, 129, 35.1 ye ye pramukhato rājannyavartanta mahātmanaḥ /
MBh, 7, 130, 11.2 rātriyuddhe tadā rājan vartamāne sudāruṇe /
MBh, 7, 130, 13.1 tasya pramukhato rājan ye 'vartanta mahārathāḥ /
MBh, 7, 130, 14.2 abhyavartata saṃkruddhaḥ śibī rājan pratāpavān //
MBh, 7, 130, 28.1 tatastava sutā rājan bhīmasya ratham āvrajan /
MBh, 7, 131, 10.2 śalaścaiva tathā rājan bhrātṛvyasanakarśitaḥ //
MBh, 7, 131, 12.2 anapāyīni sarvāṇi nityaṃ rājñi yudhiṣṭhire //
MBh, 7, 131, 20.2 āsīd rājan balaughānām anyonyam abhinighnatām //
MBh, 7, 131, 49.1 gadā hemāṅgadā rājaṃstūrṇaṃ haiḍimbasūnunā /
MBh, 7, 131, 89.2 piprīṣuste sutān rājan didhakṣuścaiva pāṇḍavān //
MBh, 7, 131, 100.1 teṣu rājasahasreṣu pāṇḍaveyeṣu bhārata /
MBh, 7, 131, 127.2 śrutāhvayaṃ ca rājendra drauṇir ninye yamakṣayam //
MBh, 7, 131, 132.2 drauṇeḥ sakāśād rājendra apaninye rathāntaram //
MBh, 7, 132, 24.2 nikṛtya pṛthivīṃ rājā cakre śoṇitakardamām //
MBh, 7, 132, 35.2 brahmāstreṇaiva rājendra tad astraṃ pratyavārayat //
MBh, 7, 133, 20.2 niṣphalo dṛśyase karṇa tacca rājā na budhyate //
MBh, 7, 133, 60.2 ete cānye ca rājāno devair api sudurjayāḥ //
MBh, 7, 134, 3.2 tam utpatantaṃ vegena rājā duryodhanaḥ svayam /
MBh, 7, 134, 11.1 tataste pāṇḍavā rājan pāñcālāśca yaśasvinaḥ /
MBh, 7, 134, 25.1 tataste vyākulībhūtā rājānaḥ karṇapīḍitāḥ /
MBh, 7, 134, 27.1 śirobhiḥ patitai rājan bāhubhiśca samantataḥ /
MBh, 7, 134, 29.1 tato duryodhano rājā dṛṣṭvā karṇasya vikramam /
MBh, 7, 134, 53.1 dravatastān samālokya rājā duryodhano nṛpa /
MBh, 7, 134, 60.1 ityuktvā prayayau rājā sainyena mahatā vṛtaḥ /
MBh, 7, 134, 62.1 eṣa rājā mahābāhur amarṣī krodhamūrchitaḥ /
MBh, 7, 134, 65.2 na bhasmīkriyate rājā tāvad yuddhānnivāryatām //
MBh, 7, 134, 66.2 svayaṃ yuddhāya yad rājā pārthaṃ yātyasahāyavān //
MBh, 7, 135, 8.1 tvaṃ hi lubdhatamo rājannikṛtijñaśca kaurava /
MBh, 7, 135, 12.1 adya dharmasuto rājā dṛṣṭvā mama parākramam /
MBh, 7, 135, 36.1 sa chādyamānaḥ samare drauṇinā rājasattama /
MBh, 7, 136, 2.1 tato duryodhano rājā bhāradvājena saṃvṛtaḥ /
MBh, 7, 137, 4.2 yathendraṃ harayo rājan purā daityavadhodyatam //
MBh, 7, 137, 8.2 sātyakiścāpi taṃ rājann avidhyat sāyakaiḥ śitaiḥ //
MBh, 7, 137, 12.2 śvāvidhāviva rājendra vyadṛṣyetāṃ śarakṣatau //
MBh, 7, 137, 13.2 khadyotair āvṛtau rājan prāvṛṣīva vanaspatī //
MBh, 7, 137, 18.2 bāhlīkasya raṇe rājan sātyakiḥ prahasann iva //
MBh, 7, 137, 21.2 ācinod bahudhā rājan bhagnadaṃṣṭram iva dvipam //
MBh, 7, 137, 28.1 tatastu sātyakī rājan somadattasya saṃyuge /
MBh, 7, 137, 31.2 mumoca sātvato rājan svarṇapuṅkhaṃ śilāśitam //
MBh, 7, 137, 47.1 parivarjya guruṃ yāhi yatra rājā suyodhanaḥ /
MBh, 7, 138, 11.2 svayaṃ tu sarvāṇi balāni rājan rājābhyayād gopayan vai niśāyām //
MBh, 7, 138, 11.2 svayaṃ tu sarvāṇi balāni rājan rājābhyayād gopayan vai niśāyām //
MBh, 7, 138, 16.2 rarāja rājendra suvarṇavarmā madhyaṃ gataḥ sūrya ivāṃśumālī //
MBh, 7, 138, 19.1 chatrāṇi bālavyajanānuṣaṅgā dīptā maholkāśca tathaiva rājan /
MBh, 7, 138, 30.1 tena prakāśena divaṃgamena saṃbodhitā devagaṇāśca rājan /
MBh, 7, 139, 2.1 te sametya raṇe rājañ śastraprāsāsidhāriṇaḥ /
MBh, 7, 139, 31.1 drauṇiḥ pāñcālarājānaṃ bhāradvājaśca sṛñjayān /
MBh, 7, 140, 3.1 rājñaste vacanād rājan pāñcālāḥ somakāstathā /
MBh, 7, 140, 3.1 rājñaste vacanād rājan pāñcālāḥ somakāstathā /
MBh, 7, 140, 6.2 abhyayāt kauravo rājan bhūriḥ saṃgrāmamūrdhani //
MBh, 7, 140, 7.2 karṇo vaikartano rājan vārayāmāsa pāṇḍavam //
MBh, 7, 140, 9.2 śakuniḥ saubalo rājan vārayāmāsa satvaraḥ //
MBh, 7, 140, 10.2 kṛpaḥ śāradvato rājan vārayāmāsa saṃyuge //
MBh, 7, 140, 18.2 tāvakā rathino rājan vārayāmāsur ojasā //
MBh, 7, 140, 20.1 niśīthe turagā rājann ādravantaḥ parasparam /
MBh, 7, 140, 28.2 prāhiṇonniśitān bāṇān pañca rājañ śilāśitān //
MBh, 7, 140, 39.2 vyaśīryata raṇe rājaṃstārājālam ivāmbarāt //
MBh, 7, 141, 1.2 bhūristu samare rājañ śaineyaṃ rathināṃ varam /
MBh, 7, 141, 6.1 tāvanyonyaṃ śarai rājan pracchādya samare sthitau /
MBh, 7, 141, 14.2 ghaṭotkaco 'bravīd rājannādaṃ muktvā mahārathaḥ //
MBh, 7, 141, 40.2 svayaṃ duryodhano rājā pratyavidhyacchitaiḥ śaraiḥ //
MBh, 7, 141, 43.1 atha duryodhano rājā bhīmaṃ vivyādha patribhiḥ /
MBh, 7, 141, 45.2 cikṣepa sa śarān rājan paśyatāṃ sarvadhanvinām //
MBh, 7, 141, 55.1 putrastu tava rājendra rathāddhemapariṣkṛtāt /
MBh, 7, 141, 58.2 bhīmasenasya nādaṃ ca śrutvā rājanmahātmanaḥ //
MBh, 7, 141, 59.1 tato yudhiṣṭhiro rājā hataṃ matvā suyodhanam /
MBh, 7, 142, 17.2 kuntyāḥ smṛtvā vaco rājan satyasaṃdho mahārathaḥ //
MBh, 7, 142, 18.1 sahadevastato rājan vimanāḥ śarapīḍitaḥ /
MBh, 7, 142, 21.2 yādṛśaṃ hyabhavad rājañ jambhavāsavayoḥ purā //
MBh, 7, 142, 23.1 prativivyādha taṃ rājā navabhir niśitaiḥ śaraiḥ /
MBh, 7, 142, 29.2 madrarājarathaṃ tūrṇaṃ chādayāmāsa patribhiḥ //
MBh, 7, 142, 33.2 prāyātāṃ tatra rājendra yatra śalyo vyavasthitaḥ //
MBh, 7, 142, 34.1 tau tu pratyudyayau rājan rākṣasendro hyalambusaḥ /
MBh, 7, 142, 37.1 sa babhau rākṣaso rājan bhinnāñjanacayopamaḥ /
MBh, 7, 142, 37.3 kiran bāṇagaṇān rājañ śataśo 'rjunamūrdhani //
MBh, 7, 142, 42.2 kirañ śaragaṇān rājannaravāraṇavājiṣu //
MBh, 7, 143, 5.2 utsṛjya kāle rājendra nirmokam iva pannagaḥ //
MBh, 7, 143, 19.1 vṛṣasenastato rājannavabhir drupadaṃ śaraiḥ /
MBh, 7, 143, 21.2 samprādravad raṇe rājanniśīthe bhairave sati //
MBh, 7, 143, 22.2 vyarājata mahī rājan vītābhrā dyaur iva grahaiḥ //
MBh, 7, 143, 27.1 teṣu rājasahasreṣu tāvakeṣu pareṣu ca /
MBh, 7, 143, 28.2 jagāma tvaritastatra yatra rājā yudhiṣṭhiraḥ //
MBh, 7, 143, 30.1 tayoḥ samāgamo rājaṃścitrarūpo babhūva ha /
MBh, 7, 143, 35.2 rathaṃ ca śataśo rājan vyadhamat tasya dhanvinaḥ //
MBh, 7, 144, 3.2 tathaiva nakulo rājañ śikṣāṃ saṃdarśayan yudhi //
MBh, 7, 144, 5.1 sujihmaṃ prekṣamāṇau ca rājan vivṛtalocanau /
MBh, 7, 144, 8.2 nanāda śakunī rājaṃstapānte jalado yathā //
MBh, 7, 144, 14.2 prāyāt tena raṇe rājan yena droṇo 'nvayudhyata //
MBh, 7, 144, 22.1 tasya kruddhaḥ kṛpo rājañ śaktiṃ cikṣepa dāruṇām /
MBh, 7, 144, 29.1 rathānāṃ ca raṇe rājann anyonyam abhidhāvatām /
MBh, 7, 144, 30.2 anyonyam abhito rājan krūram āyodhanaṃ babhau //
MBh, 7, 144, 32.2 nyagṛhṇan bahavo rājañ śalabhān vāyasā iva //
MBh, 7, 144, 37.2 divasapratimā rājan babhūva raṇamūrdhani //
MBh, 7, 145, 12.2 svastyastu samare rājan droṇāyetyabruvan vacaḥ //
MBh, 7, 145, 13.2 karṇo dvādaśadhā rājaṃścicheda kṛtahastavat //
MBh, 7, 145, 14.1 sa chinno bahudhā rājan sūtaputreṇa māriṣa /
MBh, 7, 145, 18.2 sarvān asaṃbhramād rājan pratyavidhyat tribhistribhiḥ /
MBh, 7, 145, 20.1 drumasenastu saṃkruddho rājan vivyādha patriṇā /
MBh, 7, 145, 44.2 atīva śuśruve rājan gāṇḍīvasya mahāsvanaḥ //
MBh, 7, 145, 45.2 sūtaputro 'bravīd rājan duryodhanam idaṃ vacaḥ //
MBh, 7, 145, 48.1 eṣā vidīryate rājan bahudhā bhāratī camūḥ /
MBh, 7, 145, 50.2 viddhānāṃ śataśo rājañ śrūyate ninado mahān /
MBh, 7, 145, 50.3 niśīthe rājaśārdūla stanayitnor ivāmbare //
MBh, 7, 145, 53.2 sarvataḥ saṃvṛto yodhai rājan puruṣasattamaiḥ //
MBh, 7, 145, 59.2 yathendraḥ samare rājan prāha viṣṇuṃ yaśasvinam //
MBh, 7, 145, 66.1 prayāte saubale rājan pāṇḍavānām anīkinīm /
MBh, 7, 146, 2.1 te rathaiḥ kalpitai rājan hemarūpyavibhūṣitaiḥ /
MBh, 7, 146, 12.1 sutastavābravīd rājan sārathiṃ rathināṃ varaḥ /
MBh, 7, 146, 21.2 cicheda samare rājan preṣitāṃstanayena te //
MBh, 7, 146, 25.1 śakuniścārjunaṃ rājan parivārya samantataḥ /
MBh, 7, 146, 30.2 saṃvārya tān bāṇagaṇair yudhi rājan dhanaṃjayaḥ /
MBh, 7, 146, 38.2 vicchinnāni tathā rājan balānyāsan viśāṃ pate //
MBh, 7, 146, 44.2 sārathiṃ pañcabhir bāṇai rājan vivyādha saṃyuge //
MBh, 7, 146, 47.2 yathā vaitaraṇī rājan yamarāṣṭrapuraṃ prati //
MBh, 7, 147, 14.2 raśmibhir bhāskaro rājaṃstamasām iva bhārata //
MBh, 7, 147, 18.2 niśi samprādravad rājann utsṛjyolkāḥ sahasraśaḥ //
MBh, 7, 147, 21.2 jaghnatuḥ pṛṣṭhato rājan kirantau sāyakān bahūn //
MBh, 7, 147, 27.2 punar evābravīd rājan harṣayann iva pāṇḍavam //
MBh, 7, 147, 32.2 yathā sāgarayo rājaṃścandrodayavivṛddhayoḥ //
MBh, 7, 147, 38.2 pāṇḍavānāṃ ca rājendra kauravāṇāṃ ca sarvaśaḥ //
MBh, 7, 148, 19.1 karṇenābhyāhatā rājan pāñcālāḥ parameṣubhiḥ /
MBh, 7, 148, 20.1 tato yudhiṣṭhiro rājā svasainyaṃ prekṣya vidrutam /
MBh, 7, 148, 25.2 bhītaḥ kuntīsuto rājā rādheyasyātivikramāt //
MBh, 7, 148, 62.2 garjato rājaśārdūla śakraprahrādayor iva //
MBh, 7, 149, 1.2 dṛṣṭvā ghaṭotkacaṃ rājan sūtaputrarathaṃ prati /
MBh, 7, 149, 5.1 etasmin antare rājañ jaṭāsurasuto balī /
MBh, 7, 149, 8.1 tam abravīt tato rājā prīyamāṇaḥ punaḥ punaḥ /
MBh, 7, 149, 14.2 niśīthe prādravad rājann utsṛjyolkāḥ sahasraśaḥ //
MBh, 7, 149, 30.1 tato ghaṭotkaco rājann alaṃbalavadhepsayā /
MBh, 7, 149, 35.1 abravīcca tato rājan duryodhanam idaṃ vacaḥ /
MBh, 7, 150, 22.2 karṇarākṣasayo rājann indraśambarayor iva //
MBh, 7, 150, 29.2 prāṇayor dīvyato rājan karṇarākṣasayor mṛdhe //
MBh, 7, 150, 84.1 teṣu rājasahasreṣu pāṇḍaveyeṣu māriṣa /
MBh, 7, 150, 85.1 ṛte ghaṭotkacād rājan rākṣasendrānmahābalāt /
MBh, 7, 150, 86.2 maholkābhyāṃ yathā rājan sārciṣaḥ snehabindavaḥ //
MBh, 7, 151, 8.1 tam ahaṃ sagaṇaṃ rājan savājirathakuñjaram /
MBh, 7, 151, 12.1 evam astviti rājānam uktvā rākṣasapuṃgavaḥ /
MBh, 7, 151, 13.2 tādṛśenaiva rājendra yādṛśena ghaṭotkacaḥ //
MBh, 7, 151, 21.2 harṣānvitā yuyudhustatra rājan samantataḥ pāṇḍavayodhavīrāḥ //
MBh, 7, 152, 5.2 tathaiva tāvakā rājan ghūrṇamānāstatastataḥ //
MBh, 7, 152, 11.1 tavaiṣa bhāgaḥ samare rājamadhye mayā kṛtaḥ /
MBh, 7, 152, 13.1 evam uktaḥ sa rājñā tu rākṣasastīvravikramaḥ /
MBh, 7, 152, 21.1 tathaivālāyudho rājañ śilādhautair ajihmagaiḥ /
MBh, 7, 153, 7.1 sarvāṃśca samare rājan kirīṭī kṣatriyarṣabhān /
MBh, 7, 153, 8.1 karṇaśca samare rājan vyadrāvayata pārthivān /
MBh, 7, 153, 27.2 harīndrayor yathā rājan vālisugrīvayoḥ purā //
MBh, 7, 153, 37.1 atha duryodhano rājā dṛṣṭvā hatam alāyudham /
MBh, 7, 154, 8.2 śaraughavarṣākulavṛṣṭimāṃśca saṃgrāmameghaḥ sa babhūva rājan //
MBh, 7, 154, 43.2 tāṃ śastravṛṣṭim urasā gāhamānaṃ karṇaṃ caikaṃ tatra rājann apaśyam //
MBh, 7, 154, 45.1 tato bhītāḥ samudaikṣanta karṇaṃ rājan sarve saindhavā bāhlikāśca /
MBh, 7, 154, 51.1 sa vadhyamāno rakṣasā vai niśīthe dṛṣṭvā rājannaśyamānaṃ balaṃ ca /
MBh, 7, 154, 53.1 yāsau rājannihitā varṣapūgān vadhāyājau satkṛtā phalgunasya /
MBh, 7, 154, 55.2 bhītaṃ rakṣo vipradudrāva rājan kṛtvātmānaṃ vindhyapādapramāṇam //
MBh, 7, 154, 56.2 vavur vātāstumulāścāpi rājan sanirghātā cāśānir gāṃ jagāma //
MBh, 7, 154, 59.2 tasmin kāle śaktinirbhinnamarmā babhau rājanmeghaśailaprakāśaḥ //
MBh, 7, 155, 5.2 abravīd arjuno rājannātihṛṣṭamanā iva //
MBh, 7, 157, 12.2 amoghāyā vighātārthaṃ rājan durmantrite tava //
MBh, 7, 157, 25.2 kṛtsnā vasumatī rājan vaśe te syānna saṃśayaḥ //
MBh, 7, 158, 6.1 tataḥ prabhātasamaye rājan karṇasya daivataiḥ /
MBh, 7, 158, 19.2 hate ghaṭotkace rājan karṇena niśi rākṣase /
MBh, 7, 158, 20.2 vigāḍhāyāṃ rajanyāṃ ca rājā dainyaṃ paraṃ gataḥ //
MBh, 7, 158, 22.2 aśrupūrṇamukho rājā niḥśvasaṃśca punaḥ punaḥ /
MBh, 7, 158, 24.1 uttiṣṭha rājan yudhyasva vaha gurvīṃ dhuraṃ vibho /
MBh, 7, 158, 36.1 eṣa droṇaśca karṇaśca rājā caiva suyodhanaḥ /
MBh, 7, 158, 49.3 vṛtaḥ śikhaṇḍī tvarito rājānaṃ pṛṣṭhato 'nvayāt //
MBh, 7, 158, 52.2 dūraṃ ca yātaṃ rājānam anvagacchajjanārdanaḥ //
MBh, 7, 158, 60.2 kauravān samare rājann abhiyudhyasva bhārata /
MBh, 7, 159, 10.1 tato duryodhano rājā sarvodyogena pāṇḍavān /
MBh, 7, 159, 20.2 jaghnuḥ śūrā raṇe rājaṃstasmiṃstamasi dāruṇe //
MBh, 7, 159, 27.1 cukruśuḥ karṇa karṇeti rājan duryodhaneti ca /
MBh, 7, 159, 30.2 muhūrtam asvapan rājañ śrāntāni bharatarṣabha //
MBh, 7, 159, 39.3 suṣupustatra rājendra yuktā vāheṣu sarvaśaḥ //
MBh, 7, 159, 47.2 vicerur na viceruśca rājannaktaṃcarāstataḥ //
MBh, 7, 159, 48.1 bodhyamānaṃ tu tat sainyaṃ rājaṃścandrasya raśmibhiḥ /
MBh, 7, 160, 9.2 samanyur abravīd rājan duryodhanam idaṃ vacaḥ //
MBh, 7, 160, 12.2 vimokṣye kavacaṃ rājan satyenāyudham ālabhe //
MBh, 7, 160, 21.2 droṇaṃ tava suto rājan punar evedam abravīt //
MBh, 7, 160, 23.2 anvavartata rājānaṃ svasti te 'stviti cābravīt //
MBh, 7, 161, 13.2 kadarthīkṛtya rājendra śaravarṣair avākirat //
MBh, 7, 161, 17.1 naiva te na vayaṃ rājan prajñāsiṣma parasparam /
MBh, 7, 161, 18.1 virathā rathino rājan samāsādya parasparam /
MBh, 7, 161, 28.2 samasajjanta rājendra samare bhṛśavedanāḥ //
MBh, 7, 161, 43.2 viśeṣatastu śapathaṃ śapitvā rājasaṃsadi //
MBh, 7, 161, 48.2 yathā sūryodaye rājan samutpiñjo 'bhavanmahān //
MBh, 7, 162, 7.1 śabdaḥ samabhavad rājan divispṛg bharatarṣabha /
MBh, 7, 162, 23.2 pṛthivyāṃ rājavaṃśānām utthite mahati kṣaye //
MBh, 7, 162, 26.2 paśyāma rājan saṃsaktān sainyena rajasāvṛtān //
MBh, 7, 163, 14.2 bibhedāśu tadā rājaṃstad adbhutam ivābhavat //
MBh, 7, 163, 21.2 ācāryaśiṣyau rājendra kṛtapraharaṇau yudhi //
MBh, 7, 163, 46.2 brahmāstreṇaiva rājendra tataḥ sarvam aśīśamat //
MBh, 7, 164, 4.1 duḥśāsanastu rājendra pāñcālyasya mahātmanaḥ /
MBh, 7, 164, 9.1 śuddhātmānaḥ śuddhavṛttā rājan svargapuraskṛtāḥ /
MBh, 7, 164, 15.1 dhṛṣṭadyumnastu tān hitvā tava rājan ratharṣabhān /
MBh, 7, 164, 22.1 atha duryodhano rājā sātyakiṃ pratyabhāṣata /
MBh, 7, 164, 26.1 taṃ tathāvādinaṃ rājan sātyakiḥ pratyabhāṣata /
MBh, 7, 164, 27.1 neyaṃ sabhā rājaputra na cācāryaniveśanam /
MBh, 7, 164, 27.2 yatra krīḍitam asmābhistadā rājan samāgataiḥ //
MBh, 7, 164, 30.2 taṃ tathāvādinaṃ tatra rājānaṃ mādhavo 'bravīt /
MBh, 7, 164, 31.1 yadi te 'haṃ priyo rājañ jahi māṃ māciraṃ kṛthāḥ /
MBh, 7, 164, 34.2 śaraiścāvākirad rājañ śaineyaṃ tanayastava //
MBh, 7, 164, 41.2 pratataṃ vyasṛjad rājaṃstat saṃkulam avartata //
MBh, 7, 164, 48.1 saṃkule vartamāne tu rājā dharmasuto 'bravīt /
MBh, 7, 164, 53.1 te rājñā coditā vīrā yotsyamānā mahārathāḥ /
MBh, 7, 164, 70.1 etannārocayad rājan kuntīputro dhanaṃjayaḥ /
MBh, 7, 164, 71.2 jaghāna gadayā rājann aśvatthāmānam ityuta //
MBh, 7, 164, 104.1 droṇāya nihataṃ śaṃsa rājañ śāradvatīsutam /
MBh, 7, 164, 104.2 tvayokto naiṣa yudhyeta jātu rājan dvijarṣabhaḥ /
MBh, 7, 164, 106.2 avyaktam abravīd rājan hataḥ kuñjara ityuta //
MBh, 7, 164, 110.2 yoddhuṃ nāśaknuvad rājan yathāpūrvam ariṃdama //
MBh, 7, 164, 118.2 na cāsyāstrāṇi rājendra prādurāsanmahātmanaḥ //
MBh, 7, 164, 145.2 droṇam abhyapatad rājan vainateya ivoragam //
MBh, 7, 164, 146.1 tasya rūpaṃ babhau rājan bhāradvājaṃ jighāṃsataḥ /
MBh, 7, 164, 157.2 mādrīputrau ca bhīmaṃ ca rājānaṃ ca yudhiṣṭhiram //
MBh, 7, 165, 1.2 krūram āyodhanaṃ jajñe tasmin rājasamāgame /
MBh, 7, 165, 25.1 dhṛṣṭadyumnastadā rājan gabhastibhir ivāṃśumān /
MBh, 7, 165, 27.2 śanakair iva rājendra droṇaṃ vacanam abravīt //
MBh, 7, 165, 54.1 dhṛṣṭadyumnastu tad rājan bhāradvājaśiro mahat /
MBh, 7, 165, 55.1 te tu dṛṣṭvā śiro rājan bhāradvājasya tāvakāḥ /
MBh, 7, 165, 61.2 nādhyagacchaṃstadā rājan kabandhāyutasaṃkule //
MBh, 7, 165, 63.1 bhīmasenastato rājan dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 7, 165, 68.1 tato droṇe hate rājan kuravaḥ śastrapīḍitāḥ /
MBh, 7, 165, 71.1 sa taiḥ parivṛto rājā trastaiḥ kṣudramṛgair iva /
MBh, 7, 165, 74.2 trastarūpatarā rājan kauravāḥ prādravan bhayāt //
MBh, 7, 165, 79.2 kṛtavarmā vṛto rājan prāyāt sujavanair hayaiḥ //
MBh, 7, 165, 80.1 padātigaṇasaṃyuktastrasto rājan bhayārditaḥ /
MBh, 7, 165, 90.2 dravamāṇāṃ ca rājendra nāvasthāpayase raṇe //
MBh, 7, 165, 93.1 kasmin idaṃ hate rājan rathasiṃhe balaṃ tava /
MBh, 7, 165, 96.1 tataḥ śāradvataṃ rājā savrīḍam idam abravīt /
MBh, 7, 165, 97.1 atha śāradvato rājann ārtiṃ gacchan punaḥ punaḥ /
MBh, 7, 165, 104.1 kliśyamāneṣu sainyeṣu vadhyamāneṣu rājasu /
MBh, 7, 166, 17.1 tasya kruddhasya rājendra vapur divyam adṛśyata /
MBh, 7, 166, 20.2 dvayam etad bhaved rājan vadhastatra praśasyate //
MBh, 7, 166, 39.1 adya sarvā diśo rājan dhārābhir iva saṃkulāḥ /
MBh, 7, 166, 41.2 na bhīmaseno na yamau na ca rājā yudhiṣṭhiraḥ //
MBh, 7, 166, 45.1 athainam abravīd rājan bhagavān devasattamaḥ /
MBh, 7, 167, 6.1 vyathitāḥ sarvarājānastadā hyāsan vicetasaḥ /
MBh, 7, 167, 26.1 yatra te saṃśayo rājannyastaśastre gurau hate /
MBh, 7, 167, 36.2 āsīt sa vihvalo rājan yathā dṛṣṭastvayā vibhuḥ //
MBh, 7, 167, 49.2 tasmād avākśirā rājan prāpto 'smi narakaṃ vibho //
MBh, 7, 169, 5.1 pārthāḥ sarve ca rājānaḥ pṛthivyāṃ ye dhanurdharāḥ /
MBh, 7, 169, 6.3 tūṣṇīṃ babhūvū rājānaḥ sarva eva viśāṃ pate //
MBh, 7, 169, 8.2 āsan suvrīḍitā rājan sātyakir idam abravīt //
MBh, 7, 170, 9.1 tataḥ samāgamo rājan kurupāṇḍavasenayoḥ /
MBh, 7, 170, 12.2 pratihanyeta rājendra tathāsan kurupāṇḍavāḥ //
MBh, 7, 170, 17.2 muhūrtād bhāskarasyeva rājaṃl lokaṃ gabhastayaḥ //
MBh, 7, 170, 44.2 bhīmaseno 'bravīd rājann idaṃ saṃharṣayan vacaḥ //
MBh, 7, 170, 48.1 paśyadhvaṃ me dṛḍhau bāhū nāgarājakaropamā /
MBh, 7, 170, 56.1 tasya rūpam abhūd rājan bhīmasenasya saṃyuge /
MBh, 7, 171, 4.1 yathā rātrikṣaye rājañ jyotīṃṣyastagiriṃ prati /
MBh, 7, 171, 26.2 sudīnam abhiniḥśvasya rājānam idam abravīt //
MBh, 7, 171, 27.1 naitad āvartate rājann astraṃ dvir nopapadyate /
MBh, 7, 171, 36.1 dhṛṣṭadyumnastato rājañ jvalantam iva pāvakam /
MBh, 7, 171, 36.2 droṇaputraṃ triṣaṣṭyā tu rājan vivyādha patriṇām //
MBh, 7, 171, 39.1 pārṣatastu balī rājan kṛtāstraḥ kṛtaniśramaḥ /
MBh, 7, 171, 55.1 taṃ mattam iva siṃhena rājan kuñjaram arditam /
MBh, 7, 171, 59.1 tataste vivyadhuḥ sarve drauṇiṃ rājanmahārathāḥ /
MBh, 7, 171, 69.2 droṇaputraṃ bhayād rājan dikṣu sarvāsu menire //
MBh, 7, 172, 2.1 tataste sainikā rājannaiva tatrāvatasthire /
MBh, 7, 172, 28.2 prahṛṣṭāstāvakā rājan siṃhanādān vinedire //
MBh, 7, 172, 30.1 kṛtsnā hyakṣauhiṇī rājan savyasācī ca pāṇḍavaḥ /
MBh, 7, 172, 31.1 naiva nastādṛśaṃ rājan dṛṣṭapūrvaṃ na ca śrutam /
MBh, 7, 172, 41.1 cintayitvā tu rājendra dhyānaśokaparāyaṇaḥ /
MBh, 7, 172, 94.2 brahmalokaṃ gato rājan brāhmaṇo vedapāragaḥ //
MBh, 8, 1, 1.2 tato droṇe hate rājan duryodhanamukhā nṛpāḥ /
MBh, 8, 1, 4.1 viśeṣataḥ sūtaputro rājā caiva suyodhanaḥ /
MBh, 8, 1, 8.2 kṛcchreṇa kṣaṇadāṃ rājan ninyur abdaśatopamām //
MBh, 8, 1, 13.1 tathaiva pāṇḍavā rājan kṛtasarvāhṇikakriyāḥ /
MBh, 8, 1, 13.2 śibirān niryayū rājan yuddhāya kṛtaniścayāḥ //
MBh, 8, 1, 15.2 karṇe senāpatau rājann abhūd adbhutadarśanam //
MBh, 8, 1, 18.3 yo jagāma parām ārtiṃ vṛddho rājāmbikāsutaḥ //
MBh, 8, 1, 27.1 sa samudvīkṣya rājānaṃ kaśmalābhihataujasam /
MBh, 8, 1, 33.1 tam evaṃvādinaṃ rājā sūtaputraṃ kṛtāñjalim /
MBh, 8, 1, 38.1 yasya prasādāt kaunteyā rājaputrā mahābalāḥ /
MBh, 8, 2, 4.1 śastrāṇy eṣāṃ ca rājendra śoṇitāktāny aśeṣataḥ /
MBh, 8, 2, 6.2 svaṃ balaṃ tan mahārāja rājā duryodhano 'bravīt //
MBh, 8, 3, 2.1 tasmin nipatite bhūmau vihvale rājasattame /
MBh, 8, 3, 4.1 rājānaṃ ca samāsādya gāndhārī bharatarṣabha /
MBh, 8, 3, 5.1 tatas tāḥ saṃjayo rājan samāśvāsayad āturāḥ /
MBh, 8, 3, 7.1 rājānaṃ viduraś cāpi prajñācakṣuṣam īśvaram /
MBh, 8, 3, 8.2 unmatta iva rājā sa sthitas tūṣṇīṃ viśāṃ pate //
MBh, 8, 3, 11.1 saṃstabhya ca mano bhūyo rājā dhairyasamanvitaḥ /
MBh, 8, 3, 13.1 evam ukto 'bravīt sūto rājānaṃ janamejaya /
MBh, 8, 3, 13.2 hato vaikartano rājan saha putrair mahārathaiḥ /
MBh, 8, 4, 4.2 hataḥ śāṃtanavo rājan durādharṣaḥ pratāpavān /
MBh, 8, 4, 7.1 viviṃśatir mahārāja rājaputro mahābalaḥ /
MBh, 8, 4, 10.1 vindānuvindāv āvantyau rājaputrau mahābalau /
MBh, 8, 4, 12.2 arjunena hato rājan mahāvīryo jayadrathaḥ //
MBh, 8, 4, 17.2 hato bhūriśravā rājañ śūraḥ sātyakinā yudhi //
MBh, 8, 4, 20.1 yasya rājan gajānīkaṃ bahusāhasram adbhutam /
MBh, 8, 4, 23.1 madrarājātmajaḥ śūraḥ pareṣāṃ bhayavardhanaḥ /
MBh, 8, 4, 27.2 hato rukmaratho rājan bhrātā mātulajo yudhi //
MBh, 8, 4, 28.1 rājā bhagīratho vṛddho bṛhatkṣatraś ca kekayaḥ /
MBh, 8, 4, 29.1 bhagadattasuto rājan kṛtaprajño mahābalaḥ /
MBh, 8, 4, 31.1 jayatsenas tathā rājañ jārāsaṃdhir mahābalaḥ /
MBh, 8, 4, 32.1 putras te durmukho rājan duḥsahaś ca mahārathaḥ /
MBh, 8, 4, 35.1 nāgāyutabalo rājā nāgāyutabalo mahān /
MBh, 8, 4, 39.1 syālau tava mahārāja rājānau vṛṣakācalau /
MBh, 8, 4, 42.2 nihato gadayā rājan bhīmasenena saṃyuge //
MBh, 8, 4, 43.1 tathā rājā maheṣvāso jalasaṃdho mahābalaḥ /
MBh, 8, 4, 50.1 te hatāḥ samare rājan pārthenākliṣṭakarmaṇā /
MBh, 8, 4, 51.1 ete cānye ca bahavo rājānaḥ sagaṇā raṇe /
MBh, 8, 4, 51.2 hatāḥ sahasraśo rājan yan māṃ tvaṃ paripṛcchasi /
MBh, 8, 4, 54.2 sāmātyabāndhavo rājan karṇaḥ praharatāṃ varaḥ //
MBh, 8, 4, 55.2 tīrṇaṃ tat pāṇḍavai rājan yat purā nāvabudhyase //
MBh, 8, 4, 57.1 putrāṇāṃ rājyakāmānāṃ tvayā rājan hitaiṣiṇā /
MBh, 8, 4, 66.1 maṇimān daṇḍadhāraś ca rājānau yuddhadurmadau /
MBh, 8, 4, 71.2 droṇena yugapad rājan divaṃ saṃpreṣitau śaraiḥ //
MBh, 8, 4, 77.2 lakṣmaṇena hato rājaṃs tava pautreṇa bhārata //
MBh, 8, 4, 85.2 bhīṣmeṇa nihato rājan yudhyamānaḥ parākramī //
MBh, 8, 4, 90.3 divyāni rājan nihitāni caiva droṇena vīradvijasattamena //
MBh, 8, 4, 93.1 śāradvato gautamaś cāpi rājan mahābalo bahucitrāstrayodhī /
MBh, 8, 4, 99.1 sa rājamadhye puruṣapravīro rarāja jāmbūnadacitravarmā /
MBh, 8, 4, 101.1 hrīniṣedhā bharatā rājaputrāś citrāyudhaḥ śrutakarmā jayaś ca /
MBh, 8, 4, 102.1 kaitavyānām adhipaḥ śūramānī raṇe raṇe śatruhā rājaputraḥ /
MBh, 8, 4, 105.1 etaiś ca mukhyair aparaiś ca rājan yodhapravīrair amitaprabhāvaiḥ /
MBh, 8, 5, 21.1 uccaiḥśravā varo 'śvānāṃ rājñāṃ vaiśravaṇo varaḥ /
MBh, 8, 5, 22.1 yaṃ labdhvā māgadho rājā sāntvamānārthagauravaiḥ /
MBh, 8, 5, 89.1 parāṅmukhāṃs tathā rājñaḥ palāyanaparāyaṇān /
MBh, 8, 5, 99.1 ye ca kecana rājānaḥ pṛthivyāṃ yoddhum āgatāḥ /
MBh, 8, 6, 8.1 tato duryodhano rājā sāmnā paramavalgunā /
MBh, 8, 6, 11.2 samudvīkṣya mukhaṃ rājño bālārkasamavarcasaḥ /
MBh, 8, 6, 33.3 jeṣyāmi pāṇḍavān rājan saputrān sajanārdanān //
MBh, 8, 6, 35.3 uttasthau rājabhiḥ sārdhaṃ devair iva śatakratuḥ /
MBh, 8, 6, 36.2 duryodhanamukhā rājan rājāno vijayaiṣiṇaḥ /
MBh, 8, 6, 36.2 duryodhanamukhā rājan rājāno vijayaiṣiṇaḥ /
MBh, 8, 6, 45.1 karṇo 'pi rājan samprāpya senāpatyam ariṃdamaḥ /
MBh, 8, 7, 1.3 tathoktaś ca svayaṃ rājñā snigdhaṃ bhrātṛsamaṃ vacaḥ //
MBh, 8, 7, 15.1 makarasya tu tuṇḍe vai karṇo rājan vyavasthitaḥ /
MBh, 8, 7, 16.2 madhye duryodhano rājā balena mahatā vṛtaḥ //
MBh, 8, 7, 17.1 vāme pāde tu rājendra kṛtavarmā vyavasthitaḥ /
MBh, 8, 7, 18.1 pāde tu dakṣiṇe rājan gautamaḥ satyavikramaḥ /
MBh, 8, 7, 22.1 tataḥ prayāte rājendra karṇe naravarottame /
MBh, 8, 7, 28.1 vāmapārśve 'bhavad rājan bhīmaseno vyavasthitaḥ /
MBh, 8, 7, 36.1 senayor ubhayo rājan prāvādyanta mahāsvanāḥ /
MBh, 8, 7, 39.2 yoddhukāme sthite rājan hantum anyonyam añjasā //
MBh, 8, 7, 40.2 anīkamadhye rājendra rejatuḥ karṇapāṇḍavau //
MBh, 8, 8, 17.2 samānamṛtyavo rājann anīkasthāḥ parasparam //
MBh, 8, 9, 2.1 tathaiva pāṇḍavā rājaṃs tava putrasya vāhinīm /
MBh, 8, 9, 3.1 karṇo rājan mahābāhur nyavadhīt pāṇḍavīṃ camūm /
MBh, 8, 9, 8.1 duryodhanas tu rājānaṃ dharmaputraṃ yudhiṣṭhiram /
MBh, 8, 9, 13.2 sātyakiṃ satyakarmāṇaṃ rājan vivyadhatuḥ śaraiḥ //
MBh, 8, 9, 19.1 bāṇāndhakāram abhavat tayo rājan mahāhave /
MBh, 8, 9, 25.2 rarāja samare rājan sapatra iva kiṃśukaḥ //
MBh, 8, 9, 32.1 savarmā kekayo rājan dvidhā chinno mahāhave /
MBh, 8, 10, 2.1 abhisāras tu taṃ rājā navabhir niśitaiḥ śaraiḥ /
MBh, 8, 10, 7.1 sa śaraiś citrito rājaṃś citramālyadharo yuvā /
MBh, 8, 10, 10.2 rarāja samare rājan sapuṣpa iva kiṃśukaḥ //
MBh, 8, 10, 11.1 śrutakarmā tato rājañ śatrūṇāṃ samabhidrutaḥ /
MBh, 8, 10, 15.1 rājānaṃ nihataṃ dṛṣṭvā abhisāraṃ ca māriṣa /
MBh, 8, 10, 26.1 tām āpatantīṃ jagrāha citro rājan mahāmanāḥ /
MBh, 8, 10, 28.1 prativindhyas tato rājaṃs tomaraṃ hemabhūṣitam /
MBh, 8, 10, 30.1 sa papāta tadā rājaṃs tomareṇa samāhataḥ /
MBh, 8, 11, 1.2 bhīmasenaṃ tato drauṇī rājan vivyādha patriṇā /
MBh, 8, 11, 3.2 rarāja samare rājan raśmivān iva bhāskaraḥ //
MBh, 8, 11, 5.2 lalāṭe 'bhyahanad rājan nārācena smayann iva //
MBh, 8, 11, 18.2 praticakre ca taṃ rājan pāṇḍavo 'py apasavyataḥ //
MBh, 8, 11, 33.1 tau śūrau samare rājan parasparakṛtāgasau /
MBh, 8, 11, 40.2 apovāha raṇād rājan sarvakṣatrasya paśyataḥ //
MBh, 8, 11, 41.1 tathaiva pāṇḍavaṃ rājan vihvalantaṃ muhur muhuḥ /
MBh, 8, 12, 2.2 śṛṇu rājan yathāvṛttaṃ saṃgrāmaṃ bruvato mama /
MBh, 8, 12, 7.2 śarair anekasāhasrai rājan ninye yamakṣayam //
MBh, 8, 14, 2.1 pārthabāṇahatā rājan narāśvarathakuñjarāḥ /
MBh, 8, 15, 13.1 rājan kamalapatrākṣa pradhānāyudhavāhana /
MBh, 8, 15, 40.2 jaghāna ṣaḍbhiḥ ṣaḍ ṛtūttamatviṣaḥ sa pāṇḍyarājānucarān mahārathān //
MBh, 8, 16, 4.3 paśyātimānyaṃ rājānam apayātāṃś ca pāṇḍavān //
MBh, 8, 16, 8.1 tataḥ pravavṛte bhūyaḥ saṃgrāmo rājasattama /
MBh, 8, 17, 33.1 sahadevas tato rājan nārācena tavātmajam /
MBh, 8, 17, 34.1 duḥśāsanas tadā rājaṃś chittvā cāpaṃ mahāhave /
MBh, 8, 17, 41.1 tāñ śarān samare rājan vegenāpatato bahūn /
MBh, 8, 17, 44.2 prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ /
MBh, 8, 17, 44.3 tataḥ sa mumuhe rājaṃs tava putro mahārathaḥ //
MBh, 8, 17, 47.1 pipīlikāpuṭaṃ rājan yathāmṛdnān naro ruṣā /
MBh, 8, 17, 48.2 karṇo vaikartano rājan vārayāmāsa vai tadā //
MBh, 8, 17, 52.2 sadṛśaṃ rājaputrasya dhanvinaś ca viśeṣataḥ //
MBh, 8, 17, 73.2 avālīyanta rājendra vedanārtāḥ śarārditāḥ //
MBh, 8, 17, 74.2 vyaśīryata diśo rājan vātanunnā ivāmbudāḥ //
MBh, 8, 17, 79.2 candrasūryau yathā rājaṃś chādyamānau jalāgame //
MBh, 8, 17, 81.2 na cakāra vyathāṃ rājan bhāskaro jaladair yathā //
MBh, 8, 17, 88.2 vyahanat sāyakai rājañ śataśo 'tha sahasraśaḥ //
MBh, 8, 17, 90.2 prādravat sahasā rājan nakulo vyākulendriyaḥ //
MBh, 8, 17, 92.1 tataḥ sa śuśubhe rājan kaṇṭhāsaktamahādhanuḥ /
MBh, 8, 17, 95.2 vadhaprāptaṃ tu taṃ rājan nāvadhīt sūtanandanaḥ /
MBh, 8, 17, 95.3 smṛtvā kuntyā vaco rājaṃs tata enaṃ vyasarjayat //
MBh, 8, 17, 96.1 visṛṣṭaḥ pāṇḍavo rājan sūtaputreṇa dhanvinā /
MBh, 8, 18, 2.1 yuyutsus tu tato rājañ śitadhāreṇa patriṇā /
MBh, 8, 18, 7.2 papāta pramukhe rājan yuyutsoḥ kāñcanojjvalaḥ //
MBh, 8, 18, 11.1 taṃ nirjitya raṇe rājann ulūkas tvarito yayau /
MBh, 8, 18, 26.2 vyahanat kārmukaṃ rājā tūṇīraṃ caiva sarvaśaḥ //
MBh, 8, 18, 33.1 tasya saṃcarato rājan maṇḍalāvartane tadā /
MBh, 8, 18, 40.1 yathā daityacamūṃ rājan devarājo mamarda ha /
MBh, 8, 18, 41.1 dhṛṣṭadyumnaṃ kṛpo rājan vārayāmāsa saṃyuge /
MBh, 8, 18, 55.1 dhṛṣṭadyumnas tato rājañ śanakair abravīd vacaḥ /
MBh, 8, 18, 63.2 dhanur ekena cicheda hasan rājan mahārathaḥ //
MBh, 8, 18, 65.2 preṣayāmāsa rājendra te 'syābhraśyanta varmaṇaḥ //
MBh, 8, 18, 74.1 sa tenābhihato rājan mūrchām āśu samāviśat /
MBh, 8, 19, 7.2 dahyamānā yathā rājañ śalabhā iva pāvakam //
MBh, 8, 19, 10.1 śatruṃjayaṃ ca rājānaṃ hatvā tatra śilāśitaiḥ /
MBh, 8, 19, 17.1 tataḥ suniśitair bāṇai rājñas tasya mahacchiraḥ /
MBh, 8, 19, 20.1 tato rajatapuṅkhena rājñaḥ śīrṣaṃ mahātmanaḥ /
MBh, 8, 19, 30.1 nihatai rājaputraiś ca kṣatriyaiś ca mahābalaiḥ /
MBh, 8, 19, 36.2 svayaṃ duryodhano rājā pratyagṛhṇād abhītavat //
MBh, 8, 19, 39.1 tato yudhiṣṭhiro rājā hemapuṅkhāñ śilīmukhān /
MBh, 8, 19, 41.1 ṣaṣṭhena ca dhvajaṃ rājñaḥ saptamena ca kārmukam /
MBh, 8, 19, 44.2 abhyayuḥ samare rājaṃs tato yuddham avartata //
MBh, 8, 19, 49.2 tata unmattavad rājan nirmaryādam avartata //
MBh, 8, 19, 52.1 vidrāvya ca bahūn aśvān nāgā rājan balotkaṭāḥ /
MBh, 8, 19, 70.1 naiva sve na pare rājan vijñāyante śarāturāḥ /
MBh, 8, 19, 70.2 yoddhavyam iti yudhyante rājāno jayagṛddhinaḥ //
MBh, 8, 19, 74.2 bhīmasenaḥ kurūn rājan hastyanīkaṃ ca sarvaśaḥ //
MBh, 8, 20, 7.2 dhriyamāṇena chatreṇa rājā rājati daṃśitaḥ //
MBh, 8, 20, 8.1 sa sūtaś codito rājñā rājñaḥ syandanam uttamam /
MBh, 8, 20, 8.1 sa sūtaś codito rājñā rājñaḥ syandanam uttamam /
MBh, 8, 20, 11.1 tato duryodhano rājā dharmaśīlasya māriṣa /
MBh, 8, 20, 17.1 tato rājan pratibhayān siṃhanādān muhur muhuḥ /
MBh, 8, 20, 19.1 tato yudhiṣṭhiro rājā tava putraṃ tribhiḥ śaraiḥ /
MBh, 8, 20, 21.1 tato duryodhano rājā śaktiṃ cikṣepa bhārata /
MBh, 8, 20, 26.2 cikṣepa ca tato rājā rājñaḥ kruddhaḥ parākramī //
MBh, 8, 20, 26.2 cikṣepa ca tato rājā rājñaḥ kruddhaḥ parākramī //
MBh, 8, 20, 27.2 vyamohayata rājānaṃ dharaṇīṃ ca jagāma ha //
MBh, 8, 20, 31.2 pratyapadyata rājānaṃ magnaṃ vai vyasanārṇave //
MBh, 8, 21, 38.1 kauraveṣu ca yāteṣu tadā rājan dinakṣaye /
MBh, 8, 22, 13.2 kārtavīryasamaṃ vīrye karṇaṃ rājño 'gaman manaḥ /
MBh, 8, 22, 26.1 ukto 'si bahudhā rājan mā yudhyasveti pāṇḍavaiḥ /
MBh, 8, 22, 29.1 prabhātāyāṃ rajanyāṃ tu karṇo rājānam abhyayāt /
MBh, 8, 22, 30.1 adya rājan sameṣyāmi pāṇḍavena yaśasvinā /
MBh, 8, 22, 31.2 nābhūt samāgamo rājan mama caivārjunasya ca //
MBh, 8, 22, 37.1 yena daityagaṇān rājañ jitavān vai śatakratuḥ /
MBh, 8, 22, 52.1 rathāś ca mukhyā rājendra yuktā vājibhir uttamaiḥ /
MBh, 8, 22, 61.3 abhigamyābravīd rājā madrarājam idaṃ vacaḥ //
MBh, 8, 23, 30.1 na nāma dhuri rājendra prayoktuṃ tvam ihārhasi /
MBh, 8, 23, 37.1 so 'haṃ mūrdhāvasiktaḥ san rājarṣikulasaṃbhavaḥ /
MBh, 8, 23, 40.2 utthāya prayayau tūrṇaṃ rājamadhyād amarṣitaḥ //
MBh, 8, 23, 43.2 na hi madreśvaro rājā kuryād yad anṛtaṃ bhavet //
MBh, 8, 23, 54.2 tatheti rājan putras te saha karṇena bhārata /
MBh, 8, 24, 3.2 babhūva prathamo rājan saṃgrāmas tārakāmayaḥ /
MBh, 8, 24, 7.1 avadhyatvaṃ ca te rājan sarvabhūteṣu sarvadā /
MBh, 8, 24, 9.1 tatas te sahitā rājan sampradhāryāsakṛd bahu /
MBh, 8, 24, 18.1 pureṣu cābhavan rājan rājāno vai pṛthak pṛthak /
MBh, 8, 24, 18.1 pureṣu cābhavan rājan rājāno vai pṛthak pṛthak /
MBh, 8, 24, 19.1 trayas te daityarājānas trīṃl lokān āśu tejasā /
MBh, 8, 24, 27.3 na teṣām abhavad rājan kṣayo yuddhe kathaṃcana //
MBh, 8, 24, 62.2 tatas tatheti deveśas tair ukto rājasattama /
MBh, 8, 24, 82.1 tottrādayaś ca rājendra vaṣaṭkāras tathaiva ca /
MBh, 8, 24, 82.2 oṃkāraś ca mukhe rājann atiśobhākaro 'bhavat //
MBh, 8, 24, 90.2 jaṅgamājaṅgamaṃ rājañ śuśubhe 'dbhutadarśanam //
MBh, 8, 24, 92.2 puṇyagandhavahaṃ rājañ śvasanaṃ rājasattama //
MBh, 8, 24, 92.2 puṇyagandhavahaṃ rājañ śvasanaṃ rājasattama //
MBh, 8, 24, 114.2 yena tat tripuraṃ rājan daityadānavarakṣitam //
MBh, 8, 24, 116.1 tasmin sthite tadā rājan kruddhe vidhṛtakārmuke /
MBh, 8, 24, 126.2 viśiṣṭo rājaśārdūla nāsti tatra vicāraṇā //
MBh, 8, 24, 161.1 paśya hy asya bhujau pīnau nāgarājakaropamau /
MBh, 8, 25, 4.1 evaṃ cen manyase rājan gāndhāre priyadarśana /
MBh, 8, 26, 4.3 uvāca rājan saṃgrāme saṃyacchantaṃ hayottamān //
MBh, 8, 26, 11.1 tataḥ śalyāsthitaṃ rājan karṇaḥ svaratham uttamam /
MBh, 8, 26, 24.2 bhīmasenaṃ yamau cobhau rājānaṃ ca yudhiṣṭhiram //
MBh, 8, 26, 33.2 cacāla pṛthivī rājan rarāsa ca suvisvaram //
MBh, 8, 26, 51.1 yatra rājā pāṇḍavaḥ satyasaṃdho vyavasthito bhīmasenārjunau ca /
MBh, 8, 26, 55.1 kalyāṇavṛttaḥ satataṃ hi rājan vaicitravīryasya suto mamāsīt /
MBh, 8, 26, 63.1 yadusadanam upendrapālitaṃ tridivam ivāmararājarakṣitam /
MBh, 8, 27, 16.1 prādurāsīt tadā rājaṃs tvatsainye bharatarṣabha /
MBh, 8, 27, 36.1 mā sūtaputrāhvaya rājaputraṃ mahāvīryaṃ kesariṇaṃ yathaiva /
MBh, 8, 27, 72.1 brāhmaṇaiḥ kathitāḥ pūrvaṃ yathāvad rājasaṃnidhau /
MBh, 8, 27, 81.1 rājayājakayājyena naṣṭaṃ dattaṃ havir bhavet //
MBh, 8, 27, 105.2 abravīn madrarājānaṃ yāhi yāhīty asaṃbhramam //
MBh, 8, 28, 5.2 viśeṣato rathasthena rājñaś caiva hitaiṣiṇā //
MBh, 8, 28, 10.2 rājño dharmapradhānasya rāṣṭre vasati nirbhayaḥ //
MBh, 8, 28, 61.2 kathitaḥ karṇa rāmeṇa sabhāyāṃ rājasaṃsadi //
MBh, 8, 29, 32.2 ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ //
MBh, 8, 30, 12.2 etad rājakuladvāram ākumāraḥ smarāmy aham //
MBh, 8, 30, 63.1 evaṃ vidvan dharmakathāṃś ca rājaṃs tūṣṇīṃbhūto jaḍavacchalya bhūyāḥ /
MBh, 8, 30, 63.2 tvaṃ tasya goptā ca janasya rājā ṣaḍbhāgahartā śubhaduṣkṛtasya //
MBh, 8, 30, 64.2 rakṣitā puṇyabhāg rājā prajānāṃ tvaṃ tv apuṇyabhāk //
MBh, 8, 30, 69.1 nimajjamānam uddhṛtya kaścid rājā niśācaram /
MBh, 8, 30, 70.2 mauṣṭikānāṃ malaṃ śaṇḍāḥ śaṇḍānāṃ rājayājakāḥ //
MBh, 8, 30, 71.1 rājayājakayājyānāṃ madrakāṇāṃ ca yan malam /
MBh, 8, 30, 80.1 sarvajñā yavanā rājañ śūrāś caiva viśeṣataḥ /
MBh, 8, 31, 11.1 kṛpaḥ śāradvato rājan māgadhaś ca tarasvinaḥ /
MBh, 8, 31, 28.1 tataḥ senāmukhe karṇaṃ dṛṣṭvā rājā yudhiṣṭhiraḥ /
MBh, 8, 31, 31.1 evam ukto 'rjuno rājñā prāñjalir nṛpam abravīt /
MBh, 8, 31, 55.2 taṃ ceddhantāsi rādheya tvaṃ no rājā bhaviṣyasi //
MBh, 8, 32, 23.3 karṇo rājānam abhyarchat tan mamācakṣva saṃjaya //
MBh, 8, 32, 45.2 tvadīyāś cāpare rājan vīrā vīrān avārayan //
MBh, 8, 32, 60.1 sa tu bāṇair diśo rājann ācchādya paravīrahā /
MBh, 8, 32, 72.1 ete cānye ca rājendra pravīrā jayagṛddhinaḥ /
MBh, 8, 32, 79.2 rājānīkam asaṃbādhaṃ prāviśacchatrukarśanaḥ //
MBh, 8, 32, 81.1 tatas te pāṇḍavā rājañ śikhaṇḍī ca sasātyakiḥ /
MBh, 8, 32, 81.2 rādheyāt parirakṣanto rājānaṃ paryavārayan //
MBh, 8, 33, 9.1 sa rājagṛddhibhī ruddhaḥ pāṇḍupāñcālakekayaiḥ /
MBh, 8, 33, 19.2 bhittvā bhallena rājānaṃ viddhvā ṣaṣṭyānadan mudā //
MBh, 8, 33, 28.2 bibheda kavacaṃ rājño raṇe karṇaḥ śitaiḥ śaraiḥ //
MBh, 8, 33, 36.2 abravīt prahasan rājan kutsayann iva pāṇḍavam //
MBh, 8, 33, 40.3 tataḥ prāyād drutaṃ rājan vrīḍann iva janeśvaraḥ //
MBh, 8, 33, 41.1 atha prayāntaṃ rājānam anvayus te tadācyutam /
MBh, 8, 33, 46.1 tato rājñābhyanujñātāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 8, 33, 68.2 putrāṇāṃ te mahat sainyam āsīd rājan parāṅmukham //
MBh, 8, 34, 1.3 krośatas tava putrasya na sma rājan nyavartata //
MBh, 8, 34, 6.2 enaṃ rakṣata rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 8, 34, 7.1 agrato me kṛto rājā chinnasarvaparicchadaḥ /
MBh, 8, 34, 9.1 rājānam adya bhavatāṃ nyāsabhūtaṃ dadāmi vai /
MBh, 8, 34, 28.2 udatiṣṭhata rājendra karṇabhīmasamāgame //
MBh, 8, 34, 30.3 tato muhūrtād rājendra pāṇḍavaḥ karṇam ādravat //
MBh, 8, 34, 34.2 rājan marmasu marmajño viddhvā suniśitaiḥ śaraiḥ /
MBh, 8, 35, 4.3 mahatyā senayā rājan sodaryān samabhāṣata //
MBh, 8, 35, 6.1 te tu rājñā samādiṣṭā bhīmasenajighāṃsavaḥ /
MBh, 8, 35, 16.2 vadhyamāneṣu te rājaṃs tadā putreṣu dhanviṣu //
MBh, 8, 35, 23.1 tato muhūrtād rājendra nātikṛcchrāddhasann iva /
MBh, 8, 35, 25.1 nāgān saptaśatān rājann īṣādantān prahāriṇaḥ /
MBh, 8, 35, 39.1 karṇo 'pi samare rājan dharmaputram ariṃdamam /
MBh, 8, 35, 41.1 rājānam abhidhāvantaṃ śarair āvṛtya rodasī /
MBh, 8, 35, 45.1 tābhyāṃ viyati rājendra vitataṃ bhīmadarśanam /
MBh, 8, 35, 47.1 madhyāhne tapato rājan bhāskarasya mahāprabhāḥ /
MBh, 8, 35, 56.2 śrūyante vividhā rājan nāmāny uddiśya bhārata //
MBh, 8, 35, 58.2 abhavan me matī rājan naiṣām astīti jīvitam //
MBh, 8, 35, 60.1 tatas te pāṇḍavā rājan kauravāś ca mahārathāḥ /
MBh, 8, 36, 19.2 mamluś ca bahavo rājaṃś cukūjuś cāpare tathā //
MBh, 8, 36, 28.2 naiva sve na pare rājan vyajñāyanta tamovṛte //
MBh, 8, 36, 33.2 ghoram āyodhanaṃ jajñe pretarājapuropamam //
MBh, 8, 36, 36.1 śūrās tu samare rājan bhayaṃ tyaktvā sudustyajam /
MBh, 8, 37, 2.2 kosalānāṃ tathā rājan nārāyaṇabalasya ca //
MBh, 8, 37, 4.1 tāṃ vṛṣṭiṃ sahasā rājaṃs tarasā dhārayan prabhuḥ /
MBh, 8, 37, 8.1 sa vānaravaro rājan viśvakarmakṛto mahān /
MBh, 8, 37, 22.3 niśceṣṭā abhavan rājann aśmasāramayā iva //
MBh, 8, 37, 25.1 tataḥ suśarmā rājendra gṛhītāṃ vīkṣya vāhinīm /
MBh, 8, 37, 30.1 suśarmā tu tato rājan bāṇenānataparvaṇā /
MBh, 8, 37, 35.2 vyabhrājata raṇe rājan vidhūmo 'gnir iva jvalan //
MBh, 8, 38, 1.3 ulūkaḥ saubalaś caiva rājā ca saha sodaraiḥ //
MBh, 8, 38, 11.2 niśceṣṭo yad raṇe rājañ śikhaṇḍī samatiṣṭhata //
MBh, 8, 38, 21.2 citraketusuto rājan suketus tvarito yayau //
MBh, 8, 38, 23.2 apayātas tatas tūrṇaṃ śikhaṇḍī rājasattama //
MBh, 8, 38, 24.1 suketus tu tato rājan gautamaṃ navabhiḥ śaraiḥ /
MBh, 8, 38, 35.1 sarathaś chādito rājan dhṛṣṭadyumno na dṛśyate /
MBh, 8, 38, 36.2 vyarocata raṇe rājan dhṛṣṭadyumnaḥ kṛtavraṇaḥ //
MBh, 8, 39, 6.1 tena channe raṇe rājan bāṇajālena bhāsvatā /
MBh, 8, 39, 8.3 śekus te sarvarājānas tapantam iva bhāskaram //
MBh, 8, 39, 14.1 so 'tikruddhas tato rājann āśīviṣa iva śvasan /
MBh, 8, 39, 20.1 tato dharmasuto rājan pragṛhyānyan mahad dhanuḥ /
MBh, 8, 39, 37.2 droṇaputraḥ sthito rājan pratyādeśān mahātmanaḥ //
MBh, 8, 39, 38.1 tato yudhiṣṭhiro rājā tyaktvā drauṇiṃ mahāhave /
MBh, 8, 40, 6.2 jagmur vināśaṃ samare rājan durmantrite tava //
MBh, 8, 40, 9.2 jaghāna samare rājan sahadevaś ca pañcabhiḥ //
MBh, 8, 40, 11.2 yamayoḥ prahasan rājan vivyādhaiva ca saptabhiḥ //
MBh, 8, 40, 20.1 tataḥ senāpatī rājan pāṇḍavasya mahātmanaḥ /
MBh, 8, 40, 20.2 pārṣataḥ prayayau tatra yatra rājā suyodhanaḥ //
MBh, 8, 40, 24.2 kṣurapreṇa sutīkṣṇena rājā cicheda saṃyuge //
MBh, 8, 40, 28.1 te varma hemavikṛtaṃ bhittvā rājñaḥ śilāśitāḥ /
MBh, 8, 40, 31.2 sāyakair daśabhī rājan bhruvor madhye samārdayat //
MBh, 8, 40, 38.1 tam āropya rathe rājan daṇḍadhāro janādhipam /
MBh, 8, 40, 39.1 karṇas tu sātyakiṃ jitvā rājagṛddhī mahābalaḥ /
MBh, 8, 40, 43.2 prādurāsīd ubhayato rājan madhyaṃgate 'hani //
MBh, 8, 40, 50.2 daṇḍaṃ ca samare rājaṃś citraṃ citrāyudhaṃ harim //
MBh, 8, 40, 65.1 dhṛṣṭadyumnaś ca rājānaṃ draupadeyāś ca māriṣa /
MBh, 8, 40, 74.2 duryodhanabalaṃ rājan nirutsāhaṃ kṛtavraṇam //
MBh, 8, 40, 81.3 dṛśyate rājasainyasya madhye vicarato muhuḥ //
MBh, 8, 40, 116.1 na mayā tādṛśo rājan dṛṣṭapūrvaḥ parākramaḥ /
MBh, 8, 40, 117.2 aśrauṣaṃ bahuśo rājan siṃhasya nadato yathā //
MBh, 8, 40, 120.2 tathāsya samare rājan vapur āsīt sudurdṛśam //
MBh, 8, 40, 121.2 vardhamāne ca rājendra droṇaputre mahābale /
MBh, 8, 40, 122.1 sa roṣān niḥśvasan rājan nirdahann iva cakṣuṣā /
MBh, 8, 40, 129.2 krūro viśasano ghoro rājan durmantrite tava //
MBh, 8, 41, 1.3 paśya kauravya rājānam apayātāṃś ca pāṇḍavān //
MBh, 8, 41, 6.2 tato rājan prādurāsīn mahāghoro mahāraṇaḥ //
MBh, 8, 41, 7.2 ubhayoḥ senayo rājan mṛtyuṃ kṛtvā nivartanam //
MBh, 8, 42, 4.1 dhṛṣṭadyumno mahārāja sahitaḥ sarvarājabhiḥ /
MBh, 8, 42, 11.1 tathaiva rājan karṇo 'pi pārṣataṃ śatrutāpanam /
MBh, 8, 42, 13.2 cicheda saptadhā rājañ śaineyaḥ kṛtahastavat //
MBh, 8, 42, 16.2 rājan ghoraṃ ca citraṃ ca prekṣaṇīyaṃ samantataḥ //
MBh, 8, 42, 22.1 drauṇis tu dṛṣṭvā rājendra dhṛṣṭadyumnaṃ raṇe sthitam /
MBh, 8, 42, 29.2 prācchādayad diśo rājan dhṛṣṭadyumnasya saṃyuge //
MBh, 8, 42, 31.1 tathaiva pārṣato rājan drauṇim āhavaśobhinam /
MBh, 8, 42, 34.1 sa pārṣatasya rājendra dhanuḥ śaktiṃ gadāṃ dhvajam /
MBh, 8, 42, 36.1 drauṇis tad api rājendra bhallaiḥ kṣipraṃ mahārathaḥ /
MBh, 8, 42, 38.1 tasyāntam iṣubhī rājan yadā drauṇir na jagmivān /
MBh, 8, 42, 39.1 āsīd ādravato rājan vegas tasya mahātmanaḥ /
MBh, 8, 42, 44.2 dhṛṣṭadyumnavadhe rājaṃś cakre yatnaṃ mahābalaḥ //
MBh, 8, 43, 4.2 rājā sarvasya lokasya rājānam anudhāvati //
MBh, 8, 43, 4.2 rājā sarvasya lokasya rājānam anudhāvati //
MBh, 8, 43, 14.1 karṇena ca kṛto rājā vimukhaḥ śatrutāpanaḥ /
MBh, 8, 43, 17.1 upavāsakṛśo rājā bhṛśaṃ bharatasattama /
MBh, 8, 43, 21.2 pracchādayanto rājānam anuyānti mahārathāḥ /
MBh, 8, 43, 21.3 āturo me mato rājā saṃniṣevyaś ca bhārata //
MBh, 8, 43, 23.1 na ketur dṛśyate rājñaḥ karṇena nihataḥ śaraiḥ /
MBh, 8, 43, 51.2 rājā jīvati kauravyo dharmaputro yudhiṣṭhiraḥ //
MBh, 8, 44, 3.3 krodharaktekṣaṇo rājan bhīmasenam upādravat //
MBh, 8, 44, 4.2 yatnena mahatā rājan paryavasthāpayad balī //
MBh, 8, 44, 9.1 tathaiva tāvakā rājan pāṇḍavānām anīkinīm /
MBh, 8, 44, 12.2 ulūkaṃ samare rājan sahadevaḥ samabhyayāt //
MBh, 8, 44, 43.1 saubalas tasya samare kruddho rājan pratāpavān /
MBh, 8, 44, 46.1 sātyakis tu raṇe rājaṃs tāvakānām anīkinīm /
MBh, 8, 44, 54.1 kṛtavarmā tato rājann uttamaujasam āhave /
MBh, 8, 44, 55.2 tatas tu satvaraṃ rājan pāṇḍusainyam upādravat //
MBh, 8, 45, 1.3 āpatat sahasā rājan yatra rājā vyavasthitaḥ //
MBh, 8, 45, 1.3 āpatat sahasā rājan yatra rājā vyavasthitaḥ //
MBh, 8, 45, 7.1 astrayuddhe tato rājan vartamāne bhayāvahe /
MBh, 8, 45, 15.2 viśīrṇaḥ parvato rājan yathā syān mātariśvanā //
MBh, 8, 45, 18.2 tad asya samare rājan sarve yodhā apūjayan //
MBh, 8, 45, 35.1 tato rājan sahasrāṇi prayutāny arbudāni ca /
MBh, 8, 45, 38.1 nipatadbhir gajai rājan naraiś cāpi sahasraśaḥ /
MBh, 8, 45, 39.1 prākampata mahī rājan nihatais tais tatas tataḥ /
MBh, 8, 45, 42.2 dhāvatāṃ ca diśo rājan vitrastānāṃ samantataḥ /
MBh, 8, 45, 51.1 arjunaṃ cābravīt kṛṣṇo bhṛśaṃ rājā parikṣataḥ /
MBh, 8, 45, 52.1 tato dhanaṃjayo draṣṭuṃ rājānaṃ bāṇapīḍitam /
MBh, 8, 45, 57.2 uvāca bhīmaṃ tarasābhyupetya rājñaḥ pravṛttis tv iha keti rājan //
MBh, 8, 45, 57.2 uvāca bhīmaṃ tarasābhyupetya rājñaḥ pravṛttis tv iha keti rājan //
MBh, 8, 45, 58.2 apayāta ito rājā dharmaputro yudhiṣṭhiraḥ /
MBh, 8, 45, 59.2 tasmād bhavāñ śīghram itaḥ prayātu rājñaḥ pravṛttyai kurusattamasya /
MBh, 8, 45, 59.3 nūnaṃ hi viddho 'tibhṛśaṃ pṛṣatkaiḥ karṇena rājā śibiraṃ gato 'sau //
MBh, 8, 45, 62.2 tvam eva jānīhi mahānubhāva rājñaḥ pravṛttiṃ bharatarṣabhasya /
MBh, 8, 45, 66.2 ajātaśatruṃ rājānaṃ draṣṭum icchāmi keśava //
MBh, 8, 45, 68.1 tato yayau hṛṣīkeśo yatra rājā yudhiṣṭhiraḥ /
MBh, 8, 45, 68.2 śīghrācchīghrataraṃ rājan vājibhir garuḍopamaiḥ //
MBh, 8, 45, 69.2 saṃdiśya caiva rājendra yuddhaṃ prati vṛkodaram //
MBh, 8, 45, 70.1 tatas tu gatvā puruṣapravīrau rājānam āsādya śayānam ekam /
MBh, 8, 45, 72.1 tāv abhyanandad rājā hi vivasvān aśvināv iva /
MBh, 8, 46, 37.1 yo 'sau sadā ślāghate rājamadhye duryodhanaṃ harṣayan darpapūrṇaḥ /
MBh, 8, 47, 1.2 tad dharmaśīlasya vaco niśamya rājñaḥ kruddhasyādhirathau mahātmā /
MBh, 8, 47, 2.1 saṃśaptakair yudhyamānasya me 'dya senāgrayāyī kurusainyasya rājan /
MBh, 8, 47, 10.2 mṛtyor āsyaṃ vyāttam ivānvapadyan prabhadrakāḥ karṇam āsādya rājan //
MBh, 8, 47, 11.2 ṣaṭsāhasrā bhārata rājaputrāḥ svargāya lokāya rathā nimagnāḥ //
MBh, 8, 47, 13.1 karṇaṃ na ced adya nihanmi rājan sabāndhavaṃ yudhyamānaṃ prasahya /
MBh, 8, 47, 13.2 pratiśrutyākurvatāṃ vai gatir yā kaṣṭāṃ gaccheyaṃ tām ahaṃ rājasiṃha //
MBh, 8, 48, 4.2 tan naḥ sarvaṃ viphalaṃ rājaputra phalārthināṃ nicula ivātipuṣpaḥ //
MBh, 8, 48, 7.2 ayaṃ jetā madrakaliṅgakekayān ayaṃ kurūn hanti ca rājamadhye //
MBh, 8, 48, 15.2 tat te śramo rājaputrābhaviṣyan na saṃgrāmād apayātuṃ durātman //
MBh, 8, 49, 4.1 apayāto 'si kaunteya rājā draṣṭavya ity api /
MBh, 8, 49, 4.2 sa rājā bhavatā dṛṣṭaḥ kuśalī ca yudhiṣṭhiraḥ //
MBh, 8, 49, 10.1 tad ukto 'ham adīnātman rājñāmitaparākrama /
MBh, 8, 49, 11.1 tasmād enaṃ vadhiṣyāmi rājānaṃ dharmabhīrukam /
MBh, 8, 49, 21.1 sa kathaṃ bhrātaraṃ jyeṣṭhaṃ rājānaṃ dharmakovidam /
MBh, 8, 49, 62.2 tan me rājā proktavāṃs te samakṣaṃ dhanur dehīty asakṛd vṛṣṇisiṃha //
MBh, 8, 49, 64.2 rājā śrānto jagato vikṣataś ca karṇena saṃkhye niśitair bāṇasaṃghaiḥ /
MBh, 8, 49, 71.1 bhrātā prājñas tava kopaṃ na jātu kuryād rājā kaṃcana pāṇḍaveyaḥ /
MBh, 8, 49, 73.1 mā tvaṃ rājan vyāhara vyāharatsu na tiṣṭhase krośamātre raṇārdhe /
MBh, 8, 49, 87.2 māsmān krūrair vākpratodais tuda tvaṃ bhūyo rājan kopayann alpabhāgyān //
MBh, 8, 49, 92.2 yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭhaṃ śṛṇuṣva rājann iti śakrasūnuḥ //
MBh, 8, 49, 94.1 mayā hi rājan sadigīśvarā diśo vijitya sarvā bhavataḥ kṛtā vaśe /
MBh, 8, 49, 97.1 śete mayā nihatā bhāratī ca camū rājan devacamūprakāśā /
MBh, 8, 49, 98.2 apy aputrā tena rādhā bhavitrī kuntī mayā vā tad ṛtaṃ viddhi rājan /
MBh, 8, 49, 98.3 prasīda rājan kṣama yan mayoktaṃ kāle bhavān vetsyati tan namas te //
MBh, 8, 49, 99.1 prasādya rājānam amitrasāhaṃ sthito 'bravīc cainam abhiprapannaḥ /
MBh, 8, 49, 100.1 tava priyārthaṃ mama jīvitaṃ hi bravīmi satyaṃ tad avehi rājan /
MBh, 8, 49, 104.2 yogyo rājā bhīmaseno mahātmā klībasya vā mama kiṃ rājyakṛtyam //
MBh, 8, 49, 105.2 bhīmo 'stu rājā mama jīvitena kiṃ kāryam adyāvamatasya vīra //
MBh, 8, 49, 106.1 ity evam uktvā sahasotpapāta rājā tatas tacchayanaṃ vihāya /
MBh, 8, 49, 107.1 rājan viditam etat te yathā gāṇḍīvadhanvanaḥ /
MBh, 8, 49, 110.2 vyatikramam imaṃ rājan saṃkṣamasvārjunaṃ prati //
MBh, 8, 49, 111.2 kṣantum arhasi me rājan praṇatasyābhiyācataḥ //
MBh, 8, 50, 3.1 tvam ity uktvaiva rājānam evaṃ kaśmalam āviśaḥ /
MBh, 8, 50, 5.1 sa tvaṃ dharmabhṛtāṃ śreṣṭhaṃ rājānaṃ dharmasaṃhitam /
MBh, 8, 50, 6.1 prasādya bhaktyā rājānaṃ prītaṃ caiva yudhiṣṭhiram /
MBh, 8, 50, 10.2 kṣamasva rājan yat proktaṃ dharmakāmena bhīruṇā //
MBh, 8, 50, 12.1 utthāpya bhrātaraṃ rājā dharmarājo dhanaṃjayam /
MBh, 8, 50, 18.2 satyena te śape rājan prasādena tavaiva ca /
MBh, 8, 50, 20.1 evam ābhāṣya rājānam abravīn mādhavaṃ vacaḥ /
MBh, 8, 50, 21.1 evam ukto 'bravīt pārthaṃ keśavo rājasattama /
MBh, 8, 50, 25.1 diṣṭyāsi rājan nirujo diṣṭyā na grahaṇaṃ gataḥ /
MBh, 8, 50, 28.2 tato dhanaṃjayo rājañ śirasā praṇatas tadā /
MBh, 8, 50, 29.1 samutthāpya tato rājā pariṣvajya ca pīḍitam /
MBh, 8, 50, 39.1 ājñaptas tv atha kṛṣṇena dāruko rājasattama /
MBh, 8, 50, 41.1 tasya rājā mahāprājño dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 50, 43.1 babhūvur vimalāḥ sarvā diśo rājan samantataḥ /
MBh, 8, 50, 44.1 bahavaḥ pakṣiṇo rājan puṃnāmānaḥ śubhāḥ śivāḥ /
MBh, 8, 51, 9.1 bhagadattaṃ hi rājānaṃ ko 'nyaḥ śaktas tvayā vinā /
MBh, 8, 51, 13.3 saindhavaṃ madrarājaṃ ca rājānaṃ ca suyodhanam //
MBh, 8, 51, 24.2 jaghāna gadayā bhīmas tasya rājñaḥ paricchadam /
MBh, 8, 51, 44.2 nihataḥ saindhavo rājā tvayāstrabalatejasā //
MBh, 8, 51, 51.2 hatāmitraḥ prayacchorvīṃ rājñaḥ sadvīpapattanām //
MBh, 8, 51, 53.2 prayaccha medinīṃ rājñe śakrāyeva yathā hariḥ //
MBh, 8, 51, 64.2 vāsudevaṃ sarājānaṃ vijeṣyāmi mahāraṇe //
MBh, 8, 52, 9.1 adya rājā dhṛtarāṣṭraḥ svāṃ buddhim avamaṃsyate /
MBh, 8, 52, 11.1 adya duryodhano rājā jīvitāc ca nirāśakaḥ /
MBh, 8, 52, 21.1 adya duryodhano rājā pṛthivīm anvavekṣatām /
MBh, 8, 54, 5.1 tato rājan nāgarathāśvayūnāṃ bhīmāhatānāṃ tava rājamadhye /
MBh, 8, 54, 5.1 tato rājan nāgarathāśvayūnāṃ bhīmāhatānāṃ tava rājamadhye /
MBh, 8, 54, 11.2 rājāturo nāgamad yat kirīṭī bahūni duḥkhāny abhijāto 'smi sūta //
MBh, 8, 55, 11.1 taṃ dṛṣṭvā tāvakā rājan rathapattisamanvitāḥ /
MBh, 8, 55, 26.1 tenārdyamānā rājendra senā tava viśāṃ pate /
MBh, 8, 55, 29.2 dṛṣṭvā duryodhano rājā idaṃ vacanam abravīt //
MBh, 8, 55, 32.1 gajāś ca bahulā rājan narāś ca jayagṛddhinaḥ /
MBh, 8, 55, 32.2 rathā hayāś ca rājendra parivavrur vṛkodaram //
MBh, 8, 55, 33.1 sa taiḥ parivṛtaḥ śūraiḥ śūro rājan samantataḥ /
MBh, 8, 55, 48.1 śakunis tasya rājendra vāme pārśve stanāntare /
MBh, 8, 55, 51.2 cicheda śatadhā rājan kṛtahasto mahābalaḥ //
MBh, 8, 55, 61.2 muhūrtād iva rājendra chādayāmāsa sāyakaiḥ /
MBh, 8, 55, 63.3 śaraiś ca bahudhā rājan bhīmam ārchat samantataḥ //
MBh, 8, 55, 68.1 saubale nirjite rājan bhīmasenena dhanvinā /
MBh, 8, 55, 69.1 parāṅmukhaṃ tu rājānaṃ dṛṣṭvā sainyāni bhārata /
MBh, 8, 55, 71.2 karṇam āsādya samare sthitā rājan samantataḥ /
MBh, 8, 55, 72.1 bhinnanaukā yathā rājan dvīpam āsādya nirvṛtāḥ /
MBh, 8, 55, 73.2 samāśvastāḥ sthitā rājan samprahṛṣṭāḥ parasparam /
MBh, 8, 56, 6.1 putrā vā mama durdharṣā rājāno vā mahārathāḥ /
MBh, 8, 56, 35.1 karṇo 'pi samare rājan vidhūmo 'gnir iva jvalan /
MBh, 8, 56, 37.2 rathāṃś ca vividhān rājan patākā vyajanāni ca //
MBh, 8, 56, 46.1 duryodhano hi rājendra mudā paramayā yutaḥ /
MBh, 8, 56, 55.1 rājā duḥśāsanaś caiva kṛpaḥ śāradvatas tathā /
MBh, 8, 56, 56.1 karṇaputrau ca rājendra bhrātarau satyavikramau /
MBh, 8, 57, 4.1 eṣa duryodhano rājā śvetacchatreṇa bhāsvatā /
MBh, 8, 57, 5.2 ete rakṣanti rājānaṃ sūtaputreṇa rakṣitāḥ /
MBh, 8, 57, 38.1 rathe caraty eṣa rathapravīraḥ śīghrair hayaiḥ kauravarājaputraḥ /
MBh, 8, 57, 39.1 asvedinau rājaputrasya hastāv avepinau jātakiṇau bṛhantau /
MBh, 8, 58, 1.2 rājan kurūṇāṃ pravarair balair bhīmam abhidrutam /
MBh, 8, 58, 7.2 raṇabhūmir abhūd rājan mahāvaitaraṇī yathā //
MBh, 8, 59, 16.1 kuñjarāś ca hatā rājan prādravaṃs te samantataḥ /
MBh, 8, 59, 20.2 dṛṣṭvā parivṛtaṃ rājan bhīmasenaḥ kirīṭinam //
MBh, 8, 59, 21.2 javenābhyadravad rājan dhanaṃjayarathaṃ prati //
MBh, 8, 60, 1.2 tataḥ karṇaḥ kuruṣu pradruteṣu varūthinā śvetahayena rājan /
MBh, 8, 60, 10.2 apāñcālyaṃ kriyate yāhi pārtha karṇaṃ jahīty abravīd rājasiṃha //
MBh, 8, 60, 13.2 tau rājaputrau tvaritau rathābhyāṃ karṇāya yātāv aribhir vimuktau //
MBh, 8, 60, 29.1 tathā gate bhīmam abhīs tavātmajaḥ sasāra rājāvarajaḥ kirañ śaraiḥ /
MBh, 8, 60, 33.1 sa rājaputro 'nyad avāpya kārmukaṃ vṛkodaraṃ dvādaśabhiḥ parābhinat /
MBh, 8, 61, 1.2 tatrākarod duṣkaraṃ rājaputro duḥśāsanas tumule yudhyamānaḥ /
MBh, 8, 61, 15.1 ity uktvā vacanaṃ rājañ jayaṃ prāpya vṛkodaraḥ /
MBh, 8, 62, 1.4 daśa rājan mahāvīryo bhīmaṃ prācchādayañ śaraiḥ //
MBh, 8, 62, 9.1 ete dravanti rājāno bhīmasenabhayārditāḥ /
MBh, 8, 62, 22.1 karṇasya putro nakulasya rājan sarvān aśvān akṣiṇod uttamāstraiḥ /
MBh, 8, 62, 44.1 kuṇindarājāvarajād anantaraḥ stanāntare patrivarair atāḍayat /
MBh, 8, 62, 45.1 sa nāgarājaḥ saha rājasūnunā papāta raktaṃ bahu sarvataḥ kṣaran /
MBh, 8, 62, 59.2 mumoca bāṇān viśikhān mahātmā vadhāya rājan sūtaputrasya saṃkhye //
MBh, 8, 63, 21.1 ubhau śvetahayau rājan rathapravaravāhinau /
MBh, 8, 63, 38.2 pārthasya vijayaṃ rājan sarva evābhisaṃśritāḥ //
MBh, 8, 63, 41.2 tumburupramukhā rājan gandharvāś ca yato 'rjunaḥ //
MBh, 8, 63, 59.2 vismitāny abhavan rājan pūjayāṃcakrire ca tat //
MBh, 8, 64, 25.2 tavānuyātrāṃ ca tathā kariṣyati prasīda rājañ jagataḥ śamāya vai //
MBh, 8, 65, 1.3 vaikartanaḥ sūtaputro 'rjunaś ca durmantrite tava putrasya rājan //
MBh, 8, 65, 21.2 prayaccha rājñe nihatārisaṃghāṃ yaśaś ca pārthātulam āpnuhi tvam //
MBh, 8, 65, 29.1 sa rājaputro viśirā vibāhur vivājisūto vidhanur viketuḥ /
MBh, 8, 65, 41.1 tataḥ śaraughaiḥ pradiśo diśaś ca raviprabhā karṇarathaś ca rājan /
MBh, 8, 65, 43.2 kṣaṇena sarvān sarathāśvasūtān nināya rājan kṣayam ekavīraḥ //
MBh, 8, 66, 4.1 tato vimardaḥ sumahān babhūva tasyārjunasyādhiratheś ca rājan /
MBh, 8, 66, 63.2 na śūrāḥ praharanty ājau na rājñe pārthivās tathā /
MBh, 8, 67, 27.2 tad adbhutaṃ sarvamanuṣyayodhāḥ paśyanti rājan nihate sma karṇe //
MBh, 8, 68, 35.1 pracchannarūpā rudhireṇa rājan raudre muhūrte 'tivirājamānāḥ /
MBh, 8, 68, 36.2 drutaṃ prayātāḥ śibirāṇi rājan divākaraṃ raktam avekṣamāṇāḥ //
MBh, 8, 68, 42.1 nānābharaṇavān rājan mṛṣṭajāmbūnadāṅgadaḥ /
MBh, 8, 68, 43.3 pratāpya pāṇḍavān rājan pāñcālāṃś cāstratejasā //
MBh, 8, 68, 47.2 grahaś ca tiryag jvalitārkavarṇo yamasya putro 'bhyudiyāya rājan //
MBh, 8, 69, 8.2 yāvad āvedyate rājñe hataḥ karṇo 'rjunena vai //
MBh, 8, 69, 9.1 sa taiḥ śūrair anujñāto yayau rājaniveśanam /
MBh, 8, 69, 10.1 śayānaṃ rājaśārdūlaṃ kāñcane śayanottame /
MBh, 8, 69, 13.1 īṣad utsmayamānas tu kṛṣṇo rājānam abravīt /
MBh, 8, 69, 14.2 tvaṃ cāpi kuśalī rājan mādrīputrau ca pāṇḍavau //
MBh, 8, 69, 16.2 diṣṭyā jayasi rājendra diṣṭyā vardhasi pāṇḍava //
MBh, 8, 69, 19.2 diṣṭyā diṣṭyeti rājendra prītyā cedam uvāca ha //
MBh, 8, 69, 30.1 saputraṃ nihataṃ dṛṣṭvā karṇaṃ rājā yudhiṣṭhiraḥ /
MBh, 8, 69, 31.1 adya rājāsmi govinda pṛthivyāṃ bhrātṛbhiḥ saha /
MBh, 8, 69, 34.2 arjunaṃ cāpi rājendra dharmarājo yudhiṣṭhiraḥ //
MBh, 8, 69, 35.2 vardhayanti sma rājānaṃ harṣayuktā mahārathāḥ //
MBh, 8, 69, 40.2 tava durmantrite rājann atītaṃ kiṃ nu śocasi //
MBh, 8, 69, 41.2 śrutvā tad apriyaṃ rājan dhṛtarāṣṭro mahīpatiḥ /
MBh, 8, 69, 43.1 tathaivotthāpayāmāsurgāndhārīṃ rājayoṣitaḥ /
MBh, 8, 69, 43.2 tābhyām āśvāsito rājā tūṣṇīmāsīdvicetanaḥ //
MBh, 9, 1, 2.1 udīryamāṇaṃ ca balaṃ dṛṣṭvā rājā suyodhanaḥ /
MBh, 9, 1, 4.2 tataḥ karṇe hate rājan dhārtarāṣṭraḥ suyodhanaḥ /
MBh, 9, 1, 6.2 rājabhir nālabhaccharma sūtaputravadhaṃ smaran //
MBh, 9, 1, 8.1 śalyaṃ senāpatiṃ kṛtvā vidhivad rājapuṃgavaḥ /
MBh, 9, 1, 8.2 raṇāya niryayau rājā hataśeṣair nṛpaiḥ saha //
MBh, 9, 1, 11.1 tato duryodhano rājā hatabandhū raṇājirāt /
MBh, 9, 1, 13.2 saṃrambhān niśi rājendra jaghnuḥ pāñcālasainikān //
MBh, 9, 1, 15.2 vepamānastato rājñaḥ praviveśa niveśanam //
MBh, 9, 1, 16.1 ruroda ca naravyāghra hā rājann iti duḥkhitaḥ /
MBh, 9, 1, 18.1 dṛṣṭvaiva ca puro rājañ janaḥ sarvaḥ sa saṃjayam /
MBh, 9, 1, 18.2 praruroda bhṛśodvigno hā rājann iti sasvaram //
MBh, 9, 1, 24.1 rudann evābravīd vākyaṃ rājānaṃ janamejaya /
MBh, 9, 1, 27.3 rājāno rājaputrāśca sarvato nihatā nṛpa //
MBh, 9, 1, 27.3 rājāno rājaputrāśca sarvato nihatā nṛpa //
MBh, 9, 1, 28.1 duryodhano hato rājan yathoktaṃ pāṇḍavena ca /
MBh, 9, 1, 29.1 dhṛṣṭadyumno hato rājañ śikhaṇḍī cāparājitaḥ /
MBh, 9, 1, 29.2 uttamaujā yudhāmanyustathā rājan prabhadrakāḥ //
MBh, 9, 1, 38.2 nipapāta mahārāja rājavyasanakarśitaḥ //
MBh, 9, 1, 40.1 niḥsaṃjñaṃ patitaṃ bhūmau tadāsīd rājamaṇḍalam /
MBh, 9, 1, 41.1 kṛcchreṇa tu tato rājā dhṛtarāṣṭro mahīpatiḥ /
MBh, 9, 1, 46.1 saṃjayo 'pyarudat tatra dṛṣṭvā rājānam āturam /
MBh, 9, 1, 50.2 suhṛdaśca tataḥ sarve dṛṣṭvā rājānam āturam //
MBh, 9, 2, 9.1 ehyehi putra rājendra mamānāthasya sāṃpratam /
MBh, 9, 2, 11.1 sā kṛpā sā ca te prītiḥ sā ca rājan sumānitā /
MBh, 9, 2, 21.1 ete cānye ca bahavo rājāno rājasattama /
MBh, 9, 2, 21.1 ete cānye ca bahavo rājāno rājasattama /
MBh, 9, 2, 25.2 yotsyanti saha rājendra haniṣyanti ca tānmṛdhe //
MBh, 9, 2, 27.2 na sa saṃnahyate rājann iti mām abravīd vacaḥ //
MBh, 9, 2, 35.1 alaṃbusastathā rājan rākṣasaścāpyalāyudhaḥ /
MBh, 9, 2, 38.1 rājāno rājaputrāśca śūrāḥ parighabāhavaḥ /
MBh, 9, 2, 38.1 rājāno rājaputrāśca śūrāḥ parighabāhavaḥ /
MBh, 9, 2, 50.1 duḥkhena mahatā rājā saṃtapto bharatarṣabha /
MBh, 9, 3, 1.2 śṛṇu rājann avahito yathā vṛtto mahān kṣayaḥ /
MBh, 9, 3, 7.1 aprakhyātiṃ gatānāṃ tu rājñāṃ śatasahasraśaḥ /
MBh, 9, 3, 7.2 kṛpāviṣṭaḥ kṛpo rājan vayaḥśīlasamanvitaḥ //
MBh, 9, 3, 10.1 na yuddhadharmācchreyān vai panthā rājendra vidyate /
MBh, 9, 3, 22.2 tāvakaṃ tad balaṃ rājann arjuno 'stravidāṃ varaḥ /
MBh, 9, 3, 32.2 jayadratho hato rājan kiṃ nu śeṣam upāsmahe //
MBh, 9, 3, 45.1 praṇipatya hi rājānaṃ rājyaṃ yadi labhemahi /
MBh, 9, 3, 45.2 śreyaḥ syānna tu mauḍhyena rājan gantuṃ parābhavam //
MBh, 9, 3, 47.1 yad brūyāddhi hṛṣīkeśo rājānam aparājitam /
MBh, 9, 3, 49.3 pathyaṃ rājan bravīmi tvāṃ tat parāsuḥ smariṣyasi //
MBh, 9, 4, 1.2 evam uktastato rājā gautamena yaśasvinā /
MBh, 9, 4, 22.1 uparyupari rājñāṃ vai jvalito bhāskaro yathā /
MBh, 9, 4, 46.2 sādhu sādhviti rājānaṃ kṣatriyāḥ saṃbabhāṣire //
MBh, 9, 4, 50.3 sarve rājannyavartanta kṣatriyāḥ kālacoditāḥ //
MBh, 9, 5, 3.2 jayatsenaśca rājānaste rātrim uṣitāstataḥ //
MBh, 9, 5, 5.1 te 'bruvan sahitāstatra rājānaṃ sainyasaṃnidhau /
MBh, 9, 5, 5.2 kṛtayatnā raṇe rājan sampūjya vidhivat tadā //
MBh, 9, 5, 25.2 yat tu māṃ manyase rājan kururāja karomi tat /
MBh, 9, 5, 27.1 abhiṣicyasva rājendra devānām iva pāvakiḥ /
MBh, 9, 6, 1.2 etacchrutvā vaco rājño madrarājaḥ pratāpavān /
MBh, 9, 6, 1.3 duryodhanaṃ tadā rājan vākyam etad uvāca ha //
MBh, 9, 6, 5.1 evam uktastato rājā madrādhipatim añjasā /
MBh, 9, 6, 7.2 tuṣṭuvuścaiva rājānaṃ śalyam āhavaśobhinam //
MBh, 9, 6, 8.1 jaya rājaṃściraṃ jīva jahi śatrūn samāgatān /
MBh, 9, 6, 11.3 nihaniṣyāmi rājendra svargaṃ yāsyāmi vā hataḥ //
MBh, 9, 6, 19.2 menire nihatān pārthānmadrarājavaśaṃ gatān //
MBh, 9, 6, 21.1 sainyasya tava taṃ śabdaṃ śrutvā rājā yudhiṣṭhiraḥ /
MBh, 9, 7, 1.2 vyatītāyāṃ rajanyāṃ tu rājā duryodhanastadā /
MBh, 9, 7, 2.1 rājñastu matam ājñāya samanahyata sā camūḥ /
MBh, 9, 7, 11.1 tathaiva pāṇḍavā rājan vyūhya sainyaṃ mahāraṇe /
MBh, 9, 7, 15.3 śṛṇu rājan sthiro bhūtvā saṃgrāmaṃ śaṃsato mama //
MBh, 9, 7, 16.1 āśā balavatī rājan putrāṇāṃ te 'bhavat tadā /
MBh, 9, 7, 18.2 tadā rājan dhārtarāṣṭrān āviveśa mahad bhayam //
MBh, 9, 7, 29.1 tato yudhiṣṭhiro rājā svenānīkena saṃvṛtaḥ /
MBh, 9, 7, 31.2 abhyadravanta rājendra jighāṃsantaḥ parān yudhi //
MBh, 9, 7, 36.2 yathā vayaṃ pare rājan yuddhāya samavasthitāḥ /
MBh, 9, 7, 41.1 evaṃ vibhajya rājendra madrarājamate sthitāḥ /
MBh, 9, 7, 41.1 evaṃ vibhajya rājendra madrarājamate sthitāḥ /
MBh, 9, 8, 1.3 sṛñjayaiḥ saha rājendra ghoraṃ devāsuropamam //
MBh, 9, 8, 6.1 sādinaḥ śikṣitā rājan parivārya mahārathān /
MBh, 9, 8, 17.1 bahavo bāhavaśchinnā nāgarājakaropamāḥ /
MBh, 9, 8, 21.2 patitair bhāti rājendra mahī śakradhvajair iva //
MBh, 9, 9, 2.1 eṣa tiṣṭhati vai rājā pāṇḍuputro yudhiṣṭhiraḥ /
MBh, 9, 9, 4.2 yatra rājā satyasaṃdho dharmarājo yudhiṣṭhiraḥ //
MBh, 9, 9, 8.1 teṣu rājannivṛtteṣu vyūḍhānīkeṣu bhāgaśaḥ /
MBh, 9, 9, 15.2 nakulaḥ śuśubhe rājaṃstriśṛṅga iva parvataḥ //
MBh, 9, 9, 22.2 jighāṃsantau yathā nāgaṃ vyāghrau rājanmahāvane //
MBh, 9, 9, 25.1 tasya tau bhrātarau rājañ śaraiḥ saṃnataparvabhiḥ /
MBh, 9, 9, 27.2 dhanuścicheda rājendra satyasenasya pāṇḍavaḥ //
MBh, 9, 9, 35.2 sārathiṃ cāsya rājendra śarair vivyadhatuḥ śitaiḥ //
MBh, 9, 9, 48.1 sa hataḥ prāpatad rājannakulena mahātmanā /
MBh, 9, 9, 52.1 tāvakāḥ samare rājan rakṣitā dṛḍhadhanvanā /
MBh, 9, 9, 53.2 sthitā rājanmahāsenā yoddhukāmāḥ samantataḥ //
MBh, 9, 9, 58.2 abhītānāṃ tathā rājan yamarāṣṭravivardhanam //
MBh, 9, 9, 59.1 tataḥ kapidhvajo rājan hatvā saṃśaptakān raṇe /
MBh, 9, 9, 63.1 tathaiva pāṇḍavī senā śarai rājan samantataḥ /
MBh, 9, 9, 65.2 pāṇḍavānāṃ ca rājendra tathābhūte mahāhave //
MBh, 9, 10, 8.1 labdhalakṣāḥ pare rājan rakṣitāśca mahātmanā /
MBh, 9, 10, 14.1 prādurāsaṃstato rājannānārūpāṇyanekaśaḥ /
MBh, 9, 10, 17.3 abhyayuḥ kauravā rājan pāṇḍavānām anīkinīm //
MBh, 9, 10, 21.1 tataḥ prabhadrakā rājan somakāśca sahasraśaḥ /
MBh, 9, 10, 27.1 tam āpatantaṃ pattyaśvaiḥ kruddho rājā yudhiṣṭhiraḥ /
MBh, 9, 10, 41.1 śalyo 'pi rājan saṃkruddho nighnan somakapāṇḍavān /
MBh, 9, 11, 1.3 ādāya tarasā rājaṃstasthau girir ivācalaḥ //
MBh, 9, 11, 8.2 āvalgitau gadāhastau madrarājavṛkodarau //
MBh, 9, 11, 12.2 dīpyamāneva vai rājan sasṛje pāvakārciṣaḥ //
MBh, 9, 11, 17.2 śalyo na vivyathe rājan dantinevāhato giriḥ //
MBh, 9, 11, 34.2 ayodhayan dharmarājaṃ madrarājapuraskṛtāḥ //
MBh, 9, 11, 36.1 trisāhasrā rathā rājaṃstava putreṇa coditāḥ /
MBh, 9, 11, 37.2 prāviśaṃstāvakā rājan haṃsā iva mahat saraḥ //
MBh, 9, 11, 39.1 tasmin pravṛtte saṃgrāme rājan vīravarakṣaye /
MBh, 9, 11, 53.2 nijaghāna tato rājaṃścedīn vai pañcaviṃśatim //
MBh, 9, 11, 55.1 evaṃ vicaratastasya saṃgrāme rājasattama /
MBh, 9, 11, 63.1 tato yudhiṣṭhiro rājā bāṇajālena pīḍitaḥ /
MBh, 9, 12, 13.2 vivyādha tarasā rājaṃstad adbhutam ivābhavat //
MBh, 9, 12, 24.1 śarābhyāṃ ca śataghnīṃ tāṃ rājñaścicheda bhārata /
MBh, 9, 12, 27.1 te vāryamāṇāḥ samare madrarājñā mahārathāḥ /
MBh, 9, 12, 28.1 tato duryodhano rājā dṛṣṭvā śalyasya vikramam /
MBh, 9, 12, 29.1 tato rājanmahābāhur bhīmasenaḥ pratāpavān /
MBh, 9, 12, 32.1 tasya dharmasuto rājan kṣurapreṇa mahāhave /
MBh, 9, 12, 34.1 samāchannāṃstatastāṃstu rājan vīkṣya sa sainikān /
MBh, 9, 12, 35.2 na hi kruddho raṇe rājā kṣapayeta balaṃ mama //
MBh, 9, 12, 37.2 vyadhamat samare rājanmahābhrāṇīva mārutaḥ //
MBh, 9, 12, 40.1 madrarājadhanurmuktaiḥ śaraiḥ kanakabhūṣaṇaiḥ /
MBh, 9, 13, 5.1 taistu kṣiptāḥ śarā rājan kārtasvaravibhūṣitāḥ /
MBh, 9, 13, 8.1 naitādṛśaṃ dṛṣṭapūrvaṃ rājannaiva ca naḥ śrutam /
MBh, 9, 13, 19.2 vidhūmo dṛśyate rājaṃstathā pārtho mahārathaḥ //
MBh, 9, 13, 34.1 sudharmā tu tato rājan bhāradvājaṃ mahāratham /
MBh, 9, 14, 3.1 rājā tu pārṣataṃ viddhvā śaraiḥ pañcabhir āyasaiḥ /
MBh, 9, 14, 5.1 pīḍitaṃ prekṣya rājānaṃ sodaryā bharatarṣabha /
MBh, 9, 14, 6.2 vyacarat samare rājan darśayan hastalāghavam //
MBh, 9, 14, 10.2 yodhayāmāsa rājendra vīryeṇa ca balena ca //
MBh, 9, 14, 16.1 tato yudhiṣṭhiro rājā bhīmaseno 'tha sātyakiḥ /
MBh, 9, 14, 20.2 madrarājarathaṃ tūrṇaṃ pūrayāmāsa patribhiḥ //
MBh, 9, 14, 28.2 pīḍitān pāṇḍavān dṛṣṭvā madrarājavaśaṃ gatān /
MBh, 9, 14, 38.1 tatra rājañ śarair muktair nirmuktair iva pannagaiḥ /
MBh, 9, 14, 40.1 madrarājabhujotsṛṣṭaiḥ kaṅkabarhiṇavājitaiḥ /
MBh, 9, 14, 41.1 tatra śalyarathaṃ rājan vicarantaṃ mahāhave /
MBh, 9, 15, 1.2 tataḥ sainyāstava vibho madrarājapuraskṛtāḥ /
MBh, 9, 15, 7.1 bhīmasenastu rājānaṃ gadāpāṇir avārayat /
MBh, 9, 15, 11.1 pīḍayitvā tu rājānaṃ śarair āśīviṣopamaiḥ /
MBh, 9, 15, 26.1 evam uktāstathā cakruḥ sarve rājñaḥ priyaiṣiṇaḥ /
MBh, 9, 15, 37.2 tāvakānāṃ pareṣāṃ ca rājan durmantrite tava //
MBh, 9, 15, 40.1 punaścāsya dhanuścitraṃ gajarājakaropamam /
MBh, 9, 15, 43.2 vyadravanta diśo rājan hāhākārastadābhavat //
MBh, 9, 15, 49.2 śarair apātayad rājan girīn vajrair ivottamaiḥ //
MBh, 9, 15, 56.1 vyadṛśyetāṃ tadā rājan kaṅkapatribhir āhave /
MBh, 9, 15, 56.2 udbhinnarudhirau śūrau madrarājayudhiṣṭhirau //
MBh, 9, 16, 7.2 samāgataṃ bhīmabalena rājñā paryāpur anyonyam athāhvayantaḥ //
MBh, 9, 16, 9.1 saṃrakṣito bhīmasenena rājā mādrīsutābhyām atha mādhavena /
MBh, 9, 16, 11.2 taṃ cāpi pārtho navabhiḥ pṛṣatkair vivyādha rājaṃstumule mahātmā //
MBh, 9, 16, 17.1 tato 'tividdho 'tha yudhiṣṭhiro 'pi susamprayuktena śareṇa rājan /
MBh, 9, 16, 20.2 dvābhyāṃ kṣurābhyāṃ ca tathaiva rājñaś cicheda cāpaṃ kurupuṃgavasya //
MBh, 9, 16, 21.1 navaṃ tato 'nyat samare pragṛhya rājā dhanur ghorataraṃ mahātmā /
MBh, 9, 16, 22.1 tatastu śalyo navabhiḥ pṛṣatkair bhīmasya rājñaśca yudhiṣṭhirasya /
MBh, 9, 16, 23.1 tato 'pareṇa jvalitārkatejasā kṣureṇa rājño dhanur unmamātha /
MBh, 9, 16, 24.2 vāhāṃśca hatvā vyakaronmahātmā yodhakṣayaṃ dharmasutasya rājñaḥ //
MBh, 9, 16, 25.1 tathā kṛte rājani bhīmaseno madrādhipasyāśu tato mahātmā /
MBh, 9, 16, 30.1 taṃ cāpi rājānam athotpatantaṃ kruddhaṃ yathaivāntakam āpatantam /
MBh, 9, 16, 39.1 nirīkṣito vai naradeva rājñā pūtātmanā nirhṛtakalmaṣeṇa /
MBh, 9, 16, 39.2 abhūnna yad bhasmasānmadrarājas tad adbhutaṃ me pratibhāti rājan //
MBh, 9, 16, 59.1 tataḥ śalye nipatite madrarājānujo yuvā /
MBh, 9, 16, 68.2 hārdikyastvarito rājan pratyagṛhṇād abhītavat //
MBh, 9, 16, 76.1 madrarāje hate rājan virathe kṛtavarmaṇi /
MBh, 9, 16, 82.1 tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ /
MBh, 9, 16, 83.1 aśvatthāmā tato rājñā hatāśvaṃ virathīkṛtam /
MBh, 9, 16, 85.2 tava durmantrite rājan sahaputrasya bhārata //
MBh, 9, 17, 1.2 śalye tu nihate rājanmadrarājapadānugāḥ /
MBh, 9, 17, 1.2 śalye tu nihate rājanmadrarājapadānugāḥ /
MBh, 9, 17, 5.2 madrarājapriye yuktair madrakāṇāṃ mahārathaiḥ //
MBh, 9, 17, 10.2 akṣobhyata tadā rājan pāṇḍūnāṃ dhvajinī punaḥ //
MBh, 9, 17, 12.1 bahavaścukruśustatra kva sa rājā yudhiṣṭhiraḥ /
MBh, 9, 17, 14.2 abhyaghnan yuyudhānaśca madrarājapadānugān //
MBh, 9, 17, 16.1 ālokya pāṇḍavān yuddhe yodhā rājan samantataḥ /
MBh, 9, 17, 23.2 paritrātuṃ maheṣvāsān madrarājapadānugān //
MBh, 9, 17, 25.2 evam uktastato rājā balena mahatā vṛtaḥ /
MBh, 9, 17, 27.1 pāṇḍavāstu raṇe dṛṣṭvā madrarājapadānugān /
MBh, 9, 17, 28.2 nihatāḥ pratyadṛśyanta madrarājapadānugāḥ //
MBh, 9, 17, 35.1 nihateṣu ca śūreṣu madrarājānugeṣu ca /
MBh, 9, 17, 38.1 tato hatam abhiprekṣya madrarājabalaṃ mahat /
MBh, 9, 18, 5.1 na saṃdhātum anīkāni na ca rājan parākrame /
MBh, 9, 18, 7.3 madrarāje hate rājan yodhāste prādravan bhayāt //
MBh, 9, 18, 14.1 adya rājā satyadhṛtir jitāmitro yudhiṣṭhiraḥ /
MBh, 9, 18, 24.2 śikhaṇḍī ca maheṣvāso rājā caiva yudhiṣṭhiraḥ //
MBh, 9, 18, 26.1 bhīṣmaṃ droṇaṃ ca karṇaṃ ca madrarājānam eva ca /
MBh, 9, 18, 28.2 prabhagnāṃstāvakān rājan sṛñjayāḥ pṛṣṭhato 'nvayuḥ //
MBh, 9, 18, 40.1 bhīmasenaṃ tadā rājan dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 9, 19, 3.2 sukalpitaḥ śāstraviniścayajñaiḥ sadopavāhyaḥ samareṣu rājan //
MBh, 9, 19, 4.1 tam āsthito rājavaro babhūva yathodayasthaḥ savitā kṣapānte /
MBh, 9, 19, 4.2 sa tena nāgapravareṇa rājann abhyudyayau pāṇḍusutān samantāt /
MBh, 9, 19, 5.1 tataḥ śarān vai sṛjato mahāraṇe yodhāṃśca rājannayato yamāya /
MBh, 9, 19, 12.1 tam āpatantaṃ sahasā tu dṛṣṭvā pāñcālarājaṃ yudhi rājasiṃhaḥ /
MBh, 9, 19, 12.2 taṃ vai dvipaṃ preṣayāmāsa tūrṇaṃ vadhāya rājan drupadātmajasya //
MBh, 9, 19, 20.1 tataḥ pṛṣatkān pravavarṣa rājā sūryo yathā raśmijālaṃ samantāt /
MBh, 9, 19, 26.1 hṛtottamāṅgo yudhi sātvatena papāta bhūmau saha nāgarājñā /
MBh, 9, 20, 3.2 śailopamaṃ sthitaṃ rājan kīryamāṇaṃ śarair yudhi //
MBh, 9, 20, 8.1 sa samāsādya rājānaṃ kṣemadhūrtiṃ mahābalam /
MBh, 9, 20, 22.1 tato rājanmaheṣvāsaḥ kṛtavarmā mahārathaḥ /
MBh, 9, 20, 28.2 abhyadhāvat kṛpo rājañ jighāṃsuḥ śinipuṃgavam //
MBh, 9, 20, 30.1 śaineye 'dhiṣṭhite rājan virathe kṛtavarmaṇi /
MBh, 9, 20, 31.2 tāvakāḥ pradrutā rājan duryodhanam ṛte nṛpam //
MBh, 9, 21, 11.2 abhyadhāvata rājānaṃ pragṛhyānyanmahad dhanuḥ /
MBh, 9, 21, 12.1 nakulaśca tato vīro rājānaṃ navabhiḥ śaraiḥ /
MBh, 9, 21, 13.1 sātyakiścāpi rājānaṃ śareṇānataparvaṇā /
MBh, 9, 21, 13.3 aśītyā bhīmasenaśca śarai rājānam ārdayat //
MBh, 9, 21, 16.1 dhārtarāṣṭrāstu rājendra yātvā tu svalpam antaram /
MBh, 9, 21, 16.2 apaśyamānā rājānaṃ paryavartanta daṃśitāḥ //
MBh, 9, 21, 18.1 samāsādya raṇe te tu rājānam aparājitam /
MBh, 9, 21, 22.1 etasminn antare vīraṃ rājānam aparājitam /
MBh, 9, 21, 28.2 yodhayañ śuśubhe rājan balaṃ śakra ivāhave //
MBh, 9, 21, 30.2 rājānaṃ yodhayāmāsa paśyatāṃ sarvadhanvinām //
MBh, 9, 21, 39.2 pravātenoddhataṃ rājan dhāvadbhiścāśvasādibhiḥ //
MBh, 9, 21, 43.3 varmaṇāṃ tatra rājendra vyadṛśyantojjvalāḥ prabhāḥ //
MBh, 9, 22, 6.1 tato yudhiṣṭhiro rājā krodhena mahatā yutaḥ /
MBh, 9, 22, 9.1 tato duryodhano rājā rathān saptaśatān raṇe /
MBh, 9, 22, 9.2 preṣayad yatra rājāsau dharmaputro yudhiṣṭhiraḥ //
MBh, 9, 22, 21.1 sadaṇḍāḥ solmukā rājañ śīryamāṇāḥ samantataḥ /
MBh, 9, 22, 27.1 tato hataṃ paraistatra madrarājabalaṃ tadā /
MBh, 9, 22, 38.1 tatastu saubalo rājann abhyatikramya pāṇḍavān /
MBh, 9, 22, 41.2 prāvartata mahad yuddhaṃ rājan durmantrite tava //
MBh, 9, 22, 45.1 prāsānāṃ patatāṃ rājan rūpam āsīt samantataḥ /
MBh, 9, 22, 48.3 aśvān rājanmanuṣyāṃśca rajasā saṃvṛte sati //
MBh, 9, 22, 59.2 na punaḥ saubalo rājā yuddham abhyāgamiṣyati //
MBh, 9, 22, 61.2 ekākī prayayau tatra yatra rājā yudhiṣṭhiraḥ //
MBh, 9, 22, 64.2 yodhāḥ paryapatan rājañ śataśo 'tha sahasraśaḥ //
MBh, 9, 22, 71.2 bhindatāṃ paramarmāṇi rājan durmantrite tava //
MBh, 9, 22, 74.2 bhūmāvabhyapatan rājañ śaravṛṣṭibhir āvṛtāḥ //
MBh, 9, 23, 2.3 apṛcchat kṣatriyāṃstatra kva nu rājā mahārathaḥ //
MBh, 9, 23, 5.2 tatra gaccha drutaṃ rājaṃstato drakṣyasi kauravam //
MBh, 9, 23, 9.1 jahi rājan rathānīkam aśvāḥ sarve jitā mayā /
MBh, 9, 23, 31.1 ko nu rājakule jātaḥ kauraveyo viśeṣataḥ /
MBh, 9, 23, 43.2 kṣayaṃ yātā hi rājāno duryodhanakṛte bhṛśam //
MBh, 9, 23, 52.1 te hayāḥ pāṇḍurā rājan vahanto 'rjunam āhave /
MBh, 9, 24, 19.1 dhṛṣṭadyumnastato rājaṃstava putreṇa dhanvinā /
MBh, 9, 24, 21.1 tato duryodhano rājā pṛṣṭham āruhya vājinaḥ /
MBh, 9, 24, 37.1 apaśyamānā rājānaṃ vartamāne janakṣaye /
MBh, 9, 24, 39.2 yudhyadhvaṃ sahitāḥ sarve kiṃ vo rājā kariṣyati //
MBh, 9, 24, 44.2 āyayuḥ pāṇḍavā rājan vinighnantaḥ sma tāvakān //
MBh, 9, 24, 46.2 rājan balena dvyaṅgena tyaktvā jīvitam ātmanaḥ //
MBh, 9, 24, 55.3 rājānaṃ mṛgayāmāsustava putraṃ mahāratham //
MBh, 9, 24, 56.2 rājño 'darśanasaṃvignā vartamāne janakṣaye //
MBh, 9, 25, 3.1 sametya samare rājan hataśeṣāḥ sutāstava /
MBh, 9, 25, 9.3 sa papāta rathād rājan bhūmau tūrṇaṃ mamāra ca //
MBh, 9, 25, 19.1 sa tu rājan dhanuśchittvā pāṇḍavasya mahāmṛdhe /
MBh, 9, 25, 23.2 bhīmasenaṃ raṇe rājan bāhvor urasi cārpayat //
MBh, 9, 25, 27.1 śrutarvā viratho rājann ādade khaḍgacarmaṇī /
MBh, 9, 26, 20.1 adya yuddhe susaṃkruddho dīrghaṃ rājñaḥ prajāgaram /
MBh, 9, 26, 26.2 acodayaddhayān rājan duryodhanabalaṃ prati //
MBh, 9, 26, 38.2 yathā siṃho vane rājanmṛgaṃ paribubhukṣitaḥ //
MBh, 9, 26, 52.1 tathaiva tāvakā rājan pāṇḍaveyānmahārathān /
MBh, 9, 26, 54.2 ubhayoḥ senayo rājan saṃśocantaḥ sma bāndhavān //
MBh, 9, 27, 1.3 śakuniḥ saubalo rājan sahadevaṃ samabhyayāt //
MBh, 9, 27, 4.1 te śūrāḥ samare rājan samāsādya parasparam /
MBh, 9, 27, 12.1 bhujaiśchinnair mahārāja nāgarājakaropamaiḥ /
MBh, 9, 27, 19.1 prabhagnān atha tān dṛṣṭvā rājā duryodhano 'bravīt /
MBh, 9, 27, 21.1 evam uktāstu te rājñā saubalasya padānugāḥ /
MBh, 9, 27, 22.1 dravadbhistatra rājendra kṛtaḥ śabdo 'tidāruṇaḥ /
MBh, 9, 27, 34.1 chinne dhanuṣi rājendra śakuniḥ saubalastadā /
MBh, 9, 28, 6.1 tato duryodhano rājā dṛṣṭvā svabalasaṃkṣayam /
MBh, 9, 28, 15.1 teṣu rājasahasreṣu tāvakeṣu mahātmasu /
MBh, 9, 28, 15.2 eko duryodhano rājann adṛśyata bhṛśaṃ kṣataḥ //
MBh, 9, 28, 22.1 etaccheṣam abhūd rājan pāṇḍavānāṃ mahad balam /
MBh, 9, 28, 28.2 duḥkhasaṃtaptahṛdayo dṛṣṭvā rājan balakṣayam //
MBh, 9, 28, 29.2 abhyadhāvanta saṃkruddhāstava rājan balaṃ prati //
MBh, 9, 28, 33.2 nānyo mahāratho rājañ jīvamāno vyadṛśyata //
MBh, 9, 28, 34.2 kṛpācca gautamād rājan pārthivācca tavātmajāt //
MBh, 9, 28, 40.2 ekaṃ duryodhanaṃ rājann apaśyaṃ bhṛśavikṣatam //
MBh, 9, 28, 49.1 brūyāḥ saṃjaya rājānaṃ prajñācakṣuṣam īśvaram /
MBh, 9, 28, 56.2 kaccid duryodhano rājā sa no jīvati saṃjaya //
MBh, 9, 28, 58.1 aśvatthāmā tu tad rājanniśamya vacanaṃ mama /
MBh, 9, 28, 63.2 rājadārān upādāya prayayur nagaraṃ prati //
MBh, 9, 28, 65.1 tatastā yoṣito rājan krandantyo vai muhur muhuḥ /
MBh, 9, 28, 68.2 rājadārān upādāya prayayur nagaraṃ prati //
MBh, 9, 28, 78.2 rājadārān upādāya vyadhāvannagaraṃ prati //
MBh, 9, 28, 80.2 tasya prīto 'bhavad rājā nityaṃ karuṇaveditā /
MBh, 9, 28, 81.2 asaṃbhāvitavāṃścāpi rājadārān puraṃ prati //
MBh, 9, 28, 83.2 rājñaḥ samīpānniṣkrāntaṃ śokopahatacetasam //
MBh, 9, 28, 85.1 vinā rājñaḥ praveśād vai kim asi tvam ihāgataḥ /
MBh, 9, 28, 86.3 hataśeṣaparīvāro rājā duryodhanastataḥ /
MBh, 9, 28, 88.1 tato rājñaḥ kalatrāṇi bhrātṝṇāṃ cāsya sarvaśaḥ /
MBh, 9, 28, 89.1 tato 'haṃ samanujñāpya rājānaṃ sahakeśavam /
MBh, 9, 29, 2.2 duryodhanaśca mandātmā rājā kim akarot tadā //
MBh, 9, 29, 4.2 vidrutaṃ śibiraṃ dṛṣṭvā sāyāhne rājagṛddhinaḥ /
MBh, 9, 29, 5.2 hṛṣṭaḥ paryapatad rājan duryodhanavadhepsayā //
MBh, 9, 29, 10.2 abhyabhāṣanta durdharṣaṃ rājānaṃ suptam ambhasi //
MBh, 9, 29, 11.1 rājann uttiṣṭha yudhyasva sahāsmābhir yudhiṣṭhiram /
MBh, 9, 29, 18.2 evam ukto 'bravīd drauṇī rājānaṃ yuddhadurmadam /
MBh, 9, 29, 18.3 uttiṣṭha rājan bhadraṃ te vijeṣyāmo raṇe parān //
MBh, 9, 29, 19.2 śape rājan yathā hyadya nihaniṣyāmi somakān //
MBh, 9, 29, 26.2 ayuddhamanasaṃ caiva rājānaṃ sthitam ambhasi //
MBh, 9, 29, 27.1 teṣāṃ śrutvā ca saṃvādaṃ rājñaśca salile sataḥ /
MBh, 9, 29, 27.2 vyādhābhyajānan rājendra salilasthaṃ suyodhanam //
MBh, 9, 29, 28.2 yadṛcchopagatāstatra rājānaṃ parimārgitāḥ //
MBh, 9, 29, 29.2 anyonyam abruvan rājanmṛgavyādhāḥ śanair idam //
MBh, 9, 29, 31.1 tasmād gacchāmahe sarve yatra rājā yudhiṣṭhiraḥ /
MBh, 9, 29, 42.1 tato vṛkodaro rājan dattvā teṣāṃ dhanaṃ bahu /
MBh, 9, 29, 43.1 asau duryodhano rājan vijñāto mama lubdhakaiḥ /
MBh, 9, 29, 47.2 tvaritāḥ kṣatriyā rājañ jagmur dvaipāyanaṃ hradam //
MBh, 9, 29, 50.2 anvayustvaritāste vai rājānaṃ śrāntavāhanāḥ //
MBh, 9, 29, 56.1 tato duryodhano rājā salilāntargato vasan /
MBh, 9, 29, 57.1 yudhiṣṭhirastu rājendra hradaṃ taṃ saha sodaraiḥ /
MBh, 9, 29, 59.2 kṛtavarmā kṛpo drauṇī rājānam idam abruvan //
MBh, 9, 29, 62.1 te tvanujñāpya rājānaṃ bhṛśaṃ śokaparāyaṇāḥ /
MBh, 9, 29, 65.1 kathaṃ nu yuddhaṃ bhavitā kathaṃ rājā bhaviṣyati /
MBh, 9, 29, 65.2 kathaṃ nu pāṇḍavā rājan pratipatsyanti kauravam //
MBh, 9, 29, 66.2 tatrāsāṃcakrire rājan kṛpaprabhṛtayo rathāḥ //
MBh, 9, 30, 9.3 vṛtraśca nihato rājan kriyayaiva na saṃśayaḥ //
MBh, 9, 30, 10.2 rāmeṇa nihato rājan sānubandhaḥ sahānugaḥ /
MBh, 9, 30, 11.1 kriyābhyupāyair nihato mayā rājan purātane /
MBh, 9, 30, 13.2 kriyā balavatī rājannānyat kiṃcid yudhiṣṭhira //
MBh, 9, 30, 17.2 uttiṣṭha rājan yudhyasva sahāsmābhiḥ suyodhana //
MBh, 9, 30, 18.2 yastvaṃ saṃstabhya salilaṃ bhīto rājan vyavasthitaḥ //
MBh, 9, 30, 20.1 uttiṣṭha rājan yudhyasva kṣatriyo 'si kulodbhavaḥ /
MBh, 9, 30, 22.2 anāryajuṣṭam asvargyaṃ raṇe rājan palāyanam //
MBh, 9, 30, 34.2 taṃ kuruṣva yathātathyaṃ rājā bhava mahāratha //
MBh, 9, 30, 45.1 astvidānīm iyaṃ rājan kevalā pṛthivī tava /
MBh, 9, 30, 45.2 asahāyo hi ko rājā rājyam icchet praśāsitum //
MBh, 9, 30, 48.2 eṣā te pṛthivī rājan bhuṅkṣvaināṃ vigatajvaraḥ //
MBh, 9, 30, 50.1 gaccha tvaṃ bhuṅkṣva rājendra pṛthivīṃ nihateśvarām /
MBh, 9, 30, 51.3 naitanmanasi me rājan vāśitaṃ śakuner iva //
MBh, 9, 30, 53.2 na hi dharmaḥ smṛto rājan kṣatriyasya pratigrahaḥ //
MBh, 9, 30, 55.2 tvayeyaṃ pṛthivī rājan kiṃ na dattā tadaiva hi //
MBh, 9, 30, 56.2 vārṣṇeyaṃ prathamaṃ rājan pratyākhyāya mahābalam //
MBh, 9, 30, 57.2 abhiyuktastu ko rājā dātum iccheddhi medinīm //
MBh, 9, 30, 58.2 āchettuṃ vā balād rājan sa kathaṃ dātum icchasi /
MBh, 9, 30, 64.1 āvayor jīvato rājanmayi ca tvayi ca dhruvam /
MBh, 9, 30, 66.3 tvayā vinikṛtā rājan rājyasya haraṇena ca //
MBh, 9, 31, 2.2 rājabhāvena mānyaśca sarvalokasya so 'bhavat //
MBh, 9, 31, 6.2 tarjyamānastadā rājann udakasthastavātmajaḥ /
MBh, 9, 31, 6.3 yudhiṣṭhireṇa rājendra bhrātṛbhiḥ sahitena ha //
MBh, 9, 31, 8.1 salilāntargato rājā dhunvan hastau punaḥ punaḥ /
MBh, 9, 31, 8.2 manaścakāra yuddhāya rājānaṃ cābhyabhāṣata //
MBh, 9, 31, 13.1 na me tvatto bhayaṃ rājanna ca pārthād vṛkodarāt /
MBh, 9, 31, 53.2 taṃ hatvā vai bhavān rājā hato vā svargam āpnuhi /
MBh, 9, 31, 54.2 tatastava suto rājan varma jagrāha kāñcanam /
MBh, 9, 31, 55.2 rarāja rājan putraste kāñcanaḥ śailarāḍ iva //
MBh, 9, 31, 56.1 saṃnaddhaḥ sa gadī rājan sajjaḥ saṃgrāmamūrdhani /
MBh, 9, 32, 1.2 evaṃ duryodhane rājan garjamāne muhur muhuḥ /
MBh, 9, 32, 3.1 kim idaṃ sāhasaṃ rājaṃstvayā vyāhṛtam īdṛśam /
MBh, 9, 32, 3.2 ekam eva nihatyājau bhava rājā kuruṣviti //
MBh, 9, 32, 4.2 āyase puruṣe rājan bhīmasenajighāṃsayā //
MBh, 9, 32, 8.1 balī bhīmaḥ samarthaśca kṛtī rājā suyodhanaḥ /
MBh, 9, 32, 8.2 balavān vā kṛtī veti kṛtī rājan viśiṣyate //
MBh, 9, 32, 9.1 so 'yaṃ rājaṃstvayā śatruḥ same pathi niveśitaḥ /
MBh, 9, 32, 13.2 ekaṃ ca no nihatyājau bhava rājeti bhārata //
MBh, 9, 32, 21.2 rājāno rājaputrāśca nāgāśca vinipātitāḥ //
MBh, 9, 32, 21.2 rājāno rājaputrāśca nāgāśca vinipātitāḥ //
MBh, 9, 32, 26.1 tatastu sātyakī rājan pūjayāmāsa pāṇḍavam /
MBh, 9, 32, 31.2 nihatya gadayā pāpam adya rājan sukhī bhava //
MBh, 9, 32, 33.1 rājā ca dhṛtarāṣṭro 'dya śrutvā putraṃ mayā hatam /
MBh, 9, 32, 36.2 bhīmasenastadā rājan duryodhanam athābravīt //
MBh, 9, 32, 37.1 rājñāpi dhṛtarāṣṭreṇa tvayā cāsmāsu yat kṛtam /
MBh, 9, 32, 38.2 dyūte yad vijito rājā śakuner buddhiniścayāt //
MBh, 9, 32, 42.2 rājānaśca hatāḥ śūrāḥ samareṣvanivartinaḥ //
MBh, 9, 32, 45.2 rājyāśāṃ vipulāṃ rājan pāṇḍaveṣu ca duṣkṛtam //
MBh, 9, 32, 51.2 bhūyaḥ saṃharṣayāmāsū rājan duryodhanaṃ nṛpam //
MBh, 9, 33, 2.2 śrutvā tacchiṣyayo rājann ājagāma halāyudhaḥ //
MBh, 9, 33, 6.1 tato yudhiṣṭhiro rājā pariṣvajya halāyudham /
MBh, 9, 33, 8.2 abhivādya sthitā rājan rauhiṇeyaṃ mahābalam //
MBh, 9, 33, 14.1 tau cainaṃ vidhivad rājan pūjayāmāsatur gurum /
MBh, 9, 33, 17.1 sa babhau rājamadhyastho nīlavāsāḥ sitaprabhaḥ /
MBh, 9, 33, 18.2 āsīd antakaro rājan vairasya tava putrayoḥ //
MBh, 9, 34, 6.3 na ca tat kṛtavān rājā yathākhyātaṃ hi te purā //
MBh, 9, 34, 18.2 tīrthayātrāṃ yayau rājan kurūṇāṃ vaiśase tadā /
MBh, 9, 34, 22.1 tatra sthitā narā rājan rauhiṇeyasya śāsanāt /
MBh, 9, 34, 27.1 sa panthāḥ prababhau rājan sarvasyaiva sukhāvahaḥ /
MBh, 9, 34, 29.1 tato mahātmā niyame sthitātmā puṇyeṣu tīrtheṣu vasūni rājan /
MBh, 9, 34, 35.2 tīrthānāṃ vistaraṃ rājan guṇotpattiṃ ca sarvaśaḥ /
MBh, 9, 34, 35.3 mayocyamānāṃ śṛṇu vai puṇyāṃ rājendra kṛtsnaśaḥ //
MBh, 9, 34, 41.2 patnyo vai tasya rājendra somasya śubhalakṣaṇāḥ //
MBh, 9, 34, 44.1 purā hi somo rājendra rohiṇyām avasacciram /
MBh, 9, 34, 56.2 yatnaṃ cāpyakarod rājanmokṣārthaṃ tasya yakṣmaṇaḥ //
MBh, 9, 34, 71.1 devāśca sarve rājendra prabhāsaṃ prāpya puṣkalam /
MBh, 9, 34, 81.2 jānanti siddhā rājendra naṣṭām api sarasvatīm //
MBh, 9, 35, 7.2 āsan pūrvayuge rājanmunayo bhrātarastrayaḥ /
MBh, 9, 35, 11.1 rājānastasya ye pūrve yājyā hyāsanmahātmanaḥ /
MBh, 9, 35, 12.1 teṣāṃ tu karmaṇā rājaṃstathaivādhyayanena ca /
MBh, 9, 35, 14.1 kadāciddhi tato rājan bhrātarāvekatadvitau /
MBh, 9, 35, 35.1 sa cāviśad divaṃ rājan svaraḥ śaikṣastritasya vai /
MBh, 9, 35, 46.1 tatra cormimatī rājann utpapāta sarasvatī /
MBh, 9, 35, 47.1 tatheti coktvā vibudhā jagmū rājan yathāgatam /
MBh, 9, 36, 1.2 tato vinaśanaṃ rājann ājagāma halāyudhaḥ /
MBh, 9, 36, 6.2 sametya sahitā rājan yathāprāptaṃ yathāsukham //
MBh, 9, 36, 8.1 ākrīḍabhūmiḥ sā rājaṃstāsām apsarasāṃ śubhā /
MBh, 9, 36, 26.2 puṇyaṃ dvaitavanaṃ rājann ājagāma halāyudhaḥ //
MBh, 9, 36, 28.2 tataḥ prāyād balo rājan dakṣiṇena sarasvatīm //
MBh, 9, 36, 31.2 sarvapannagarājānam abhyaṣiñcan yathāvidhi /
MBh, 9, 36, 32.2 prāyāt prācīṃ diśaṃ rājan dīpyamānaḥ svatejasā //
MBh, 9, 36, 36.2 babhūva vismito rājan balaḥ śvetānulepanaḥ //
MBh, 9, 36, 39.2 pūrvaṃ kṛtayuge rājannaimiṣeyāstapasvinaḥ /
MBh, 9, 36, 39.4 ṛṣayo bahavo rājaṃstatra sampratipedire //
MBh, 9, 36, 50.2 darśayāmāsa rājendra teṣām arthe sarasvatī //
MBh, 9, 36, 52.1 tato nivṛtya rājendra teṣām arthe sarasvatī /
MBh, 9, 36, 53.2 ityadbhutaṃ mahaccakre tato rājanmahānadī //
MBh, 9, 36, 54.1 evaṃ sa kuñjo rājendra naimiṣeya iti smṛtaḥ /
MBh, 9, 36, 57.1 tataḥ prāyād balo rājan pūjyamāno dvijātibhiḥ /
MBh, 9, 37, 3.2 rājan sapta sarasvatyo yābhir vyāptam idaṃ jagat /
MBh, 9, 37, 8.2 upatiṣṭhanti rājendra dvijātīṃstatra tatra ha //
MBh, 9, 37, 11.2 abruvann ṛṣayo rājannāyaṃ yajño mahāphalaḥ /
MBh, 9, 37, 12.3 suprabhā nāma rājendra nāmnā tatra sarasvatī //
MBh, 9, 37, 15.1 naimiṣe munayo rājan samāgamya samāsate /
MBh, 9, 37, 17.2 samāgatānāṃ rājendra sahāyārthaṃ mahātmanām /
MBh, 9, 37, 22.1 uttare kosalābhāge puṇye rājanmahātmanaḥ /
MBh, 9, 37, 24.1 suveṇur ṛṣabhadvīpe puṇye rājarṣisevite /
MBh, 9, 37, 25.1 oghavatyapi rājendra vasiṣṭhena mahātmanā /
MBh, 9, 37, 29.2 āpagām avagāḍhasya rājan prakrīḍitaṃ mahat //
MBh, 9, 37, 33.1 idam anyacca rājendra śṛṇvāścaryataraṃ bhuvi /
MBh, 9, 37, 34.2 kṣataḥ kila kare rājaṃstasya śākaraso 'sravat /
MBh, 9, 37, 36.1 brahmādibhiḥ surai rājann ṛṣibhiśca tapodhanaiḥ /
MBh, 9, 37, 41.2 aṅgulyagreṇa rājendra svāṅguṣṭhastāḍito 'bhavat //
MBh, 9, 37, 42.1 tato bhasma kṣatād rājannirgataṃ himasaṃnibham /
MBh, 9, 37, 42.2 tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ //
MBh, 9, 38, 5.1 mahatā śirasā rājan grastajaṅgho mahodaraḥ /
MBh, 9, 38, 7.1 tat prāpya ca balo rājaṃstīrthapravaram uttamam /
MBh, 9, 38, 9.3 vasatā rājaśārdūla rākṣasāstatra hiṃsitāḥ //
MBh, 9, 38, 11.2 vane vicarato rājann asthi bhittvāsphurat tadā //
MBh, 9, 38, 18.1 tataḥ sa virujo rājan pūtātmā vītakalmaṣaḥ /
MBh, 9, 38, 23.2 jagāma yatra rājendra ruṣaṅgustanum atyajat //
MBh, 9, 38, 28.1 sa tatra vidhinā rājann āplutaḥ sumahātapāḥ /
MBh, 9, 38, 31.3 tapasā mahatā rājan prāptavān ṛṣisattamaḥ //
MBh, 9, 39, 3.2 purā kṛtayuge rājann ārṣṭiṣeṇo dvijottamaḥ /
MBh, 9, 39, 4.1 tasya rājan gurukule vasato nityam eva ha /
MBh, 9, 39, 5.1 sa nirviṇṇastato rājaṃstapastepe mahātapāḥ /
MBh, 9, 39, 12.2 tasya putro 'bhavad rājan viśvāmitraḥ pratāpavān //
MBh, 9, 39, 13.1 sa rājā kauśikastāta mahāyogyabhavat kila /
MBh, 9, 39, 16.2 jagāma tridivaṃ rājan viśvāmitro 'bhavannṛpaḥ /
MBh, 9, 39, 17.1 tataḥ śuśrāva rājā sa rākṣasebhyo mahābhayam /
MBh, 9, 39, 18.2 tasya te sainikā rājaṃścakrustatrānayān bahūn //
MBh, 9, 39, 23.1 so 'smiṃstīrthavare rājan sarasvatyāḥ samāhitaḥ /
MBh, 9, 39, 28.1 sa tu vavre varaṃ rājan syām ahaṃ brāhmaṇastviti /
MBh, 9, 39, 31.2 adadānmudito rājan pūjayitvā dvijottamān //
MBh, 9, 39, 32.1 yayau rājaṃstato rāmo bakasyāśramam antikāt /
MBh, 9, 40, 1.3 yatra dālbhyo bako rājan paśvarthaṃ sumahātapāḥ /
MBh, 9, 40, 5.2 paśūn etān ahaṃ tyaktvā bhikṣiṣye rājasattamam //
MBh, 9, 40, 6.1 evam uktvā tato rājann ṛṣīn sarvān pratāpavān /
MBh, 9, 40, 15.2 babhūva durmanā rājaṃścintayāmāsa ca prabhuḥ //
MBh, 9, 40, 20.1 sarasvatīṃ tato gatvā sa rājā bakam abravīt /
MBh, 9, 40, 25.2 svam eva nagaraṃ rājā pratipede maharddhimat //
MBh, 9, 40, 32.1 yayāter yajamānasya yatra rājan sarasvatī /
MBh, 9, 41, 3.3 bhṛśaṃ vairam abhūd rājaṃstapaḥspardhākṛtaṃ mahat //
MBh, 9, 41, 22.2 uvāca rājan dharmātmā vasiṣṭho dvipadāṃ varaḥ //
MBh, 9, 41, 26.1 atha kūle svake rājañ japantam ṛṣisattamam /
MBh, 9, 41, 28.2 uhyamānaśca tuṣṭāva tadā rājan sarasvatīm //
MBh, 9, 41, 32.1 evaṃ sarasvatī rājan stūyamānā maharṣiṇā /
MBh, 9, 42, 2.1 athājagmustato rājan rākṣasāstatra bhārata /
MBh, 9, 42, 5.3 prayayur hi tato rājan yena tīrthaṃ hi tat tathā //
MBh, 9, 42, 7.1 tān dṛṣṭvā rākṣasān rājanmunayaḥ saṃśitavratāḥ /
MBh, 9, 42, 14.2 kṛtāñjalīstato rājan rākṣasāḥ kṣudhayārditāḥ /
MBh, 9, 42, 31.2 cichedāsya śiro rājann apāṃ phenena vāsavaḥ //
MBh, 9, 42, 37.2 lokān kāmadughān prāptam akṣayān rājasattama //
MBh, 9, 43, 17.2 vavṛdhe 'tīva rājendra candravat priyadarśanaḥ //
MBh, 9, 43, 43.1 praṇipatya tataste tu vidhivad rājapuṃgava /
MBh, 9, 43, 43.2 idam ūcur vaco rājan kārttikeyapriyepsayā //
MBh, 9, 43, 49.1 sarvadevanikāyānāṃ ye rājānaḥ pariśrutāḥ /
MBh, 9, 44, 17.1 jagṛhuste tadā rājan sarva eva divaukasaḥ /
MBh, 9, 44, 23.3 dadau skandāya rājendra surārivinibarhaṇam //
MBh, 9, 44, 42.2 himavān pradadau rājan hutāśanasutāya vai //
MBh, 9, 44, 53.2 akṣasaṃtarjano rājan kunadīkas tamobhrakṛt //
MBh, 9, 44, 58.2 samudravego rājendra śailakampī tathaiva ca //
MBh, 9, 44, 95.2 vāraṇendranibhāścānye bhīmā rājan sahasraśaḥ //
MBh, 9, 44, 100.3 kalmāṣā bahavo rājaṃścitravarṇāśca bhārata //
MBh, 9, 45, 1.2 śṛṇu mātṛgaṇān rājan kumārānucarān imān /
MBh, 9, 45, 10.2 nṛtyapriyā ca rājendra śatolūkhalamekhalā //
MBh, 9, 45, 20.1 khaṇḍakhaṇḍā ca rājendra pūṣaṇā maṇikuṇḍalā /
MBh, 9, 46, 5.2 śṛṇu rājann idaṃ citraṃ pūrvakalpe yathātatham /
MBh, 9, 46, 22.3 dhanādhipatyaṃ samprāpto rājann ailabilaḥ prabhuḥ //
MBh, 9, 46, 23.1 tatrastham eva taṃ rājan dhanāni nidhayastathā /
MBh, 9, 46, 25.1 yatra rājñā kubereṇa varā labdhāśca puṣkalāḥ /
MBh, 9, 46, 28.1 tatrāplutya balo rājan dattvā dāyāṃśca puṣkalān /
MBh, 9, 47, 19.1 tataḥ sa prayatā rājan vāgyatā vigataklamā /
MBh, 9, 47, 19.3 apacad rājaśārdūla badarāṇi mahāvratā //
MBh, 9, 47, 53.1 gate vajradhare rājaṃstatra varṣaṃ papāta ha /
MBh, 9, 48, 17.1 yatreṣṭvā bhagavāñ jyotir bhāskaro rājasattama /
MBh, 9, 49, 6.1 devalasyāśrame rājannyavasat sa mahādyutiḥ /
MBh, 9, 49, 22.1 asito devalo rājaṃścintayāmāsa buddhimān /
MBh, 9, 49, 23.1 cintayāmāsa rājendra tadā sa munisattamaḥ /
MBh, 9, 49, 52.2 vinayāvanato rājann upasarpya mahāmunim /
MBh, 9, 49, 60.1 iti niścitya manasā devalo rājasattama /
MBh, 9, 50, 12.2 tataḥ provāca rājendra dadatī putram asya tam /
MBh, 9, 50, 34.2 anāvṛṣṭir anuprāptā rājan dvādaśavārṣikī //
MBh, 9, 50, 35.2 vṛttyarthaṃ prādravan rājan kṣudhārtāḥ sarvatodiśam //
MBh, 9, 50, 40.2 sarveṣām eva rājendra na kaścit pratibhānavān //
MBh, 9, 50, 43.1 tataḥ sarve samājagmustatra rājanmaharṣayaḥ /
MBh, 9, 51, 3.3 sa taptvā vipulaṃ rājaṃstapo vai tapatāṃ varaḥ /
MBh, 9, 51, 4.2 jagāma tridivaṃ rājan saṃtyajyeha kalevaram //
MBh, 9, 51, 9.2 vārddhakena ca rājendra tapasā caiva karśitā //
MBh, 9, 51, 17.1 sā rātrāvabhavad rājaṃstaruṇī devavarṇinī /
MBh, 9, 52, 5.1 kim idaṃ vartate rājan prayatnena pareṇa ca /
MBh, 9, 52, 14.1 te svargabhājo rājendra bhavantviti mahāmate /
MBh, 9, 52, 14.2 tathāstviti tato rājā kuruḥ śakram uvāca ha //
MBh, 9, 53, 4.1 te tu sarve mahātmānam ūcū rājan halāyudham /
MBh, 9, 53, 7.1 babhūva śrīmatī rājañ śāṇḍilyasya mahātmanaḥ /
MBh, 9, 53, 16.2 hemadaṇḍadharo rājan kamaṇḍaludharastathā //
MBh, 9, 53, 20.1 tato 'syākathayad rājannāradaḥ sarvadharmavit /
MBh, 9, 53, 25.2 rājāno rājaputrāśca samareṣvanivartinaḥ //
MBh, 9, 53, 25.2 rājāno rājaputrāśca samareṣvanivartinaḥ //
MBh, 9, 54, 1.3 yatra duḥkhānvito rājā dhṛtarāṣṭro 'bravīd idam //
MBh, 9, 54, 4.1 dṛṣṭvā lāṅgalinaṃ rājā pratyutthāya ca bhārata /
MBh, 9, 54, 8.1 tato duryodhano rājā pragṛhya mahatīṃ gadām /
MBh, 9, 54, 15.2 rarāja rājan putraste kāñcanaḥ śailarāḍ iva //
MBh, 9, 54, 18.2 dahantau locanai rājan parasparavadhaiṣiṇau //
MBh, 9, 54, 19.1 samprahṛṣṭamanā rājan gadām ādāya kauravaḥ /
MBh, 9, 54, 19.2 sṛkkiṇī saṃlihan rājan krodharaktekṣaṇaḥ śvasan //
MBh, 9, 54, 20.1 tato duryodhano rājā gadām ādāya vīryavān /
MBh, 9, 54, 38.1 tato duryodhano rājann idam āha yudhiṣṭhiram /
MBh, 9, 54, 40.1 tataḥ samupaviṣṭaṃ tat sumahad rājamaṇḍalam /
MBh, 9, 54, 42.1 śuśubhe rājamadhyastho nīlavāsāḥ sitaprabhaḥ /
MBh, 9, 55, 1.3 yatra duḥkhānvito rājā dhṛtarāṣṭro 'bravīd idam //
MBh, 9, 55, 13.2 dīptāyāṃ diśi rājendra mṛgāścāśubhavādinaḥ //
MBh, 9, 55, 25.1 rājā ca dhṛtarāṣṭro 'dya śrutvā putraṃ mayā hatam /
MBh, 9, 55, 26.1 ityuktvā rājaśārdūla gadām ādāya vīryavān /
MBh, 9, 55, 28.1 rājñaśca dhṛtarāṣṭrasya tathā tvam api cātmanaḥ /
MBh, 9, 55, 29.2 dyūte ca vañcito rājā yat tvayā saubalena ca //
MBh, 9, 55, 35.1 ityevam uccai rājendra bhāṣamāṇaṃ vṛkodaram /
MBh, 9, 55, 35.2 uvāca vītabhī rājan putraste satyavikramaḥ //
MBh, 9, 55, 40.2 rājānaḥ somakāścaiva ye tatrāsan samāgatāḥ //
MBh, 9, 56, 11.2 dadṛśuḥ prekṣakā rājan raudrīṃ viśasanīṃ gadām //
MBh, 9, 56, 21.1 dakṣiṇaṃ maṇḍalaṃ rājan dhārtarāṣṭro 'bhyavartata /
MBh, 9, 56, 39.1 sa savyaṃ maṇḍalaṃ rājann udbhrāmya kṛtaniścayaḥ /
MBh, 9, 56, 41.1 āścaryaṃ cāpi tad rājan sarvasainyānyapūjayan /
MBh, 9, 56, 44.1 sā tu moghā gadā rājan patantī bhīmacoditā /
MBh, 9, 56, 48.1 tasmiṃstathā vartamāne rājan somakapāṇḍavāḥ /
MBh, 9, 56, 51.1 upasṛtya tu rājānaṃ gadāmokṣaviśāradaḥ /
MBh, 9, 56, 51.2 āvidhyata gadāṃ rājan samuddiśya sutaṃ tava //
MBh, 9, 56, 58.2 udbhinnarudhiro rājan prabhinna iva kuñjaraḥ //
MBh, 9, 57, 7.2 māyāvinaṃ ca rājānaṃ māyayaiva nikṛntatu //
MBh, 9, 57, 8.2 viṣamasthastato rājā bhaviṣyati yudhiṣṭhiraḥ //
MBh, 9, 57, 17.2 eṣa vaḥ kauravo rājā dhārtarāṣṭro bhaviṣyati //
MBh, 9, 57, 20.2 vyacarat pāṇḍavo rājann ariṃ saṃmohayann iva //
MBh, 9, 57, 25.2 kṣubdhayor vāyunā rājan dvayor iva samudrayoḥ //
MBh, 9, 57, 29.2 gadānipātai rājendra takṣator vai parasparam //
MBh, 9, 57, 39.2 vegenābhyadravad rājan bhīmasenaḥ pratāpavān //
MBh, 9, 57, 41.2 iyeṣotpatituṃ rājaṃśchalayiṣyan vṛkodaram //
MBh, 9, 57, 42.1 abudhyad bhīmasenastad rājñastasya cikīrṣitam /
MBh, 9, 57, 43.1 sṛtyā vañcayato rājan punar evotpatiṣyataḥ /
MBh, 9, 57, 43.2 ūrubhyāṃ prāhiṇod rājan gadāṃ vegena pāṇḍavaḥ //
MBh, 9, 57, 54.2 prākampanta tato rājaṃstava putre nipātite //
MBh, 9, 57, 56.2 duryodhane tadā rājan patite tanaye tava //
MBh, 9, 57, 59.1 tathaiva siddhā rājendra tathā vātikacāraṇāḥ /
MBh, 9, 58, 5.2 śiraśca rājasiṃhasya pādena samaloḍayat //
MBh, 9, 58, 11.1 ye naḥ purā ṣaṇḍhatilān avocan krūrā rājño dhṛtarāṣṭrasya putrāḥ /
MBh, 9, 58, 12.1 punaśca rājñaḥ patitasya bhūmau sa tāṃ gadāṃ skandhagatāṃ nirīkṣya /
MBh, 9, 58, 13.1 hṛṣṭena rājan kurupārthivasya kṣudrātmanā bhīmasenena pādam /
MBh, 9, 58, 15.2 rājā jñātir hataścāyaṃ naitannyāyyaṃ tavānagha //
MBh, 9, 58, 17.2 sa kasmād bhīmasena tvaṃ rājānam adhitiṣṭhasi //
MBh, 9, 58, 18.1 dṛṣṭvā duryodhanaṃ rājā kuntīputrastathāgatam /
MBh, 9, 59, 1.2 adharmeṇa hataṃ dṛṣṭvā rājānaṃ mādhavottamaḥ /
MBh, 9, 59, 10.2 nabhogatau yathā rājaṃścandrasūryau dinakṣaye //
MBh, 9, 59, 23.1 hatvādharmeṇa rājānaṃ dharmātmānaṃ suyodhanam /
MBh, 9, 59, 24.2 ṛjuyodhī hato rājā dhārtarāṣṭro narādhipaḥ //
MBh, 9, 59, 31.2 na mamaitat priyaṃ kṛṣṇa yad rājānaṃ vṛkodaraḥ /
MBh, 9, 59, 39.1 tavādya pṛthivī rājan kṣemā nihatakaṇṭakā /
MBh, 9, 59, 43.2 gataṃ vairasya nidhanaṃ hato rājā suyodhanaḥ /
MBh, 9, 60, 13.1 ye viprakurvan rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 9, 61, 6.2 kṛtāñjalipuṭā rājan kāṣāyamalināmbarāḥ //
MBh, 9, 61, 15.2 abhavan vismitā rājann arjunaścedam abravīt //
MBh, 9, 61, 20.3 pariṣvajya ca rājānaṃ yudhiṣṭhiram abhāṣata //
MBh, 9, 61, 22.1 tvaṃ cāpi kuśalī rājanmādrīputrau ca pāṇḍavau /
MBh, 9, 61, 25.2 bhrātṛbhiḥ saha rājendra śūraḥ satyaparākramaḥ /
MBh, 9, 61, 37.3 dārukaṃ ratham āropya yena rājāmbikāsutaḥ //
MBh, 9, 62, 1.2 kimarthaṃ rājaśārdūlo dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 62, 8.2 vyutkramya samayaṃ rājan dhārtarāṣṭraṃ mahābalam //
MBh, 9, 62, 35.1 pādau prapīḍya kṛṣṇasya rājñaścāpi janārdanaḥ /
MBh, 9, 62, 36.2 pāṇim ālambya rājñaḥ sa sasvaraṃ praruroda ha //
MBh, 9, 62, 63.1 rājñastvandhasya vṛddhasya hataputrasya keśava /
MBh, 9, 62, 67.2 dvaipāyanasya rājendra tataḥ kauravam abravīt //
MBh, 9, 62, 71.1 vāsudeve gate rājan dhṛtarāṣṭraṃ janeśvaram /
MBh, 9, 63, 2.1 atyarthaṃ kopano rājā jātavairaśca pāṇḍuṣu /
MBh, 9, 63, 3.2 śṛṇu rājan pravakṣyāmi yathāvṛttaṃ narādhipa /
MBh, 9, 63, 3.3 rājñā yad uktaṃ bhagnena tasmin vyasana āgate //
MBh, 9, 63, 4.1 bhagnasaktho nṛpo rājan pāṃsunā so 'vaguṇṭhitaḥ /
MBh, 9, 63, 30.1 vātikāṃścābravīd rājā putraste satyavikramaḥ /
MBh, 9, 63, 36.1 snuṣābhiḥ prasnuṣābhiśca vṛddho rājā pitā mama /
MBh, 9, 64, 1.3 hataśiṣṭās tato rājan kauravāṇāṃ mahārathāḥ //
MBh, 9, 64, 12.1 avatīrya rathebhyas tu prādravan rājasaṃnidhau /
MBh, 9, 64, 15.2 katham eko 'dya rājendra tiṣṭhase nirjane vane //
MBh, 9, 64, 22.2 uvāca rājan putras te prāptakālam idaṃ vacaḥ //
MBh, 9, 64, 33.2 tūṣṇīṃ babhūva rājendra rujāsau vihvalo bhṛśam //
MBh, 9, 64, 34.1 tathā tu dṛṣṭvā rājānaṃ bāṣpaśokasamanvitam /
MBh, 9, 64, 35.2 bāṣpavihvalayā vācā rājānam idam abravīt //
MBh, 9, 64, 36.2 na tathā tena tapyāmi yathā rājaṃs tvayādya vai //
MBh, 9, 64, 42.1 sa tad vacanam ājñāya rājño brāhmaṇasattamaḥ /
MBh, 9, 64, 42.2 kalaśaṃ pūrṇam ādāya rājño 'ntikam upāgamat //
MBh, 9, 64, 45.1 rājño niyogād yoddhavyaṃ brāhmaṇena viśeṣataḥ /
MBh, 9, 64, 46.1 rājñas tu vacanaṃ śrutvā kṛpaḥ śāradvatas tataḥ /
MBh, 9, 64, 46.2 drauṇiṃ rājño niyogena senāpatye 'bhyaṣecayat //
MBh, 9, 64, 48.1 duryodhano 'pi rājendra śoṇitaughapariplutaḥ /
MBh, 10, 1, 6.2 rājño vadhena saṃtaptā muhūrtaṃ samavasthitāḥ //
MBh, 10, 1, 12.1 kathaṃ rājñaḥ pitā bhūtvā svayaṃ rājā ca saṃjaya /
MBh, 10, 1, 12.1 kathaṃ rājñaḥ pitā bhūtvā svayaṃ rājā ca saṃjaya /
MBh, 10, 1, 17.2 gatvā tu tāvakā rājannātidūram avasthitāḥ /
MBh, 10, 1, 22.1 upetya tu tadā rājannyagrodhaṃ te mahārathāḥ /
MBh, 10, 1, 45.3 rājñaḥ sakāśe teṣāṃ ca pratijñāto vadho mayā //
MBh, 10, 1, 56.1 hato duryodhano rājā ekavīro mahābalaḥ /
MBh, 10, 3, 24.2 gantāsmi padavīṃ rājñaḥ pituścāpi mahādyuteḥ //
MBh, 10, 4, 20.2 abravīnmātulaṃ rājan krodhād udvṛtya locane //
MBh, 10, 4, 27.1 vilāpo bhagnasakthasya yastu rājño mayā śrutaḥ /
MBh, 10, 5, 23.1 vilāpo bhagnasakthasya yo me rājñaḥ pariśrutaḥ /
MBh, 10, 5, 36.2 tam anvagāt kṛpo rājan kṛtavarmā ca sātvataḥ //
MBh, 10, 7, 14.1 tasyāṃ vedyāṃ tadā rājaṃścitrabhānur ajāyata /
MBh, 10, 7, 21.2 tathaivāśiraso rājann ṛkṣavaktrāśca bhīṣaṇāḥ //
MBh, 10, 7, 25.1 maulīdharāśca rājendra tathākuñcitamūrdhajāḥ /
MBh, 10, 8, 6.2 prahṛṣṭaḥ śanakai rājann idaṃ vacanam abravīt //
MBh, 10, 8, 18.1 tam ākramya tadā rājan kaṇṭhe corasi cobhayoḥ /
MBh, 10, 8, 25.1 sa tasya bhavanād rājanniṣkramyānādayan diśaḥ /
MBh, 10, 8, 27.1 rājānaṃ nihataṃ dṛṣṭvā bhṛśaṃ śokaparāyaṇāḥ /
MBh, 10, 8, 29.1 striyastu rājan vitrastā bhāradvājaṃ nirīkṣya tam /
MBh, 10, 8, 36.2 saṃsuptān eva rājendra tatra tatra mahārathān /
MBh, 10, 8, 50.2 kukṣideśe 'vadhīd rājan sa hato nyapatad bhuvi //
MBh, 10, 8, 81.2 vyakṣobhayata rājendra mahāhradam iva dvipaḥ //
MBh, 10, 8, 82.1 utpetustena śabdena yodhā rājan vicetasaḥ /
MBh, 10, 8, 85.1 bandhanāni ca rājendra saṃchidya turagā dvipāḥ /
MBh, 10, 8, 88.1 sa śabdaḥ prerito rājan bhūtasaṃghair mudā yutaiḥ /
MBh, 10, 8, 89.2 muktāḥ paryapatan rājanmṛdnantaḥ śibire janam //
MBh, 10, 8, 125.2 gamayāmāsa rājendra drauṇir yamaniveśanam //
MBh, 10, 8, 148.1 etad īdṛśakaṃ vṛttaṃ rājan suptajane vibho /
MBh, 10, 8, 151.2 yadi jīvati no rājā tasmai śaṃsāmahe priyam //
MBh, 10, 9, 3.1 taṃ bhagnasakthaṃ rājendra kṛcchraprāṇam acetasam /
MBh, 10, 9, 7.2 śuśubhe saṃvṛto rājā vedī tribhir ivāgnibhiḥ //
MBh, 10, 9, 8.1 te taṃ śayānaṃ samprekṣya rājānam atathocitam /
MBh, 10, 9, 9.2 raṇe rājñaḥ śayānasya kṛpaṇaṃ paryadevayan //
MBh, 10, 9, 16.1 bhayānnamanti rājāno yasya sma śatasaṃghaśaḥ /
MBh, 10, 9, 19.1 āhustvāṃ rājaśārdūla mukhyaṃ sarvadhanuṣmatām /
MBh, 10, 9, 26.1 nanu rāmo 'bravīd rājaṃstvāṃ sadā yadunandanaḥ /
MBh, 10, 9, 27.1 ślāghate tvāṃ hi vārṣṇeyo rājan saṃsatsu bhārata /
MBh, 10, 9, 39.1 vayam eva trayo rājan gacchantaṃ paramāṃ gatim /
MBh, 10, 9, 41.2 hīnānāṃ nastvayā rājan kutaḥ śāntiḥ kutaḥ sukham //
MBh, 10, 9, 44.1 pariṣvajethā rājānaṃ bāhlikaṃ sumahāratham /
MBh, 10, 9, 46.1 ityevam uktvā rājānaṃ bhagnasaktham acetasam /
MBh, 10, 10, 18.2 ye terur uccāvacaśastranaubhis te rājaputrā nihatāḥ pramādāt //
MBh, 10, 10, 21.2 ye sehur āttāyataśastravegaṃ te rājaputrā nihatāḥ pramādāt //
MBh, 10, 10, 26.1 ityevam ārtaḥ paridevayan sa rājā kurūṇāṃ nakulaṃ babhāṣe /
MBh, 10, 10, 26.2 gacchānayainām iha mandabhāgyāṃ samātṛpakṣām iti rājaputrīm //
MBh, 10, 10, 27.1 mādrīsutastat parigṛhya vākyaṃ dharmeṇa dharmapratimasya rājñaḥ /
MBh, 10, 11, 6.2 kṛṣṇā rājānam āsādya śokārtā nyapatad bhuvi //
MBh, 10, 11, 10.1 diṣṭyā rājaṃstvam adyemām akhilāṃ bhokṣyase mahīm /
MBh, 10, 11, 20.4 rājañ śirasi taṃ kṛtvā jīveyam iti me matiḥ //
MBh, 10, 11, 21.2 ityuktvā pāṇḍavaṃ kṛṣṇā rājānaṃ cārudarśanā /
MBh, 10, 12, 16.1 sa rājan prīyamāṇena mayāpyuktaḥ kṛtāñjaliḥ /
MBh, 10, 13, 19.1 ityuktvā rājaśārdūla droṇaputraḥ pratāpavān /
MBh, 10, 15, 12.2 drauṇir dīnamanā rājan dvaipāyanam abhāṣata //
MBh, 10, 16, 25.1 tato rājñābhyanujñāto bhīmaseno mahābalaḥ /
MBh, 10, 16, 28.2 naiva tvam api govinda śamam icchati rājani //
MBh, 10, 16, 33.3 śirasyetaṃ maṇiṃ rājā pratibadhnātu bhārata //
MBh, 10, 16, 34.2 taṃ gṛhītvā tato rājā śirasyevākarot tadā /
MBh, 10, 17, 1.3 śocan yudhiṣṭhiro rājā dāśārham idam abravīt //
MBh, 10, 17, 16.2 bibhakṣayiṣavo rājan sahasā prādravaṃstadā //
MBh, 10, 17, 19.2 tato vavṛdhire rājan prītimatyaḥ svayoniṣu //
MBh, 10, 18, 19.2 atha tat sahasā rājaṃś chinnajyaṃ visphurad dhanuḥ //
MBh, 11, 1, 2.1 tathaiva kauravo rājā dharmaputro mahāmanāḥ /
MBh, 11, 1, 14.2 alaṃ vaireṇa te rājan putraḥ saṃgṛhyatām iti //
MBh, 11, 1, 22.1 śokaṃ rājan vyapanuda śrutāste vedaniścayāḥ /
MBh, 11, 1, 29.1 putragṛddhyā tvayā rājan priyaṃ tasya cikīrṣatā /
MBh, 11, 2, 2.2 uttiṣṭha rājan kiṃ śeṣe dhārayātmānam ātmanā /
MBh, 11, 2, 6.1 na cāpyetān hatān yuddhe rājañ śocitum arhasi /
MBh, 11, 3, 15.1 yathā ca salile rājan krīḍārtham anusaṃcaran /
MBh, 11, 5, 18.2 na cāsya jīvite rājannirvedaḥ samajāyata //
MBh, 11, 6, 4.2 upamānam idaṃ rājanmokṣavidbhir udāhṛtam /
MBh, 11, 6, 9.2 ṣaḍvaktraḥ kuñjaro rājan sa tu saṃvatsaraḥ smṛtaḥ /
MBh, 11, 7, 3.1 yathā tu puruṣo rājan dīrgham adhvānam āsthitaḥ /
MBh, 11, 7, 16.1 sa caitat prāpnute rājan yat tvaṃ prāpto narādhipa /
MBh, 11, 7, 20.2 tyaktvā mṛtyubhayaṃ rājan brahmalokaṃ sa gacchati //
MBh, 11, 8, 10.3 abhūcca tūṣṇīṃ rājāsau dhyāyamāno mahīpate //
MBh, 11, 8, 15.1 pratyakṣaṃ tava rājendra vairasyāsya samudbhavaḥ /
MBh, 11, 8, 27.1 sa eṣa te suto rājaṃl lokasaṃhārakāraṇāt /
MBh, 11, 8, 30.2 mā tāñ śocasva rājendra na hi śoke 'sti kāraṇam //
MBh, 11, 8, 38.1 anatikramaṇīyo hi vidhī rājan kathaṃcana /
MBh, 11, 8, 40.2 jñātvā yudhiṣṭhiro rājā prāṇān api parityajet //
MBh, 11, 8, 41.2 sa kathaṃ tvayi rājendra kṛpāṃ vai na kariṣyati //
MBh, 11, 8, 48.2 dhṛtarāṣṭrasya rājendra tatraivāntaradhīyata //
MBh, 11, 9, 5.2 saha kuntyā yato rājā saha strībhir upādravat //
MBh, 11, 9, 6.1 tāḥ samāsādya rājānaṃ bhṛśaṃ śokasamanvitāḥ /
MBh, 11, 9, 12.2 śokārtānyadravan rājan kiśorīṇām ivāṅgane //
MBh, 11, 9, 16.2 tāḥ śokavihvalā rājann upaikṣanta parasparam //
MBh, 11, 9, 17.1 tābhiḥ parivṛto rājā rudatībhiḥ sahasraśaḥ /
MBh, 11, 10, 2.1 te tu dṛṣṭvaiva rājānaṃ prajñācakṣuṣam īśvaram /
MBh, 11, 10, 3.2 gataḥ sānucaro rājañ śakralokaṃ mahīpatiḥ //
MBh, 11, 10, 5.1 ityevam uktvā rājānaṃ kṛpaḥ śāradvatastadā /
MBh, 11, 10, 17.1 rājaṃstvam anujānīhi dhairyam ātiṣṭha cottamam /
MBh, 11, 10, 18.1 ityevam uktvā rājānaṃ kṛtvā cābhipradakṣiṇam /
MBh, 11, 10, 19.1 avekṣamāṇā rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam /
MBh, 11, 10, 20.1 apakramya tu te rājan sarva eva mahārathāḥ /
MBh, 11, 10, 23.1 sametya vīrā rājānaṃ tadā tvanudite ravau /
MBh, 11, 11, 6.1 tābhiḥ parivṛto rājā rudatībhiḥ sahasraśaḥ /
MBh, 11, 11, 7.1 kva nu dharmajñatā rājñaḥ kva nu sādyānṛśaṃsatā /
MBh, 11, 11, 17.2 babhañja balavān rājā manyamāno vṛkodaram //
MBh, 11, 11, 18.1 nāgāyutabalaprāṇaḥ sa rājā bhīmam āyasam /
MBh, 11, 11, 23.2 āyasī pratimā hyeṣā tvayā rājannipātitā //
MBh, 11, 11, 25.1 na hi te rājaśārdūla bale tulyo 'sti kaścana /
MBh, 11, 11, 28.2 tava rājendra tena tvaṃ bhīmasenaṃ jighāṃsasi //
MBh, 11, 11, 29.1 na ca te tat kṣamaṃ rājan hanyāstvaṃ yad vṛkodaram /
MBh, 11, 12, 2.1 rājann adhītā vedāste śāstrāṇi vividhāni ca /
MBh, 11, 12, 2.2 śrutāni ca purāṇāni rājadharmāśca kevalāḥ //
MBh, 11, 12, 4.1 rājā hi yaḥ sthiraprajñaḥ svayaṃ doṣān avekṣate /
MBh, 11, 12, 6.2 rājaṃstvaṃ hyavidheyātmā duryodhanavaśe sthitaḥ //
MBh, 11, 14, 5.1 rājaputrīṃ ca pāñcālīm ekavastrāṃ rajasvalām /
MBh, 11, 15, 1.3 kva sa rājeti sakrodhā putrapautravadhārditā //
MBh, 11, 15, 2.1 tām abhyagacchad rājendro vepamānaḥ kṛtāñjaliḥ /
MBh, 11, 18, 6.2 rājaputrīṃ mahābāho mano na vyupaśāmyati //
MBh, 11, 20, 27.2 uttarāṃ moghasaṃkalpāṃ matsyarājakulastriyaḥ //
MBh, 11, 23, 6.2 rudantyaḥ paryupāsante madrarājakulastriyaḥ //
MBh, 11, 23, 10.1 eṣa śailālayo rājā bhagadattaḥ pratāpavān /
MBh, 11, 25, 10.1 kosalānām adhipatiṃ rājaputraṃ bṛhadbalam /
MBh, 11, 25, 16.1 pāñcālarājño vipulaṃ puṇḍarīkākṣa pāṇḍuram /
MBh, 11, 25, 17.2 dagdhvā gacchanti pāñcālyaṃ rājānam apasavyataḥ //
MBh, 11, 25, 22.2 āropyāṅke rudantyetāś cedirājavarāṅganāḥ //
MBh, 11, 26, 5.2 śūdrā dāsaṃ paśupālaṃ tu vaiśyā vadhārthīyaṃ tvadvidhā rājaputrī //
MBh, 11, 26, 7.1 dhṛtarāṣṭrastu rājarṣir nigṛhyābuddhijaṃ tamaḥ /
MBh, 11, 26, 9.3 koṭyaḥ ṣaṣṭiśca ṣaṭ caiva ye 'smin rājamṛdhe hatāḥ //
MBh, 11, 26, 10.2 daśa cānyāni rājendra śataṃ ṣaṣṭiśca pañca ca //
MBh, 11, 26, 17.1 ye tatra nihatā rājann antar āyodhanaṃ prati /
MBh, 11, 26, 17.2 yathā kathaṃcit te rājan samprāptā uttarān kurūn //
MBh, 11, 26, 31.1 duryodhanaṃ ca rājānaṃ bhrātṝṃścāsya śatādhikān /
MBh, 11, 26, 31.2 śalyaṃ śalaṃ ca rājānaṃ bhūriśravasam eva ca //
MBh, 11, 26, 32.1 jayadrathaṃ ca rājānam abhimanyuṃ ca bhārata /
MBh, 11, 26, 33.2 rājānaṃ kṣemadhanvānaṃ virāṭadrupadau tathā //
MBh, 11, 26, 37.2 alambusaṃ ca rājānaṃ jalasaṃdhaṃ ca pārthivam //
MBh, 11, 26, 38.1 anyāṃśca pārthivān rājañ śataśo 'tha sahasraśaḥ /
MBh, 11, 27, 21.2 vinadañ śanakai rājaṃś cakārāsyodakaṃ prabhuḥ //
MBh, 12, 1, 3.1 kṛtodakaṃ tu rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 12, 1, 8.2 āśvāsayanto rājānaṃ viprāḥ śatasahasraśaḥ //
MBh, 12, 2, 6.2 buddhiṃ ca tava rājendra yamayor vinayaṃ tathā //
MBh, 12, 2, 8.1 sa sakhyam agamad bālye rājñā duryodhanena vai /
MBh, 12, 4, 2.1 tataḥ kadācid rājānaḥ samājagmuḥ svayaṃvare /
MBh, 12, 4, 2.2 kaliṅgaviṣaye rājan rājñaścitrāṅgadasya ca //
MBh, 12, 4, 2.2 kaliṅgaviṣaye rājan rājñaścitrāṅgadasya ca //
MBh, 12, 4, 3.2 rājānaḥ śataśastatra kanyārthaṃ samupāgaman //
MBh, 12, 4, 8.2 mlecchācāryāśca rājānaḥ prācyodīcyāśca bhārata //
MBh, 12, 4, 10.1 tataḥ samupaviṣṭeṣu teṣu rājasu bhārata /
MBh, 12, 4, 11.1 tataḥ saṃśrāvyamāṇeṣu rājñāṃ nāmasu bhārata /
MBh, 12, 4, 15.1 tato vimardaḥ sumahān rājñām āsīd yudhiṣṭhira /
MBh, 12, 4, 20.2 vyapeyuste raṇaṃ hitvā rājāno bhagnamānasāḥ //
MBh, 12, 5, 1.2 āviṣkṛtabalaṃ karṇaṃ jñātvā rājā tu māgadhaḥ /
MBh, 12, 5, 6.2 aṅgeṣu naraśārdūla sa rājāsīt sapatnajit //
MBh, 12, 6, 11.1 sa rājā putrapautrāṇāṃ saṃbandhisuhṛdāṃ tathā /
MBh, 12, 6, 12.2 nirvedam akarod dhīmān rājā saṃtāpapīḍitaḥ //
MBh, 12, 7, 32.2 rājā rāṣṭreśvaraṃ kṛtvā dhṛtarāṣṭro 'dya śocati //
MBh, 12, 8, 9.1 asmin rājakule jāto jitvā kṛtsnāṃ vasuṃdharām /
MBh, 12, 8, 13.2 hriyamāṇe dhane rājan vayaṃ kasya kṣamemahi //
MBh, 12, 8, 15.1 patitaḥ śocyate rājannirdhanaścāpi śocyate /
MBh, 12, 8, 24.2 sa vai rājan kṛśo nāma na śarīrakṛśaḥ kṛśaḥ //
MBh, 12, 8, 25.2 rājan kim anyajjñātīnāṃ vadhād ṛdhyanti devatāḥ //
MBh, 12, 8, 30.2 evam eva hi rājāno jayanti pṛthivīm imām //
MBh, 12, 8, 32.2 evaṃ rājakulād vittaṃ pṛthivīṃ pratitiṣṭhati //
MBh, 12, 8, 34.2 taṃ cenna yajase rājan prāptastvaṃ devakilbiṣam //
MBh, 12, 8, 35.1 yeṣāṃ rājāśvamedhena yajate dakṣiṇāvatā /
MBh, 12, 8, 37.2 mahān dāśarathaḥ panthā mā rājan kāpathaṃ gamaḥ //
MBh, 12, 10, 1.2 śrotriyasyeva te rājan mandakasyāvipaścitaḥ /
MBh, 12, 10, 2.1 ālasye kṛtacittasya rājadharmānasūyataḥ /
MBh, 12, 10, 14.2 tvāṃ rājann anugacchāmo jyeṣṭho 'yam iti bhārata //
MBh, 12, 10, 24.1 yadi saṃnyāsataḥ siddhiṃ rājan kaścid avāpnuyāt /
MBh, 12, 12, 1.3 rājānam abhisamprekṣya sarvadharmabhṛtāṃ varam //
MBh, 12, 12, 11.2 ekataste trayo rājan gṛhasthāśrama ekataḥ //
MBh, 12, 12, 19.1 asṛjaddhi prajā rājan prajāpatir akalmaṣaḥ /
MBh, 12, 12, 27.1 rājñaḥ pramādadoṣeṇa dasyubhiḥ parimuṣyatām /
MBh, 12, 12, 27.2 aśaraṇyaḥ prajānāṃ yaḥ sa rājā kalir ucyate //
MBh, 12, 12, 29.2 vayaṃ te rājakalayo bhaviṣyāmo viśāṃ pate //
MBh, 12, 12, 30.1 adātāro 'śaraṇyāśca rājakilbiṣabhāginaḥ /
MBh, 12, 13, 5.1 brahmamṛtyū ca tau rājann ātmanyeva samāśritau /
MBh, 12, 13, 10.1 athavā vasato rājan vane vanyena jīvataḥ /
MBh, 12, 14, 2.2 abhyabhāṣata rājendraṃ draupadī yoṣitāṃ varā //
MBh, 12, 14, 3.1 āsīnam ṛṣabhaṃ rājñāṃ bhrātṛbhiḥ parivāritam /
MBh, 12, 14, 4.2 lālitā satataṃ rājñā dharmajñā dharmadarśinī //
MBh, 12, 14, 8.1 kathaṃ dvaitavane rājan pūrvam uktvā tathā vacaḥ /
MBh, 12, 14, 14.2 nādaṇḍasya prajā rājñaḥ sukham edhanti bhārata //
MBh, 12, 14, 15.2 brāhmaṇasyaiṣa dharmaḥ syānna rājño rājasattama //
MBh, 12, 14, 15.2 brāhmaṇasyaiṣa dharmaḥ syānna rājño rājasattama //
MBh, 12, 14, 16.2 eṣa rājñāṃ paro dharmaḥ samare cāpalāyanam //
MBh, 12, 14, 32.2 tavonmādena rājendra sonmādāḥ sarvapāṇḍavāḥ //
MBh, 12, 14, 37.1 yathāstāṃ saṃmatau rājñāṃ pṛthivyāṃ rājasattamau /
MBh, 12, 14, 37.2 māndhātā cāmbarīṣaśca tathā rājan virājase //
MBh, 12, 14, 38.2 saparvatavanadvīpāṃ mā rājan vimanā bhava //
MBh, 12, 15, 5.1 rājadaṇḍabhayād eke pāpāḥ pāpaṃ na kurvate /
MBh, 12, 15, 13.1 nābhīto yajate rājannābhīto dātum icchati /
MBh, 12, 15, 21.2 biḍālam atti śvā rājañ śvānaṃ vyālamṛgastathā //
MBh, 12, 15, 23.2 yathā sṛṣṭo 'si rājendra tathā bhavitum arhasi //
MBh, 12, 16, 2.1 rājan viditadharmo 'si na te 'styaviditaṃ bhuvi /
MBh, 12, 16, 5.1 kathaṃ hi rājā lokasya sarvaśāstraviśāradaḥ /
MBh, 12, 17, 9.2 na ca tuṣyanti rājānaḥ paśya buddhyantaraṃ yathā //
MBh, 12, 18, 1.2 tūṣṇīṃbhūtaṃ tu rājānaṃ punar evārjuno 'bravīt /
MBh, 12, 18, 1.3 saṃtaptaḥ śokaduḥkhābhyāṃ rājño vākśalyapīḍitaḥ //
MBh, 12, 18, 2.2 videharājñaḥ saṃvādaṃ bhāryayā saha bhārata //
MBh, 12, 18, 8.1 pratijñā te 'nyathā rājan viceṣṭā cānyathā tava /
MBh, 12, 18, 9.1 naitenātithayo rājan devarṣipitarastathā /
MBh, 12, 18, 14.2 rājan saṃśayite mokṣe paratantreṣu dehiṣu //
MBh, 12, 18, 21.2 praśādhi pṛthivīṃ rājan yatra te 'nugraho bhavet /
MBh, 12, 18, 25.1 jātavedā yathā rājann ādagdhvaivopaśāmyati /
MBh, 12, 18, 36.1 tattvajño janako rājā loke 'sminn iti gīyate /
MBh, 12, 20, 3.2 tāṃ jitvā na vṛthā rājaṃstvaṃ parityaktum arhasi //
MBh, 12, 20, 6.2 vaikhānasānāṃ rājendra vacanaṃ śrūyate yathā //
MBh, 12, 21, 13.2 kṣatriyo yajñaśiṣṭāśī rājaśāstrārthatattvavit //
MBh, 12, 21, 16.1 ya evaṃ vartate rājā rājadharmaviniścitaḥ /
MBh, 12, 21, 16.1 ya evaṃ vartate rājā rājadharmaviniścitaḥ /
MBh, 12, 22, 6.1 brāhmaṇasyāpi ced rājan kṣatradharmeṇa tiṣṭhataḥ /
MBh, 12, 22, 8.2 rājā manīṣī nipuṇo loke dṛṣṭaparāvaraḥ //
MBh, 12, 22, 15.2 diṣṭaṃ hi rājaśārdūla na śakyam ativartitum //
MBh, 12, 23, 12.1 etāni rājñāṃ karmāṇi sukṛtāni viśāṃ pate /
MBh, 12, 23, 14.1 etāśceṣṭāḥ kṣatriyāṇāṃ rājan saṃsiddhikārikāḥ /
MBh, 12, 23, 15.2 rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam //
MBh, 12, 24, 9.3 gaccha rājānam āsādya svakarma prathayasva vai //
MBh, 12, 24, 13.1 tam abravīt samāgatya sa rājā brahmavittamam /
MBh, 12, 24, 15.2 bhakṣitāni mayā rājaṃstatra māṃ śādhi māciram //
MBh, 12, 24, 16.2 pramāṇaṃ cenmato rājā bhavato daṇḍadhāraṇe /
MBh, 12, 24, 28.2 sa rājā pāṇḍavaśreṣṭha śreṣṭho vai tena karmaṇā /
MBh, 12, 24, 30.2 daṇḍa eva hi rājendra kṣatradharmo na muṇḍanam //
MBh, 12, 25, 14.1 daivenopahate rājā karmakāle mahādyute /
MBh, 12, 25, 18.2 enasā yujyate rājā durdānta iti cocyate //
MBh, 12, 25, 19.2 taskaraiścāpi hanyante sarvaṃ tad rājakilbiṣam //
MBh, 12, 25, 22.1 atra te rājaśārdūla vartayiṣye kathām imām /
MBh, 12, 25, 27.1 hutvā tasmin yajñavahnāvathārīn pāpānmukto rājasiṃhastarasvī /
MBh, 12, 25, 29.2 tasmād rājā dharmaśīlo mahātmā hayagrīvo modate svargaloke //
MBh, 12, 25, 30.2 medhāvināṃ viduṣāṃ saṃmatānāṃ tanutyajāṃ lokam ākramya rājā //
MBh, 12, 26, 13.2 gītaṃ rājñā senajitā duḥkhārtena yudhiṣṭhira //
MBh, 12, 26, 15.1 ghnanti cānyānnarā rājaṃstān apyanye narāstathā /
MBh, 12, 26, 35.1 samyag vedān prāpya śāstrāṇyadhītya samyag rāṣṭraṃ pālayitvā ca rājā /
MBh, 12, 26, 36.2 paurajānapadāmātyāḥ sa rājā rājasattamaḥ //
MBh, 12, 26, 36.2 paurajānapadāmātyāḥ sa rājā rājasattamaḥ //
MBh, 12, 27, 10.1 yena cogrāyudho rājā cakravartī durāsadaḥ /
MBh, 12, 27, 15.2 satyavākyo hi rājaṃstvaṃ yadi jīvati me sutaḥ /
MBh, 12, 28, 9.2 pratiṣedhanti rājāno lubdhā mṛgam iveṣubhiḥ //
MBh, 12, 28, 52.1 kva nu te 'dya pitā rājan kva nu te 'dya pitāmahaḥ /
MBh, 12, 29, 4.2 paryavartata rājānaṃ puṇḍarīkekṣaṇo 'cyutaḥ //
MBh, 12, 29, 9.2 evaṃ te kṣatriyā rājan ye vyatītā mahāraṇe //
MBh, 12, 29, 14.1 mahābhāgyaṃ paraṃ rājñāṃ kīrtyamānaṃ mayā śṛṇu /
MBh, 12, 29, 16.3 devā viśvasṛjo rājño yajñam īyur mahātmanaḥ //
MBh, 12, 29, 24.2 nadīṣvapātayad rājanmaghavā lokapūjitaḥ //
MBh, 12, 29, 32.1 yasya yajñeṣu rājendra śatasaṃkhyeṣu vai punaḥ /
MBh, 12, 29, 38.2 na bhūtaṃ na bhaviṣyantaṃ sarvarājasu bhārata /
MBh, 12, 29, 43.1 bharatasya mahat karma sarvarājasu pārthivāḥ /
MBh, 12, 29, 56.1 bhagīrathaṃ ca rājānaṃ mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 70.1 etad rājño dilīpasya rājāno nānucakrire /
MBh, 12, 29, 70.1 etad rājño dilīpasya rājāno nānucakrire /
MBh, 12, 29, 71.1 rājānam ugradhanvānaṃ dilīpaṃ satyavādinam /
MBh, 12, 29, 94.1 yaḥ sahasraṃ sahasrāṇāṃ rājñām ayutayājinām /
MBh, 12, 29, 96.1 śataṃ rājasahasrāṇi śataṃ rājaśatāni ca /
MBh, 12, 29, 96.1 śataṃ rājasahasrāṇi śataṃ rājaśatāni ca /
MBh, 12, 29, 100.1 śataṃ kanyā rājaputram ekaikaṃ pṛṣṭhato 'nvayuḥ /
MBh, 12, 29, 104.2 yaḥ sa varṣaśataṃ rājā hutaśiṣṭāśano 'bhavat //
MBh, 12, 29, 110.2 dakṣiṇām adadad rājā vājimedhamahāmakhe //
MBh, 12, 29, 111.1 yāvatyaḥ sikatā rājan gaṅgāyāḥ puruṣarṣabha /
MBh, 12, 29, 129.1 rājānaṃ ca pṛthuṃ vainyaṃ mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 131.2 tato rājeti nāmāsya anurāgād ajāyata //
MBh, 12, 29, 135.2 brāhmaṇebhyo dadau rājā yo 'śvamedhe mahāmakhe //
MBh, 12, 29, 137.1 kiṃ vai tūṣṇīṃ dhyāyasi sṛñjaya tvaṃ na me rājan vācam imāṃ śṛṇoṣi /
MBh, 12, 30, 9.2 sṛñjayaṃ śvaityam abhyetya rājānam idam ūcatuḥ //
MBh, 12, 30, 10.3 tatheti kṛtvā tau rājā satkṛtyopacacāra ha //
MBh, 12, 30, 11.1 tataḥ kadācit tau rājā mahātmānau tathāgatau /
MBh, 12, 30, 13.1 paramaṃ saumya ityuktastābhyāṃ rājā śaśāsa tām /
MBh, 12, 30, 14.2 yathānideśaṃ rājñastau satkṛtyopacacāra ha //
MBh, 12, 31, 1.2 tato rājā pāṇḍusuto nāradaṃ pratyabhāṣata /
MBh, 12, 31, 8.1 tato 'ham abruvaṃ rājan parvataṃ śubhadarśanam /
MBh, 12, 31, 9.1 vareṇa chandyatāṃ rājā labhatāṃ yad yad icchati /
MBh, 12, 31, 10.1 tata āhūya rājānaṃ sṛñjayaṃ śubhadarśanam /
MBh, 12, 31, 14.3 vṛṇīṣva rājan saṃkalpo yaste hṛdi ciraṃ sthitaḥ //
MBh, 12, 31, 27.2 vyāghro bhūtvā jahīmaṃ tvaṃ rājaputram iti prabho //
MBh, 12, 31, 30.2 hṛṣṭaḥ sāntaḥpuro rājā vananityo 'bhavat tadā //
MBh, 12, 31, 34.1 hatvā tu rājaputraṃ sa tatraivāntaradhīyata /
MBh, 12, 31, 38.2 abhyadhāvanta taṃ deśaṃ yatra rājā sa sṛñjayaḥ //
MBh, 12, 31, 39.1 tataḥ sa rājā sasmāra mām antargatamānasaḥ /
MBh, 12, 31, 45.2 kālena mahatā rājan kāladharmam upeyivān //
MBh, 12, 31, 46.1 sa tvaṃ rājendra saṃjātaṃ śokam etannivartaya /
MBh, 12, 32, 1.2 tūṣṇīṃbhūtaṃ tu rājānaṃ śocamānaṃ yudhiṣṭhiram /
MBh, 12, 32, 2.1 prajānāṃ pālanaṃ dharmo rājñāṃ rājīvalocana /
MBh, 12, 32, 3.1 anutiṣṭhasva vai rājan pitṛpaitāmahaṃ padam /
MBh, 12, 32, 7.1 ato 'nyathā vartamāno rājā prāpnoti kilbiṣam /
MBh, 12, 32, 8.3 rājā hi hanyād dadyācca prajā rakṣecca dharmataḥ //
MBh, 12, 32, 17.1 na hi kaścit kvacid rājan diṣṭāt pratinivartate /
MBh, 12, 32, 18.1 yadi vā manyase rājan haṭhe lokaṃ pratiṣṭhitam /
MBh, 12, 32, 19.2 abhipannatamaṃ loke rājñām udyatadaṇḍanam //
MBh, 12, 32, 21.2 tyaja tad rājaśārdūla maivaṃ śoke manaḥ kṛthāḥ //
MBh, 12, 32, 22.2 evam ātmaparityāgastava rājanna śobhanaḥ //
MBh, 12, 32, 24.1 tad rājañ jīvamānastvaṃ prāyaścittaṃ cariṣyasi /
MBh, 12, 34, 2.1 mā viṣādaṃ kṛthā rājan kṣatradharmam anusmara /
MBh, 12, 34, 12.2 tadartham iṣyate rājan prāyaścittaṃ tad ācara //
MBh, 12, 34, 31.1 teṣāṃ purāṇi rāṣṭrāṇi gatvā rājan suhṛdvṛtaḥ /
MBh, 12, 35, 6.1 grāmayājī ca kaunteya rājñaśca parivikrayī /
MBh, 12, 36, 5.2 tathaivoparaman rājan svalpenāpi pramucyate //
MBh, 12, 36, 16.2 punar na ca pibed rājan saṃskṛtaḥ śudhyate naraḥ //
MBh, 12, 36, 31.1 agamyāgamane rājan prāyaścittaṃ vidhīyate /
MBh, 12, 36, 40.2 ajñānajñānayo rājan vihitānyanujānate //
MBh, 12, 36, 45.1 sa rājanmokṣyase pāpāt tena pūrveṇa hetunā /
MBh, 12, 38, 1.3 rājadharmān dvijaśreṣṭha cāturvarṇyasya cākhilān //
MBh, 12, 38, 9.2 toṣayitvopacāreṇa rājanītim adhītavān //
MBh, 12, 38, 23.1 hataśiṣṭāśca rājānaḥ kṛtsnaṃ caiva samāgatam /
MBh, 12, 38, 26.1 evam uktastu kṛṣṇena rājā rājīvalocanaḥ /
MBh, 12, 38, 30.1 sa taiḥ parivṛto rājā nakṣatrair iva candramāḥ /
MBh, 12, 38, 37.2 bhūtānīva samastāni rājan dadṛśire tadā //
MBh, 12, 38, 38.2 anvayāt pṛṣṭhato rājan yuyutsuḥ pāṇḍavāgrajam //
MBh, 12, 38, 43.2 stūyamāno yayau rājā nagaraṃ nāgasāhvayam //
MBh, 12, 38, 47.2 mālyadāmabhir āsaktai rājaveśmābhisaṃvṛtam //
MBh, 12, 39, 2.2 yathā candrodaye rājan vardhamāno mahodadhiḥ //
MBh, 12, 39, 8.2 alaṃkṛtaṃ śobhamānam upāyād rājaveśma ha //
MBh, 12, 39, 10.1 diṣṭyā jayasi rājendra śatrūñ śatrunisūdana /
MBh, 12, 39, 11.1 bhava nastvaṃ mahārāja rājeha śaradāṃ śatam /
MBh, 12, 39, 12.1 evaṃ rājakuladvāri maṅgalair abhipūjitaḥ /
MBh, 12, 39, 13.1 praviśya bhavanaṃ rājā devarājagṛhopamam /
MBh, 12, 39, 13.1 praviśya bhavanaṃ rājā devarājagṛhopamam /
MBh, 12, 39, 18.2 gobhir vastraiśca rājendra vividhaiśca kimicchakaiḥ //
MBh, 12, 39, 20.1 haṃsavan neduṣāṃ rājan dvijānāṃ tatra bhāratī /
MBh, 12, 39, 22.2 rājānaṃ brāhmaṇacchadmā cārvāko rākṣaso 'bravīt //
MBh, 12, 39, 24.2 paraṃ sahasrai rājendra taponiyamasaṃsthitaiḥ //
MBh, 12, 39, 29.1 tataste brāhmaṇāḥ sarve sa ca rājā yudhiṣṭhiraḥ /
MBh, 12, 39, 31.2 tato rājan brāhmaṇāste sarva eva viśāṃ pate /
MBh, 12, 39, 37.1 pūjitāśca yayur viprā rājānam abhinandya tam /
MBh, 12, 39, 37.2 rājā ca harṣam āpede pāṇḍavaḥ sasuhṛjjanaḥ //
MBh, 12, 39, 45.1 rājā duryodhano nāma sakhāsya bhavitā nṛpa /
MBh, 12, 40, 1.2 tataḥ kuntīsuto rājā gatamanyur gatajvaraḥ /
MBh, 12, 40, 3.1 madhye kṛtvā tu rājānaṃ bhīmasenārjunāvubhau /
MBh, 12, 40, 6.2 dhṛtarāṣṭro yato rājā tataḥ sarva upāviśan //
MBh, 12, 40, 18.1 te prītā brāhmaṇā rājan svastyūcur jayam eva ca /
MBh, 12, 40, 20.2 tvaṃ cāpi kuśalī rājanmādrīputrau ca pāṇḍavau //
MBh, 12, 41, 1.3 śrutvā yudhiṣṭhiro rājāthottaraṃ pratyabhāṣata //
MBh, 12, 41, 8.1 anugamya ca rājānaṃ yatheṣṭaṃ gamyatām iti /
MBh, 12, 41, 11.2 nakulaṃ vyādiśad rājā karmiṇām anvavekṣaṇe //
MBh, 12, 41, 17.1 utthāyotthāya yat kāryam asya rājñaḥ pitur mama /
MBh, 12, 41, 18.2 rājānaṃ samanujñāpya tāni kāryāṇi dharmataḥ //
MBh, 12, 42, 1.2 tato yudhiṣṭhiro rājā jñātīnāṃ ye hatā mṛdhe /
MBh, 12, 42, 2.1 dhṛtarāṣṭro dadau rājā putrāṇām aurdhvadehikam /
MBh, 12, 42, 6.2 uddiśyoddiśya teṣāṃ ca cakre rājaurdhvadaihikam //
MBh, 12, 42, 8.2 kṛtakṛtyo 'bhavad rājā prajā dharmeṇa pālayan //
MBh, 12, 42, 10.2 sarvāstāḥ kauravo rājā sampūjyāpālayad ghṛṇī //
MBh, 12, 42, 11.2 ānṛśaṃsyaparo rājā cakārānugrahaṃ prabhuḥ //
MBh, 12, 42, 12.2 niḥsapatnaḥ sukhī rājā vijahāra yudhiṣṭhiraḥ //
MBh, 12, 44, 2.1 tato yudhiṣṭhiro rājā bhīmaṃ bhīmaparākramam /
MBh, 12, 44, 9.2 pratipede mahābāhur arjuno rājaśāsanāt //
MBh, 12, 44, 16.2 sukhaprabuddhā rājānam upatasthur yudhiṣṭhiram //
MBh, 12, 45, 3.2 śṛṇu rājendra tattvena kīrtyamānaṃ mayānagha /
MBh, 12, 45, 10.1 labdhapraśamanaṃ kṛtvā sa rājā rājasattama /
MBh, 12, 45, 10.1 labdhapraśamanaṃ kṛtvā sa rājā rājasattama /
MBh, 12, 45, 11.2 nivedya svasthavad rājann āste rājā yudhiṣṭhiraḥ //
MBh, 12, 45, 11.2 nivedya svasthavad rājann āste rājā yudhiṣṭhiraḥ //
MBh, 12, 46, 13.1 yenābhidrutya tarasā samastaṃ rājamaṇḍalam /
MBh, 12, 46, 35.2 suyuktam āvedayad acyutāya kṛtāñjalir dāruko rājasiṃha //
MBh, 12, 47, 2.2 śṛṇuṣvāvahito rājañ śucir bhūtvā samāhitaḥ /
MBh, 12, 47, 24.2 yaśca rājā dvijātīnāṃ tasmai somātmane namaḥ //
MBh, 12, 48, 1.2 tataḥ sa ca hṛṣīkeśaḥ sa ca rājā yudhiṣṭhiraḥ /
MBh, 12, 49, 2.2 udbhūtā rājavaṃśeṣu ye bhūyo bhārate hatāḥ //
MBh, 12, 49, 6.1 putratvam agamad rājaṃstasya lokeśvareśvaraḥ /
MBh, 12, 49, 7.1 tasya kanyābhavad rājannāmnā satyavatī prabho /
MBh, 12, 49, 14.1 carudvayaṃ gṛhītvā tu rājan satyavatī tadā /
MBh, 12, 49, 17.2 abravīd rājaśārdūla svāṃ bhāryāṃ varavarṇinīm //
MBh, 12, 49, 41.3 pratyānayata rājendra teṣām antaḥpurāt prabhuḥ //
MBh, 12, 49, 46.2 cakāra bhārgavo rājanmahīṃ śoṇitakardamām //
MBh, 12, 49, 53.1 tato ye kṣatriyā rājañ śataśastena jīvitāḥ /
MBh, 12, 49, 57.2 srukpragrahavatā rājañ śrīmān vākyam athābravīt //
MBh, 12, 49, 64.2 nimajjantīṃ tadā rājaṃstenorvīti mahī smṛtā //
MBh, 12, 50, 1.2 tato rāmasya tat karma śrutvā rājā yudhiṣṭhiraḥ /
MBh, 12, 50, 8.1 dūrād eva tam ālokya kṛṣṇo rājā ca dharmarāṭ /
MBh, 12, 50, 13.1 kaccijjñānāni te rājan prasannāni yathā purā /
MBh, 12, 50, 29.1 tvaṃ hi sarvair guṇai rājan devān apyatiricyase /
MBh, 12, 51, 10.3 tato vapur mayā divyaṃ tava rājan pradarśitam //
MBh, 12, 51, 11.1 na hyabhaktāya rājendra bhaktāyānṛjave na ca /
MBh, 12, 52, 20.1 imaṃ ca rājaśārdūla bhūtagrāmaṃ caturvidham /
MBh, 12, 52, 27.2 bhīṣmam āmantrayāṃcakrū rājānaṃ ca yudhiṣṭhiram //
MBh, 12, 53, 6.1 tathā yudhiṣṭhirasyāpi rājño maṅgalasaṃhitāḥ /
MBh, 12, 53, 10.1 gaccha śaineya jānīhi gatvā rājaniveśanam /
MBh, 12, 53, 11.2 upagamya ca rājānaṃ yudhiṣṭhiram uvāca ha //
MBh, 12, 53, 12.1 yukto rathavaro rājan vāsudevasya dhīmataḥ /
MBh, 12, 53, 18.1 tato yudhiṣṭhiro rājā yamau bhīmārjunāvapi /
MBh, 12, 53, 22.2 gāṃ khurāgraistathā rājaṃl likhantaḥ prayayustadā //
MBh, 12, 53, 26.1 sa taiḥ parivṛto rājā nakṣatrair iva candramāḥ /
MBh, 12, 54, 5.1 hataśiṣṭāśca rājāno yudhiṣṭhirapurogamāḥ /
MBh, 12, 54, 15.2 kaccit sukhena rajanī vyuṣṭā te rājasattama /
MBh, 12, 54, 21.2 rājadharmāṃśca sakalān avagacchāmi keśava //
MBh, 12, 54, 33.1 rājāno hataśiṣṭāstvāṃ rājann abhita āsate /
MBh, 12, 54, 33.1 rājāno hataśiṣṭāstvāṃ rājann abhita āsate /
MBh, 12, 54, 34.2 kuśalo rājadharmāṇāṃ pūrveṣām aparāśca ye //
MBh, 12, 54, 36.1 tebhyaḥ piteva putrebhyo rājan brūhi paraṃ nayam /
MBh, 12, 55, 2.1 yudhiṣṭhirastu māṃ rājā dharmān samanupṛcchatu /
MBh, 12, 55, 3.1 yasmin rājarṣabhe jāte dharmātmani mahātmani /
MBh, 12, 56, 3.1 rājadharmān viśeṣeṇa kathayasva pitāmaha /
MBh, 12, 56, 3.2 sarvasya jīvalokasya rājadharmāḥ parāyaṇam //
MBh, 12, 56, 4.1 trivargo 'tra samāsakto rājadharmeṣu kaurava /
MBh, 12, 56, 6.1 atra vai sampramūḍhe tu dharme rājarṣisevite /
MBh, 12, 56, 7.2 rājadharmāstathālokyām ākṣipantyaśubhāṃ gatim //
MBh, 12, 56, 8.1 tad agre rājadharmāṇām arthatattvaṃ pitāmaha /
MBh, 12, 56, 11.1 śṛṇu kārtsnyena mattastvaṃ rājadharmān yudhiṣṭhira /
MBh, 12, 56, 12.1 ādāveva kuruśreṣṭha rājñā rañjanakāmyayā /
MBh, 12, 56, 14.2 na hyutthānam ṛte daivaṃ rājñām arthaprasiddhaye //
MBh, 12, 56, 16.2 ghaṭate vinayastāta rājñām eṣa nayaḥ paraḥ //
MBh, 12, 56, 17.1 na hi satyād ṛte kiṃcid rājñāṃ vai siddhikāraṇam /
MBh, 12, 56, 17.2 satye hi rājā nirataḥ pretya ceha ca nandati //
MBh, 12, 56, 18.1 ṛṣīṇām api rājendra satyam eva paraṃ dhanam /
MBh, 12, 56, 18.2 tathā rājñaḥ paraṃ satyānnānyad viśvāsakāraṇam //
MBh, 12, 56, 21.1 mṛdur hi rājā satataṃ laṅghyo bhavati sarvaśaḥ /
MBh, 12, 56, 23.1 manunā cāpi rājendra gītau ślokau mahātmanā /
MBh, 12, 56, 33.1 rājadviṣṭe ca viprasya viṣayānte visarjanam /
MBh, 12, 56, 34.2 na kośaḥ paramo hyanyo rājñāṃ puruṣasaṃcayāt //
MBh, 12, 56, 36.2 dharmātmā satyavāk caiva rājā rañjayati prajāḥ //
MBh, 12, 56, 37.2 adharmyo hi mṛdū rājā kṣamāvān iva kuñjaraḥ //
MBh, 12, 56, 44.1 bhavitavyaṃ sadā rājñā garbhiṇīsahadharmiṇā /
MBh, 12, 56, 45.2 garbhasya hitam ādhatte tathā rājñāpyasaṃśayam //
MBh, 12, 56, 48.2 kartavyo rājaśārdūla doṣam atra hi me śṛṇu //
MBh, 12, 56, 55.1 idaṃ te duṣkaraṃ rājann idaṃ te durviceṣṭitam /
MBh, 12, 56, 59.1 na vṛttyā parituṣyanti rājadeyaṃ haranti ca /
MBh, 12, 56, 59.3 asmatpraṇeyo rājeti loke caiva vadantyuta //
MBh, 12, 57, 1.2 nityodyuktena vai rājñā bhavitavyaṃ yudhiṣṭhira /
MBh, 12, 57, 1.3 praśāmyate ca rājā hi nārīvodyamavarjitaḥ //
MBh, 12, 57, 2.2 tam ihaikamanā rājan gadatastvaṃ nibodha me //
MBh, 12, 57, 3.2 rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam //
MBh, 12, 57, 6.1 maruttena hi rājñāyaṃ gītaḥ ślokaḥ purātanaḥ /
MBh, 12, 57, 6.2 rājyādhikāre rājendra bṛhaspatimataḥ purā //
MBh, 12, 57, 8.1 bāhoḥ putreṇa rājñā ca sagareṇeha dhīmatā /
MBh, 12, 57, 11.1 lokarañjanam evātra rājñāṃ dharmaḥ sanātanaḥ /
MBh, 12, 57, 14.1 trayyā saṃvṛtarandhraśca rājā bhavitum arhati /
MBh, 12, 57, 15.2 dharmasaṃkararakṣā hi rājñāṃ dharmaḥ sanātanaḥ //
MBh, 12, 57, 25.1 sahāyān satataṃ kuryād rājā bhūtipuraskṛtaḥ /
MBh, 12, 57, 29.2 rājā bhavati bhūtānāṃ viśvāsyo himavān iva //
MBh, 12, 57, 32.2 yasya rājñaḥ pradṛśyante sa rājā rājasattamaḥ //
MBh, 12, 57, 32.2 yasya rājñaḥ pradṛśyante sa rājā rājasattamaḥ //
MBh, 12, 57, 32.2 yasya rājñaḥ pradṛśyante sa rājā rājasattamaḥ //
MBh, 12, 57, 33.2 nirbhayā vicariṣyanti sa rājā rājasattamaḥ //
MBh, 12, 57, 33.2 nirbhayā vicariṣyanti sa rājā rājasattamaḥ //
MBh, 12, 57, 34.2 nayāpanayavettāraḥ sa rājā rājasattamaḥ //
MBh, 12, 57, 34.2 nayāpanayavettāraḥ sa rājā rājasattamaḥ //
MBh, 12, 57, 38.2 satāṃ dharmānugastyāgī sa rājā rājyam arhati //
MBh, 12, 57, 39.2 na jñāyate hi ripubhiḥ sa rājā rājyam arhati //
MBh, 12, 57, 41.1 rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam /
MBh, 12, 57, 41.2 rājanyasati lokasya kuto bhāryā kuto dhanam //
MBh, 12, 57, 42.1 tad rājan rājasiṃhānāṃ nānyo dharmaḥ sanātanaḥ /
MBh, 12, 57, 42.1 tad rājan rājasiṃhānāṃ nānyo dharmaḥ sanātanaḥ /
MBh, 12, 57, 43.2 rājadharmeṣu rājendra tāvihaikamanāḥ śṛṇu //
MBh, 12, 57, 43.2 rājadharmeṣu rājendra tāvihaikamanāḥ śṛṇu //
MBh, 12, 57, 45.1 arakṣitāraṃ rājānaṃ bhāryāṃ cāpriyavādinīm /
MBh, 12, 58, 1.2 etat te rājadharmāṇāṃ navanītaṃ yudhiṣṭhira /
MBh, 12, 58, 3.2 rājaśāstrapraṇetāro brahmaṇyā brahmavādinaḥ //
MBh, 12, 58, 4.2 rājñāṃ rājīvatāmrākṣa sādhanaṃ cātra vai śṛṇu //
MBh, 12, 58, 13.2 rājadharmasya yanmūlaṃ ślokāṃścātra nibodha me //
MBh, 12, 58, 16.1 utthānahīno rājā hi buddhimān api nityaśaḥ /
MBh, 12, 58, 18.2 taṃ taṃ tāpayate deśam api rājñaḥ samṛddhinaḥ //
MBh, 12, 58, 19.1 rājño rahasyaṃ yad vākyaṃ jayārthaṃ lokasaṃgrahaḥ /
MBh, 12, 58, 24.1 eṣa te rājadharmāṇāṃ leśaḥ samanuvarṇitaḥ /
MBh, 12, 59, 4.1 tato rājā mahātejā dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 59, 5.1 ya eṣa rājā rājeti śabdaścarati bhārata /
MBh, 12, 59, 5.1 ya eṣa rājā rājeti śabdaścarati bhārata /
MBh, 12, 59, 14.1 naiva rājyaṃ na rājāsīnna daṇḍo na ca dāṇḍikaḥ /
MBh, 12, 59, 20.2 bhakṣyābhakṣyaṃ ca rājendra doṣādoṣaṃ ca nātyajan //
MBh, 12, 59, 21.2 nāśācca brahmaṇo rājan dharmo nāśam athāgamat //
MBh, 12, 59, 34.1 amātyarakṣāpraṇidhī rājaputrasya rakṣaṇam /
MBh, 12, 59, 55.1 tathā rājaguṇāścaiva senāpatiguṇāśca ye /
MBh, 12, 59, 70.2 maṇḍalasthā ca yā cintā rājan dvādaśarājikā //
MBh, 12, 59, 74.2 tat sarvaṃ rājaśārdūla nītiśāstre 'nuvarṇitam //
MBh, 12, 59, 99.1 mṛtyostu duhitā rājan sunīthā nāma mānasī /
MBh, 12, 59, 106.1 taṃ daṇḍanītiḥ sakalā śritā rājannarottamam /
MBh, 12, 59, 125.2 bhayam utpadyate tatra tasya rājño 'bhirakṣaṇāt //
MBh, 12, 59, 127.2 rañjitāśca prajāḥ sarvāstena rājeti śabdyate //
MBh, 12, 59, 129.2 nātivartiṣyate kaścid rājaṃstvām iti pārthiva //
MBh, 12, 59, 138.1 śubhaṃ hi karma rājendra śubhatvāyopakalpate /
MBh, 12, 59, 140.1 tato jagati rājendra satataṃ śabditaṃ budhaiḥ /
MBh, 12, 59, 141.1 etat te sarvam ākhyātaṃ mahattvaṃ prati rājasu /
MBh, 12, 60, 2.2 caturṇām āśramāṇāṃ ca rājadharmāśca ke matāḥ //
MBh, 12, 60, 3.1 kena svid vardhate rāṣṭraṃ rājā kena vivardhate /
MBh, 12, 60, 5.1 keṣu viśvasitavyaṃ syād rājñāṃ kasyāṃcid āpadi /
MBh, 12, 60, 13.2 dadyād rājā na yāceta yajeta na tu yājayet //
MBh, 12, 60, 18.2 tasmād rājñā viśeṣeṇa yoddhavyaṃ dharmam īpsatā //
MBh, 12, 60, 23.2 brāhmaṇāya ca rājñe ca sarvāḥ paridade prajāḥ //
MBh, 12, 60, 30.2 rājñā vā samanujñātaḥ kāmaṃ kurvīta dhārmikaḥ //
MBh, 12, 60, 46.2 vaikhānasānāṃ rājendra munīnāṃ yaṣṭum icchatām //
MBh, 12, 61, 6.2 kartavyānīha vipreṇa rājann ādau vipaścitā //
MBh, 12, 62, 3.1 uktāni karmāṇi bahūni rājan svargyāṇi rājanyaparāyaṇāni /
MBh, 12, 62, 9.2 vettum arhasi rājendra svādhyāyagaṇitaṃ mahat //
MBh, 12, 63, 3.1 rājapraiṣyaṃ kṛṣidhanaṃ jīvanaṃ ca vaṇijyayā /
MBh, 12, 63, 4.1 śūdro rājan bhavati brahmabandhur duścāritryo yaśca dharmād apetaḥ /
MBh, 12, 63, 5.1 japan vedān ajapaṃścāpi rājan samaḥ śūdrair dāsavaccāpi bhojyaḥ /
MBh, 12, 63, 5.2 ete sarve śūdrasamā bhavanti rājann etān varjayed devakṛtye //
MBh, 12, 63, 6.2 havyaṃ kavyaṃ yāni cānyāni rājan deyānyadeyāni bhavanti tasmin //
MBh, 12, 63, 7.1 tasmād dharmo vihito brāhmaṇasya damaḥ śaucaṃ cārjavaṃ cāpi rājan /
MBh, 12, 63, 7.2 tathā viprasyāśramāḥ sarva eva purā rājan brahmaṇā vai nisṛṣṭāḥ //
MBh, 12, 63, 9.1 śūdraṃ vaiśyaṃ rājaputraṃ ca rājaṃl lokāḥ sarve saṃśritā dharmakāmāḥ /
MBh, 12, 63, 9.1 śūdraṃ vaiśyaṃ rājaputraṃ ca rājaṃl lokāḥ sarve saṃśritā dharmakāmāḥ /
MBh, 12, 63, 12.2 abhyanujñāpya rājānaṃ śūdrasya jagatīpate //
MBh, 12, 63, 14.2 tathā vaiśyasya rājendra rājaputrasya caiva hi //
MBh, 12, 63, 14.2 tathā vaiśyasya rājendra rājaputrasya caiva hi //
MBh, 12, 63, 15.1 kṛtakṛtyo vayo'tīto rājñaḥ kṛtapariśramaḥ /
MBh, 12, 63, 16.1 vedān adhītya dharmeṇa rājaśāstrāṇi cānagha /
MBh, 12, 63, 21.2 ānupūrvyāśramān rājan gatvā siddhim avāpnuyāt //
MBh, 12, 63, 22.1 rājarṣitvena rājendra bhaikṣacaryādhvasevayā /
MBh, 12, 63, 22.1 rājarṣitvena rājendra bhaikṣacaryādhvasevayā /
MBh, 12, 63, 23.2 caturṇāṃ rājaśārdūla prāhur āśramavāsinām //
MBh, 12, 63, 24.2 sarve dharmāḥ sopadharmāstrayāṇāṃ rājño dharmād iti vedācchṛṇomi //
MBh, 12, 63, 25.1 yathā rājan hastipade padāni saṃlīyante sarvasattvodbhavāni /
MBh, 12, 63, 25.2 evaṃ dharmān rājadharmeṣu sarvān sarvāvasthaṃ sampralīnān nibodha //
MBh, 12, 63, 27.1 sarve dharmā rājadharmapradhānāḥ sarve dharmāḥ pālyamānā bhavanti /
MBh, 12, 63, 27.2 sarvatyāgo rājadharmeṣu rājaṃs tyāge cāhur dharmam agryaṃ purāṇam //
MBh, 12, 63, 27.2 sarvatyāgo rājadharmeṣu rājaṃs tyāge cāhur dharmam agryaṃ purāṇam //
MBh, 12, 63, 28.2 sarve dharmāścāśramāṇāṃ gatāḥ syuḥ kṣātre tyakte rājadharme purāṇe //
MBh, 12, 63, 29.1 sarve tyāgā rājadharmeṣu dṛṣṭāḥ sarvā dīkṣā rājadharmeṣu coktāḥ /
MBh, 12, 63, 29.1 sarve tyāgā rājadharmeṣu dṛṣṭāḥ sarvā dīkṣā rājadharmeṣu coktāḥ /
MBh, 12, 63, 29.2 sarve yogā rājadharmeṣu coktāḥ sarve lokā rājadharmān praviṣṭāḥ //
MBh, 12, 63, 29.2 sarve yogā rājadharmeṣu coktāḥ sarve lokā rājadharmān praviṣṭāḥ //
MBh, 12, 63, 30.2 evaṃ dharmā rājadharmair viyuktāḥ sarvāvasthaṃ nādriyante svadharmam //
MBh, 12, 64, 6.3 rājadharmeṣvanupamā lokyā sucaritair iha //
MBh, 12, 64, 7.1 udāhṛtaṃ te rājendra yathā viṣṇuṃ mahaujasam /
MBh, 12, 64, 7.3 jagmuḥ subahavaḥ śūrā rājāno daṇḍanītaye //
MBh, 12, 64, 8.2 rājānaḥ paryupātiṣṭhan dṛṣṭāntavacane sthitāḥ //
MBh, 12, 64, 10.3 babhūva rājā rājendra māndhātā nāma vīryavān //
MBh, 12, 64, 10.3 babhūva rājā rājendra māndhātā nāma vīryavān //
MBh, 12, 64, 12.1 sa rājā rājaśārdūla māndhātā parameṣṭhinaḥ /
MBh, 12, 64, 12.1 sa rājā rājaśārdūla māndhātā parameṣṭhinaḥ /
MBh, 12, 64, 16.2 ye 'nye kāmāstava rājan hṛdisthā dāsyāmi tāṃstvaṃ hi martyeṣu rājā //
MBh, 12, 64, 16.2 ye 'nye kāmāstava rājan hṛdisthā dāsyāmi tāṃstvaṃ hi martyeṣu rājā //
MBh, 12, 64, 27.1 nirmaryādāḥ kāmamanyupravṛttā bhītā rājño nādhigacchanti pāpam /
MBh, 12, 65, 2.1 bhuvaḥ saṃskāraṃ rājasaṃskārayogam abhaikṣacaryāṃ pālanaṃ ca prajānām /
MBh, 12, 65, 2.2 vidyād rājā sarvabhūtānukampāṃ dehatyāgaṃ cāhave dharmam agryam //
MBh, 12, 65, 3.2 nityaṃ tyaktaṃ rājadharmeṣu sarvaṃ pratyakṣaṃ te bhūmipālāḥ sadaite //
MBh, 12, 65, 12.2 tasmājjyeṣṭhā rājadharmā na cānye vīryajyeṣṭhā vīradharmā matā me //
MBh, 12, 65, 24.2 vinaṣṭāyāṃ daṇḍanītau rājadharme nirākṛte /
MBh, 12, 65, 24.3 sampramuhyanti bhūtāni rājadaurātmyato nṛpa //
MBh, 12, 65, 28.1 paralokaguruṃ caiva rājānaṃ yo 'vamanyate /
MBh, 12, 66, 9.2 dīkṣā bahuvidhā rājño vanyāśramapadaṃ bhavet //
MBh, 12, 66, 23.2 pālayan puruṣavyāghra rājā sarvāśramī bhavet //
MBh, 12, 66, 25.2 sarvalokasya kaunteya rājā bhavati so ''śramī //
MBh, 12, 67, 2.2 rāṣṭrasyaitat kṛtyatamaṃ rājña evābhiṣecanam /
MBh, 12, 67, 4.1 indram enaṃ pravṛṇute yad rājānam iti śrutiḥ /
MBh, 12, 67, 4.2 yathaivendrastathā rājā saṃpūjyo bhūtim icchatā //
MBh, 12, 67, 12.1 tasmād rājaiva kartavyaḥ satataṃ bhūtim icchatā /
MBh, 12, 67, 13.2 yadāsya uddharantyanye tadā rājānam icchati //
MBh, 12, 67, 16.1 rājā cenna bhavel loke pṛthivyāṃ daṇḍadhārakaḥ /
MBh, 12, 67, 25.1 sa tvaṃ jātabalo rājan duṣpradharṣaḥ pratāpavān /
MBh, 12, 67, 26.1 yaṃ ca dharmaṃ cariṣyanti prajā rājñā surakṣitāḥ /
MBh, 12, 67, 27.2 pāhyasmān sarvato rājan devān iva śatakratuḥ //
MBh, 12, 67, 32.2 kuryū rājānam evāgre prajānugrahakāraṇāt //
MBh, 12, 67, 33.2 devā iva sahasrākṣaṃ prajā rājānam antike //
MBh, 12, 67, 35.1 rājñaḥ paraiḥ paribhavaḥ sarveṣām asukhāvahaḥ /
MBh, 12, 67, 36.1 bhojanānyatha pānāni rājñe dadyur gṛhāṇi ca /
MBh, 12, 68, 1.2 kim āhur daivataṃ viprā rājānaṃ bharatarṣabha /
MBh, 12, 68, 3.1 rājā vasumanā nāma kausalyo dhīmatāṃ varaḥ /
MBh, 12, 68, 7.1 iti pṛṣṭo mahārājñā kausalyenāmitaujasā /
MBh, 12, 68, 7.2 rājasatkāram avyagraḥ śaśaṃsāsmai bṛhaspatiḥ //
MBh, 12, 68, 8.2 prajā rājabhayād eva na khādanti parasparam //
MBh, 12, 68, 9.1 rājā hyevākhilaṃ lokaṃ samudīrṇaṃ samutsukam /
MBh, 12, 68, 10.1 yathā hyanudaye rājan bhūtāni śaśisūryayoḥ /
MBh, 12, 68, 13.1 evam eva vinā rājñā vinaśyeyur imāḥ prajāḥ /
MBh, 12, 68, 14.2 hanyur vyāyacchamānāṃśca yadi rājā na pālayet //
MBh, 12, 68, 15.2 hareyuḥ sahasā pāpā yadi rājā na pālayet //
MBh, 12, 68, 16.2 viśvalopaḥ pravarteta yadi rājā na pālayet //
MBh, 12, 68, 17.2 kliśnīyur api hiṃsyur vā yadi rājā na pālayet //
MBh, 12, 68, 18.2 adharmaḥ pragṛhītaḥ syād yadi rājā na pālayet //
MBh, 12, 68, 19.2 mamatvaṃ ca na vindeyur yadi rājā na pālayet //
MBh, 12, 68, 20.2 patecca narakaṃ ghoraṃ yadi rājā na pālayet //
MBh, 12, 68, 21.2 majjed dharmastrayī na syād yadi rājā na pālayet //
MBh, 12, 68, 22.2 na vivāhāḥ samājā vā yadi rājā na pālayet //
MBh, 12, 68, 23.2 ghoṣāḥ praṇāśaṃ gaccheyur yadi rājā na pālayet //
MBh, 12, 68, 24.2 kṣaṇena vinaśet sarvaṃ yadi rājā na pālayet //
MBh, 12, 68, 25.2 vidhivad dakṣiṇāvanti yadi rājā na pālayet //
MBh, 12, 68, 26.2 vidyāsnātāstapaḥsnātā yadi rājā na pālayet //
MBh, 12, 68, 27.2 bhayārtaṃ vidravet sarvaṃ yadi rājā na pālayet //
MBh, 12, 68, 28.2 kartā svecchendriyo gacched yadi rājā na pālayet //
MBh, 12, 68, 29.2 durbhikṣam āviśed rāṣṭraṃ yadi rājā na pālayet //
MBh, 12, 68, 30.2 manuṣyā rakṣitā rājñā samantād akutobhayāḥ //
MBh, 12, 68, 31.2 yadi rājā manuṣyeṣu trātā bhavati dhārmikaḥ //
MBh, 12, 68, 36.1 yadā rājā dhuraṃ śreṣṭhām ādāya vahati prajāḥ /
MBh, 12, 68, 38.2 tiṣṭhet priyahite rājña ubhau lokau hi yo jayet //
MBh, 12, 68, 42.2 mithyopacarito rājā tadā bhavati pāvakaḥ //
MBh, 12, 68, 47.2 tadā vaiśravaṇo rājaṃl loke bhavati bhūmipaḥ //
MBh, 12, 68, 49.1 na hi rājñaḥ pratīpāni kurvan sukham avāpnuyāt /
MBh, 12, 68, 50.2 na tu rājñābhipannasya śeṣaṃ kvacana vidyate //
MBh, 12, 68, 51.2 mṛtyor iva jugupseta rājasvaharaṇānnaraḥ //
MBh, 12, 68, 52.2 ātmasvam iva saṃrakṣed rājasvam iha buddhimān //
MBh, 12, 68, 53.2 patanti cirarātrāya rājavittāpahāriṇaḥ //
MBh, 12, 68, 54.1 rājā bhojo virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ /
MBh, 12, 68, 58.1 rājā pragalbhaṃ puruṣaṃ karoti rājā kṛśaṃ bṛṃhayate manuṣyam /
MBh, 12, 68, 58.1 rājā pragalbhaṃ puruṣaṃ karoti rājā kṛśaṃ bṛṃhayate manuṣyam /
MBh, 12, 68, 58.2 rājābhipannasya kutaḥ sukhāni rājābhyupetaṃ sukhinaṃ karoti //
MBh, 12, 68, 58.2 rājābhipannasya kutaḥ sukhāni rājābhyupetaṃ sukhinaṃ karoti //
MBh, 12, 68, 59.1 rājā prajānāṃ hṛdayaṃ garīyo gatiḥ pratiṣṭhā sukham uttamaṃ ca /
MBh, 12, 68, 61.1 sa evam ukto guruṇā kausalyo rājasattamaḥ /
MBh, 12, 69, 3.2 rājavṛttaṃ mahārāja śṛṇuṣvāvahito 'khilam /
MBh, 12, 69, 4.1 ātmā jeyaḥ sadā rājñā tato jeyāśca śatravaḥ /
MBh, 12, 69, 7.2 madhye ca naraśārdūla tathā rājaniveśane //
MBh, 12, 69, 10.1 pure janapade caiva tathā sāmantarājasu /
MBh, 12, 69, 17.1 ucchidyamānam ātmānaṃ jñātvā rājā mahāmatiḥ /
MBh, 12, 69, 27.1 sutaṃ ca sthāpayed rājā prājñaṃ sarvārthadarśinam /
MBh, 12, 69, 29.1 samyag daṇḍadharo nityaṃ rājā dharmam avāpnuyāt /
MBh, 12, 69, 32.1 yadā tu pīḍito rājā bhaved rājñā balīyasā /
MBh, 12, 69, 32.1 yadā tu pīḍito rājā bhaved rājñā balīyasā /
MBh, 12, 69, 39.1 durgāṇāṃ cābhito rājā mūlacchedaṃ prakārayet /
MBh, 12, 69, 54.1 atha saṃnicayaṃ kuryād rājā parabalārditaḥ /
MBh, 12, 69, 60.1 kṛte karmaṇi rājendra pūjayed dhanasaṃcayaiḥ /
MBh, 12, 69, 61.2 gatānṛṇyo bhaved rājā yathā śāstreṣu darśitam //
MBh, 12, 69, 62.1 rājñā saptaiva rakṣyāṇi tāni cāpi nibodha me /
MBh, 12, 69, 71.1 kiṃ tasya tapasā rājñaḥ kiṃ ca tasyādhvarair api /
MBh, 12, 70, 1.2 daṇḍanītiśca rājā ca samastau tāvubhāvapi /
MBh, 12, 70, 2.3 śṛṇu me śaṃsato rājan yathāvad iha bhārata //
MBh, 12, 70, 6.1 kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam /
MBh, 12, 70, 6.1 kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam /
MBh, 12, 70, 6.2 iti te saṃśayo mā bhūd rājā kālasya kāraṇam //
MBh, 12, 70, 7.1 daṇḍanītyā yadā rājā samyak kārtsnyena vartate /
MBh, 12, 70, 14.1 daṇḍanītyā yadā rājā trīn aṃśān anuvartate /
MBh, 12, 70, 16.1 ardhaṃ tyaktvā yadā rājā nītyardham anuvartate /
MBh, 12, 70, 25.1 rājā kṛtayugasraṣṭā tretāyā dvāparasya ca /
MBh, 12, 70, 25.2 yugasya ca caturthasya rājā bhavati kāraṇam //
MBh, 12, 70, 26.1 kṛtasya karaṇād rājā svargam atyantam aśnute /
MBh, 12, 70, 26.2 tretāyāḥ karaṇād rājā svargaṃ nātyantam aśnute //
MBh, 12, 70, 27.2 kaleḥ pravartanād rājā pāpam atyantam aśnute //
MBh, 12, 70, 31.2 eṣa eva paro dharmo yad rājā daṇḍanītimān //
MBh, 12, 72, 1.2 kathaṃ rājā prajā rakṣannādhibandhena yujyate /
MBh, 12, 72, 7.1 kāmakrodhau puraskṛtya yo 'rthaṃ rājānutiṣṭhati /
MBh, 12, 72, 11.2 aśeṣān kalpayed rājā yogakṣemān atandritaḥ //
MBh, 12, 72, 14.1 apaśāstraparo rājā saṃcayānnādhigacchati /
MBh, 12, 72, 19.1 dogdhi dhānyaṃ hiraṇyaṃ ca prajā rājñi surakṣitā /
MBh, 12, 72, 20.1 mālākāropamo rājan bhava māṅgārikopamaḥ /
MBh, 12, 72, 26.1 eṣa eva paro dharmo yad rājā rakṣate prajāḥ /
MBh, 12, 72, 27.2 yad rājā rakṣaṇe yukto bhūteṣu kurute dayām //
MBh, 12, 72, 28.2 rājā varṣasahasreṇa tasyāntam adhigacchati //
MBh, 12, 72, 32.2 asaṃbhavaśca dharmāṇām īdṛśānām arājasu /
MBh, 12, 72, 32.3 tasmād rājaiva nānyo 'sti yo mahat phalam āpnuyāt //
MBh, 12, 73, 1.3 sa eva rājñā kartavyo rājan rājapurohitaḥ //
MBh, 12, 73, 1.3 sa eva rājñā kartavyo rājan rājapurohitaḥ //
MBh, 12, 73, 1.3 sa eva rājñā kartavyo rājan rājapurohitaḥ //
MBh, 12, 73, 4.2 brahmaṇo mukhataḥ sṛṣṭo brāhmaṇo rājasattama /
MBh, 12, 73, 15.2 yo rājānaṃ nayed buddhyā sarvataḥ paripūrṇayā //
MBh, 12, 73, 16.2 śreyo nayati rājānaṃ bruvaṃścitrāṃ sarasvatīm //
MBh, 12, 73, 17.1 rājā carati yaṃ dharmaṃ brāhmaṇena nidarśitam /
MBh, 12, 73, 18.2 tasya dharmasya sarvasya bhāgī rājapurohitaḥ //
MBh, 12, 73, 19.1 evam eva prajāḥ sarvā rājānam abhisaṃśritāḥ /
MBh, 12, 73, 20.1 rāṣṭre caranti yaṃ dharmaṃ rājñā sādhvabhirakṣitāḥ /
MBh, 12, 73, 20.2 caturthaṃ tasya dharmasya rājā bhāgaṃ sa vindati //
MBh, 12, 73, 22.2 rājanyevāsya dharmasya yogakṣemaḥ pratiṣṭhitaḥ //
MBh, 12, 73, 26.1 indro rājā yamo rājā dharmo rājā tathaiva ca /
MBh, 12, 73, 26.1 indro rājā yamo rājā dharmo rājā tathaiva ca /
MBh, 12, 73, 26.1 indro rājā yamo rājā dharmo rājā tathaiva ca /
MBh, 12, 73, 26.2 rājā bibharti rūpāṇi rājñā sarvam idaṃ dhṛtam //
MBh, 12, 73, 26.2 rājā bibharti rūpāṇi rājñā sarvam idaṃ dhṛtam //
MBh, 12, 74, 1.2 rājñā purohitaḥ kāryo bhaved vidvān bahuśrutaḥ /
MBh, 12, 74, 2.1 dharmātmā dharmavid yeṣāṃ rājñāṃ rājan purohitaḥ /
MBh, 12, 74, 2.1 dharmātmā dharmavid yeṣāṃ rājñāṃ rājan purohitaḥ /
MBh, 12, 74, 2.2 rājā caivaṃ guṇo yeṣāṃ kuśalaṃ teṣu sarvaśaḥ //
MBh, 12, 74, 16.2 rājñaḥ sakāśe na bibheti cāpi tato bhayaṃ jāyate kṣatriyasya //
MBh, 12, 74, 25.2 evam asmin vartate loka eva nāmutraivaṃ vartate rājaputra /
MBh, 12, 74, 32.1 avaśyam etat kartavyaṃ rājñā balavatāpi hi /
MBh, 12, 75, 1.2 yogakṣemo hi rāṣṭrasya rājanyāyatta ucyate /
MBh, 12, 75, 1.3 yogakṣemaśca rājño 'pi samāyattaḥ purohite //
MBh, 12, 75, 2.2 dṛṣṭaṃ ca rājā bāhubhyāṃ tad rāṣṭraṃ sukham edhate //
MBh, 12, 75, 3.2 mucukundasya saṃvādaṃ rājño vaiśravaṇasya ca //
MBh, 12, 75, 5.1 tato vaiśravaṇo rājā rakṣāṃsi samavāsṛjat /
MBh, 12, 75, 8.1 tato vaiśravaṇo rājā mucukundam adarśayat /
MBh, 12, 75, 9.1 tvatto hi balinaḥ pūrve rājānaḥ sapurohitāḥ /
MBh, 12, 75, 16.1 tato 'bravīd vaiśravaṇo rājānaṃ sapurohitam /
MBh, 12, 75, 19.2 tato vaiśravaṇo rājā vismayaṃ paramaṃ yayau /
MBh, 12, 75, 20.1 tato rājā mucukundaḥ so 'nvaśāsad vasuṃdharām /
MBh, 12, 75, 21.1 evaṃ yo brahmavid rājā brahmapūrvaṃ pravartate /
MBh, 12, 76, 2.2 dānaśīlo bhaved rājā yajñaśīlaśca bhārata /
MBh, 12, 76, 3.1 sarvāścaiva prajā nityaṃ rājā dharmeṇa pālayet /
MBh, 12, 76, 4.1 rājñā hi pūjito dharmastataḥ sarvatra pūjyate /
MBh, 12, 76, 4.2 yad yad ācarate rājā tat prajānāṃ hi rocate //
MBh, 12, 76, 6.1 yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ /
MBh, 12, 76, 6.2 caturthaṃ tasya dharmasya rājā bhārata vindati //
MBh, 12, 76, 7.2 rājā caturthabhāk tasya prajā dharmeṇa pālayan //
MBh, 12, 76, 8.1 yad rāṣṭre 'kuśalaṃ kiṃcid rājño 'rakṣayataḥ prajāḥ /
MBh, 12, 76, 8.2 caturthaṃ tasya pāpasya rājā bhārata vindati //
MBh, 12, 76, 9.3 tādṛśāt kilbiṣād rājā śṛṇu yena pramucyate //
MBh, 12, 76, 14.1 na hi kāmātmanā rājñā satataṃ śaṭhabuddhinā /
MBh, 12, 76, 20.1 rājadharmān avekṣasva pitṛpaitāmahocitān /
MBh, 12, 76, 20.2 naitad rājñām atho vṛttaṃ yathā tvaṃ sthātum icchasi //
MBh, 12, 76, 28.2 dharmī gṛhī vā rājā vā brahmacāryatha vā punaḥ //
MBh, 12, 76, 30.2 yogakṣemastadā rājan kuśalāyaiva kalpate //
MBh, 12, 76, 35.2 bhava rājā jaya svargaṃ sato rakṣāsato jahi //
MBh, 12, 77, 2.3 ete brahmasamā rājan brāhmaṇāḥ parikīrtitāḥ //
MBh, 12, 77, 3.2 ete devasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 77, 4.2 ete kṣatrasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 77, 5.2 ete vaiśyasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 77, 6.2 ete śūdrasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 77, 7.2 tān sarvān dhārmiko rājā baliṃ viṣṭiṃ ca kārayet //
MBh, 12, 77, 10.1 abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam /
MBh, 12, 77, 11.1 vikarmasthāstu nopekṣyā jātu rājñā kathaṃcana /
MBh, 12, 77, 12.1 yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ /
MBh, 12, 77, 12.2 rājña evāparādhaṃ taṃ manyante tadvido janāḥ //
MBh, 12, 77, 13.2 rājan sa rājñā bhartavya iti dharmavido viduḥ //
MBh, 12, 77, 13.2 rājan sa rājñā bhartavya iti dharmavido viduḥ //
MBh, 12, 78, 1.2 keṣāṃ rājā prabhavati vittasya bharatarṣabha /
MBh, 12, 78, 2.2 abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam /
MBh, 12, 78, 3.1 vikarmasthāśca nopekṣyā viprā rājñā kathaṃcana /
MBh, 12, 78, 3.2 iti rājñāṃ purāvṛttam abhijalpanti sādhavaḥ //
MBh, 12, 78, 4.1 yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ /
MBh, 12, 78, 4.2 rājña evāparādhaṃ taṃ manyante kilbiṣaṃ nṛpa //
MBh, 12, 78, 5.2 tasmād rājarṣayaḥ sarve brāhmaṇān anvapālayan //
MBh, 12, 78, 7.2 svādhyāyenānvitaṃ rājann araṇye saṃśitavratam //
MBh, 12, 78, 8.1 rājovāca /
MBh, 12, 78, 32.3 āśīr eṣāṃ bhaved rājñāṃ rāṣṭraṃ samyak pravardhate //
MBh, 12, 78, 33.1 tasmād rājñā viśeṣeṇa vikarmasthā dvijātayaḥ /
MBh, 12, 78, 34.1 ya evaṃ vartate rājā paurajānapadeṣviha /
MBh, 12, 79, 13.1 rājā trātā na loke syāt kiṃ tadā syāt parāyaṇam /
MBh, 12, 79, 15.2 rājño balaṃ vardhayeyur mahendrasyeva devatāḥ //
MBh, 12, 79, 16.1 rājño hi kṣīyamāṇasya brahmaivāhuḥ parāyaṇam /
MBh, 12, 79, 17.1 yadā tu vijayī rājā kṣemaṃ rāṣṭre 'bhisaṃdadhet /
MBh, 12, 79, 35.1 brāhmaṇo yadi vā vaiśyaḥ śūdro vā rājasattama /
MBh, 12, 79, 38.1 yam āśritya narā rājan vartayeyur yathāsukham /
MBh, 12, 79, 40.2 vandhyayā bhāryayā ko 'rthaḥ ko 'rtho rājñāpyarakṣatā //
MBh, 12, 79, 42.1 evaṃ brahmānadhīyānaṃ rājā yaśca na rakṣitā /
MBh, 12, 79, 43.2 sa eva rājā kartavyastena sarvam idaṃ dhṛtam //
MBh, 12, 80, 1.3 kathaṃvidhāśca rājendra tad brūhi vadatāṃ vara //
MBh, 12, 80, 13.1 somo rājā brāhmaṇānām ityeṣā vaidikī śrutiḥ /
MBh, 12, 81, 2.1 kiṃśīlaḥ kiṃsamācāro rājño 'rthasacivo bhavet /
MBh, 12, 81, 2.2 kīdṛśe viśvased rājā kīdṛśe nāpi viśvaset //
MBh, 12, 81, 3.2 caturvidhāni mitrāṇi rājñāṃ rājan bhavantyuta /
MBh, 12, 81, 3.2 caturvidhāni mitrāṇi rājñāṃ rājan bhavantyuta /
MBh, 12, 81, 5.2 dharmādharmeṇa rājānaścaranti vijigīṣavaḥ //
MBh, 12, 81, 7.1 na hi rājñā pramādo vai kartavyo mitrarakṣaṇe /
MBh, 12, 81, 7.2 pramādinaṃ hi rājānaṃ lokāḥ paribhavantyuta //
MBh, 12, 81, 32.2 uparājeva rājarddhiṃ jñātir na sahate sadā //
MBh, 12, 83, 1.3 yaḥ kaścijjanayed arthaṃ rājñā rakṣyaḥ sa mānavaḥ //
MBh, 12, 83, 2.2 yo rājakośaṃ naśyantam ācakṣīta yudhiṣṭhira //
MBh, 12, 83, 4.1 rājakośasya goptāraṃ rājakośavilopakāḥ /
MBh, 12, 83, 4.1 rājakośasya goptāraṃ rājakośavilopakāḥ /
MBh, 12, 83, 9.2 sarveṣāṃ rājayuktānāṃ duṣkṛtaṃ paripṛṣṭavān //
MBh, 12, 83, 10.2 rājayuktāpacārāṃśca sarvān buddhvā tatastataḥ //
MBh, 12, 83, 11.1 tam eva kākam ādāya rājānaṃ draṣṭum āgamat /
MBh, 12, 83, 12.1 sa sma kausalyam āgamya rājāmātyam alaṃkṛtam /
MBh, 12, 83, 13.1 asau cāsau ca jānīte rājakośastvayā hṛtaḥ /
MBh, 12, 83, 14.1 tathānyān api sa prāha rājakośaharān sadā /
MBh, 12, 83, 15.1 tena viprakṛtāḥ sarve rājayuktāḥ kurūdvaha /
MBh, 12, 83, 17.1 rājaṃstvām abhayaṃ yāce prabhuṃ prāṇadhaneśvaram /
MBh, 12, 83, 21.1 taṃ rājā pratyuvācedaṃ yanmā kiṃcid bhavān vadet /
MBh, 12, 83, 24.2 agatīkagatir hyeṣā yā rājñā saha jīvikā //
MBh, 12, 83, 25.1 āśīviṣaiśca tasyāhuḥ saṃgataṃ yasya rājabhiḥ /
MBh, 12, 83, 25.2 bahumitrāśca rājāno bahvamitrāstathaiva ca //
MBh, 12, 83, 26.1 tebhyaḥ sarvebhya evāhur bhayaṃ rājopasevinām /
MBh, 12, 83, 26.2 athaiṣām ekato rājanmuhūrtād eva bhīr bhavet //
MBh, 12, 83, 28.1 pramādāddhi skhaled rājā skhalite nāsti jīvitam /
MBh, 12, 83, 28.2 agniṃ dīptam ivāsīded rājānam upaśikṣitaḥ //
MBh, 12, 83, 31.1 devateva hi sarvārthān kuryād rājā prasāditaḥ /
MBh, 12, 83, 31.3 iti rājanmayaḥ prāha vartate ca tathaiva tat //
MBh, 12, 83, 33.1 vāyasaścaiva me rājann antakāyābhisaṃhitaḥ /
MBh, 12, 83, 35.2 antarair abhisaṃdhāya rājan sidhyanti nānyathā //
MBh, 12, 83, 36.1 teṣām ahaṃ bhayād rājan gamiṣyāmyanyam āśramam /
MBh, 12, 83, 37.2 dṛṣṭaṃ hyetanmayā rājaṃstapodīrgheṇa cakṣuṣā //
MBh, 12, 83, 40.2 rājadurgāvataraṇe nopāyaṃ paṇḍitā viduḥ //
MBh, 12, 83, 44.1 sītā nāma nadī rājan plavo yasyāṃ nimajjati /
MBh, 12, 83, 46.2 nadī madhurapānīyā yathā rājaṃstathā bhavān /
MBh, 12, 83, 48.2 tathopamā hyamātyāste rājaṃstān pariśodhaya //
MBh, 12, 83, 49.1 bhavataiva kṛtā rājan bhavatā paripālitāḥ /
MBh, 12, 83, 50.3 śīlaṃ jijñāsamānena rājñaśca sahajīvinā //
MBh, 12, 83, 51.1 kaccijjitendriyo rājā kaccid abhyantarā jitāḥ /
MBh, 12, 83, 51.2 kaccid eṣāṃ priyo rājā kaccid rājñaḥ priyāḥ prajāḥ //
MBh, 12, 83, 51.2 kaccid eṣāṃ priyo rājā kaccid rājñaḥ priyāḥ prajāḥ //
MBh, 12, 83, 52.1 jijñāsur iha samprāptastavāhaṃ rājasattama /
MBh, 12, 83, 52.2 tasya me rocase rājan kṣudhitasyeva bhojanam //
MBh, 12, 83, 55.1 rājovāca /
MBh, 12, 83, 59.2 mantrabhedabhayād rājaṃstasmād etad bravīmi te //
MBh, 12, 83, 61.1 rājann ātmānam ācakṣe saṃbandhī bhavato hyaham /
MBh, 12, 83, 62.2 vyāpanne bhavato rājye rājan pitari saṃsthite //
MBh, 12, 83, 64.2 rājyenāmātyasaṃsthena kathaṃ rājan pramādyasi //
MBh, 12, 83, 65.2 tato rājakule nāndī saṃjajñe bhūyasī punaḥ /
MBh, 12, 83, 67.2 tathā ca kṛtavān rājā yathoktaṃ tena bhārata //
MBh, 12, 84, 20.2 pañcopadhāvyatītāṃśca kuryād rājārthakāriṇaḥ //
MBh, 12, 84, 22.2 nityam artheṣu sarveṣu rājā kurvīta mantriṇaḥ //
MBh, 12, 84, 29.1 vyathayeddhi sa rājānaṃ mantribhiḥ sahito 'nṛjuḥ /
MBh, 12, 84, 33.2 rājñaḥ prajñānayukto 'pi na mantraṃ śrotum arhati //
MBh, 12, 84, 34.2 sa suhṛt tādṛśo rājño na mantraṃ śrotum arhati //
MBh, 12, 84, 39.2 suhṛd ātmasamo rājñaḥ sa mantraṃ śrotum arhati //
MBh, 12, 84, 45.2 mantriṇo mantramūlaṃ hi rājño rāṣṭraṃ vivardhate //
MBh, 12, 84, 47.2 mantrasaṃhanano rājā mantrāṅgānītaro janaḥ //
MBh, 12, 86, 1.2 kathaṃ svid iha rājendra pālayan pārthivaḥ prajāḥ /
MBh, 12, 86, 10.2 aṣṭānāṃ mantriṇāṃ madhye mantraṃ rājopadhārayet //
MBh, 12, 86, 15.1 atha yo 'dharmataḥ pāti rājāmātyo 'tha vātmajaḥ /
MBh, 12, 86, 21.1 rājño vadhaṃ cikīrṣed yastasya citro vadho bhavet /
MBh, 12, 86, 32.2 putreṣvapi hi rājendra viśvāso na praśasyate //
MBh, 12, 87, 1.2 kathaṃvidhaṃ puraṃ rājā svayam āvastum arhati /
MBh, 12, 87, 10.2 vaśyāmātyabalo rājā tat puraṃ svayam āvaset //
MBh, 12, 87, 15.2 niroddhavyāḥ sadā rājñā kṣīriṇaśca mahīruhāḥ //
MBh, 12, 87, 18.1 pūjayed dhārmikān rājā nigṛhṇīyād adhārmikān /
MBh, 12, 87, 20.2 anutiṣṭhet svayaṃ rājā sarvaṃ hyatra pratiṣṭhitam //
MBh, 12, 87, 25.2 sadaivopahared rājā satkṛtyānavamanya ca //
MBh, 12, 87, 27.1 sarvārthatyāginaṃ rājā kule jātaṃ bahuśrutam /
MBh, 12, 87, 28.1 tasmin kurvīta viśvāsaṃ rājā kasyāṃcid āpadi /
MBh, 12, 87, 32.2 rājñe dadyur yathākāmaṃ tāpasāḥ saṃśitavratāḥ //
MBh, 12, 87, 33.2 yādṛśaṃ nagaraṃ rājā svayam āvastum arhati //
MBh, 12, 88, 1.2 rāṣṭraguptiṃ ca me rājan rāṣṭrasyaiva ca saṃgraham /
MBh, 12, 88, 7.3 tatra hyanekam āyattaṃ rājño bhavati bhārata //
MBh, 12, 88, 13.1 uccāvacakarā nyāyyāḥ pūrvarājñāṃ yudhiṣṭhira /
MBh, 12, 88, 15.1 yathā rājā ca kartā ca syātāṃ karmaṇi bhāginau /
MBh, 12, 88, 15.2 samavekṣya tathā rājñā praṇeyāḥ satataṃ karāḥ //
MBh, 12, 88, 16.2 īhādvārāṇi saṃrudhya rājā saṃprītidarśanaḥ //
MBh, 12, 88, 17.1 pradviṣanti parikhyātaṃ rājānam atikhādinam /
MBh, 12, 88, 21.1 āpadarthaṃ hi nicayān rājāna iha cinvate /
MBh, 12, 89, 1.2 yadā rājā samartho 'pi kośārthī syānmahāmate /
MBh, 12, 89, 2.3 anuśiṣyāt prajā rājā dharmārthī taddhite rataḥ //
MBh, 12, 89, 3.2 tathā dharmyāṇi sarvāṇi rājā rāṣṭre pravartayet //
MBh, 12, 89, 17.1 prabhur niyamane rājā ya etānna niyacchati /
MBh, 12, 89, 24.2 saṃśayaṃ labhate kiṃcit tena rājā vigarhyate //
MBh, 12, 89, 26.1 aṅgam etanmahad rājñāṃ dhanino nāma bhārata /
MBh, 12, 89, 29.2 satyārjavaparo rājanmitrakośasamanvitaḥ //
MBh, 12, 90, 10.1 saṃrakṣyān pālayed rājā yaḥ sa rājāryakṛttamaḥ /
MBh, 12, 90, 10.1 saṃrakṣyān pālayed rājā yaḥ sa rājāryakṛttamaḥ /
MBh, 12, 90, 11.1 sadaiva rājñā boddhavyaṃ sarvalokād yudhiṣṭhira /
MBh, 12, 90, 13.1 ātmānaṃ sarvato rakṣan rājā rakṣeta medinīm /
MBh, 12, 90, 16.2 rāṣṭraṃ ca ye 'nujīvanti ye ca rājño 'nujīvinaḥ //
MBh, 12, 90, 23.2 ye vahanti dhuraṃ rājñāṃ saṃbharantītarān api //
MBh, 12, 91, 3.2 dharmāya rājā bhavati na kāmakaraṇāya tu /
MBh, 12, 91, 3.3 māndhātar evaṃ jānīhi rājā lokasya rakṣitā //
MBh, 12, 91, 4.1 rājā carati vai dharmaṃ devatvāyaiva gacchati /
MBh, 12, 91, 5.1 dharme tiṣṭhanti bhūtāni dharmo rājani tiṣṭhati /
MBh, 12, 91, 5.2 taṃ rājā sādhu yaḥ śāsti sa rājā pṛthivīpatiḥ //
MBh, 12, 91, 5.2 taṃ rājā sādhu yaḥ śāsti sa rājā pṛthivīpatiḥ //
MBh, 12, 91, 6.1 rājā paramadharmātmā lakṣmīvān pāpa ucyate /
MBh, 12, 91, 11.1 ubhau lokāvabhiprekṣya rājānam ṛṣayaḥ svayam /
MBh, 12, 91, 12.1 yasmin dharmo virājeta taṃ rājānaṃ pracakṣate /
MBh, 12, 91, 17.1 tasmāddhi rājaśārdūla dharmaḥ śreṣṭha iti smṛtaḥ /
MBh, 12, 91, 17.2 sa rājā yaḥ prajāḥ śāsti sādhukṛt puruṣarṣabhaḥ //
MBh, 12, 91, 18.2 dharmaḥ śreyaskaratamo rājñāṃ bharatasattama //
MBh, 12, 91, 20.1 teṣāṃ hy akāmakaraṇād rājñaḥ saṃjāyate bhayam /
MBh, 12, 91, 24.2 tena devāsurā rājannītāḥ subahuśo vaśam //
MBh, 12, 91, 25.2 rājā bhavati taṃ jitvā dāsastena parājitaḥ //
MBh, 12, 91, 32.1 ete cānye ca jāyante yadā rājā pramādyati /
MBh, 12, 91, 32.2 tasmād rājñā viśeṣeṇa vartitavyaṃ prajāhite //
MBh, 12, 91, 35.2 utpātāścātra dṛśyante bahavo rājanāśanāḥ //
MBh, 12, 91, 36.1 arakṣitātmā yo rājā prajāścāpi na rakṣati /
MBh, 12, 91, 38.2 tyaktvā dharmaṃ yadā rājā pramādam anutiṣṭhati //
MBh, 12, 92, 4.1 karma śūdre kṛṣir vaiśye daṇḍanītiśca rājani /
MBh, 12, 92, 6.2 rājavṛttāni sarvāṇi rājaiva yugam ucyate //
MBh, 12, 92, 6.2 rājavṛttāni sarvāṇi rājaiva yugam ucyate //
MBh, 12, 92, 7.2 sarvaṃ pramuhyate hyetad yadā rājā pramādyati //
MBh, 12, 92, 8.1 rājaiva kartā bhūtānāṃ rājaiva ca vināśakaḥ /
MBh, 12, 92, 8.1 rājaiva kartā bhūtānāṃ rājaiva ca vināśakaḥ /
MBh, 12, 92, 9.1 rājño bhāryāśca putrāśca bāndhavāḥ suhṛdastathā /
MBh, 12, 92, 9.2 sametya sarve śocanti yadā rājā pramādyati //
MBh, 12, 92, 22.2 abhīkṣṇaṃ bhikṣudoṣeṇa rājānaṃ ghnanti tādṛśāḥ //
MBh, 12, 92, 23.1 rājño yadā janapade bahavo rājapūruṣāḥ /
MBh, 12, 92, 23.1 rājño yadā janapade bahavo rājapūruṣāḥ /
MBh, 12, 92, 23.2 anayenopavartante tad rājñaḥ kilbiṣaṃ mahat //
MBh, 12, 92, 24.2 kṛpaṇaṃ yācamānānāṃ tad rājño vaiśasaṃ mahat //
MBh, 12, 92, 26.1 yadā rāṣṭre dharmam agryaṃ caranti saṃskāraṃ vā rājaguṇaṃ bruvāṇāḥ /
MBh, 12, 92, 27.1 yatra pāpā jñāyamānāścaranti satāṃ kalir vindati tatra rājñaḥ /
MBh, 12, 92, 27.2 yadā rājā śāsti narān na śiṣyān na tad rājyaṃ vardhate bhūmipāla //
MBh, 12, 92, 29.2 samīkṣya pūjayan rājā dharmaṃ prāpnotyanuttamam //
MBh, 12, 92, 30.2 nihanti balinaṃ dṛptaṃ sa rājño dharma ucyate //
MBh, 12, 92, 31.2 putrasyāpi na mṛṣyecca sa rājño dharma ucyate //
MBh, 12, 92, 32.1 yadā śāraṇikān rājā putravat parirakṣati /
MBh, 12, 92, 32.2 bhinatti na ca maryādāṃ sa rājño dharma ucyate //
MBh, 12, 92, 33.2 kāmadveṣāv anādṛtya sa rājño dharma ucyate //
MBh, 12, 92, 34.2 harṣaṃ saṃjanayannṝṇāṃ sa rājño dharma ucyate //
MBh, 12, 92, 35.2 sampūjayati sādhūṃśca sa rājño dharma ucyate //
MBh, 12, 92, 36.2 pūjayatyatithīn bhṛtyān sa rājño dharma ucyate //
MBh, 12, 92, 37.2 asmiṃl loke pare caiva rājā tat prāpnute phalam //
MBh, 12, 92, 38.1 yamo rājā dhārmikāṇāṃ māndhātaḥ parameśvaraḥ /
MBh, 12, 92, 39.2 yadā samyak pragṛhṇāti sa rājño dharma ucyate //
MBh, 12, 92, 40.2 tasya rājñānukartavyaṃ yantavyā vidhivat prajāḥ //
MBh, 12, 92, 41.1 sahasrākṣeṇa rājā hi sarva evopamīyate /
MBh, 12, 92, 51.1 apramatto bhaved rājā chidradarśī parātmanoḥ /
MBh, 12, 92, 54.1 dharmavṛttaṃ hi rājānaṃ pretya ceha ca bhārata /
MBh, 12, 93, 1.2 kathaṃ dharme sthātum icchan rājā varteta dhārmikaḥ /
MBh, 12, 93, 3.1 rājā vasumanā nāma kausalyo balavāñ śuciḥ /
MBh, 12, 93, 6.2 dharme sthitā hi rājāno jayanti pṛthivīm imām //
MBh, 12, 93, 8.1 adharmadarśī yo rājā balād eva pravartate /
MBh, 12, 93, 11.2 vardhate matimān rājā srotobhir iva sāgaraḥ //
MBh, 12, 93, 15.2 sāhasaprakṛtī rājā kṣipram eva vinaśyati //
MBh, 12, 94, 2.1 rājānam anuvartante taṃ pāpābhipravartakam /
MBh, 12, 94, 4.2 aśāstralakṣaṇo rājā kṣipram eva vinaśyati //
MBh, 12, 94, 7.1 śaktaḥ syāt sumukho rājā kuryāt kāruṇyam āpadi /
MBh, 12, 94, 18.1 rakṣitātmā tu yo rājā rakṣyān yaścānurakṣati /
MBh, 12, 94, 19.2 suhṛdbhir anabhikhyātaistena rājā na riṣyate //
MBh, 12, 94, 22.2 āhave nidhanaṃ kuryād rājā dharmaparāyaṇaḥ //
MBh, 12, 94, 23.2 tasmād dharme sthito rājā prajā dharmeṇa pālayet //
MBh, 12, 94, 25.1 etāni yasya guptāni sa rājā rājasattama /
MBh, 12, 94, 25.1 etāni yasya guptāni sa rājā rājasattama /
MBh, 12, 94, 25.2 satataṃ vartamāno 'tra rājā bhuṅkte mahīm imām //
MBh, 12, 94, 26.2 eteṣvāptān pratiṣṭhāpya rājā bhuṅkte mahīṃ ciram //
MBh, 12, 94, 35.1 ke mānuraktā rājānaḥ ke bhayāt samupāśritāḥ /
MBh, 12, 94, 38.1 etāṃ rājopaniṣadaṃ yayātiḥ smāha nāhuṣaḥ /
MBh, 12, 95, 2.2 na hi durbalamūlasya rājño lābho vidhīyate //
MBh, 12, 95, 9.1 na vai dviṣantaḥ kṣīyante rājño nityam api ghnataḥ /
MBh, 12, 95, 11.2 kṛtyaśeṣeṇa yo rājā sukhānyanububhūṣati //
MBh, 12, 96, 2.3 brūyād ahaṃ vo rājeti rakṣiṣyāmi ca vaḥ sadā //
MBh, 12, 96, 6.2 atha yaḥ kṣatriyo rājā kṣatriyaṃ pratyupāvrajet /
MBh, 12, 96, 17.1 nādharmaścarito rājan sadyaḥ phalati gaur iva /
MBh, 12, 97, 2.2 sādayatyeṣa rājānaṃ mahīṃ ca bharatarṣabha //
MBh, 12, 97, 7.1 rājñā rājaiva yoddhavyastathā dharmo vidhīyate /
MBh, 12, 97, 7.1 rājñā rājaiva yoddhavyastathā dharmo vidhīyate /
MBh, 12, 97, 7.2 nānyo rājānam abhyased arājanyaḥ kathaṃcana //
MBh, 12, 97, 11.2 sāntvena bhogadānena sa rājñāṃ paramo nayaḥ //
MBh, 12, 97, 13.2 saṃduṣṭāḥ sarvato rājan rājavyasanakāṅkṣiṇaḥ //
MBh, 12, 97, 13.2 saṃduṣṭāḥ sarvato rājan rājavyasanakāṅkṣiṇaḥ //
MBh, 12, 97, 19.1 bhūmivarjaṃ puraṃ rājā jitvā rājānam āhave /
MBh, 12, 97, 19.1 bhūmivarjaṃ puraṃ rājā jitvā rājānam āhave /
MBh, 12, 97, 22.2 āsan rājñāṃ purāṇānāṃ sarvaṃ tanmama rocate //
MBh, 12, 98, 1.3 abhiyāne ca yuddhe ca rājā hanti mahājanam //
MBh, 12, 98, 3.3 yajñair dānaiśca rājāno bhavanti śucayo 'malāḥ //
MBh, 12, 98, 4.1 uparundhanti rājāno bhūtāni vijayārthinaḥ /
MBh, 12, 98, 9.1 sa sarvayajñair ījāno rājāthābhayadakṣiṇaiḥ /
MBh, 12, 99, 7.2 vedān adhītya dharmeṇa rājaśāstraṃ ca kevalam //
MBh, 12, 100, 3.1 janako maithilo rājā mahātmā sarvatattvavit /
MBh, 12, 100, 10.1 ya evaṃ vyūhate rājā sa nityaṃ jayate dviṣaḥ /
MBh, 12, 100, 13.2 na vegaḥ susaho rājaṃstasmānnātyanusārayet //
MBh, 12, 101, 5.1 amitrā eva rājānaṃ bhedenopacarantyuta /
MBh, 12, 101, 5.2 tāṃ rājā nikṛtiṃ jānan yathāmitrān prabādhate //
MBh, 12, 101, 16.2 anena vidhinā rājañ jigīṣetāpi durjayān //
MBh, 12, 101, 36.1 yasya sma vyasane rājann anumodanti śatravaḥ /
MBh, 12, 102, 20.2 evam eva prakupyanti rājño 'pyete hyabhīkṣṇaśaḥ //
MBh, 12, 103, 25.1 viṣayo vyathate rājan sarvaḥ sasthāṇujaṅgamaḥ /
MBh, 12, 103, 27.2 yaśca tasmāt paro rājā tena saṃdhiḥ praśasyate //
MBh, 12, 103, 30.1 vijitya kṣamamāṇasya yaśo rājño 'bhivardhate /
MBh, 12, 103, 33.1 dveṣyo bhavati bhūtānām ugro rājā yudhiṣṭhira /
MBh, 12, 103, 41.1 tasmād viśvāsayed rājā sarvabhūtānyamāyayā /
MBh, 12, 104, 6.2 rājadharmavidhānajñaḥ pratyuvāca puraṃdaram //
MBh, 12, 104, 27.2 kāle prayojayed rājā tasmiṃstasmiṃstadā tadā //
MBh, 12, 105, 1.2 dhārmiko 'rthān asamprāpya rājāmātyaiḥ prabādhitaḥ /
MBh, 12, 105, 11.1 kausalyenaivam uktastu rājaputreṇa dhīmatā /
MBh, 12, 105, 17.1 kva nu te 'dya pitā rājan kva nu te 'dya pitāmahaḥ /
MBh, 12, 105, 25.1 rājaputra uvāca /
MBh, 12, 105, 32.1 īrṣyāticchedasampannā rājan puruṣamāninaḥ /
MBh, 12, 105, 45.1 dhanaṃ vā puruṣaṃ rājan puruṣo vā punar dhanam /
MBh, 12, 105, 46.2 paśya buddhyā manuṣyāṇāṃ rājann āpadam ātmanaḥ /
MBh, 12, 105, 53.1 asaṃbhave śriyo rājan hīnasya sacivādibhiḥ /
MBh, 12, 106, 3.3 yadyetad rocate rājan punar brūhi bravīmi te //
MBh, 12, 106, 4.1 rājaputra uvāca /
MBh, 12, 107, 1.1 rājaputra uvāca /
MBh, 12, 107, 9.3 ayaṃ rājakule jāto viditābhyantaro mama //
MBh, 12, 107, 12.2 tābhyāṃ caiva bhayaṃ rājñaḥ paśya rājyasya yojanam /
MBh, 12, 107, 13.1 kṛtātmā rājaputro 'yaṃ satāṃ mārgam anuṣṭhitaḥ /
MBh, 12, 107, 25.1 yathāvat pūjito rājan gṛhaṃ gantāsi me gṛhāt /
MBh, 12, 107, 27.2 eṣa rājñāṃ paro dharmaḥ sahyau jayaparājayau //
MBh, 12, 108, 2.1 rājñāṃ vṛttaṃ ca kośaśca kośasaṃjananaṃ mahat /
MBh, 12, 108, 10.2 gaṇānāṃ ca kulānāṃ ca rājñāṃ ca bharatarṣabha /
MBh, 12, 108, 27.2 gotrasya rājan kurvanti gaṇasaṃbhedakārikām //
MBh, 12, 110, 2.2 tayoḥ kim ācared rājan puruṣo dharmaniścitaḥ //
MBh, 12, 111, 7.1 ye na lobhānnayantyarthān rājāno rajasāvṛtāḥ /
MBh, 12, 111, 26.2 rājaṃstava ca durdharṣo vaikuṇṭhaḥ puruṣottamaḥ //
MBh, 12, 112, 30.1 rājopakrośadoṣāśca sarve saṃśrayavāsinām /
MBh, 12, 112, 47.2 nopaghātastvayā grāhyo rājanmaitrīm ihecchatā //
MBh, 12, 112, 50.2 babhūvāmarṣito rājā vadhaṃ cāsyābhyarocayat //
MBh, 12, 112, 85.2 prasādayitvā rājānaṃ gomāyur vanam abhyagāt //
MBh, 12, 113, 2.3 yathā rājñeha kartavyaṃ yacca kṛtvā sukhī bhavet //
MBh, 12, 113, 21.2 mayāpi coktaṃ tava śāstradṛṣṭyā tvam atra yuktaḥ pracarasva rājan //
MBh, 12, 114, 1.2 rājā rājyam anuprāpya durbalo bharatarṣabha /
MBh, 12, 116, 1.3 sa chettavyastvayā rājan bhavān kulakaro hi naḥ //
MBh, 12, 116, 5.1 abhiṣikto hi yo rājā rājyastho mitrasaṃvṛtaḥ /
MBh, 12, 116, 7.2 na ca bhṛtyaphalair arthaiḥ sa rājā samprayujyate //
MBh, 12, 116, 8.1 etānme saṃśayasthasya rājadharmān sudurlabhān /
MBh, 12, 116, 12.1 na hyeko bhṛtyarahito rājā bhavati rakṣitā /
MBh, 12, 116, 22.1 saṃgṛhītamanuṣyaśca yo rājā rājadharmavit /
MBh, 12, 116, 22.1 saṃgṛhītamanuṣyaśca yo rājā rājadharmavit /
MBh, 12, 117, 37.2 diśaḥ samprādravan rājan bhayājjīvitakāṅkṣiṇaḥ //
MBh, 12, 118, 2.1 evaṃ rājñā matimatā viditvā śīlaśaucatām /
MBh, 12, 118, 4.2 akulīnanarākīrṇo na rājā sukham edhate //
MBh, 12, 118, 5.1 kulajaḥ prakṛto rājñā tatkulīnatayā sadā /
MBh, 12, 118, 10.2 rājñastrivargavettāraṃ paurajānapadapriyam //
MBh, 12, 118, 16.1 etair eva guṇair yukto rājā śāstraviśāradaḥ /
MBh, 12, 118, 23.1 rājā guṇaśatākīrṇa eṣṭavyastādṛśo bhavet /
MBh, 12, 118, 24.2 na vimānayitavyāśca rājñā vṛddhim abhīpsatā //
MBh, 12, 118, 27.2 utthānaśīlo mitrāḍhyaḥ sa rājā rājasattamaḥ //
MBh, 12, 118, 27.2 utthānaśīlo mitrāḍhyaḥ sa rājā rājasattamaḥ //
MBh, 12, 119, 4.2 sa bhṛtyaguṇasampannaṃ rājā phalam upāśnute //
MBh, 12, 119, 8.2 nākulīnā narāḥ pārśve sthāpyā rājñā hitaiṣiṇā //
MBh, 12, 119, 10.2 sve sve sthāne 'parikruṣṭāste syū rājño bahiścarāḥ //
MBh, 12, 119, 16.1 kośaśca satataṃ rakṣyo yatnam āsthāya rājabhiḥ /
MBh, 12, 119, 16.2 kośamūlā hi rājānaḥ kośamūlakaro bhava //
MBh, 12, 120, 1.2 rājavṛttānyanekāni tvayā proktāni bhārata /
MBh, 12, 120, 1.3 pūrvaiḥ pūrvaniyuktāni rājadharmārthavedibhiḥ //
MBh, 12, 120, 2.2 praṇayaṃ rājadharmāṇāṃ prabrūhi bharatarṣabha //
MBh, 12, 120, 4.2 tathā bahuvidhaṃ rājā rūpaṃ kurvīta dharmavit //
MBh, 12, 120, 6.2 bahurūpasya rājño hi sūkṣmo 'pyartho na sīdati //
MBh, 12, 120, 9.1 arthakāmaḥ śikhāṃ rājā kuryād dharmadhvajopamām /
MBh, 12, 120, 16.3 evaṃ mayūravad rājā svarāṣṭraṃ paripālayet //
MBh, 12, 120, 23.2 mamāyam iti rājā yaḥ sa parvata ivācalaḥ //
MBh, 12, 120, 26.2 sthāpayet sarvakāryeṣu rājā dharmārtharakṣiṇaḥ //
MBh, 12, 120, 29.2 guptātmā guptarāṣṭraśca sa rājā rājadharmavit //
MBh, 12, 120, 29.2 guptātmā guptarāṣṭraśca sa rājā rājadharmavit //
MBh, 12, 120, 31.1 kālaprāptam upādadyānnārthaṃ rājā prasūcayet /
MBh, 12, 120, 32.2 tathā dravyam upādāya rājā kurvīta saṃcayam //
MBh, 12, 120, 33.2 saṃcayānuvisargī syād rājā śāstravid ātmavān //
MBh, 12, 120, 39.2 ataścānyanmatimān saṃdadhīta tasmād rājā buddhimantaṃ śrayeta //
MBh, 12, 120, 42.1 tasmād rājā pragṛhītaḥ pareṣu mūlaṃ lakṣmyāḥ sarvato 'bhyādadīta /
MBh, 12, 120, 46.2 lubdhe doṣāḥ sambhavantīha sarve tasmād rājā na pragṛhṇīta lubdhān //
MBh, 12, 120, 48.2 āpto rājan kulīnaśca paryāpto rājyasaṃgrahe //
MBh, 12, 120, 49.2 imān vidadhyād vyanusṛtya yo vai rājā mahīṃ pālayituṃ sa śaktaḥ //
MBh, 12, 120, 54.1 etānmayoktāṃstava rājadharmān nṛṇāṃ ca guptau matim ādadhatsva /
MBh, 12, 121, 1.2 ayaṃ pitāmahenokto rājadharmaḥ sanātanaḥ /
MBh, 12, 121, 10.1 api caitat purā rājanmanunā proktam āditaḥ /
MBh, 12, 121, 34.1 daṇḍena rakṣyamāṇā hi rājann aharahaḥ prajāḥ /
MBh, 12, 121, 34.2 rājānaṃ vardhayantīha tasmād daṇḍaḥ parāyaṇam //
MBh, 12, 121, 47.3 rājñāṃ pūjyatamo nānyo yathādharmapradarśanaḥ //
MBh, 12, 121, 57.2 nādaṇḍyo vidyate rājñāṃ yaḥ svadharme na tiṣṭhati //
MBh, 12, 122, 1.3 aṅgeṣu rājā dyutimān vasuhoma iti śrutaḥ //
MBh, 12, 122, 2.1 sa rājā dharmanityaḥ san saha patnyā mahātapāḥ /
MBh, 12, 122, 4.1 tadāprabhṛti rājendra ṛṣibhiḥ saṃśitavrataiḥ /
MBh, 12, 122, 8.1 vasuhomo 'pi rājño vai gām arghyaṃ ca nyavedayat /
MBh, 12, 122, 9.2 apṛcchad vasuhomastaṃ rājan kiṃ karavāṇi te //
MBh, 12, 122, 10.1 so 'bravīt paramaprīto māndhātā rājasattamam /
MBh, 12, 122, 11.1 bṛhaspater mataṃ rājann adhītaṃ sakalaṃ tvayā /
MBh, 12, 122, 14.2 śṛṇu rājan yathā daṇḍaḥ sambhūto lokasaṃgrahaḥ /
MBh, 12, 122, 17.2 ṛtvig āsīt tadā rājan yajñe tasya mahātmanaḥ //
MBh, 12, 122, 32.2 kumāraṃ dvādaśabhujaṃ skandaṃ rājānam ādiśat //
MBh, 12, 122, 34.1 īśvaraḥ sarvadehastu rājarājo dhanādhipaḥ /
MBh, 12, 123, 12.1 yaḥ pāpaṃ kurute rājā kāmamohabalātkṛtaḥ /
MBh, 12, 123, 13.2 taṃ cāpi prathitaṃ loke kathaṃ rājā nivartayet //
MBh, 12, 123, 16.1 durācārān yadā rājā praduṣṭānna niyacchati /
MBh, 12, 124, 30.1 tataḥ prīto 'bhavad rājā prahrādo brahmavādine /
MBh, 12, 124, 33.2 nāsūyāmi dvijaśreṣṭha rājāsmīti kadācana /
MBh, 12, 124, 41.2 yadi rājan prasannastvaṃ mama cecchasi ceddhitam /
MBh, 12, 124, 47.1 tasmin dvijavare rājan vatsyāmyaham aninditam /
MBh, 12, 125, 5.2 dhārtarāṣṭreṇa rājendra paśya mandātmatāṃ mama //
MBh, 12, 125, 6.2 ākāśād api vā rājann aprameyaiva vā punaḥ //
MBh, 12, 125, 10.2 sa ca rājā balī tūrṇaṃ sasāra mṛgam antikāt //
MBh, 12, 125, 11.2 muhūrtam eva rājendra samena sa pathāgamat //
MBh, 12, 125, 12.1 tataḥ sa rājā tāruṇyād aurasena balena ca /
MBh, 12, 125, 14.1 sa tu kāmānmṛgo rājann āsādyāsādya taṃ nṛpam /
MBh, 12, 125, 15.2 prakrīḍann iva rājendra punar abhyeti cāntikam //
MBh, 12, 125, 16.2 atītyātītya rājendra punar abhyeti cāntikam //
MBh, 12, 125, 19.2 praviveśa mahāraṇyaṃ mṛgo rājāpyathādravat //
MBh, 12, 125, 20.2 āsasāda tato rājā śrāntaścopāviśat punaḥ //
MBh, 12, 125, 22.1 ṛṣayo rājaśārdūlam apṛcchan svaṃ prayojanam /
MBh, 12, 125, 24.1 tataḥ sa rājā sarvebhyo dvijebhyaḥ puruṣarṣabha /
MBh, 12, 125, 28.1 na rājalakṣaṇatyāgo na purasya tapodhanāḥ /
MBh, 12, 126, 2.1 purāhaṃ rājaśārdūla tīrthānyanucaran prabho /
MBh, 12, 126, 3.2 yatra cāśvaśirā rājan vedān paṭhati śāśvatān //
MBh, 12, 126, 8.1 śarīram api rājendra tasya kāniṣṭhikāsamam /
MBh, 12, 126, 9.2 tasya vāk caiva ceṣṭā ca sāmānye rājasattama //
MBh, 12, 126, 13.1 tasmiṃstu kathayatyeva rājā rājīvalocanaḥ /
MBh, 12, 126, 15.2 evam āśākṛto rājaṃścaran vanam idaṃ purā //
MBh, 12, 126, 19.1 tam anudhyāntam ālakṣya rājā paramadurmanāḥ /
MBh, 12, 126, 22.1 arthayan kalaśaṃ rājan kāñcanaṃ valkalāni ca /
MBh, 12, 126, 24.2 āraṇyakena vidhinā rājñe sarvaṃ nyavedayat //
MBh, 12, 126, 26.1 apṛcchaṃścaiva te tatra rājānam aparājitam /
MBh, 12, 126, 27.1 rājovāca /
MBh, 12, 126, 27.2 vīradyumna iti khyāto rājāhaṃ dikṣu viśrutaḥ /
MBh, 12, 126, 29.2 evam ukte tu vacane rājñā munir adhomukhaḥ /
MBh, 12, 126, 30.1 sa hi tena purā vipro rājñā nātyarthamānitaḥ /
MBh, 12, 126, 30.2 āśākṛśaṃ ca rājendra tapo dīrghaṃ samāsthitaḥ //
MBh, 12, 126, 31.1 pratigraham ahaṃ rājñāṃ na kariṣye kathaṃcana /
MBh, 12, 126, 33.1 rājovāca /
MBh, 12, 126, 34.3 rājānaṃ bhagavān viprastataḥ kṛśatanustanuḥ //
MBh, 12, 126, 35.1 kṛśatve na samaṃ rājann āśāyā vidyate nṛpa /
MBh, 12, 126, 36.1 rājovāca /
MBh, 12, 126, 43.2 etacchrutvā tato rājan sa rājā sāvarodhanaḥ /
MBh, 12, 126, 43.2 etacchrutvā tato rājan sa rājā sāvarodhanaḥ /
MBh, 12, 126, 44.1 rājovāca /
MBh, 12, 126, 45.2 abravīcca hi taṃ vākyaṃ rājā rājīvalocanaḥ /
MBh, 12, 126, 49.1 etad dṛṣṭaṃ mayā rājaṃstataśca vacanaṃ śrutam /
MBh, 12, 126, 51.2 sthiro bhava yathā rājan himavān acalottamaḥ //
MBh, 12, 128, 1.3 rājñaḥ saṃkṣīṇakośasya balahīnasya bhārata //
MBh, 12, 128, 11.2 rājñaḥ kośakṣayād eva jāyate balasaṃkṣayaḥ //
MBh, 12, 128, 12.1 kośaṃ saṃjanayed rājā nirjalebhyo yathā jalam /
MBh, 12, 128, 28.1 anyatra rājan hiṃsāyā vṛttir nehāsti kasyacit /
MBh, 12, 128, 30.1 parasparābhisaṃrakṣā rājñā rāṣṭreṇa cāpadi /
MBh, 12, 128, 31.1 rājā rāṣṭraṃ yathāpatsu dravyaughaiḥ parirakṣati /
MBh, 12, 128, 31.2 rāṣṭreṇa rājā vyasane parirakṣyastathā bhavet //
MBh, 12, 128, 32.2 na kurvītāntaraṃ rāṣṭre rājā parigate kṣudhā //
MBh, 12, 128, 34.1 dhik tasya jīvitaṃ rājño rāṣṭre yasyāvasīdati /
MBh, 12, 128, 35.1 rājñaḥ kośabalaṃ mūlaṃ kośamūlaṃ punar balam /
MBh, 12, 128, 37.2 etasmāt kāraṇād rājā na doṣaṃ prāptum arhati //
MBh, 12, 128, 45.1 naitau sambhavato rājan kathaṃcid api bhārata /
MBh, 12, 128, 47.2 dharmaṃ śaṃsanti te rājñām āpadartham ito 'nyathā //
MBh, 12, 130, 5.1 suroṣeṇātmano rājan rājye sthitim akopayan /
MBh, 12, 130, 11.2 na teṣāṃ vacanād rājā satkuryād yātayeta vā //
MBh, 12, 131, 4.2 abalasya kuto rājyam arājñaḥ śrīḥ kuto bhavet //
MBh, 12, 131, 5.2 tasmāt kośaṃ balaṃ mitrāṇyatha rājā vivardhayet //
MBh, 12, 131, 6.1 hīnakośaṃ hi rājānam avajānanti mānavāḥ /
MBh, 12, 131, 7.1 śriyo hi kāraṇād rājā satkriyāṃ labhate parām /
MBh, 12, 131, 8.3 īdṛśasya kuto rājñaḥ sukhaṃ bharatasattama //
MBh, 12, 133, 26.2 na sato nāsato rājan sa hyaraṇyeṣu gopatiḥ //
MBh, 12, 134, 1.3 yena mārgeṇa rājānaḥ kośaṃ saṃjanayanti ca //
MBh, 12, 134, 6.1 haret tad draviṇaṃ rājan dhārmikaḥ pṛthivīpatiḥ /
MBh, 12, 136, 2.2 yathā rājanna muhyeta śatrubhiḥ parivāritaḥ //
MBh, 12, 136, 5.1 viṣamasthaṃ hi rājānaṃ śatravaḥ paripanthinaḥ /
MBh, 12, 136, 8.1 prajñātalakṣaṇe rājann amitre mitratāṃ gate /
MBh, 12, 136, 201.1 na bhayaṃ vidyate rājan bhītasyānāgate bhaye /
MBh, 12, 136, 210.1 rājyaṃ śreyaḥ paraṃ rājan yaśaḥ kīrtiṃ ca lapsyase /
MBh, 12, 137, 1.3 kathaṃ hi rājā varteta yadi sarvatra nāśvaset //
MBh, 12, 137, 2.1 viśvāsāddhi paraṃ rājño rājann utpadyate bhayam /
MBh, 12, 137, 2.1 viśvāsāddhi paraṃ rājño rājann utpadyate bhayam /
MBh, 12, 137, 2.2 kathaṃ vai nāśvasan rājā śatrūñ jayati pārthiva //
MBh, 12, 137, 7.2 samakālaṃ ca rājño 'pi devyāḥ putro vyajāyata //
MBh, 12, 137, 8.2 puṣṭyarthaṃ ca svaputrasya rājaputrasya caiva ha //
MBh, 12, 137, 9.1 phalam ekaṃ sutāyādād rājaputrāya cāparam /
MBh, 12, 137, 9.3 tatrāgacchat parāṃ vṛddhiṃ rājaputraḥ phalāśanāt //
MBh, 12, 137, 10.3 hatvā tataḥ sa rājendra dhātryā hastam upāgamat //
MBh, 12, 137, 11.1 atha sā śakunī rājann āgamat phalahārikā /
MBh, 12, 137, 41.2 vairāgniḥ śāmyate rājann aurvāgnir iva sāgare //
MBh, 12, 137, 63.1 yat kṛtaṃ te mayā rājaṃstvayā ca mama yat kṛtam /
MBh, 12, 137, 70.1 sadā na viśvased rājan pāpaṃ kṛtveha kasyacit /
MBh, 12, 137, 89.1 kubhāryāṃ ca kuputraṃ ca kurājānaṃ kusauhṛdam /
MBh, 12, 137, 93.1 yatra nāsti balātkāraḥ sa rājā tīvraśāsanaḥ /
MBh, 12, 137, 95.2 rājā mūlaṃ trivargasya apramatto 'nupālayan //
MBh, 12, 137, 97.1 dattvābhayaṃ yaḥ svayam eva rājā na tat pramāṇaṃ kurute yathāvat /
MBh, 12, 137, 98.1 dattvābhayaṃ yaḥ sma rājā pramāṇaṃ kurute sadā /
MBh, 12, 137, 99.2 sapta rājño guṇān etānmanur āha prajāpatiḥ //
MBh, 12, 137, 100.1 pitā hi rājā rāṣṭrasya prajānāṃ yo 'nukampakaḥ /
MBh, 12, 137, 103.1 yastu rañjayate rājā paurajānapadān guṇaiḥ /
MBh, 12, 137, 106.2 sa sarvayajñaphalabhāg rājā loke mahīyate //
MBh, 12, 137, 107.1 balinā vigraho rājanna kathaṃcit praśasyate /
MBh, 12, 137, 108.3 rājānaṃ samanujñāpya jagāmāthepsitāṃ diśam //
MBh, 12, 138, 3.2 bharadvājasya saṃvādaṃ rājñaḥ śatruṃtapasya ca //
MBh, 12, 138, 4.1 rājā śatruṃtapo nāma sauvīrāṇāṃ mahārathaḥ /
MBh, 12, 138, 19.1 muhūrtam api rājendra tindukālātavajjvalet /
MBh, 12, 138, 30.1 daṇḍenopanataṃ śatruṃ yo rājā na niyacchati /
MBh, 12, 139, 2.2 rājabhiḥ pīḍite loke corair vāpi viśāṃ pate //
MBh, 12, 139, 8.1 kathaṃ ca rājā varteta loke kaluṣatāṃ gate /
MBh, 12, 139, 9.2 rājamūlā mahārāja yogakṣemasuvṛṣṭayaḥ /
MBh, 12, 139, 10.2 rājamūlāni sarvāṇi mama nāstyatra saṃśayaḥ //
MBh, 12, 139, 13.2 anāvṛṣṭir abhūd ghorā rājan dvādaśavārṣikī //
MBh, 12, 139, 21.1 kvaciccoraiḥ kvacicchastraiḥ kvacid rājabhir āturaiḥ /
MBh, 12, 139, 35.2 caṇḍālasya gṛhe rājan sadyaḥ śastrahatasya ca //
MBh, 12, 139, 57.1 viśvāmitrastato rājann ityukto bharatarṣabha /
MBh, 12, 140, 4.1 bahvyaḥ pratividhātavyāḥ prajñā rājñā tatastataḥ /
MBh, 12, 140, 5.1 buddhisaṃjananaṃ rājñāṃ dharmam ācaratāṃ sadā /
MBh, 12, 140, 6.1 buddhiśreṣṭhā hi rājāno jayanti vijayaiṣiṇaḥ /
MBh, 12, 140, 6.2 dharmaḥ pratividhātavyo buddhyā rājñā tatastataḥ //
MBh, 12, 140, 7.1 naikaśākhena dharmeṇa rājñāṃ dharmo vidhīyate /
MBh, 12, 140, 24.2 aṅgemām anvavekṣasva rājanītiṃ bubhūṣitum /
MBh, 12, 140, 27.1 tasmāt tīkṣṇaḥ prajā rājā svadharme sthāpayed uta /
MBh, 12, 140, 29.2 praśādhi pṛthivīṃ rājan prajā dharmeṇa pālayan //
MBh, 12, 141, 3.1 nṛgaprabhṛtayo rājan rājānaḥ śaraṇāgatān /
MBh, 12, 141, 3.1 nṛgaprabhṛtayo rājan rājānaḥ śaraṇāgatān /
MBh, 12, 141, 6.2 śṛṇu rājan kathāṃ divyāṃ sarvapāpapraṇāśinīm /
MBh, 12, 141, 9.2 śṛṇuṣvāvahito rājan gadato me mahābhuja //
MBh, 12, 142, 1.3 dīrghakāloṣito rājaṃstatra citratanūruhaḥ //
MBh, 12, 145, 1.2 vimānasthau tu tau rājaṃl lubdhako vai dadarśa ha /
MBh, 12, 146, 3.1 āsīd rājā mahāvīryaḥ pārikṣijjanamejayaḥ /
MBh, 12, 146, 4.2 jagāma sa vanaṃ rājā dahyamāno divāniśam //
MBh, 12, 146, 12.1 moghaṃ te jīvitaṃ rājan parikliṣṭaṃ ca jīvasi /
MBh, 12, 146, 18.1 yad idaṃ manyase rājannāyam asti paraḥ kutaḥ /
MBh, 12, 148, 7.1 tad eva rājñāṃ paramaṃ pavitraṃ janamejaya /
MBh, 12, 148, 16.1 yat tveva rājño jyāyo vai kāryāṇāṃ tad vadāmi te /
MBh, 12, 148, 20.1 himāgnighorasadṛśo rājā bhavati kaścana /
MBh, 12, 148, 34.2 evam uktvā sa rājānam indroto janamejayam /
MBh, 12, 148, 35.1 tataḥ sa rājā vyapanītakalmaṣaḥ śriyā yutaḥ prajvalitāgnirūpayā /
MBh, 12, 149, 63.1 tathā śvetasya rājarṣer bālo diṣṭāntam āgataḥ /
MBh, 12, 149, 103.1 svakāryadakṣiṇau rājan gṛdhro jambuka eva ca /
MBh, 12, 149, 116.1 tataste tvaritā rājañ śrutvā śokam aghodbhavam /
MBh, 12, 151, 1.2 evam uktvā tu rājendra śalmaliṃ brahmavittamaḥ /
MBh, 12, 151, 26.1 evaṃ yo rājaśārdūla durbalaḥ san balīyasā /
MBh, 12, 151, 30.2 tathā balena rājendra na samo 'stīti cintayet //
MBh, 12, 151, 31.2 balādhikāya rājendra tad dṛṣṭaṃ tvayi śatruhan //
MBh, 12, 151, 32.2 balena na samā rājann arjunasya mahātmanaḥ //
MBh, 12, 151, 34.1 uktāste rājadharmāśca āpaddharmāśca bhārata /
MBh, 12, 154, 4.1 dharmasya mahato rājan bahuśākhasya tattvataḥ /
MBh, 12, 154, 29.1 gṛhān utsṛjya yo rājanmokṣam evābhipadyate /
MBh, 12, 154, 37.2 etad bhīṣmasya vacanaṃ śrutvā rājā yudhiṣṭhiraḥ /
MBh, 12, 156, 2.1 satyaṃ kiṃlakṣaṇaṃ rājan kathaṃ vā tad avāpyate /
MBh, 12, 156, 9.2 ahiṃsā caiva rājendra satyākārāstrayodaśa //
MBh, 12, 157, 7.2 kṣamayā tiṣṭhate rājañ śrīmāṃśca vinivartate //
MBh, 12, 157, 15.2 kutsā saṃjāyate rājann upekṣābhiḥ praśāmyati //
MBh, 12, 159, 4.1 sarvaratnāni rājā ca yathārhaṃ pratipādayet /
MBh, 12, 159, 6.2 brāhmaṇasya viśeṣeṇa dhārmike sati rājani //
MBh, 12, 159, 12.2 na tasmai dhārayed daṇḍaṃ rājā dharmeṇa dharmavit //
MBh, 12, 159, 17.1 na brāhmaṇān vedayeta kaścid rājani mānavaḥ /
MBh, 12, 159, 18.1 tasmād rājñā sadā tejo duḥsahaṃ brahmavādinām /
MBh, 12, 159, 26.3 tathā sa śudhyate rājañ śṛṇu cātra vaco mama //
MBh, 12, 159, 28.1 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājanna vivāhakāle /
MBh, 12, 159, 43.2 tāvatīḥ sa samā rājannarake parivartate //
MBh, 12, 159, 54.1 uktaḥ paśusamo dharmo rājan prāṇinipātanāt /
MBh, 12, 159, 59.2 śvabhistāṃ khādayed rājā saṃsthāne bahusaṃvṛte //
MBh, 12, 160, 3.1 viśīrṇe kārmuke rājan prakṣīṇeṣu ca vājiṣu /
MBh, 12, 160, 74.2 tasmācca lebhe dharmajño rājann aiḍabiḍastathā //
MBh, 12, 161, 8.1 dharmo rājan guṇaśreṣṭho madhyamo hyartha ucyate /
MBh, 12, 161, 10.1 karmabhūmir iyaṃ rājann iha vārttā praśasyate /
MBh, 12, 161, 36.2 ramasva yoṣābhir upetya kāmaṃ kāmo hi rājaṃstarasābhipātī //
MBh, 12, 162, 5.2 saṃdheyān puruṣān rājann asaṃdheyāṃśca tattvataḥ /
MBh, 12, 162, 26.2 teṣām apyadhamo rājan kṛtaghno mitraghātakaḥ /
MBh, 12, 162, 33.2 tasmin gṛhavare rājaṃstayā reme sa gautamaḥ //
MBh, 12, 162, 35.2 jaghāna gautamo rājan yathā dasyugaṇastathā //
MBh, 12, 162, 47.2 pratyuvāca tato rājan viniścitya tadārtavat //
MBh, 12, 164, 1.3 kautūhalānvito rājan rājadharmāṇam aikṣata //
MBh, 12, 164, 17.1 ityuktaḥ prayayau rājan gautamo vigataklamaḥ /
MBh, 12, 164, 20.2 prahitaḥ suhṛdā rājan prīyatā vai priyātithiḥ //
MBh, 12, 164, 23.2 tvarasva tūrṇam āgaccha rājā tvāṃ draṣṭum icchati //
MBh, 12, 164, 26.1 tair eva sahito rājño veśma tūrṇam upādravat /
MBh, 12, 165, 1.2 tataḥ sa vidito rājñaḥ praviśya gṛham uttamam /
MBh, 12, 165, 3.2 gotramātravido rājā nivāsaṃ samapṛcchata //
MBh, 12, 165, 6.2 tato rājā vimamṛśe kathaṃ kāryam idaṃ bhavet /
MBh, 12, 165, 13.1 tāsu te pūjitā rājñā niṣaṇṇā dvijasattamāḥ /
MBh, 12, 165, 22.2 nānādigāgatān rājan rākṣasān pratiṣidhya vai //
MBh, 12, 165, 26.1 tatastam abhyagād rājan rājadharmā khagottamaḥ /
MBh, 12, 166, 14.2 rājñaśca darśayāmāsuḥ śarīraṃ rājadharmaṇaḥ /
MBh, 12, 166, 15.1 ruroda rājā taṃ dṛṣṭvā sāmātyaḥ sapurohitaḥ /
MBh, 12, 166, 23.2 kravyādā api rājendra kṛtaghnaṃ nopabhuñjate //
MBh, 12, 166, 24.2 niṣkṛtir vihitā rājan kṛtaghne nāsti niṣkṛtiḥ //
MBh, 12, 167, 8.1 yadā bakapatī rājan brahmāṇaṃ nopasarpati /
MBh, 12, 167, 13.1 sabhāṇḍopaskaraṃ rājaṃstam āsādya bakādhipaḥ /
MBh, 12, 168, 1.2 dharmāḥ pitāmahenoktā rājadharmāśritāḥ śubhāḥ /
MBh, 12, 168, 9.1 putraśokābhisaṃtaptaṃ rājānaṃ śokavihvalam /
MBh, 12, 168, 11.1 tvaṃ caivāhaṃ ca ye cānye tvāṃ rājan paryupāsate /
MBh, 12, 168, 53.3 paryavasthāpito rājā senajinmumude sukham //
MBh, 12, 170, 19.2 pratiṣedhanti rājāno lubdhā mṛgam iveṣubhiḥ //
MBh, 12, 171, 52.2 prāpyāvadhyaṃ brahmapuraṃ rājeva syām ahaṃ sukhī //
MBh, 12, 171, 58.1 bodhyaṃ dāntam ṛṣiṃ rājā nahuṣaḥ paryapṛcchata /
MBh, 12, 172, 3.2 papraccha rājan prahrādo buddhimān prājñasaṃmataḥ //
MBh, 12, 173, 24.1 bhavestvaṃ yadyapi tvāḍhyo na rājā na ca daivatam /
MBh, 12, 185, 24.2 ityukto bhṛguṇā rājan bharadvājaḥ pratāpavān /
MBh, 12, 185, 25.1 eṣa te prabhavo rājañ jagataḥ saṃprakīrtitaḥ /
MBh, 12, 189, 1.2 cāturāśramyam uktaṃ te rājadharmāstathaiva ca /
MBh, 12, 189, 8.1 yathā saṃśrūyate rājan kāraṇaṃ cātra vakṣyate /
MBh, 12, 190, 2.2 śṛṇuṣvāvahito rājañ jāpakānāṃ gatiṃ vibho /
MBh, 12, 191, 4.2 ākrīḍā vividhā rājan padminyaścāmalodakāḥ //
MBh, 12, 191, 9.2 sa kālasya prabhū rājan svargasyāpi tatheśvaraḥ //
MBh, 12, 192, 35.2 kuśalapraśnam akarot sarveṣāṃ rājasattamaḥ //
MBh, 12, 192, 38.1 rājovāca /
MBh, 12, 192, 38.2 rājāhaṃ brāhmaṇaśca tvaṃ yadi ṣaṭkarmasaṃsthitaḥ /
MBh, 12, 192, 39.2 dvividhā brāhmaṇā rājan dharmaśca dvividhaḥ smṛtaḥ /
MBh, 12, 192, 41.1 rājovāca /
MBh, 12, 192, 43.1 rājovāca /
MBh, 12, 192, 45.1 rājovāca /
MBh, 12, 192, 46.3 brūhi dāsyāmi rājendra vibhave sati māciram //
MBh, 12, 192, 47.1 rājovāca /
MBh, 12, 192, 49.2 rājan prāpnuhi kāmaṃ tvaṃ yadi sarvam ihecchasi //
MBh, 12, 192, 50.1 rājovāca /
MBh, 12, 192, 52.1 rājovāca /
MBh, 12, 192, 54.2 japyasya rājaśārdūla kathaṃ jñāsyāmyahaṃ phalam //
MBh, 12, 192, 56.2 mahān adharmo bhavitā tava rājanmṛṣākṛtaḥ //
MBh, 12, 192, 59.1 ihāgamya hi māṃ rājañ jāpyaṃ phalam ayācithāḥ /
MBh, 12, 192, 60.2 kuta evāvarān rājanmṛṣāvādaparāyaṇaḥ //
MBh, 12, 192, 69.2 kimartham anṛtaṃ karma kartuṃ rājaṃstvam icchasi //
MBh, 12, 192, 70.1 satye kuru sthiraṃ bhāvaṃ mā rājann anṛtaṃ kṛthāḥ /
MBh, 12, 192, 73.1 rājovāca /
MBh, 12, 192, 74.2 na chandayāmi te rājannāpi te gṛham āvrajam /
MBh, 12, 192, 75.3 dvijo dānaphalair yukto rājā satyaphalena ca //
MBh, 12, 192, 76.2 svargaṃ māṃ viddhi rājendra rūpiṇaṃ svayam āgatam /
MBh, 12, 192, 77.1 rājovāca /
MBh, 12, 192, 79.1 nivṛttaṃ māṃ ciraṃ rājan vipraṃ lobhayase katham /
MBh, 12, 192, 80.1 rājovāca /
MBh, 12, 192, 81.1 dvijāḥ pratigrahe yuktā dātāro rājavaṃśajāḥ /
MBh, 12, 192, 84.2 ihāsti nau vivādo 'yam ayaṃ rājānuśāsakaḥ //
MBh, 12, 192, 86.1 tāvubhau bhṛśasaṃtaptau rājānam idam ūcatuḥ /
MBh, 12, 192, 89.1 rājovāca /
MBh, 12, 192, 90.2 śṛṇuṣvāvahito rājan yathaitad dhārayāmyaham /
MBh, 12, 192, 92.1 tasyāścāyaṃ mayā rājan phalam abhyetya yācitaḥ /
MBh, 12, 192, 94.1 te coñchavṛttaye rājanmayā samapavarjite /
MBh, 12, 192, 98.1 rājovāca /
MBh, 12, 192, 100.1 rājovāca /
MBh, 12, 192, 104.2 śrutam etat tvayā rājann anayoḥ kathitaṃ dvayoḥ /
MBh, 12, 192, 105.1 rājovāca /
MBh, 12, 192, 107.3 nedānīṃ mām ihāsādya rājadharmo bhavenmṛṣā //
MBh, 12, 192, 108.1 svadharmaḥ paripālyaśca rājñām eṣa viniścayaḥ /
MBh, 12, 192, 109.3 na ced grahīṣyase rājañ śapiṣye tvāṃ na saṃśayaḥ //
MBh, 12, 192, 110.1 rājovāca /
MBh, 12, 192, 110.2 dhig rājadharmaṃ yasyāyaṃ kāryasyeha viniścayaḥ /
MBh, 12, 192, 113.1 rājovāca /
MBh, 12, 193, 1.3 brāhmaṇo vātha vā rājā tanme brūhi pitāmaha //
MBh, 12, 193, 4.2 sarvān sampūjya śirasā rājānaṃ so 'bravīd vacaḥ //
MBh, 12, 193, 7.1 rājovāca /
MBh, 12, 193, 15.1 atha tau sahitau rājann anyonyena vidhānataḥ /
MBh, 12, 193, 25.1 rājāpyetena vidhinā bhagavantaṃ pitāmaham /
MBh, 12, 193, 31.2 pṛṣṭhato 'nuyayū rājan sarve suprītamānasāḥ //
MBh, 12, 195, 10.1 yathā hi rājño bahavo hyamātyāḥ pṛthak pramāṇaṃ pravadanti yuktāḥ /
MBh, 12, 200, 37.2 tathā kaliyuge rājan dvaṃdvam āpedire janāḥ //
MBh, 12, 200, 43.2 rājānaḥ samasajjanta samāsādyetaretaram //
MBh, 12, 201, 9.1 aṅgaścaivaurasaḥ śrīmān rājā bhaumaśca vīryavān /
MBh, 12, 202, 9.2 na śarma lebhire rājan viśamānāstatastataḥ //
MBh, 12, 211, 24.2 ajaro 'yam amṛtyuś ca rājāsau manyate tathā //
MBh, 12, 213, 7.2 teṣāṃ vipratiṣedhārthaṃ rājā sṛṣṭaḥ svayaṃbhuvā //
MBh, 12, 215, 36.3 prītimāṃśca tadā rājaṃstad vākyaṃ pratyapūjayat //
MBh, 12, 217, 57.1 yām etāṃ prāpya jānīṣe rājaśriyam anuttamām /
MBh, 12, 220, 5.1 yasya rājño narāstāta sāttvikīṃ vṛttim āsthitāḥ /
MBh, 12, 220, 44.2 mameyam iti mohāt tvaṃ rājaśriyam abhīpsasi //
MBh, 12, 220, 47.1 rājalokā hyatikrāntā yānna saṃkhyātum utsahe /
MBh, 12, 220, 116.1 tam evam uktvā bhagavāñ śatakratuḥ pratiprayāto gajarājavāhanaḥ /
MBh, 12, 221, 1.2 pūrvarūpāṇi me rājan puruṣasya bhaviṣyataḥ /
MBh, 12, 221, 17.2 devarājaḥ śriyaṃ rājan vākyaṃ cedam uvāca ha //
MBh, 12, 221, 23.1 rājñāṃ vijayamānānāṃ senāgreṣu dhvajeṣu ca /
MBh, 12, 221, 77.1 agnidāhena corair vā rājabhir vā hṛtaṃ dhanam /
MBh, 12, 226, 29.1 brahmadattaśca pāñcālyo rājā buddhimatāṃ varaḥ /
MBh, 12, 226, 30.1 rājā mitrasahaścāpi vasiṣṭhāya mahātmane /
MBh, 12, 226, 36.1 dattvā śatasahasraṃ tu gavāṃ rājā prasenajit /
MBh, 12, 229, 9.2 rājāno bhuñjate rājyaṃ prajñayā tulyalakṣaṇāḥ //
MBh, 12, 248, 7.2 purā kṛtayuge tāta rājāsīd avikampakaḥ /
MBh, 12, 248, 9.1 sa rājā śatruvaśagaḥ putraśokasamanvitaḥ /
MBh, 12, 248, 12.1 rājañ śṛṇu samākhyānam adyedaṃ bahuvistaram /
MBh, 12, 248, 16.2 tena sarvā diśo rājan dadāha sa pitāmahaḥ //
MBh, 12, 248, 17.2 dadāha pāvako rājan bhagavatkopasaṃbhavaḥ //
MBh, 12, 250, 15.2 tvaramāṇeva rājendra mṛtyur dhenukam abhyayāt //
MBh, 12, 250, 20.1 punar gatvā tato rājanmaunam ātiṣṭhad uttamam /
MBh, 12, 250, 23.2 tatrāṅguṣṭhena rājendra nikharvam aparaṃ tataḥ /
MBh, 12, 250, 38.2 evaṃ sarve mānavāḥ prāṇanānte gatvāvṛttā devavad rājasiṃha //
MBh, 12, 250, 40.2 tasmāt putraṃ mā śuco rājasiṃha putraḥ svargaṃ prāpya te modate ha //
MBh, 12, 251, 8.1 yadāsya taddharantyanye tadā rājānam icchati /
MBh, 12, 251, 9.1 abhītaḥ śucir abhyeti rājadvāram aśaṅkitaḥ /
MBh, 12, 251, 14.1 asādhubhyo 'sya na bhayaṃ na corebhyo na rājataḥ /
MBh, 12, 252, 2.2 imam anyaṃ pravakṣyāmi na rājan vigrahād iva //
MBh, 12, 252, 17.1 mahājanā hyupāvṛttā rājadharmaṃ samāśritāḥ /
MBh, 12, 253, 20.2 kuliṅgaśakunau rājannīḍaṃ śirasi cakratuḥ //
MBh, 12, 253, 24.1 tatrāpātayatāṃ rājañ śirasyaṇḍāni khecarau /
MBh, 12, 253, 37.2 naivāgacchaṃs tato rājan prātiṣṭhata sa jājaliḥ //
MBh, 12, 253, 44.2 pṛthivīm acarad rājan yatrasāyaṃgṛho muniḥ //
MBh, 12, 257, 1.3 prajānām anukampārthaṃ gītaṃ rājñā vicakhnunā //
MBh, 12, 258, 56.1 evaṃ sa duḥkhito rājanmaharṣir gautamastadā /
MBh, 12, 259, 1.2 kathaṃ rājā prajā rakṣenna ca kiṃcit pratāpayet /
MBh, 12, 259, 2.3 dyumatsenasya saṃvādaṃ rājñā satyavatā saha //
MBh, 12, 259, 8.2 ayaṃ me na śṛṇotīti tasmin rājā pradhārayet //
MBh, 12, 259, 10.1 dasyūn hinasti vai rājā bhūyaso vāpyanāgasaḥ /
MBh, 12, 259, 10.3 pareṇāpakṛte rājā tasmāt samyak pradhārayet //
MBh, 12, 259, 24.2 rājāno lokayātrārthaṃ tapyante paramaṃ tapaḥ /
MBh, 12, 259, 25.2 sukṛtenaiva rājāno bhūyiṣṭhaṃ śāsate prajāḥ //
MBh, 12, 259, 28.1 yo rājño dambhamohena kiṃcit kuryād asāṃpratam /
MBh, 12, 259, 32.1 etat prathamakalpena rājā kṛtayuge 'bhajat /
MBh, 12, 259, 33.1 tathā kaliyuge prāpte rājñāṃ duścaritena ha /
MBh, 12, 262, 7.2 rājānaśca tathā yuktā brāhmaṇāśca yathāvidhi //
MBh, 12, 263, 39.2 sa bhaved acirād rājā na mithyā vāg bhavenmama //
MBh, 12, 263, 42.2 paśya rājñāṃ gatiṃ vipra lokāṃścāvekṣa cakṣuṣā //
MBh, 12, 263, 43.1 tato rājñāṃ sahasrāṇi magnāni niraye tadā /
MBh, 12, 268, 14.1 rājñastad vacanaṃ śrutvā prītimān abhavad dvijaḥ /
MBh, 12, 270, 7.1 na cāpi gamyate rājannaiṣa doṣaḥ prasaṅgataḥ /
MBh, 12, 270, 34.1 itīdam uktaḥ sa munistadānīṃ pratyāha yat tacchṛṇu rājasiṃha /
MBh, 12, 271, 4.2 niṣasādāsane rājanmahārhe munipuṃgavaḥ //
MBh, 12, 272, 2.2 kathaṃ vā rājaśārdūla padaṃ tajjñātavān asau //
MBh, 12, 272, 5.2 vṛtrastu rājaśārdūla yathā śakreṇa nirjitaḥ //
MBh, 12, 272, 10.1 śakrasya tu tadā rājann ūrustambho vyajāyata /
MBh, 12, 273, 6.2 vyajṛmbhata ca rājendra tīvrajvarasamanvitaḥ /
MBh, 12, 273, 13.1 sābhiniṣkramya rājendra tādṛgrūpā bhayāvahā /
MBh, 12, 273, 35.2 vyathitaṃ vahnivad rājan brahmāṇam idam abravīt //
MBh, 12, 273, 47.2 idam ūcur vaco rājan praṇipatya pitāmaham //
MBh, 12, 274, 4.2 śṛṇu rājañ jvarasyeha saṃbhavaṃ lokaviśrutam /
MBh, 12, 274, 8.2 tathā vaiśravaṇo rājā guhyakair abhisaṃvṛtaḥ //
MBh, 12, 274, 29.3 tūṣṇīṃbhūtābhavad rājan dahyamānena cetasā //
MBh, 12, 274, 32.2 rudhireṇāpare rājaṃstatrāgniṃ samavākiran //
MBh, 12, 274, 41.2 pṛthivī vyacalad rājann atīva bharatarṣabha //
MBh, 12, 276, 48.1 yatra rājā ca rājñaśca puruṣāḥ pratyanantarāḥ /
MBh, 12, 276, 48.1 yatra rājā ca rājñaśca puruṣāḥ pratyanantarāḥ /
MBh, 12, 276, 55.1 yatra rājā dharmanityo rājyaṃ vai paryupāsitā /
MBh, 12, 276, 56.1 tathāśīlā hi rājānaḥ sarvān viṣayavāsinaḥ /
MBh, 12, 278, 6.2 śṛṇu rājann avahitaḥ sarvam etad yathātatham /
MBh, 12, 278, 13.3 saṃraktanayano rājañ śūlam ādāya tasthivān //
MBh, 12, 278, 21.2 kimarthaṃ vyacarad rājann uśanā tasya dhīmataḥ /
MBh, 12, 278, 22.3 varṣāṇām abhavad rājan prayutānyarbudāni ca //
MBh, 12, 278, 36.3 gacchatveṣa yathākāmam iti rājan punaḥ punaḥ //
MBh, 12, 279, 25.2 ete sarve śocyatāṃ yānti rājan yaścāyuktaḥ snehahīnaḥ prajāsu //
MBh, 12, 280, 18.1 saṃcintya manasā rājan viditvā śaktim ātmanaḥ /
MBh, 12, 280, 22.1 rājñā jetavyāḥ sāyudhāśconnatāśca samyak kartavyaṃ pālanaṃ ca prajānām /
MBh, 12, 281, 20.2 vedā hi sarve rājendra sthitāstriṣvagniṣu prabho //
MBh, 12, 282, 9.2 sa śabdamātraphalabhāg rājā bhavati taskaraḥ //
MBh, 12, 282, 13.2 sukhena tāsāṃ rājendra modante divi devatāḥ //
MBh, 12, 283, 8.1 dharma eva sadā nṝṇām iha rājan praśasyate /
MBh, 12, 283, 11.2 hrīścaivāpyanaśad rājaṃstato moho vyajāyata //
MBh, 12, 283, 19.2 rājānaḥ kṣatriyāścaiva maṇḍaleṣu pṛthak pṛthak //
MBh, 12, 283, 23.1 tasmād ahaṃ bravīmi tvāṃ rājan saṃcintya śāstrataḥ /
MBh, 12, 284, 12.2 śāstrārthadarśanād rājaṃstapa evānupaśyati //
MBh, 12, 284, 19.1 martyaloke ca rājāno ye cānye gṛhamedhinaḥ /
MBh, 12, 285, 6.2 ūrujā dhanino rājan pādajāḥ paricārakāḥ //
MBh, 12, 285, 12.2 rājannaitad bhaved grāhyam apakṛṣṭena janmanā /
MBh, 12, 285, 39.1 sarve varṇā dharmakāryāṇi samyak kṛtvā rājan satyavākyāni coktvā /
MBh, 12, 286, 1.3 ananyabhaktāḥ priyavādinaśca hitāśca vaśyāśca tathaiva rājan //
MBh, 12, 286, 4.2 anudyataṃ rogiṇaṃ yācamānaṃ na vai hiṃsyād bālavṛddhau ca rājan //
MBh, 12, 286, 8.1 na kaścit trāti vai rājan diṣṭāntavaśam āgatam /
MBh, 12, 286, 19.1 sa punar jāyate rājan prāpyehāyatanaṃ nṛpa /
MBh, 12, 286, 21.1 dvijānām api rājendra prajñāvantaḥ parā matāḥ /
MBh, 12, 286, 23.2 nakṣatre ca muhūrte ca puṇye rājan sa puṇyakṛt //
MBh, 12, 286, 28.1 ekaḥ śatrur na dvitīyo 'sti śatrur ajñānatulyaḥ puruṣasya rājan /
MBh, 12, 286, 29.2 prayatnasādhyo hi sa rājaputra prajñāśareṇonmathitaḥ paraiti //
MBh, 12, 287, 12.2 ādatte rājaśārdūla tathā yogaḥ pravartate //
MBh, 12, 287, 45.2 ityukto janako rājan yathātathyaṃ manīṣiṇā /
MBh, 12, 289, 14.1 lobhajāni tathā rājan bandhanāni balānvitāḥ /
MBh, 12, 289, 15.1 abalāśca mṛgā rājan vāgurāsu tathāpare /
MBh, 12, 289, 16.2 antaṃ gacchanti rājendra tathā yogāḥ sudurbalāḥ //
MBh, 12, 289, 19.1 alpakaśca yathā rājan vahniḥ śāmyati durbalaḥ /
MBh, 12, 289, 20.1 sa eva ca yadā rājan vahnir jātabalaḥ punaḥ /
MBh, 12, 289, 22.1 durbalaśca yathā rājan srotasā hriyate naraḥ /
MBh, 12, 290, 59.1 sāṃkhyā rājanmahāprājñāstyaktvā dehaṃ prajākṛtam /
MBh, 12, 290, 73.2 rajo vahati rājendra sattvasya paramāṃ gatim //
MBh, 12, 290, 95.1 sāṃkhyā rājanmahāprājñā gacchanti paramāṃ gatim /
MBh, 12, 290, 103.1 jñānaṃ mahad yaddhi mahatsu rājan vedeṣu sāṃkhyeṣu tathaiva yoge /
MBh, 12, 290, 105.2 tapāṃsi sūkṣmāṇi sukhāni caiva sāṃkhye yathāvad vihitāni rājan //
MBh, 12, 291, 6.2 na tṛpyāmīha rājendra śṛṇvann amṛtam īdṛśam //
MBh, 12, 291, 10.2 papraccharṣivaraṃ rājā karālajanakaḥ purā //
MBh, 12, 291, 14.3 rātriścaitāvatī rājan yasyānte pratibudhyate //
MBh, 12, 291, 25.2 pañcamaṃ viddhi rājendra bhautikaṃ sargam arthavat //
MBh, 12, 293, 29.1 tasmāt tvaṃ śṛṇu rājendra yathaitad anudṛśyate /
MBh, 12, 294, 27.2 tasmānmahat samutpannaṃ dvitīyaṃ rājasattama //
MBh, 12, 294, 33.3 evam eva ca rājendra vijñeyaṃ jñeyacintakaiḥ //
MBh, 12, 294, 36.1 adhiṣṭhāteti rājendra procyate yatisattamaiḥ /
MBh, 12, 295, 21.2 prakṛtyā caiva rājendra namiśro 'nyaśca dṛśyate //
MBh, 12, 296, 11.2 ṣaḍviṃśo rājaśārdūla tadā buddhatvam āvrajet //
MBh, 12, 296, 31.1 na vedaniṣṭhasya janasya rājan pradeyam etat paramaṃ tvayā bhavet /
MBh, 12, 296, 38.1 agādhajanmāmaraṇaṃ ca rājan nirāmayaṃ vītabhayaṃ śivaṃ ca /
MBh, 12, 297, 23.1 rājarṣir adhṛtiḥ svargāt patito hi mahābhiṣaḥ /
MBh, 12, 298, 4.2 papraccha janako rājā praśnaṃ praśnavidāṃ varaḥ //
MBh, 12, 298, 14.1 ete viśeṣā rājendra mahābhūteṣu pañcasu /
MBh, 12, 299, 5.1 dyāvāpṛthivyor ityeṣa rājan vedeṣu paṭhyate /
MBh, 12, 299, 7.3 te vai pitṛbhyaḥ pitaraḥ śrūyante rājasattama //
MBh, 12, 299, 11.2 ete viśeṣā rājendra mahābhūteṣu pañcasu /
MBh, 12, 299, 15.1 manaścarati rājendra caritaṃ sarvam indriyaiḥ /
MBh, 12, 299, 17.1 manasyuparate rājann indriyoparamo bhavet /
MBh, 12, 300, 8.2 vinaṣṭe 'mbhasi rājendra jājvalītyanalo mahān //
MBh, 12, 300, 17.1 eṣo 'pyayaste rājendra yathāvat paribhāṣitaḥ /
MBh, 12, 301, 14.1 eṣā te vyaktato rājan vibhūtir anuvarṇitā /
MBh, 12, 304, 3.2 vayaṃ tu rājan paśyāma ekam eva tu niścayāt //
MBh, 12, 304, 26.2 kālena mahatā rājañ śrutir eṣā sanātanī //
MBh, 12, 306, 27.1 viśvāvasustato rājan vedāntajñānakovidaḥ /
MBh, 12, 306, 29.1 vedyāvedyaṃ tathā rājann acalaṃ calam eva ca /
MBh, 12, 306, 30.1 athoktaśca mayā rājan rājā gandharvasattamaḥ /
MBh, 12, 306, 30.1 athoktaśca mayā rājan rājā gandharvasattamaḥ /
MBh, 12, 306, 34.1 caturthī rājaśārdūla vidyaiṣā sāṃparāyikī /
MBh, 12, 306, 35.1 athoktastu mayā rājan rājā viśvāvasustadā /
MBh, 12, 306, 35.1 athoktastu mayā rājan rājā viśvāvasustadā /
MBh, 12, 306, 67.3 jijñāsasi ca māṃ rājaṃstannibodha yathāśrutam //
MBh, 12, 306, 75.1 anyaśca rājann avarastathānyaḥ pañcaviṃśakaḥ /
MBh, 12, 306, 88.1 ajñānataḥ karmayoniṃ bhajante tāṃ tāṃ rājaṃste yathā yāntyabhāvam /
MBh, 12, 306, 90.2 rājan gacchasvaitadarthasya pāraṃ samyak proktaṃ svasti te 'stvatra nityam //
MBh, 12, 306, 91.3 prītimān abhavad rājā mithilādhipatistadā //
MBh, 12, 306, 95.2 dharmādharmau ca rājendra prākṛtaṃ parigarhayan //
MBh, 12, 306, 97.1 janmamṛtyū ca rājendra prākṛtaṃ tad acintayat /
MBh, 12, 306, 106.1 durgaṃ janma nidhanaṃ cāpi rājan na bhūtikaṃ jñānavido vadanti /
MBh, 12, 307, 4.1 vaideho janako rājā maharṣiṃ vedavittamam /
MBh, 12, 308, 1.2 aparityajya gārhasthyaṃ kururājarṣisattama /
MBh, 12, 308, 13.1 rājā tasyāḥ paraṃ dṛṣṭvā saukumāryaṃ vapustathā /
MBh, 12, 308, 15.1 atha bhuktavatī prītā rājānaṃ mantribhir vṛtam /
MBh, 12, 308, 72.1 na rājānaṃ mṛṣā gacchenna dvijātiṃ kathaṃcana /
MBh, 12, 308, 73.1 rājñāṃ hi balam aiśvaryaṃ brahma brahmavidāṃ balam /
MBh, 12, 308, 95.2 avikṣiptamanā rājann ekāgraḥ śrotum arhasi //
MBh, 12, 308, 96.2 tatrottaram idaṃ vākyaṃ rājann ekamanāḥ śṛṇu //
MBh, 12, 308, 97.2 suśliṣṭāni tathā rājan prāṇinām iha saṃbhavaḥ //
MBh, 12, 308, 106.1 atha pañcadaśo rājan guṇastatrāparaḥ smṛtaḥ /
MBh, 12, 308, 115.2 ahaṃ ca tvaṃ ca rājendra ye cāpyanye śarīriṇaḥ //
MBh, 12, 308, 122.1 na caiṣām apyayo rājaṃllakṣyate prabhavo na ca /
MBh, 12, 308, 134.2 ekam eva sa vai rājā puram adhyāvasatyuta //
MBh, 12, 308, 138.1 paratantraḥ sadā rājā svalpe so 'pi prasajjate /
MBh, 12, 308, 138.2 saṃdhivigrahayoge ca kuto rājñaḥ svatantratā //
MBh, 12, 308, 145.2 bhayam apyabhaye rājño yaiśca nityam upāsyate //
MBh, 12, 308, 146.1 yadā caite praduṣyanti rājan ye kīrtitā mayā /
MBh, 12, 308, 147.1 sarvaḥ sve sve gṛhe rājā sarvaḥ sve sve gṛhe gṛhī /
MBh, 12, 308, 147.2 nigrahānugrahau kurvaṃstulyo janaka rājabhiḥ //
MBh, 12, 308, 157.2 sambhūya daśavargo 'yaṃ bhuṅkte rājyaṃ hi rājavat //
MBh, 12, 308, 158.1 yaśca rājā mahotsāhaḥ kṣatradharmarato bhavet /
MBh, 12, 308, 159.1 nāstyasādhāraṇo rājā nāsti rājyam arājakam /
MBh, 12, 308, 160.1 yo 'pyatra paramo dharmaḥ pavitraṃ rājarājyayoḥ /
MBh, 12, 308, 181.2 tava rājan savarṇāsmi śuddhayonir aviplutā //
MBh, 12, 308, 191.2 śrutvā nādhijagau rājā kiṃcid anyad ataḥ param //
MBh, 12, 309, 27.1 rājā dharmaparaḥ sadā śubhagoptā samīkṣya sukṛtināṃ dadhāti lokān /
MBh, 12, 309, 45.1 dhanasya yasya rājato bhayaṃ na cāsti caurataḥ /
MBh, 12, 311, 2.1 atha rūpaṃ paraṃ rājan bibhratīṃ svena tejasā /
MBh, 12, 311, 13.2 papāta bhuvi rājendra śukasyārthe mahātmanaḥ //
MBh, 12, 311, 24.2 itihāsaṃ ca kārtsnyena rājaśāstrāṇi cābhibho //
MBh, 12, 312, 11.1 sa dharmakuśalo rājā mokṣaśāstraviśāradaḥ /
MBh, 12, 312, 30.2 prāveśayat tataḥ kakṣyāṃ dvitīyāṃ rājaveśmanaḥ //
MBh, 12, 312, 32.1 taṃ muhūrtād ivāgamya rājño mantrī kṛtāñjaliḥ /
MBh, 12, 312, 32.2 prāveśayat tataḥ kakṣyāṃ tṛtīyāṃ rājaveśmanaḥ //
MBh, 12, 313, 1.2 tataḥ sa rājā janako mantribhiḥ saha bhārata /
MBh, 12, 313, 6.2 gāṃ caiva samanujñāya rājānam anumānya ca //
MBh, 12, 313, 7.1 paryapṛcchanmahātejā rājñaḥ kuśalam avyayam /
MBh, 12, 313, 7.2 anāmayaṃ ca rājendra śukaḥ sānucarasya ha //
MBh, 12, 313, 8.2 udārasattvābhijano bhūmau rājā kṛtāñjaliḥ //
MBh, 12, 313, 31.1 atra gāthāḥ purā gītāḥ śṛṇu rājñā yayātinā /
MBh, 12, 314, 36.1 ūcuste sahitā rājann idaṃ vacanam uttamam /
MBh, 12, 319, 18.2 saṃbhrāntamanaso rājann āsan paramavismitāḥ /
MBh, 12, 320, 40.1 etad ācaṣṭa me rājan devarṣir nāradaḥ purā /
MBh, 12, 321, 6.1 ṛte devaprasādād vā rājañ jñānāgamena vā /
MBh, 12, 321, 14.2 taṃ deśam agamad rājan badaryāśramam āśugaḥ //
MBh, 12, 322, 16.2 vistīrṇaiṣā kathā rājañśrutā me pitṛsaṃnidhau /
MBh, 12, 322, 17.1 rājoparicaro nāma babhūvādhipatir bhuvaḥ /
MBh, 12, 322, 45.1 sa hi madbhāvito rājā madbhaktaśca bhaviṣyati /
MBh, 12, 322, 47.2 sa ca rājā śriyā yukto bhaviṣyati mahān vasuḥ //
MBh, 12, 323, 2.2 ebhiḥ samanvito rājan guṇair vidvān bṛhaspatiḥ //
MBh, 12, 323, 3.1 tasya śiṣyo babhūvāgryo rājoparicaro vasuḥ /
MBh, 12, 323, 4.1 sa rājā bhāvitaḥ pūrvaṃ daivena vidhinā vasuḥ /
MBh, 12, 323, 9.3 saṃbhṛtāḥ sarvasaṃbhārāstasmin rājanmahākratau //
MBh, 12, 323, 10.1 na tatra paśughāto 'bhūt sa rājaivaṃ sthito 'bhavat /
MBh, 12, 323, 55.1 samāptayajño rājāpi prajāḥ pālitavān vasuḥ /
MBh, 12, 324, 1.2 yadā bhakto bhagavata āsīd rājā mahāvasuḥ /
MBh, 12, 324, 9.2 apṛcchan sahasābhyetya vasuṃ rājānam antikāt //
MBh, 12, 324, 10.1 bho rājan kena yaṣṭavyam ajenāhosvid auṣadhaiḥ /
MBh, 12, 324, 12.3 devānāṃ tu paśuḥ pakṣo mato rājan vadasva naḥ //
MBh, 12, 324, 15.2 adya prabhṛti te rājann ākāśe vihatā gatiḥ /
MBh, 12, 324, 16.1 tatastasminmuhūrte 'tha rājoparicarastadā /
MBh, 12, 324, 18.1 anenāsmatkṛte rājñā śāpaḥ prāpto mahātmanā /
MBh, 12, 324, 19.2 ūcustaṃ hṛṣṭamanaso rājoparicaraṃ tadā //
MBh, 12, 324, 24.2 na kṣutpipāse rājendra bhūmeśchidre bhaviṣyataḥ //
MBh, 12, 324, 26.1 evaṃ dattvā varaṃ rājñe sarve tatra divaukasaḥ /
MBh, 12, 324, 31.2 samrāḍ rājā vasur nāma dharmātmā māṃ samāśritaḥ //
MBh, 12, 324, 36.1 tasminmuhūrte saṃjajñe rājoparicaraḥ punaḥ /
MBh, 12, 326, 89.1 jarāsaṃdhaśca balavān sarvarājavirodhakaḥ /
MBh, 12, 326, 90.1 samāgateṣu baliṣu pṛthivyāṃ sarvarājasu /
MBh, 12, 326, 104.3 samatītāni rājendra sargāśca pralayāśca ha //
MBh, 12, 326, 110.2 śrāvayāmāsa rājendra pitṝṇāṃ munisattamaḥ //
MBh, 12, 326, 114.1 matto 'nyāni ca te rājann upākhyānaśatāni vai /
MBh, 12, 326, 115.1 surāsurair yathā rājannirmathyāmṛtam uddhṛtam /
MBh, 12, 326, 119.1 tvayāpi satataṃ rājannabhyarcyaḥ puruṣottamaḥ /
MBh, 12, 327, 101.2 evaṃ me 'kathayad rājan purā dvaipāyano guruḥ //
MBh, 12, 328, 3.2 śṛṇu rājan yathācaṣṭa phalgunasya harir vibhuḥ /
MBh, 12, 328, 4.2 pṛṣṭavān keśavaṃ rājan phalgunaḥ paravīrahā //
MBh, 12, 329, 30.1 atha devā ṛṣayaścāyuṣaḥ putraṃ nahuṣaṃ nāma devarājatve 'bhiṣiṣicuḥ /
MBh, 12, 329, 46.1 dakṣaśāpāt somaṃ rājānaṃ yakṣmāviveśa /
MBh, 12, 330, 39.1 kaṇḍarīko 'tha rājā ca brahmadattaḥ pratāpavān /
MBh, 12, 331, 20.2 nivṛtto nārado rājaṃstarasā merum āgamat /
MBh, 12, 331, 21.1 paścād asyābhavad rājann ātmanaḥ sādhvasaṃ mahat /
MBh, 12, 331, 49.1 nāgāḥ suparṇā gandharvāḥ siddhā rājarṣayaśca ye /
MBh, 12, 334, 12.2 nāradena purā rājan gurave me niveditam /
MBh, 12, 335, 7.3 jagau yad bhagavān vyāso rājño dharmasutasya vai //
MBh, 12, 335, 8.2 utpannasaṃśayo rājā tam eva samacodayat //
MBh, 12, 335, 48.1 dantāśca pitaro rājan somapā iti viśrutāḥ /
MBh, 12, 335, 48.3 grīvā cāsyābhavad rājan kālarātrir guṇottarā //
MBh, 12, 335, 53.1 etasminn antare rājan devo hayaśirodharaḥ /
MBh, 12, 335, 72.1 etaddhayaśiro rājann ākhyānaṃ tava kīrtitam /
MBh, 12, 335, 78.1 apāṃ caiva guṇo rājan raso nārāyaṇātmakaḥ /
MBh, 12, 336, 10.2 dhāryate svayam īśena rājannārāyaṇena ha //
MBh, 12, 336, 15.3 nārāyaṇātmakaṃ rājan rudrāya pradadau ca saḥ //
MBh, 12, 336, 41.1 gṛhīto brahmaṇā rājan prayuktaśca yathāvidhi /
MBh, 12, 336, 43.1 jyeṣṭhāccāpyanusaṃkrānto rājānam avikampanam /
MBh, 12, 336, 43.2 antardadhe tato rājann eṣa dharmaḥ prabhor hareḥ //
MBh, 12, 336, 51.1 evam eṣa mahān dharma ādyo rājan sanātanaḥ /
MBh, 12, 336, 55.1 manaśca prathitaṃ rājan pañcendriyasamīraṇam /
MBh, 12, 336, 56.2 yathecchati tathā rājan krīḍate puruṣo 'vyayaḥ //
MBh, 12, 336, 60.1 ṛṣīṇāṃ saṃnidhau rājañ śṛṇvatoḥ kṛṣṇabhīṣmayoḥ /
MBh, 12, 336, 63.2 tisraḥ prakṛtayo rājan dehabandheṣu nirmitāḥ /
MBh, 12, 336, 70.2 evam ātmecchayā rājan pratibuddho na jāyate //
MBh, 12, 336, 77.1 yathā samudrāt prasṛtā jalaughās tam eva rājan punar āviśanti /
MBh, 12, 337, 10.2 śuśrūṣāṃ tatparā rājan kṛtavanto vayaṃ tadā //
MBh, 12, 337, 42.2 bhaviṣyanti mahātmāno rājānaḥ prathitā bhuvi //
MBh, 12, 337, 68.1 sāṃkhyaṃ ca yogaṃ ca sanātane dve vedāśca sarve nikhilena rājan /
MBh, 12, 340, 5.1 surarṣir nārado rājan siddhastrailokyasaṃmataḥ /
MBh, 12, 340, 10.1 tasmai rājan surendrāya nārado vadatāṃ varaḥ /
MBh, 12, 341, 5.2 kuladharmāśrito rājan dharmacaryāparo 'bhavat //
MBh, 12, 342, 11.1 rājadharmāśrayaṃ kecit kecid ātmaphalāśrayam /
MBh, 12, 343, 3.2 yatrendrātikramaṃ cakre māndhātā rājasattamaḥ //
MBh, 12, 346, 9.1 na hi no bhrūṇahā kaścid rājāpathyo 'nṛto 'pi vā /
MBh, 12, 347, 5.3 bhṛtyānāṃ svāmivacanaṃ rājñāṃ lokānupālanam //
MBh, 12, 348, 9.2 rājā vā rājaputro vā bhrūṇahatyaiva yujyate //
MBh, 12, 348, 9.2 rājā vā rājaputro vā bhrūṇahatyaiva yujyate //
MBh, 12, 353, 1.3 dīkṣākāṅkṣī tadā rājaṃś cyavanaṃ bhārgavaṃ śritaḥ //
MBh, 12, 353, 2.2 tathaiva ca kathām etāṃ rājan kathitavāṃs tadā //
MBh, 12, 353, 3.1 bhārgaveṇāpi rājendra janakasya niveśane /
MBh, 12, 353, 4.1 nāradenāpi rājendra devendrasya niveśane /
MBh, 12, 353, 6.2 vasubhiś ca tadā rājan katheyaṃ kathitā mama //
MBh, 13, 2, 5.1 manoḥ prajāpate rājann ikṣvākur abhavat sutaḥ /
MBh, 13, 2, 6.2 māhiṣmatyām abhūd rājā dharmātmā satyavikramaḥ //
MBh, 13, 2, 7.1 daśāśvasya sutastvāsīd rājā paramadhārmikaḥ /
MBh, 13, 2, 12.2 duryodhano nāma mahān rājāsīd rājasattama //
MBh, 13, 2, 12.2 duryodhano nāma mahān rājāsīd rājasattama //
MBh, 13, 2, 19.2 nāmnā sudarśanā rājan rūpeṇa ca sudarśanā //
MBh, 13, 2, 21.1 tām agniścakame sākṣād rājakanyāṃ sudarśanām /
MBh, 13, 2, 23.2 tato duryodhano rājā vākyam āhartvijastadā //
MBh, 13, 2, 26.1 etad rājño vacaḥ śrutvā viprāste bharatarṣabha /
MBh, 13, 2, 29.1 tataste kālyam utthāya tasmai rājñe nyavedayan /
MBh, 13, 2, 30.1 tataḥ sa rājā tacchrutvā vacanaṃ brahmavādinām /
MBh, 13, 2, 33.2 dadau duryodhano rājā pāvakāya mahātmane //
MBh, 13, 2, 34.1 pratijagrāha cāgnistāṃ rājaputrīṃ sudarśanām /
MBh, 13, 2, 39.2 kurukṣetre 'vasad rājann oghavatyā samanvitaḥ //
MBh, 13, 2, 41.1 tām athaughavatīṃ rājan sa pāvakasuto 'bravīt /
MBh, 13, 2, 47.2 pṛṣṭhato 'nvagamad rājan randhrānveṣī tadā sadā //
MBh, 13, 2, 50.1 ityuktā tena vipreṇa rājaputrī yaśasvinī /
MBh, 13, 2, 52.1 tām abravīt tato vipro rājaputrīṃ sudarśanām /
MBh, 13, 2, 55.1 sā tu rājasutā smṛtvā bhartur vacanam āditaḥ /
MBh, 13, 2, 87.2 tava śuśrūṣayā rājan rājaputryā vinirjitāḥ //
MBh, 13, 2, 87.2 tava śuśrūṣayā rājan rājaputryā vinirjitāḥ //
MBh, 13, 3, 10.1 viśvāmitrasya vipulā nadī rājarṣisevitā /
MBh, 13, 3, 18.1 etat tattvena me rājan sarvam ākhyātum arhasi /
MBh, 13, 4, 10.1 pratyākhyāya punar yāntam abravīd rājasattamaḥ /
MBh, 13, 4, 11.2 kiṃ prayacchāmi rājendra tubhyaṃ śulkam ahaṃ nṛpa /
MBh, 13, 4, 19.1 tataḥ sa vismito rājā gādhiḥ śāpabhayena ca /
MBh, 13, 4, 22.1 mātre tat sarvam ācakhyau sā kanyā rājasattamam /
MBh, 13, 4, 24.2 mātuścikīrṣitaṃ rājann ṛcīkastām athābravīt //
MBh, 13, 4, 41.2 bhūmau satyavatī rājaṃśchinneva rucirā latā //
MBh, 13, 4, 46.2 ṛṣeḥ prabhāvād rājendra brahmarṣiṃ brahmavādinam //
MBh, 13, 4, 59.1 tannaiṣa kṣatriyo rājan viśvāmitro mahātapāḥ /
MBh, 13, 4, 61.1 yatra yatra ca saṃdeho bhūyaste rājasattama /
MBh, 13, 6, 4.1 tataḥ padmodbhavo rājan devadevaḥ pitāmahaḥ /
MBh, 13, 6, 38.2 purā nṛgaśca rājarṣiḥ kṛkalāsatvam āgataḥ //
MBh, 13, 6, 39.1 dhundhumāraśca rājarṣiḥ satreṣveva jarāṃ gataḥ /
MBh, 13, 7, 9.2 agnīn upaśayānasya rājapauruṣam ucyate //
MBh, 13, 8, 9.3 ye cāpi satataṃ rājaṃsteṣāṃ ca spṛhayāmyaham //
MBh, 13, 9, 13.1 ityetad bruvato rājan brāhmaṇasya mayā śrutam /
MBh, 13, 9, 17.2 pradaheta hi taṃ rājan kakṣam akṣayyabhug yathā //
MBh, 13, 10, 3.2 atra te vartayiṣyāmi śṛṇu rājan yathāgamam /
MBh, 13, 10, 5.1 nidarśanam idaṃ rājañ śṛṇu me bharatarṣabha /
MBh, 13, 10, 5.2 duruktavacane rājan yathā pūrvaṃ yudhiṣṭhira /
MBh, 13, 10, 31.3 ajāyata mahārājarājavaṃśe mahādyutiḥ //
MBh, 13, 10, 31.3 ajāyata mahārājarājavaṃśe mahādyutiḥ //
MBh, 13, 10, 35.2 abhiṣiktaḥ prakṛtibhī rājaputraḥ sa pārthivaḥ /
MBh, 13, 10, 37.2 utsmayan prāhasaccāpi dṛṣṭvā rājā purohitam /
MBh, 13, 10, 37.3 evaṃ sa bahuśo rājan purodhasam upāhasat //
MBh, 13, 10, 39.1 atha śūnye purodhāstu saha rājñā samāgataḥ /
MBh, 13, 10, 39.2 kathābhir anukūlābhī rājānam abhirāmayat //
MBh, 13, 10, 41.1 rājovāca /
MBh, 13, 10, 43.2 bāḍham ityeva taṃ rājā pratyuvāca yudhiṣṭhira /
MBh, 13, 10, 45.2 kāmayā śāpito rājannānyathā vaktum arhasi //
MBh, 13, 10, 47.1 rājovāca /
MBh, 13, 10, 51.2 ahaṃ rājā ca viprendra paśya kālasya paryayam /
MBh, 13, 10, 56.2 tato visṛṣṭo rājñā tu vipro dānānyanekaśaḥ /
MBh, 13, 10, 59.1 tataḥ siddhiṃ parāṃ prāpto brāhmaṇo rājasattama /
MBh, 13, 10, 63.2 eteṣu kathayan rājan brāhmaṇo na praduṣyati //
MBh, 13, 10, 65.2 duruktasya bhayād rājan nānubhāṣanti kiṃcana //
MBh, 13, 12, 1.3 etanme saṃśayaṃ rājan yathāvad vaktum arhasi //
MBh, 13, 12, 9.2 avagāhya tataḥ snāto rājā strītvam avāpa ha //
MBh, 13, 12, 20.3 abhiṣicya sa putrāṇāṃ śataṃ rājā vanaṃ gataḥ //
MBh, 13, 12, 31.1 ahaṃ rājābhavaṃ vipra tatra putraśataṃ mayā /
MBh, 13, 12, 38.2 putrā vai katame rājañ jīvantu tava śaṃsa me /
MBh, 13, 12, 44.1 varaṃ ca vṛṇu rājendra yaṃ tvam icchasi suvrata /
MBh, 13, 12, 47.1 evam uktaḥ pratyuvāca strībhūto rājasattamaḥ /
MBh, 13, 13, 4.2 catvāri vācā rājendra na jalpennānucintayet //
MBh, 13, 14, 24.2 pituḥ samīpe narasattamasya mātuśca rājñaśca tathāhukasya //
MBh, 13, 14, 41.2 rarāja taccāśramamaṇḍalaṃ sadā divīva rājan ravimaṇḍalaṃ yathā //
MBh, 13, 15, 19.2 divyā rājannamasyanti vidyāḥ sarvā diśastathā //
MBh, 13, 17, 20.2 sarvastavānāṃ divyānāṃ rājatve samakalpayat //
MBh, 13, 18, 57.1 vedān kṛtsnān brāhmaṇaḥ prāpnuyācca jayed rājā pṛthivīṃ cāpi kṛtsnām /
MBh, 13, 20, 10.1 te rākṣasāstadā rājan bhagavantam athābruvan /
MBh, 13, 20, 10.2 asau vaiśravaṇo rājā svayam āyāti te 'ntikam //
MBh, 13, 20, 23.1 tato vaiśravaṇo rājā bhagavantam uvāca ha /
MBh, 13, 23, 12.3 naitāni sarvāṇi gatir bhavanti śīlavyapetasya narasya rājan //
MBh, 13, 23, 17.2 ādiṣṭino ye rājendra brāhmaṇā vedapāragāḥ /
MBh, 13, 23, 19.3 ārjavaṃ caiva rājendra niścitaṃ dharmalakṣaṇam //
MBh, 13, 23, 23.2 dadatīha na rājendra te lokān bhuñjate 'śubhān //
MBh, 13, 23, 29.1 adhikāre yad anṛtaṃ rājagāmi ca paiśunam /
MBh, 13, 24, 13.2 daive vāpyatha vā pitrye rājannārhanti ketanam //
MBh, 13, 24, 14.2 apasmārī ca yaścāndho rājannārhanti satkṛtim //
MBh, 13, 24, 16.2 kathakā yodhakāścaiva rājannārhanti ketanam //
MBh, 13, 24, 17.2 tathā vṛṣalaśiṣyāśca rājannārhanti ketanam //
MBh, 13, 24, 19.2 brāhmaṇaḥ sarvavidyo 'pi rājannārhati ketanam //
MBh, 13, 24, 20.2 stenāśca patitāścaiva rājannārhanti ketanam //
MBh, 13, 24, 22.1 ṛṇakartā ca yo rājan yaśca vārdhuṣiko dvijaḥ /
MBh, 13, 24, 22.2 prāṇivikrayavṛttiśca rājannārhanti ketanam //
MBh, 13, 24, 25.2 sāvitrījñāḥ kriyāvantaste rājan ketanakṣamāḥ //
MBh, 13, 24, 27.2 astenaś cātithijñaśca sa rājan ketanakṣamaḥ //
MBh, 13, 24, 28.2 bhikṣāvṛttiḥ kriyāvāṃśca sa rājan ketanakṣamaḥ //
MBh, 13, 24, 29.2 ahiṃsraścālpadoṣaśca sa rājan ketanakṣamaḥ //
MBh, 13, 24, 30.2 sasaṃjño bhaikṣyavṛttiśca sa rājan ketanakṣamaḥ //
MBh, 13, 24, 31.2 paścācca pītavān somaṃ sa rājan ketanakṣamaḥ //
MBh, 13, 24, 32.2 bhavet sarvātithiḥ paścāt sa rājan ketanakṣamaḥ //
MBh, 13, 24, 44.2 asnāto brāhmaṇo rājaṃstasyādharmo gavānṛtam //
MBh, 13, 24, 45.1 āśauco brāhmaṇo rājan yo 'śnīyād brāhmaṇādiṣu /
MBh, 13, 24, 46.2 āmantrayati rājendra tasyādharmo 'nṛtaṃ smṛtam //
MBh, 13, 24, 50.1 cāritraniyatā rājan ye kṛśāḥ kṛśavṛttayaḥ /
MBh, 13, 24, 51.1 tadbhaktāstadgṛhā rājaṃstaddhanāstadapāśrayāḥ /
MBh, 13, 24, 72.1 keśavikrayikā rājan viṣavikrayikāśca ye /
MBh, 13, 25, 1.2 idaṃ me tattvato rājan vaktum arhasi bhārata /
MBh, 13, 25, 2.2 vyāsam āmantrya rājendra purā yat pṛṣṭavān aham /
MBh, 13, 26, 27.2 vigāhya vai nirāhāro rājalakṣmīṃ nigacchati //
MBh, 13, 26, 47.2 ekapakṣaṃ nirāhāro rājaputro vidhīyate //
MBh, 13, 27, 70.1 na bhayebhyo bhayaṃ tasya na pāpebhyo na rājataḥ /
MBh, 13, 27, 88.2 bhavyā pṛthivyā bhāvinī bhāti rājan gaṅgā lokānāṃ puṇyadā vai trayāṇām //
MBh, 13, 28, 2.1 kṣatriyo yadi vā vaiśyaḥ śūdro vā rājasattama /
MBh, 13, 28, 9.1 sa bālaṃ gardabhaṃ rājan vahantaṃ mātur antike /
MBh, 13, 31, 4.1 sa kena karmaṇā prāpto brāhmaṇyaṃ rājasattama /
MBh, 13, 31, 5.2 śṛṇu rājan yathā rājā vītahavyo mahāyaśāḥ /
MBh, 13, 31, 5.2 śṛṇu rājan yathā rājā vītahavyo mahāyaśāḥ /
MBh, 13, 31, 7.1 tasyānvavāye dvau rājan rājānau saṃbabhūvatuḥ /
MBh, 13, 31, 7.1 tasyānvavāye dvau rājan rājānau saṃbabhūvatuḥ /
MBh, 13, 31, 10.1 kāśiṣvapi nṛpo rājan divodāsapitāmahaḥ /
MBh, 13, 31, 18.1 gaṅgāyā uttare kūle vaprānte rājasattama /
MBh, 13, 31, 19.1 tatra taṃ rājaśārdūlaṃ nivasantaṃ mahīpatim /
MBh, 13, 31, 20.1 sa niṣpatya dadau yuddhaṃ tebhyo rājā mahābalaḥ /
MBh, 13, 31, 22.1 hatayodhastato rājan kṣīṇakośaśca bhūmipaḥ /
MBh, 13, 31, 23.2 jagāma śaraṇaṃ rājā kṛtāñjalir ariṃdama //
MBh, 13, 31, 24.1 rājovāca /
MBh, 13, 31, 33.2 kṛtakṛtyaṃ tadātmānaṃ sa rājā abhyanandata //
MBh, 13, 31, 38.2 abhyavarṣanta rājānaṃ himavantam ivāmbudāḥ //
MBh, 13, 31, 39.1 astrair astrāṇi saṃvārya teṣāṃ rājā pratardanaḥ /
MBh, 13, 31, 40.1 kṛttottamāṅgāste rājan bhallaiḥ śatasahasraśaḥ /
MBh, 13, 31, 42.2 abhayaṃ ca dadau tasmai rājñe rājan bhṛgustathā /
MBh, 13, 31, 42.2 abhayaṃ ca dadau tasmai rājñe rājan bhṛgustathā /
MBh, 13, 31, 46.1 uvāca cainaṃ rājendra kiṃ kāryam iti pārthivam /
MBh, 13, 31, 47.1 ayaṃ brahmann ito rājā vītahavyo visarjyatām /
MBh, 13, 31, 51.2 yad eṣa rājā vīryeṇa svajātiṃ tyājito mayā //
MBh, 13, 31, 52.2 tyājito hi mayā jātim eṣa rājā bhṛgūdvaha //
MBh, 13, 31, 53.1 tatastenābhyanujñāto yayau rājā pratardanaḥ /
MBh, 13, 31, 63.2 bhṛgoḥ prasādād rājendra kṣatriyaḥ kṣatriyarṣabha //
MBh, 13, 33, 1.2 kiṃ rājñaḥ sarvakṛtyānāṃ garīyaḥ syāt pitāmaha /
MBh, 13, 33, 2.2 etad rājñaḥ kṛtyatamam abhiṣiktasya bhārata /
MBh, 13, 33, 4.1 etat kṛtyatamaṃ rājño nityam eveti lakṣayet /
MBh, 13, 33, 16.2 yam iccheyuḥ sa rājā syād yaṃ dviṣyuḥ sa parābhavet //
MBh, 13, 33, 17.3 parikupyanti te rājan satataṃ dviṣatāṃ dvijāḥ //
MBh, 13, 34, 1.3 ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ //
MBh, 13, 34, 4.2 vāsayeta gṛhe rājanna tasmāt param asti vai //
MBh, 13, 34, 8.2 tathaiva devatā rājannātra kāryā vicāraṇā //
MBh, 13, 35, 13.1 bhūyasteṣāṃ balaṃ manye yathā rājñastapasvinaḥ /
MBh, 13, 36, 13.3 bhujavīryā hi rājāno vāgastrāśca dvijātayaḥ //
MBh, 13, 36, 16.2 rājānaṃ cāpyayoddhāraṃ brāhmaṇaṃ cāpravāsinam //
MBh, 13, 39, 10.2 apāstāśca tathā rājan vikurvanti manaḥ striyaḥ //
MBh, 13, 40, 17.2 viśeṣatastu rājendra vṛtrahā pākaśāsanaḥ //
MBh, 13, 40, 24.2 sadaivogratapā rājann agnyarkasadṛśadyutiḥ //
MBh, 13, 40, 34.1 daivaṃ daityam atho rājñāṃ vapur dhārayate 'pi ca /
MBh, 13, 40, 59.1 yaṃ kālaṃ nāgato rājan gurustasya mahātmanaḥ /
MBh, 13, 41, 10.1 na śaśāka ca sā rājan pratyutthātum aninditā /
MBh, 13, 41, 10.2 vaktuṃ ca nāśakad rājan viṣṭabdhā vipulena sā //
MBh, 13, 41, 12.2 uvāca vrīḍito rājaṃstāṃ yogabalamohitām //
MBh, 13, 41, 29.1 āgate 'tha gurau rājan vipulaḥ priyakarmakṛt /
MBh, 13, 42, 7.1 tānyagṛhṇāt tato rājan rucir nalinalocanā /
MBh, 13, 42, 13.2 sa tathetyabravīd rājaṃstaṃ ca deśaṃ jagāma ha //
MBh, 13, 42, 18.2 ekastu na tathā rājaṃścakratuḥ kalahaṃ tataḥ //
MBh, 13, 42, 24.1 evaṃ saṃcintayann eva vipulo rājasattama /
MBh, 13, 42, 29.1 sa pradadhyau tadā rājann agnāvagnir ivāhitaḥ /
MBh, 13, 43, 17.2 mārkaṇḍeyaḥ purā rājan gaṅgākūle kathāntare //
MBh, 13, 43, 19.2 dhārayanti mahīṃ rājann imāṃ savanakānanām //
MBh, 13, 43, 21.2 anyathā rājaśārdūla na śakyā rakṣituṃ striyaḥ //
MBh, 13, 43, 25.2 sarvathā rājaśārdūla yuktiḥ sarvatra pūjyate //
MBh, 13, 44, 40.1 tato 'ham abruvaṃ rājann ācārepsur idaṃ vacaḥ /
MBh, 13, 45, 21.2 alpaṃ vā bahu vā rājan vikrayastāvad eva saḥ //
MBh, 13, 46, 11.2 videharājaduhitā cātra ślokam agāyata //
MBh, 13, 47, 1.2 sarvaśāstravidhānajña rājadharmārthavittama /
MBh, 13, 47, 25.3 sā hi putrasamā rājan vihitā kurunandana //
MBh, 13, 47, 37.2 rājan viśeṣo nāstyatra varṇayor ubhayor api //
MBh, 13, 47, 38.2 brāhmaṇyāḥ prathamaḥ putro bhūyān syād rājasattama /
MBh, 13, 47, 40.2 vihitaṃ dṛśyate rājan sāgarāntā ca medinī //
MBh, 13, 47, 41.2 rājā daṇḍadharo rājan rakṣā nānyatra kṣatriyāt //
MBh, 13, 47, 41.2 rājā daṇḍadharo rājan rakṣā nānyatra kṣatriyāt //
MBh, 13, 47, 42.2 teṣu rājā pravarteta pūjayā vidhipūrvakam //
MBh, 13, 47, 46.2 uktaṃ te vidhivad rājan brāhmaṇasve pitāmaha /
MBh, 13, 49, 2.2 atra no muhyatāṃ rājan saṃśayaṃ chettum arhasi //
MBh, 13, 51, 3.1 arcayāmāsa taṃ cāpi tasya rājñaḥ purohitaḥ /
MBh, 13, 51, 11.2 rājannārhāmyahaṃ koṭiṃ bhūyo vāpi mahādyute /
MBh, 13, 51, 16.1 sa samābhāṣya rājānam abravīd dvijasattamaḥ /
MBh, 13, 51, 26.2 uttiṣṭhāmyeṣa rājendra samyak krīto 'smi te 'nagha /
MBh, 13, 51, 41.1 tataḥ sa rājā nahuṣo vismitaḥ prekṣya dhīvarān /
MBh, 13, 51, 43.1 tato rājā mahāvīryo nahuṣaḥ pṛthivīpatiḥ /
MBh, 13, 52, 4.1 tad asya saṃbhavaṃ rājannikhilenānukīrtaya /
MBh, 13, 52, 14.1 pragṛhya rājā bhṛṅgāraṃ pādyam asmai nyavedayat /
MBh, 13, 52, 15.1 tataḥ sa rājā cyavanaṃ madhuparkaṃ yathāvidhi /
MBh, 13, 52, 18.2 rājā tvam asi śādhyurvīṃ bhṛtyo 'haṃ paravāṃstvayi //
MBh, 13, 52, 20.1 na rājyaṃ kāmaye rājanna dhanaṃ na ca yoṣitaḥ /
MBh, 13, 52, 26.1 tam apṛcchat tato rājā kuśikaḥ praṇatastadā /
MBh, 13, 52, 35.1 sa tu rājā nirāhāraḥ sabhāryaḥ kurunandana /
MBh, 13, 52, 38.2 antarhito 'bhūd rājendra tato rājāpatat kṣitau //
MBh, 13, 52, 38.2 antarhito 'bhūd rājendra tato rājāpatat kṣitau //
MBh, 13, 53, 1.2 tasminn antarhite vipre rājā kim akarot tadā /
MBh, 13, 53, 14.1 saṃhṛṣṭavadano rājā sabhāryaḥ kuśiko munim /
MBh, 13, 53, 15.2 rājā ca samupājahre tadannaṃ saha bhāryayā //
MBh, 13, 53, 19.2 sarvam āhārayāmāsa rājā śāpabhayānmuneḥ //
MBh, 13, 53, 23.1 tatraiva ca sa rājarṣistasthau tāṃ rajanīṃ tadā /
MBh, 13, 53, 24.1 nityaṃ saṃskṛtam annaṃ tu vividhaṃ rājaveśmani /
MBh, 13, 53, 28.1 ityuktaḥ sa munistena rājñā hṛṣṭena tad vacaḥ /
MBh, 13, 53, 38.1 tasya tad vacanaṃ śrutvā rājā bhṛtyān athābravīt /
MBh, 13, 53, 40.1 anvagacchanta tam ṛṣiṃ rājāmātyāśca sarvaśaḥ /
MBh, 13, 53, 46.2 rājñaścāpi sabhāryasya dhairyaṃ paśyata yādṛśam //
MBh, 13, 53, 49.1 tatrāpi rājā prītātmā yathājñaptam athākarot /
MBh, 13, 53, 64.1 ityuktaḥ samanujñāto rājarṣir abhivādya tam /
MBh, 13, 53, 64.2 prayayau vapuṣā yukto nagaraṃ devarājavat //
MBh, 13, 53, 66.1 tair vṛtaḥ kuśiko rājā śriyā paramayā jvalan /
MBh, 13, 54, 1.2 tataḥ sa rājā rātryante pratibuddho mahāmanāḥ /
MBh, 13, 54, 15.1 taṃ dṛṣṭvātyadbhutaṃ rājā manasācintayat tadā /
MBh, 13, 54, 23.1 tataḥ sa rājā kuśikaḥ sabhāryastena karmaṇā /
MBh, 13, 54, 34.1 rājan samyag jitānīha pañca pañcasu yat tvayā /
MBh, 13, 54, 36.1 anujānīhi māṃ rājan gamiṣyāmi yathāgatam /
MBh, 13, 54, 36.2 prīto 'smi tava rājendra varaśca pratigṛhyatām //
MBh, 13, 55, 10.2 śrutavān asmi yad rājaṃstanme nigadataḥ śṛṇu //
MBh, 13, 55, 11.2 pautraste bhavitā rājaṃstejovīryasamanvitaḥ //
MBh, 13, 55, 14.2 tena jīvasi rājarṣe na bhavethāstato 'nyathā //
MBh, 13, 55, 16.2 ahaṃ tadaiva te prīto manasā rājasattama //
MBh, 13, 55, 24.1 tataḥ prītena te rājan punar etat kṛtaṃ tava /
MBh, 13, 55, 26.1 svargoddeśastvayā rājan saśarīreṇa pārthiva /
MBh, 13, 55, 27.2 tatra yāsīt spṛhā rājaṃstaccāpi viditaṃ mama //
MBh, 13, 56, 15.3 śrutvā hṛṣṭo 'bhavad rājā vākyaṃ cedam uvāca ha /
MBh, 13, 57, 39.2 puṇyābhirāmaṃ bahuratnapūrṇaṃ labhatyadhiṣṭhānavaraṃ sa rājan //
MBh, 13, 58, 25.1 asti me balavān asmi rājāsmīti yudhiṣṭhira /
MBh, 13, 58, 32.2 rājanyo brāhmaṇaṃ rājan purā paricacāra ha /
MBh, 13, 58, 36.2 na me pituḥ pitā rājanna cātmā na ca jīvitam //
MBh, 13, 60, 5.1 na tu pāpakṛtāṃ rājñāṃ pratigṛhṇanti sādhavaḥ /
MBh, 13, 60, 5.2 etasmāt kāraṇād yajñair yajed rājāptadakṣiṇaiḥ //
MBh, 13, 60, 19.2 taṃ sma rājakaliṃ hanyuḥ prajāḥ sambhūya nirghṛṇam //
MBh, 13, 60, 21.1 pāpaṃ kurvanti yat kiṃcit prajā rājñā hyarakṣitāḥ /
MBh, 13, 60, 21.2 caturthaṃ tasya pāpasya rājā bhārata vindati //
MBh, 13, 60, 23.1 śubhaṃ vā yat prakurvanti prajā rājñā surakṣitāḥ /
MBh, 13, 60, 23.2 caturthaṃ tasya puṇyasya rājā cāpnoti bhārata //
MBh, 13, 61, 1.3 bahudeyāśca rājānaḥ kiṃ svid deyam anuttamam //
MBh, 13, 61, 11.1 api pāpakṛtāṃ rājñāṃ pratigṛhṇanti sādhavaḥ /
MBh, 13, 61, 15.2 na tasya śatravo rājan praśāsanti vasuṃdharām //
MBh, 13, 61, 17.1 ye 'pi saṃkīrṇakarmāṇo rājāno raudrakarmiṇaḥ /
MBh, 13, 61, 37.1 so 'yaṃ kṛtsno brāhmaṇārtho rājārthaścāpyasaṃśayam /
MBh, 13, 61, 37.2 rājā hi dharmakuśalaḥ prathamaṃ bhūtilakṣaṇam //
MBh, 13, 61, 38.1 atha yeṣām adharmajño rājā bhavati nāstikaḥ /
MBh, 13, 61, 40.1 atha yeṣāṃ punaḥ prājño rājā bhavati dhārmikaḥ /
MBh, 13, 61, 41.1 tasya rājñaḥ śubhair āryaiḥ karmabhir nirvṛtāḥ prajāḥ /
MBh, 13, 61, 58.1 mahīṃ sphītāṃ dadad rājā sarvakāmaguṇānvitām /
MBh, 13, 61, 58.2 rājādhirājo bhavati taddhi dānam anuttamam //
MBh, 13, 61, 62.1 bhūmipradānānnṛpatir mucyate rājakilbiṣāt /
MBh, 13, 62, 3.1 dattaṃ kiṃ phalavad rājann iha loke paratra ca /
MBh, 13, 62, 12.2 annadaḥ prāpnute rājan divi ceha ca yat sukham //
MBh, 13, 62, 44.1 dattvānnaṃ vidhivad rājan viprebhyastvam api prabho /
MBh, 13, 64, 14.2 pratāpārthaṃ ca rājendra vṛttavadbhyaḥ sadā naraḥ //
MBh, 13, 65, 41.2 tataścarmaṇvatī rājan gocarmabhyaḥ pravartitā //
MBh, 13, 65, 59.2 yadanno hi naro rājaṃstadannāstasya devatāḥ //
MBh, 13, 69, 7.1 sa vāsudevena samuddhṛtaśca pṛṣṭaśca kāmānnijagāda rājā /
MBh, 13, 69, 18.2 na rājñāṃ pratigṛhṇāmi śakto 'haṃ svasya mārgaṇe /
MBh, 13, 69, 21.2 nāntaḥ saṃkhyāyate rājaṃstava puṇyasya karmaṇaḥ //
MBh, 13, 73, 13.2 durdharaṃ dhārayāmāsū rājānaścaiva dhārmikāḥ /
MBh, 13, 74, 9.1 niyamānāṃ phalaṃ rājan pratyakṣam iha dṛśyate /
MBh, 13, 74, 11.1 damasya tu phalaṃ rājañ śṛṇu tvaṃ vistareṇa me /
MBh, 13, 74, 36.1 brahmacaryaṃ dahed rājan sarvapāpānyupāsitam /
MBh, 13, 74, 39.1 tasya rājan phalaṃ viddhi svarloke sthānam uttamam /
MBh, 13, 75, 3.2 tasmāt pūrvaṃ hyādikāle pravṛttaṃ gavāṃ dāne śṛṇu rājan vidhiṃ me //
MBh, 13, 75, 24.1 bārhaspatyaṃ vākyam etanniśamya ye rājāno gopradānāni kṛtvā /
MBh, 13, 75, 24.2 lokān prāptāḥ puṇyaśīlāḥ suvṛttās tānme rājan kīrtyamānānnibodha //
MBh, 13, 75, 25.2 māndhātā vai mucukundaśca rājā bhūridyumno naiṣadhaḥ somakaśca //
MBh, 13, 75, 27.1 tathā rājā pṛthukarmā dilīpo divaṃ prāpto gopradāne vidhijñaḥ /
MBh, 13, 75, 27.2 yajñair dānaistapasā rājadharmair māndhātābhūd gopradānaiśca yuktaḥ //
MBh, 13, 75, 29.3 sa māndhātur devadevopadiṣṭaṃ samyag dharmaṃ dhārayāmāsa rājā //
MBh, 13, 75, 30.2 kṣititalaśayanaḥ śikhī yatātmā vṛṣa iva rājavṛṣastadā babhūva //
MBh, 13, 76, 1.2 tato yudhiṣṭhiro rājā bhūyaḥ śāṃtanavaṃ nṛpa /
MBh, 13, 76, 33.2 etān sarvān gopradāne guṇān vai dātā rājann āpnuyād vai sadaiva //
MBh, 13, 76, 34.2 pitāmahasyātha niśamya vākyaṃ rājā saha bhrātṛbhir ājamīḍhaḥ /
MBh, 13, 77, 1.3 ikṣvākuvaṃśajo rājā saudāso dadatāṃ varaḥ //
MBh, 13, 78, 24.2 vimānenārkavarṇena divi rājan virājatā //
MBh, 13, 80, 29.1 upakrīḍanti tān rājañśubhāścāpsarasāṃ gaṇāḥ /
MBh, 13, 80, 30.2 aiśvarye varuṇo rājā tā māṃ pāntu yugaṃdharāḥ //
MBh, 13, 83, 10.2 śṛṇu rājann avahito bahukāraṇavistaram /
MBh, 13, 83, 28.1 tato 'haṃ vismito rājan pratibuddho viśāṃ pate /
MBh, 13, 83, 29.1 itihāsam imaṃ cāpi śṛṇu rājan purātanam /
MBh, 13, 85, 59.2 svarloke rājarājyena so 'bhiṣicyeta bhārgava //
MBh, 13, 86, 5.2 vipannakṛtyā rājendra devatā ṛṣayastathā /
MBh, 13, 87, 3.2 śṛṇuṣvāvahito rājañśrāddhakalpam imaṃ śubham /
MBh, 13, 89, 8.2 anurādhāsu kurvāṇo rājacakraṃ pravartayet //
MBh, 13, 90, 5.2 apāṅkteyāstu ye rājan kīrtayiṣyāmi tāñśṛṇu //
MBh, 13, 90, 32.2 na ca syāt patito rājan paṅktipāvana eva saḥ //
MBh, 13, 90, 45.2 brāhmaṇā ninditā rājan hanyustripuruṣaṃ kulam //
MBh, 13, 92, 21.1 ete ca pitaro rājann eṣa śrāddhavidhiḥ paraḥ /
MBh, 13, 94, 12.2 rājā śaibyo vṛṣādarbhiḥ kliśyamānān dadarśa ha //
MBh, 13, 94, 17.2 rājan pratigraho rājño madhvāsvādo viṣopamaḥ /
MBh, 13, 94, 17.2 rājan pratigraho rājño madhvāsvādo viṣopamaḥ /
MBh, 13, 94, 19.2 tad dāva iva nirdahyāt prāpto rājapratigrahaḥ //
MBh, 13, 94, 20.1 kuśalaṃ saha dānena rājann astu sadā tava /
MBh, 13, 94, 22.1 tataḥ pracoditā rājñā vanaṃ gatvāsya mantriṇaḥ /
MBh, 13, 95, 1.2 athātripramukhā rājan vane tasminmaharṣayaḥ /
MBh, 13, 95, 69.1 varṣān karotu bhṛtako rājñaścāstu purohitaḥ /
MBh, 13, 95, 84.2 eṣa dharmaḥ paro rājann alobha iti viśrutaḥ //
MBh, 13, 96, 2.2 rājarṣibhir mahārāja tathaiva ca dvijarṣibhiḥ //
MBh, 13, 96, 4.2 bhṛgur vasiṣṭhaḥ kaśyapo gautamaśca viśvāmitro jamadagniśca rājan //
MBh, 13, 96, 5.2 śibir dilīpo nahuṣo 'mbarīṣo rājā yayātir dhundhumāro 'tha pūruḥ //
MBh, 13, 96, 8.1 kecid bisānyakhanaṃstatra rājann anye mṛṇālānyakhanaṃstatra viprāḥ /
MBh, 13, 96, 11.2 purā rājā vyavahārān adharmyān paśyatyahaṃ paralokaṃ vrajāmi //
MBh, 13, 96, 24.3 preṣyo bhavatu rājñaśca yaste harati puṣkaram //
MBh, 13, 96, 33.2 karotu bhṛtako 'varṣāṃ rājñaścāstu purohitaḥ /
MBh, 13, 96, 36.2 sa rājāstvakṛtaprajñaḥ kāmavṛttiśca pāpakṛt /
MBh, 13, 96, 43.2 brahmarṣidevarṣinṛparṣimadhye yat tannibodheha mamādya rājan //
MBh, 13, 97, 2.2 etad vistarato rājañśrotum icchāmi tattvataḥ //
MBh, 13, 97, 3.2 śṛṇu rājann avahitaśchatropānahavistaram /
MBh, 13, 100, 21.1 rājartvijaṃ snātakaṃ ca guruṃ śvaśuram eva ca /
MBh, 13, 102, 4.1 nahuṣo hi mahārāja rājarṣiḥ sumahātapāḥ /
MBh, 13, 102, 5.1 tatrāpi prayato rājannahuṣastridive vasan /
MBh, 13, 102, 6.2 pravṛttāstridive rājan divyāścaiva sanātanāḥ //
MBh, 13, 102, 8.1 sarvaṃ tasya gṛhe rājñaḥ prāvartata mahātmanaḥ /
MBh, 13, 103, 3.3 sarvāstasya samutpannā devarājño mahātmanaḥ //
MBh, 13, 103, 4.2 te ced bhavanti rājendra ṛdhyante gṛhamedhinaḥ /
MBh, 13, 103, 19.2 taṃ tu rājā pratodena codayāmāsa bhārata //
MBh, 13, 103, 27.2 rājā yudhiṣṭhiro nāma bhaviṣyati kurūdvahaḥ /
MBh, 13, 103, 29.1 nahuṣo 'pi tvayā rājaṃstasmācchāpāt samuddhṛtaḥ /
MBh, 13, 103, 32.1 na ca śakyaṃ vinā rājñā surā vartayituṃ kvacit /
MBh, 13, 103, 34.2 brahmaṇā rājaśārdūla yathāpūrvaṃ vyarocata //
MBh, 13, 104, 5.2 brāhmaṇasya gavāṃ rājan hriyatīnāṃ rajaḥ purā /
MBh, 13, 104, 6.1 dīkṣitaśca sa rājāpi kṣipraṃ narakam āviśat /
MBh, 13, 104, 9.1 ahaṃ tatrāvasaṃ rājan brahmacārī jitendriyaḥ /
MBh, 13, 104, 10.1 caṇḍālo 'haṃ tato rājan bhuktvā tad abhavaṃ mṛtaḥ /
MBh, 13, 104, 13.1 ye cainaṃ krīṇate rājan ye ca vikrīṇate janāḥ /
MBh, 13, 104, 28.2 ityuktaḥ sa tadā rājan brahmasvārthe paraṃtapa /
MBh, 13, 105, 7.2 abhyabhāṣata rājānaṃ dhṛtarāṣṭraṃ mahātapāḥ //
MBh, 13, 105, 8.2 mitraṃ satāṃ saptapadaṃ vadanti mitradroho naiva rājan spṛśet tvām //
MBh, 13, 105, 10.2 na me vikrośato rājan hartum arhasi kuñjaram //
MBh, 13, 105, 12.2 tvām eva gāvo 'bhibhavantu rājan dāsyaḥ saniṣkā vividhaṃ ca ratnam /
MBh, 13, 105, 18.2 mandākinī vaiśravaṇasya rājño mahābhogā bhogijanapraveśyā /
MBh, 13, 105, 23.2 supuṣpitaṃ kiṃnararājajuṣṭaṃ priyaṃ vanaṃ nandanaṃ nāradasya /
MBh, 13, 105, 29.3 somasya rājñaḥ sadane mahātmanastatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 35.3 varuṇasya rājñaḥ sadane mahātmanas tatratvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 38.3 tasyāhaṃ te bhavane bhūritejaso rājann imaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 41.2 ye rājāno rājasūyābhiṣiktā dharmātmāno rakṣitāraḥ prajānām /
MBh, 13, 106, 6.1 taṃ dṛṣṭvā sa vacaḥ prāha brahmā rājan bhagīratham /
MBh, 13, 106, 42.2 ityuktavantaṃ taṃ brahmā rājānaṃ sma bhagīratham /
MBh, 13, 107, 19.2 sarvāṃstān dhārmiko rājā śūdrakarmāṇi kārayet //
MBh, 13, 107, 50.1 panthā deyo brāhmaṇāya gobhyo rājabhya eva ca /
MBh, 13, 107, 109.1 agamyāśca na gaccheta rājapatnīḥ sakhīstathā /
MBh, 13, 107, 110.2 saṃbandhināṃ ca rājendra tathāyur vindate mahat //
MBh, 13, 107, 112.1 saṃdhyāyāṃ na svaped rājan vidyāṃ na ca samācaret /
MBh, 13, 107, 121.2 udaṅmukho vā rājendra tathāyur vindate mahat //
MBh, 13, 107, 138.3 yatnavān bhava rājendra yatnavān sukham edhate //
MBh, 13, 108, 7.2 ajyeṣṭhaḥ syād abhāgaśca niyamyo rājabhiśca saḥ //
MBh, 13, 109, 46.1 pakṣe pakṣe gate rājan yo 'śnīyād varṣam eva tu /
MBh, 13, 110, 3.1 pārthivai rājaputrair vā śakyāḥ prāptuṃ pitāmaha /
MBh, 13, 110, 54.2 nityam āvasate rājannaranārīsamāvṛtam /
MBh, 13, 110, 109.1 devarṣicaritaṃ rājan rājarṣibhir adhiṣṭhitam /
MBh, 13, 110, 109.1 devarṣicaritaṃ rājan rājarṣibhir adhiṣṭhitam /
MBh, 13, 110, 116.1 tasya lokāḥ śubhā divyā devarājarṣipūjitāḥ /
MBh, 13, 110, 133.1 divaṃ gatvā śarīreṇa svena rājan yathāmaraḥ /
MBh, 13, 112, 2.1 kena vṛttena rājendra vartamānā narā yudhi /
MBh, 13, 112, 7.1 tato rājā samutthāya dhṛtarāṣṭrapurogamaḥ /
MBh, 13, 112, 8.1 tato dharmasuto rājā bhagavantaṃ bṛhaspatim /
MBh, 13, 112, 11.2 ekaḥ prasūto rājendra jantur eko vinaśyati /
MBh, 13, 112, 26.1 tatastṛpteṣu rājendra teṣu bhūteṣu pañcasu /
MBh, 13, 112, 46.1 prāk śvā bhavati rājendra tataḥ kravyāt tataḥ kharaḥ /
MBh, 13, 112, 51.2 so 'pi rājanmṛto jantuḥ pūrvaṃ jāyati gardabhaḥ //
MBh, 13, 112, 55.1 bhartṛpiṇḍam upāśnan yo rājadviṣṭāni sevate /
MBh, 13, 112, 68.1 sakhibhāryāṃ guror bhāryāṃ rājabhāryāṃ tathaiva ca /
MBh, 13, 112, 73.2 so 'pi rājanmṛto jantuḥ kṛmiyonau prajāyate //
MBh, 13, 112, 80.1 kṛtaghnastu mṛto rājan yamasya viṣayaṃ gataḥ /
MBh, 13, 112, 103.2 chucchundaritvam āpnoti rājaṃllobhaparāyaṇaḥ //
MBh, 13, 115, 1.2 tato yudhiṣṭhiro rājā śaratalpe pitāmaham /
MBh, 13, 115, 10.1 doṣāṃstu bhakṣaṇe rājanmāṃsasyeha nibodha me /
MBh, 13, 116, 7.2 māṃsasya bhakṣaṇe rājan yo 'dharmaḥ kurupuṃgava /
MBh, 13, 116, 11.2 amāṃsabhakṣaṇaṃ rājan praśaṃsanti manīṣiṇaḥ //
MBh, 13, 116, 28.3 amāṃsabhakṣaṇe rājan bhayam ante na gacchati //
MBh, 13, 116, 49.2 yathoktaṃ rājaśārdūla na tu tanmokṣakāṅkṣiṇām //
MBh, 13, 116, 51.2 vidhinā hi narāḥ pūrvaṃ māṃsaṃ rājann abhakṣayan //
MBh, 13, 116, 58.1 idaṃ tu śṛṇu rājendra kīrtyamānaṃ mayānagha /
MBh, 13, 116, 64.1 māṃsaṃ tu kaumudaṃ pakṣaṃ varjitaṃ pārtha rājabhiḥ /
MBh, 13, 116, 67.1 śyenacitreṇa rājendra somakena vṛkeṇa ca /
MBh, 13, 116, 70.1 etaiścānyaiśca rājendra purā māṃsaṃ na bhakṣitam /
MBh, 13, 116, 76.1 etat te kathitaṃ rājanmāṃsasya parivarjane /
MBh, 13, 117, 17.2 agastyena purā rājanmṛgayā yena pūjyate //
MBh, 13, 117, 19.1 ato rājarṣayaḥ sarve mṛgayāṃ yānti bhārata /
MBh, 13, 117, 32.1 sarvamāṃsāni yo rājan yāvajjīvaṃ na bhakṣayet /
MBh, 13, 117, 35.2 ākroṣṭākruśyate rājan dveṣṭā dveṣyatvam āpnute //
MBh, 13, 119, 11.3 yad ahaṃ prāpya kīṭatvam āgato rājaputratām //
MBh, 13, 119, 16.2 yad ahaṃ kīṭatāṃ prāpya samprāpto rājaputratām //
MBh, 13, 119, 18.2 arcito 'haṃ tvayā rājan vāgbhir adya yadṛcchayā /
MBh, 13, 119, 21.1 itastvaṃ rājaputratvād brāhmaṇyaṃ samavāpsyasi /
MBh, 13, 119, 22.1 rājaputrasukhaṃ prāpya ṛtūṃścaivāptadakṣiṇān /
MBh, 13, 120, 1.3 tyaktvā sa kīṭatāṃ rājaṃścacāra vipulaṃ tapaḥ //
MBh, 13, 120, 12.3 akarot pṛthivīṃ rājan yajñayūpaśatāṅkitām /
MBh, 13, 121, 3.1 kṛṣṇadvaipāyano rājann ajñātacaritaṃ caran /
MBh, 13, 125, 3.1 guṇāṃstu śṛṇu me rājan sāntvasya bharatarṣabha /
MBh, 13, 126, 8.2 asya viṣṇoḥ purā rājan prabhāvo 'yaṃ mayā śrutaḥ //
MBh, 13, 126, 15.2 rājarṣīṇāṃ surāṇāṃ ca ye vasanti tapodhanāḥ //
MBh, 13, 128, 47.2 nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate //
MBh, 13, 128, 49.1 tatra rājñaḥ paro dharmo damaḥ svādhyāya eva ca /
MBh, 13, 128, 52.1 ārtahastaprado rājā pretya ceha mahīyate /
MBh, 13, 130, 35.1 rājāno rājaputrāśca nirdhanā vā mahādhanāḥ /
MBh, 13, 130, 35.1 rājāno rājaputrāśca nirdhanā vā mahādhanāḥ /
MBh, 13, 130, 43.2 cīrtvā dvādaśa varṣāṇi rājā bhavati pārthivaḥ //
MBh, 13, 130, 44.2 maruṃ saṃsādhya yatnena rājā bhavati pārthivaḥ //
MBh, 13, 137, 24.1 taṃ rājā kastvam ityāha tatastaṃ prāha mārutaḥ /
MBh, 13, 138, 1.3 ye tvayā kīrtitā rājaṃstebhyo 'tha brāhmaṇo varaḥ //
MBh, 13, 138, 3.1 akṣayā brāhmaṇā rājan divi ceha ca nityadā /
MBh, 13, 138, 19.1 nāstyaṇḍam asti tu brahmā sa rājaṃllokabhāvanaḥ /
MBh, 13, 139, 1.3 aṅgo nāma nṛpo rājaṃstataścintāṃ mahī yayau //
MBh, 13, 139, 6.2 triṃśataṃ kaśyapo rājan bhūmir āsīd atandritaḥ //
MBh, 13, 139, 8.1 eṣa rājann īdṛśo vai brāhmaṇaḥ kaśyapo 'bhavat /
MBh, 13, 139, 9.2 śṛṇu rājann utathyasya jātasyāṅgirase kule //
MBh, 13, 139, 15.3 tatra devastayā sārdhaṃ reme rājañjaleśvaraḥ //
MBh, 13, 139, 31.1 eṣa rājann īdṛśo vai utathyo brāhmaṇarṣabhaḥ /
MBh, 13, 140, 1.3 śṛṇu rājann agastyasya māhātmyaṃ brāhmaṇasya ha //
MBh, 13, 140, 4.1 tataḥ kadācit te rājan dīptam ādityavarcasam /
MBh, 13, 140, 13.2 agastyena tadā rājaṃstapasā bhāvitātmanā //
MBh, 13, 140, 15.2 śṛṇu rājan vasiṣṭhasya mukhyaṃ karma yaśasvinaḥ //
MBh, 13, 141, 13.2 phalabhakṣeṇa rājarṣe paśya karmātriṇā kṛtam //
MBh, 13, 141, 15.2 śṛṇu rājanmahat karma cyavanasya mahātmanaḥ //
MBh, 13, 141, 29.1 etair doṣair naro rājan kṣayaṃ yāti na saṃśayaḥ /
MBh, 13, 141, 30.1 etat te cyavanasyāpi karma rājan prakīrtitam /
MBh, 13, 143, 1.2 brāhmaṇān arcase rājan satataṃ saṃśitavratān /
MBh, 13, 143, 27.1 durvāsā vai tena nānyena śakyo gṛhe rājan vāsayituṃ mahaujāḥ /
MBh, 13, 143, 39.3 tena viśvaṃ kṛtam etaddhi rājan sa jīvayatyātmanaivātmayoniḥ //
MBh, 13, 144, 2.2 śṛṇuṣvāvahito rājan dvijānāṃ bharatarṣabha /
MBh, 13, 144, 6.2 ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ //
MBh, 13, 145, 22.2 bhayena tridaśā rājañśaraṇaṃ ca prapedire //
MBh, 13, 147, 4.1 saṃśayaḥ sugamo rājan nirṇayastvatra durgamaḥ /
MBh, 13, 147, 8.1 tattvenāgamanaṃ rājan hetvantagamanaṃ tathā /
MBh, 13, 147, 18.3 yadyevaṃ manyase rājaṃstridhā dharmavicāraṇā //
MBh, 13, 148, 9.2 nopasevanti rājendra sargaṃ mūtrapurīṣayoḥ //
MBh, 13, 148, 12.2 brāhmaṇānāṃ gavāṃ rājñāṃ panthānaṃ dadate ca te //
MBh, 13, 151, 40.2 ādyaḥ prakīrtito rājan sarvapāpapramocanaḥ //
MBh, 13, 151, 46.2 mucukundaśca rājarṣir mitrabhānuḥ priyaṃkaraḥ //
MBh, 13, 151, 47.1 trasadasyustathā rājā śveto rājarṣisattamaḥ /
MBh, 13, 151, 47.1 trasadasyustathā rājā śveto rājarṣisattamaḥ /
MBh, 13, 151, 48.1 āyuḥ kṣupaśca rājarṣiḥ kakṣeyuśca narādhipaḥ /
MBh, 13, 151, 49.2 ailo nalaśca rājarṣir manuścaiva prajāpatiḥ //
MBh, 13, 151, 50.2 kakṣasenaśca rājarṣir ye cānye nānukīrtitāḥ //
MBh, 13, 152, 2.1 rājan prakṛtim āpannaḥ kururājo yudhiṣṭhiraḥ /
MBh, 13, 152, 5.2 praviśasva puraṃ rājan vyetu te mānaso jvaraḥ //
MBh, 13, 152, 6.2 yayātir iva rājendra śraddhādamapuraḥsaraḥ //
MBh, 13, 153, 1.2 tataḥ kuntīsuto rājā paurajānapadaṃ janam /
MBh, 13, 153, 11.1 mahatā rājabhogyena paribarheṇa saṃvṛtaḥ /
MBh, 13, 153, 13.2 nāradena ca rājarṣe devalenāsitena ca //
MBh, 13, 153, 20.1 prāpto 'smi samaye rājann agnīn ādāya te vibho /
MBh, 13, 153, 22.1 hataśiṣṭāśca rājānaḥ sarve ca kurujāṅgalāḥ /
MBh, 13, 153, 30.1 rājan viditadharmo 'si sunirṇītārthasaṃśayaḥ /
MBh, 13, 153, 33.1 yathā pāṇḍoḥ sutā rājaṃstathaiva tava dharmataḥ /
MBh, 13, 153, 45.1 pitṛbhakto 'si rājarṣe mārkaṇḍeya ivāparaḥ /
MBh, 13, 154, 20.1 rājavṛttena sampannaḥ prajñayābhijanena ca /
MBh, 14, 1, 1.2 kṛtodakaṃ tu rājānaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ /
MBh, 14, 1, 4.2 dadṛśuḥ pāṇḍavā rājan dharmātmānaṃ yudhiṣṭhiram //
MBh, 14, 1, 6.1 rājā ca dhṛtarāṣṭrastam upāsīno mahābhujaḥ /
MBh, 14, 1, 12.1 svasti ced icchase rājan kulasyātmana eva ca /
MBh, 14, 1, 12.2 vadhyatām eṣa duṣṭātmā mando rājā suyodhanaḥ //
MBh, 14, 1, 14.1 abhiṣecaya rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 14, 1, 15.1 atha necchasi rājānaṃ kuntīputraṃ yudhiṣṭhiram /
MBh, 14, 2, 1.2 evam uktastu rājñā sa dhṛtarāṣṭreṇa dhīmatā /
MBh, 14, 2, 5.1 śrutāśca rājadharmāste bhīṣmād bhāgīrathīsutāt /
MBh, 14, 3, 5.2 pūyante rājaśārdūla narā duṣkṛtakarmiṇaḥ //
MBh, 14, 3, 10.1 yathā ca bharato rājā dauḥṣantiḥ pṛthivīpatiḥ /
MBh, 14, 3, 22.3 yasmin kāle mahāvīryaḥ sa rājāsīnmahādhanaḥ //
MBh, 14, 4, 4.1 tasya putraśataṃ rājann āsīt paramadhārmikam /
MBh, 14, 4, 6.1 viviṃśasya sutā rājan babhūvur daśa pañca ca /
MBh, 14, 4, 9.2 abhyaṣiñcata rājendra muditaṃ cābhavat tadā //
MBh, 14, 4, 13.2 ārtim ārchat parāṃ rājā saha bhṛtyaiḥ pureṇa ca //
MBh, 14, 4, 14.2 samyagvṛtto hi rājā sa dharmanityo yudhiṣṭhira //
MBh, 14, 4, 16.2 etasmāt kāraṇād rājan viśrutaḥ sa karaṃdhamaḥ //
MBh, 14, 5, 1.2 kathaṃvīryaḥ samabhavat sa rājā vadatāṃ varaḥ /
MBh, 14, 5, 5.1 tāvapi spardhinau rājan pṛthag āstāṃ parasparam /
MBh, 14, 5, 8.1 yājyastvaṅgirasaḥ pūrvam āsīd rājā karaṃdhamaḥ /
MBh, 14, 5, 9.2 dhyānād evābhavad rājanmukhavātena sarvaśaḥ //
MBh, 14, 6, 13.1 śrotavyaṃ cenmayā rājan brūhi me pārthivarṣabha /
MBh, 14, 6, 17.1 evam uktastu rājñā sa nāradaḥ pratyuvāca ha /
MBh, 14, 6, 18.1 rājann aṅgirasaḥ putraḥ saṃvarto nāma dhārmikaḥ /
MBh, 14, 6, 27.3 abhyanujñāya rājarṣir yayau vārāṇasīṃ purīm //
MBh, 14, 6, 31.2 śleṣmaṇā cāpi rājānaṃ ṣṭhīvanaiśca samākirat //
MBh, 14, 7, 7.2 rūkṣayā brāhmaṇo rājan punaḥ punar athābravīt //
MBh, 14, 7, 25.1 saṃvidhāsye ca te rājann akṣayaṃ dravyam uttamam /
MBh, 14, 8, 11.2 cikīrṣadbhiḥ priyaṃ rājan kuberasya mahātmanaḥ //
MBh, 14, 8, 18.2 hiraṇyabāhave rājann ugrāya pataye diśām //
MBh, 14, 9, 14.3 devāśca sarve vaśagāstasya rājan saṃdeśaṃ tvaṃ śṛṇu me devarājñaḥ //
MBh, 14, 10, 2.2 bṛhaspatiṃ tvam upaśikṣasva rājan vajraṃ vā te prahariṣyāmi ghoram //
MBh, 14, 10, 4.1 aindraṃ vākyaṃ śṛṇu me rājasiṃha yat prāha lokādhipatir mahātmā /
MBh, 14, 10, 6.2 saṃvarto māṃ yājayitādya rājan na te vākyaṃ tasya vā rocayāmi //
MBh, 14, 10, 7.2 ghoro nādaḥ śrūyate vāsavasya nabhastale garjato rājasiṃha /
MBh, 14, 10, 7.3 vyaktaṃ vajraṃ mokṣyate te mahendraḥ kṣemaṃ rājaṃścintyatām eṣa kālaḥ //
MBh, 14, 10, 8.2 ityevam ukto dhṛtarāṣṭreṇa rājā śrutvā nādaṃ nadato vāsavasya /
MBh, 14, 10, 11.2 bhayaṃ śakrād vyetu te rājasiṃha praṇotsye 'haṃ bhayam etat sughoram /
MBh, 14, 10, 18.2 ayam indro haribhir āyāti rājan devaiḥ sarvaiḥ sahitaḥ somapīthī /
MBh, 14, 10, 19.3 āyād yajñam adhi rājñaḥ pipāsur āvikṣitasyāprameyasya somam //
MBh, 14, 10, 27.2 tato vākyaṃ prāha rājānam indraḥ prīto rājan pūjayāno maruttam //
MBh, 14, 10, 27.2 tato vākyaṃ prāha rājānam indraḥ prīto rājan pūjayāno maruttam //
MBh, 14, 10, 28.1 eṣa tvayāham iha rājan sametya ye cāpyanye tava pūrve narendrāḥ /
MBh, 14, 10, 28.2 sarvāścānyā devatāḥ prīyamāṇā havistubhyaṃ pratigṛhṇantu rājan //
MBh, 14, 10, 30.1 tato yajño vavṛdhe tasya rājño yatra devāḥ svayam annāni jahruḥ /
MBh, 14, 10, 33.1 tato rājā jātarūpasya rāśīn pade pade kārayāmāsa hṛṣṭaḥ /
MBh, 14, 10, 35.1 evaṃguṇaḥ saṃbabhūveha rājā yasya kratau tat suvarṇaṃ prabhūtam /
MBh, 14, 10, 36.2 tato rājā pāṇḍavo hṛṣṭarūpaḥ śrutvā vākyaṃ satyavatyāḥ sutasya /
MBh, 14, 12, 3.1 śītoṣṇe caiva vāyuśca guṇā rājañ śarīrajāḥ /
MBh, 14, 13, 4.1 brahma mṛtyuśca tau rājann ātmanyeva vyavasthitau /
MBh, 14, 14, 12.1 evam uktāstu te rājñā sarva eva maharṣayaḥ /
MBh, 14, 14, 12.2 abhyanujñāpya rājānaṃ tathobhau kṛṣṇaphalgunau /
MBh, 14, 14, 13.1 tato dharmasuto rājā tatraivopāviśat prabhuḥ /
MBh, 14, 15, 12.2 tvadbāhubalam āśritya rājñā dharmasutena ha //
MBh, 14, 15, 14.1 dharmeṇa rājñā dharmajña prāptaṃ rājyam akaṇṭakam /
MBh, 14, 15, 14.2 dharmeṇa nihataḥ saṃkhye sa ca rājā suyodhanaḥ //
MBh, 14, 15, 16.2 bhuṅkte dharmasuto rājā tvayā guptaḥ kurūdvaha //
MBh, 14, 15, 18.1 yatra dharmasuto rājā yatra bhīmo mahābalaḥ /
MBh, 14, 15, 22.1 ukto bahuvidhaṃ rājā tatra tatra yudhiṣṭhiraḥ /
MBh, 14, 15, 28.2 dhārtarāṣṭro hato rājā sabalaḥ sapadānugaḥ //
MBh, 14, 15, 30.1 dharmeṇa rājā dharmajñaḥ pātu sarvāṃ vasuṃdharām /
MBh, 14, 15, 31.1 tanmayā saha gatvādya rājānaṃ kuruvardhanam /
MBh, 14, 29, 2.1 kārtavīryārjuno nāma rājā bāhusahasravān /
MBh, 14, 29, 5.2 vadhyante rājaśārdūla tebhyo dehyabhayaṃ vibho //
MBh, 14, 29, 7.2 maharṣir jamadagniste yadi rājan pariśrutaḥ /
MBh, 14, 29, 8.1 tataḥ sa rājā prayayau krodhena mahatā vṛtaḥ /
MBh, 14, 31, 4.2 ambarīṣeṇa yā gītā rājñā rājyaṃ praśāsatā //
MBh, 14, 31, 12.2 etad rājyaṃ nānyad astīti vidyād yastvatra rājā vijito mamaikaḥ //
MBh, 14, 31, 13.1 iti rājñāmbarīṣeṇa gāthā gītā yaśasvinā /
MBh, 14, 32, 2.1 brāhmaṇaṃ janako rājā sannaṃ kasmiṃścid āgame /
MBh, 14, 32, 3.1 ityuktaḥ pratyuvācātha brāhmaṇo rājasattamam /
MBh, 14, 32, 3.2 ācakṣva viṣayaṃ rājan yāvāṃstava vaśe sthitaḥ //
MBh, 14, 32, 4.1 so 'nyasya viṣaye rājño vastum icchāmyahaṃ vibho /
MBh, 14, 32, 5.1 ityuktaḥ sa tadā rājā brāhmaṇena yaśasvinā /
MBh, 14, 32, 6.1 tam āsīnaṃ dhyāyamānaṃ rājānam amitaujasam /
MBh, 14, 32, 7.1 samāśvāsya tato rājā vyapete kaśmale tadā /
MBh, 14, 43, 3.3 ete drumāṇāṃ rājāno loke 'sminnātra saṃśayaḥ //
MBh, 14, 43, 5.2 ete parvatarājāno gaṇānāṃ marutastathā //
MBh, 14, 43, 7.1 ambhasāṃ varuṇo rājā sattvānāṃ mitra ucyate /
MBh, 14, 43, 10.1 diśām udīcī viprāṇāṃ somo rājā pratāpavān /
MBh, 14, 43, 12.1 rājādhirājaḥ sarvāsāṃ viṣṇur brahmamayo mahān /
MBh, 14, 43, 16.1 dharmakāmāśca rājāno brāhmaṇā dharmalakṣaṇāḥ /
MBh, 14, 43, 16.2 tasmād rājā dvijātīnāṃ prayateteha rakṣaṇe //
MBh, 14, 43, 17.1 rājñāṃ hi viṣaye yeṣām avasīdanti sādhavaḥ /
MBh, 14, 43, 18.1 rājñāṃ tu viṣaye yeṣāṃ sādhavaḥ parirakṣitāḥ /
MBh, 14, 50, 51.1 sametya tatra rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 14, 51, 6.1 tvatprasādājjayaḥ prāpto rājñā vṛṣṇikulodvaha /
MBh, 14, 51, 22.1 rājānaṃ ca samāsādya dharmātmānaṃ yudhiṣṭhiram /
MBh, 14, 51, 26.1 viduraṃ ca mahābuddhiṃ rājānaṃ ca yudhiṣṭhiram /
MBh, 14, 51, 28.1 tataḥ sametya rājānaṃ dhṛtarāṣṭram ariṃdamau /
MBh, 14, 51, 36.1 tau samāsādya rājānaṃ vārṣṇeyakurupuṃgavau /
MBh, 14, 51, 37.1 tataḥ sa rājā medhāvī vivakṣū prekṣya tāvubhau /
MBh, 14, 51, 37.2 provāca vadatāṃ śreṣṭho vacanaṃ rājasattamaḥ //
MBh, 14, 51, 40.1 ayaṃ ciroṣito rājan vāsudevaḥ pratāpavān /
MBh, 14, 51, 54.2 agādhabuddhir viduraśca mādhavaṃ svayaṃ ca bhīmo gajarājavikramaḥ //
MBh, 14, 52, 13.1 svarāṣṭreṣu ca rājānaḥ kaccit prāpsyanti vai sukham /
MBh, 14, 55, 8.1 tataḥ kadācid rājendra kāṣṭhānyānayituṃ yayau /
MBh, 14, 55, 9.2 niṣpipeṣa kṣitau rājan pariśrānto bubhukṣitaḥ //
MBh, 14, 55, 35.2 uttaṅko 'pi vane śūnye rājānaṃ taṃ dadarśa ha //
MBh, 14, 56, 1.2 sa taṃ dṛṣṭvā tathābhūtaṃ rājānaṃ ghoradarśanam /
MBh, 14, 56, 2.1 cakāra na vyathāṃ vipro rājā tvenam athābravīt /
MBh, 14, 56, 4.2 rājan gurvarthinaṃ viddhi carantaṃ mām ihāgatam /
MBh, 14, 56, 5.1 rājovāca /
MBh, 14, 56, 7.1 saṃśrutaśca mayā yo 'rtho gurave rājasattama /
MBh, 14, 56, 7.2 tvadadhīnaḥ sa rājendra taṃ tvā bhikṣe nareśvara //
MBh, 14, 56, 9.2 samayeneha rājendra punar eṣyāmi te vaśam //
MBh, 14, 56, 15.2 ityuktastvabravīd rājā tam uttaṅkaṃ punar vacaḥ /
MBh, 14, 57, 4.1 avāpya kuṇḍale te tu rājānaṃ punar abravīt /
MBh, 14, 57, 7.1 na hi rājñā viśeṣeṇa viruddhena dvijātibhiḥ /
MBh, 14, 57, 9.2 rājaṃstatheha kartāsmi punar eṣyāmi te vaśam /
MBh, 14, 57, 16.2 ityuktaḥ sa tadā rājñā kṣamaṃ buddhimatā hitam /
MBh, 14, 57, 16.3 samanujñāpya rājānam ahalyāṃ prati jagmivān //
MBh, 14, 57, 54.1 sa gatvā tvarito rājan gautamasya niveśanam /
MBh, 14, 59, 24.1 avadhīnmadrarājānaṃ kururājo yudhiṣṭhiraḥ /
MBh, 14, 59, 26.1 nihate śakunau rājā dhārtarāṣṭraḥ sudurmanāḥ /
MBh, 14, 59, 30.1 tataḥ sa nihato rājā dhārtarāṣṭro mahāmṛdhe /
MBh, 14, 60, 37.1 samanujñāpya dharmajñā rājānaṃ bhīmam eva ca /
MBh, 14, 61, 8.1 subahūni ca rājendra divasāni virāṭajā /
MBh, 14, 62, 16.2 prīto dharmātmajo rājā babhūvātīva bhārata /
MBh, 14, 62, 22.1 samanujñāpya rājānaṃ putraśokasamāhatam /
MBh, 14, 63, 5.1 tathaiva sainikā rājan rājānam anuyānti ye /
MBh, 14, 63, 5.1 tathaiva sainikā rājan rājānam anuyānti ye /
MBh, 14, 63, 7.1 tasmin deśe ca rājendra yatra tad dravyam uttamam /
MBh, 14, 63, 7.2 cakre niveśanaṃ rājā pāṇḍavaḥ saha sainikaiḥ /
MBh, 14, 63, 9.1 prāṅ niveśāt tu rājānaṃ brāhmaṇāḥ sapurodhasaḥ /
MBh, 14, 63, 10.1 kṛtvā ca madhye rājānam amātyāṃśca yathāvidhi /
MBh, 14, 63, 11.2 kārayitvā sa rājendro brāhmaṇān idam abravīt //
MBh, 14, 63, 14.1 śrutvaitad vacanaṃ rājño brāhmaṇāḥ sapurodhasaḥ /
MBh, 14, 63, 15.2 ambhobhir adyeha vasāma rājann upoṣyatāṃ cāpi bhavadbhir adya //
MBh, 14, 64, 14.2 trilakṣaṃ bhājanaṃ rājaṃstulārdham abhavannṛpa //
MBh, 14, 64, 20.1 sā purābhimukhī rājañ jagāma mahatī camūḥ /
MBh, 14, 65, 8.2 jajñe tava pitā rājan parikṣit paravīrahā //
MBh, 14, 65, 9.1 sa tu rājā mahārāja brahmāstreṇābhipīḍitaḥ /
MBh, 14, 65, 14.1 tataḥ kṛṣṇaṃ samāsādya kuntī rājasutā tadā /
MBh, 14, 65, 14.2 provāca rājaśārdūla bāṣpagadgadayā girā //
MBh, 14, 67, 1.2 evam uktastu rājendra keśihā duḥkhamūrchitaḥ /
MBh, 14, 68, 3.1 muhūrtam iva tad rājan pāṇḍavānāṃ niveśanam /
MBh, 14, 68, 4.1 sā muhūrtaṃ ca rājendra putraśokābhipīḍitā /
MBh, 14, 69, 1.2 brahmāstraṃ tu yadā rājan kṛṣṇena pratisaṃhṛtam /
MBh, 14, 69, 4.1 babhūvur muditā rājaṃstatastā bharatastriyaḥ /
MBh, 14, 69, 18.1 bandibhiśca narai rājan strīsahāyaiḥ sahasraśaḥ /
MBh, 14, 69, 20.1 aghoṣayat tadā cāpi puruṣo rājadhūrgataḥ /
MBh, 14, 70, 2.2 viviśuḥ sahitā rājan puraṃ vāraṇasāhvayam //
MBh, 14, 70, 6.2 kuntīṃ ca rājaśārdūla tadā bharatasattamāḥ //
MBh, 14, 70, 15.2 anujānāmi rājaṃstvāṃ kriyatāṃ yad anantaram /
MBh, 14, 70, 16.1 aśvamedho hi rājendra pāvanaḥ sarvapāpmanām /
MBh, 14, 70, 23.2 guṇabhūtāḥ sma te rājaṃstvaṃ no rājanmato guruḥ //
MBh, 14, 70, 23.2 guṇabhūtāḥ sma te rājaṃstvaṃ no rājanmato guruḥ //
MBh, 14, 71, 7.3 cakāra sarvaṃ rājendra yathoktaṃ brahmavādinā /
MBh, 14, 71, 7.4 saṃbhārāścaiva rājendra sarve saṃkalpitābhavan //
MBh, 14, 71, 14.2 ityuktaḥ sa tu rājendra kṛṣṇadvaipāyano 'bravīt /
MBh, 14, 71, 18.1 rājaputro mahābāhuḥ śyāmo rājīvalocanaḥ /
MBh, 14, 72, 4.1 sa rājā dharmajo rājan dīkṣito vibabhau tadā /
MBh, 14, 72, 4.1 sa rājā dharmajo rājan dīkṣito vibabhau tadā /
MBh, 14, 72, 8.1 vikṣipan gāṇḍivaṃ rājan baddhagodhāṅgulitravān /
MBh, 14, 72, 9.1 ākumāraṃ tadā rājann āgamat tat puraṃ vibho /
MBh, 14, 72, 21.1 sa hayaḥ pṛthivīṃ rājan pradakṣiṇam ariṃdama /
MBh, 14, 72, 23.1 tatra saṃkalanā nāsti rājñām ayutaśastadā /
MBh, 14, 72, 24.1 kirātā vikṛtā rājan bahavo 'sidhanurdharāḥ /
MBh, 14, 72, 27.1 yāni tūbhayato rājan prataptāni mahānti ca /
MBh, 14, 73, 3.2 parivārya hayaṃ rājan grahītuṃ sampracakramuḥ //
MBh, 14, 73, 4.1 tataḥ kirīṭī saṃcintya teṣāṃ rājñāṃ cikīrṣitam /
MBh, 14, 73, 9.1 tatastrigartarājānaṃ sūryavarmāṇam āhave /
MBh, 14, 73, 11.2 śatānyamuñcad rājendra laghvastram abhidarśayan //
MBh, 14, 73, 13.2 cicheda pāṇḍavo rājaṃste bhūmau nyapataṃstadā //
MBh, 14, 74, 11.1 pracodyamānaḥ sa gajastena rājñā mahābalaḥ /
MBh, 14, 74, 12.1 tam āpatantaṃ samprekṣya kruddho rājan dhanaṃjayaḥ /
MBh, 14, 75, 8.1 sa tena preṣito rājñā meghavanninadanmuhuḥ /
MBh, 14, 75, 9.2 āsasāda drutaṃ rājan kauravāṇāṃ mahāratham //
MBh, 14, 75, 16.1 tataḥ punar atikruddho rājā prāgjyotiṣādhipaḥ /
MBh, 14, 75, 18.1 sa tena vāraṇo rājanmarmaṇyabhihato bhṛśam /
MBh, 14, 75, 21.2 rājānaste na hantavyā dhanaṃjaya kathaṃcana //
MBh, 14, 75, 23.1 vaktavyāścāpi rājānaḥ sarvaiḥ saha suhṛjjanaiḥ /
MBh, 14, 75, 26.1 evam uktaḥ sa rājā tu bhagadattātmajastadā /
MBh, 14, 76, 2.2 pratyudyayur amṛṣyanto rājānaḥ pāṇḍavarṣabham //
MBh, 14, 76, 5.1 tataste tu mahāvīryā rājānaḥ paryavārayan /
MBh, 14, 76, 14.2 trailokyam abhavad rājan raviścāsīd rajo'ruṇaḥ //
MBh, 14, 76, 16.2 vepathuścābhavad rājan kailāsasya mahāgireḥ //
MBh, 14, 76, 18.2 viparītastadā rājaṃstasminn utpātalakṣaṇe //
MBh, 14, 76, 30.2 alātacakravad rājañ śarajālaiḥ samarpayat //
MBh, 14, 77, 9.1 na hanyeraṃśca rājāno rājñaścājñā kṛtā bhavet /
MBh, 14, 77, 9.1 na hanyeraṃśca rājāno rājñaścājñā kṛtā bhavet /
MBh, 14, 77, 13.2 mumucuḥ saindhavā rājaṃstadā gāṇḍīvadhanvani //
MBh, 14, 77, 26.2 kvāsāviti tato rājan duḥśalā vākyam abravīt //
MBh, 14, 77, 32.3 vismṛtya kururājānaṃ taṃ ca mandaṃ jayadratham //
MBh, 14, 78, 13.1 evam uddharṣito mātrā sa rājā babhruvāhanaḥ /
MBh, 14, 78, 16.2 prayayau pārtham uddiśya sa rājā babhruvāhanaḥ //
MBh, 14, 78, 19.1 tataḥ sa rājā taṃ vīraṃ śaravrātaiḥ sahasraśaḥ /
MBh, 14, 78, 27.2 nārācair achinad rājā sarvān eva tridhā tridhā //
MBh, 14, 78, 29.2 cakāra rājño nirjīvān prahasan pāṇḍavarṣabhaḥ //
MBh, 14, 78, 30.1 sa rathād avatīryāśu rājā paramakopanaḥ /
MBh, 14, 78, 34.2 viveśa pāṇḍavaṃ rājanmarma bhittvātiduḥkhakṛt //
MBh, 14, 78, 35.2 mahīṃ jagāma mohārtastato rājan dhanaṃjayaḥ //
MBh, 14, 78, 37.1 vyāyamya saṃyuge rājā dṛṣṭvā ca pitaraṃ hatam /
MBh, 14, 80, 2.1 tataḥ saṃjñāṃ punar labdhvā sa rājā babhruvāhanaḥ /
MBh, 14, 80, 16.1 ityuktvā sa tadā rājā duḥkhaśokasamāhataḥ /
MBh, 14, 81, 3.1 taṃ gṛhītvā tu kauravya nāgarājapateḥ sutā /
MBh, 14, 81, 6.2 saṃgrāme yudhyato rājann āgataḥ paravīrahā //
MBh, 14, 82, 2.1 kaccit kuśalakāmāsi rājño 'sya bhujagātmaje /
MBh, 14, 82, 4.1 kaccicca rājaputrī te sapatnī caitravāhinī /
MBh, 14, 82, 25.1 ityevam uktaḥ pārthena sa rājā babhruvāhanaḥ /
MBh, 14, 83, 1.3 nivṛtto 'bhimukho rājan yena nāgāhvayaṃ puram //
MBh, 14, 83, 3.1 tam abhyāśagataṃ rājā jarāsaṃdhātmajātmajaḥ /
MBh, 14, 83, 19.1 sa rājā vyathito vyaśvo vidhanur hatasārathiḥ /
MBh, 14, 83, 25.2 tena jīvasi rājaṃstvam aparāddho 'pi me raṇe //
MBh, 14, 83, 30.2 vijigye dhanuṣā rājan gāṇḍīvena dhanaṃjayaḥ //
MBh, 14, 84, 1.2 māgadhenārcito rājan pāṇḍavaḥ śvetavāhanaḥ /
MBh, 14, 84, 4.1 tatrārcito yayau rājaṃstadā sa turagottamaḥ /
MBh, 14, 84, 7.2 niṣādarājño viṣayam ekalavyasya jagmivān //
MBh, 14, 84, 14.2 prayayustāṃstadā rājann ugraseno nyavārayat //
MBh, 14, 85, 8.2 sa rājā śakuneḥ putraḥ pāṇḍavaṃ pratyavārayat //
MBh, 14, 85, 9.1 taṃ yudhyamānaṃ rājānaṃ kṣatradharme vyavasthitam /
MBh, 14, 85, 9.2 pārtho 'bravīnna me vadhyā rājāno rājaśāsanāt /
MBh, 14, 85, 9.2 pārtho 'bravīnna me vadhyā rājāno rājaśāsanāt /
MBh, 14, 85, 12.2 icchatā tena na hato rājetyapi ca te viduḥ //
MBh, 14, 85, 13.1 gāndhārarājaputrastu palāyanakṛtakṣaṇaḥ /
MBh, 14, 85, 22.2 tena jīvasi rājaṃstvaṃ nihatāstvanugāstava //
MBh, 14, 86, 15.1 antaḥpurāṇi rājñāṃ ca nānādeśanivāsinām /
MBh, 14, 86, 17.2 bhīmaseno mahārāja rājñām akliṣṭakarmaṇām //
MBh, 14, 86, 20.1 teṣām abhyāgatānāṃ sa rājā rājīvalocanaḥ /
MBh, 14, 86, 25.2 kṛtsnaṃ yajñavidhiṃ rājan dharmarājñe nyavedayan //
MBh, 14, 86, 26.2 hṛṣṭarūpo 'bhavad rājā saha bhrātṛbhir acyutaḥ //
MBh, 14, 87, 12.1 annasya bahavo rājann utsargāḥ parvatopamāḥ /
MBh, 14, 87, 13.2 rājann adṛśyataikastho rājñastasminmahākratau //
MBh, 14, 87, 13.2 rājann adṛśyataikastho rājñastasminmahākratau //
MBh, 14, 87, 15.1 rājānaḥ sragviṇaścāpi sumṛṣṭamaṇikuṇḍalāḥ /
MBh, 14, 88, 1.2 samāgatān vedavido rājñaśca pṛthivīśvarān /
MBh, 14, 88, 1.3 dṛṣṭvā yudhiṣṭhiro rājā bhīmasenam athābravīt //
MBh, 14, 88, 13.1 ityukte rājaśārdūla vṛṣṇyandhakapatistadā /
MBh, 14, 88, 15.1 āgamiṣyanti rājānaḥ sarvataḥ kauravān prati /
MBh, 14, 88, 16.1 ityetad vacanād rājā vijñāpyo mama mānada /
MBh, 14, 88, 17.1 kartum arhati tad rājā bhavāṃścāpyanumanyatām /
MBh, 14, 88, 17.2 rājadveṣād vinaśyeyur nemā rājan prajāḥ punaḥ //
MBh, 14, 88, 17.2 rājadveṣād vinaśyeyur nemā rājan prajāḥ punaḥ //
MBh, 14, 89, 6.2 rājānaṃ bhojarājanyavardhano viṣṇur abravīt //
MBh, 14, 89, 17.2 diṣṭyāsi pārtha kuśalī dhanyo rājā yudhiṣṭhiraḥ //
MBh, 14, 89, 19.1 ye vyatītā mahātmāno rājānaḥ sagarādayaḥ /
MBh, 14, 89, 22.1 tato rājā sahāmātyaḥ kṛṣṇaśca yadunandanaḥ /
MBh, 14, 89, 25.1 etasminn eva kāle tu sa rājā babhruvāhanaḥ /
MBh, 14, 90, 5.1 sa ca rājā mahāvīryaḥ pūjito babhruvāhanaḥ /
MBh, 14, 90, 6.1 yudhiṣṭhiraṃ ca rājānaṃ bhīmādīṃścāpi pāṇḍavān /
MBh, 14, 90, 9.1 tasmai kṛṣṇo dadau rājñe mahārham abhipūjitam /
MBh, 14, 90, 13.1 ahīno nāma rājendra kratuste 'yaṃ vikalpavān /
MBh, 14, 90, 14.2 tritvaṃ vrajatu te rājan brāhmaṇā hyatra kāraṇam //
MBh, 14, 90, 18.1 tatra vedavido rājaṃścakruḥ karmāṇi yājakāḥ /
MBh, 14, 90, 20.2 cakruste vidhivad rājaṃstathaivābhiṣavaṃ dvijāḥ //
MBh, 14, 90, 21.1 abhiṣūya tato rājan somaṃ somapasattamāḥ /
MBh, 14, 90, 23.2 bhīmaseno mahātejāḥ satataṃ rājaśāsanāt //
MBh, 14, 90, 29.1 te vyarājanta rājarṣe vāsobhir upaśobhitāḥ /
MBh, 14, 90, 34.2 aśvaratnottaraṃ rājñaḥ kaunteyasya mahātmanaḥ //
MBh, 14, 91, 2.2 upasaṃveśayan rājaṃstatastāṃ drupadātmajām /
MBh, 14, 91, 2.3 kalābhistisṛbhī rājan yathāvidhi manasvinīm //
MBh, 14, 91, 6.1 saṃsthāpyaivaṃ tasya rājñastaṃ kratuṃ śakratejasaḥ /
MBh, 14, 91, 8.1 pratigṛhya dharāṃ rājan vyāsaḥ satyavatīsutaḥ /
MBh, 14, 91, 9.1 pṛthivī bhavatastveṣā saṃnyastā rājasattama /
MBh, 14, 91, 10.2 bhrātṛbhiḥ sahito dhīmānmadhye rājñāṃ mahātmanām //
MBh, 14, 91, 29.1 gatvā tvavabhṛthaṃ rājā vipāpmā bhrātṛbhiḥ saha /
MBh, 14, 91, 31.1 rājabhyo 'pi tataḥ prādād ratnāni vividhāni ca /
MBh, 14, 91, 32.2 visṛjañ śuśubhe rājā yathā vaiśravaṇastathā //
MBh, 14, 91, 33.1 ānāyya ca tathā vīraṃ rājānaṃ babhruvāhanam /
MBh, 14, 91, 35.1 rājñaścaivāpi tān sarvān suvibhaktān supūjitān /
MBh, 14, 92, 2.2 śrūyatāṃ rājaśārdūla mahad āścaryam uttamam /
MBh, 14, 93, 16.2 bhakṣayāmāsa rājendra na ca tuṣṭiṃ jagāma saḥ //
MBh, 14, 93, 18.1 tasya bhāryābravīd rājanmadbhāgo dīyatām iti /
MBh, 14, 93, 90.3 jagāmādarśanaṃ rājan viprāste ca yayur gṛhān //
MBh, 14, 94, 3.1 yajñair iṣṭvā hi bahavo rājāno dvijasattama /
MBh, 14, 94, 5.1 yathā yudhiṣṭhiro rājā bhīmārjunapuraḥsaraḥ /
MBh, 14, 94, 6.2 aśvamedhaṃ mahāyajñaṃ rājñastasya mahātmanaḥ //
MBh, 14, 94, 7.3 gadataḥ śṛṇu me rājan yathāvad iha bhārata //
MBh, 14, 94, 22.2 uktveha vitathaṃ rājaṃścedīnām īśvaraḥ prabhuḥ //
MBh, 14, 95, 12.1 tataḥ karmāntare rājann agastyasya mahātmanaḥ /
MBh, 14, 95, 35.2 svayam abhyetya rājarṣe puraskṛtya bṛhaspatim //
MBh, 15, 1, 2.1 sa hi rājā hatāmātyo hataputro nirāśrayaḥ /
MBh, 15, 1, 9.2 rājārhāṇi ca sarvāṇi bhakṣyabhojyānyanekaśaḥ /
MBh, 15, 1, 15.2 na ca dharmātmajo rājā kadācit kiṃcid abravīt //
MBh, 15, 1, 17.2 upātiṣṭhanta rājānaṃ dhṛtarāṣṭraṃ yathā purā //
MBh, 15, 1, 23.2 iti rājānvaśād bhrātṝnnityam eva yudhiṣṭhiraḥ //
MBh, 15, 2, 1.2 evaṃ sampūjito rājā pāṇḍavair ambikāsutaḥ /
MBh, 15, 2, 2.2 tacca kuntīsuto rājā sarvam evānvamodata //
MBh, 15, 2, 3.1 ānṛśaṃsyaparo rājā prīyamāṇo yudhiṣṭhiraḥ /
MBh, 15, 2, 5.2 dadātu rājā sarveṣāṃ yāvad asya cikīrṣitam //
MBh, 15, 2, 6.1 tataḥ sa rājā kauravyo dhṛtarāṣṭro mahāmanāḥ /
MBh, 15, 2, 8.1 kathaṃ nu rājā vṛddhaḥ san putraśokasamāhataḥ /
MBh, 15, 3, 1.2 sa rājā sumahātejā vṛddhaḥ kurukulodvahaḥ /
MBh, 15, 3, 2.2 prītimān abhavad rājā dhṛtarāṣṭro 'mbikāsutaḥ //
MBh, 15, 3, 6.1 tat sa rājā mahārāja pāṇḍavānāṃ dhuraṃdharaḥ /
MBh, 15, 3, 12.2 akṛtvā hṛdi tad rājā taṃ nṛpaṃ so 'nvavartata //
MBh, 15, 3, 14.1 na rājño dhṛtarāṣṭrasya na ca duryodhanasya vai /
MBh, 15, 3, 17.1 rājānam anuvartantaṃ dharmaputraṃ mahāmatim /
MBh, 15, 4, 1.3 nāntaraṃ dadṛśū rājan puruṣāḥ praṇayaṃ prati //
MBh, 15, 4, 2.1 yadā tu kauravo rājā putraṃ sasmāra bāliśam /
MBh, 15, 4, 2.2 tadā bhīmaṃ hṛdā rājann apadhyāti sa pārthivaḥ //
MBh, 15, 4, 3.2 nāmarṣayata rājendra sadaivātuṣṭavaddhṛdā //
MBh, 15, 4, 12.2 rājā nirvedam āpede bhīmavāgbāṇapīḍitaḥ //
MBh, 15, 4, 13.1 nānvabudhyata tad rājā kuntīputro yudhiṣṭhiraḥ /
MBh, 15, 4, 14.2 rājñastu cittaṃ rakṣantau nocatuḥ kiṃcid apriyam //
MBh, 15, 5, 7.1 vināśaṃ paśyamāno hi sarvarājñāṃ gadāgrajaḥ /
MBh, 15, 5, 18.2 gāndhāryāścaiva rājendra tad anujñātum arhasi //
MBh, 15, 5, 19.2 rājā guruḥ prāṇabhṛtāṃ tasmād etad bravīmyaham //
MBh, 15, 5, 20.2 cīravalkalabhṛd rājan gāndhāryā sahito 'nayā /
MBh, 15, 5, 23.2 phalabhājo hi rājānaḥ kalyāṇasyetarasya vā //
MBh, 15, 6, 7.2 astu rājā mahārāja yaṃ cānyaṃ manyate bhavān //
MBh, 15, 6, 9.1 nāhaṃ rājā bhavān rājā bhavatā paravān aham /
MBh, 15, 6, 9.1 nāhaṃ rājā bhavān rājā bhavatā paravān aham /
MBh, 15, 6, 12.1 sa māṃ tvaṃ yadi rājendra parityajya gamiṣyasi /
MBh, 15, 6, 14.2 tvadadhīnāḥ sma rājendra vyetu te mānaso jvaraḥ //
MBh, 15, 6, 18.3 uvāca vacanaṃ rājā dhṛtarāṣṭro 'mbikāsutaḥ //
MBh, 15, 6, 21.1 ityuktvā sa tu dharmātmā vṛddho rājā kurūdvahaḥ /
MBh, 15, 6, 22.2 ārtiṃ rājā yayau tūrṇaṃ kaunteyaḥ paravīrahā //
MBh, 15, 6, 23.3 so 'yaṃ nārīm upāśritya śete rājā gatāsuvat //
MBh, 15, 6, 26.2 yadi rājā na bhuṅkte 'yaṃ gāndhārī ca yaśasvinī //
MBh, 15, 6, 27.2 tato 'sya pāṇinā rājā jalaśītena pāṇḍavaḥ /
MBh, 15, 6, 28.2 pāṇisparśena rājñastu rājā saṃjñām avāpa ha //
MBh, 15, 6, 28.2 pāṇisparśena rājñastu rājā saṃjñām avāpa ha //
MBh, 15, 7, 8.2 atiduḥkhācca rājānaṃ nocuḥ kiṃcana pāṇḍavāḥ //
MBh, 15, 7, 9.2 duḥkhānyavārayad rājanmaivam ityeva cābravīt //
MBh, 15, 7, 11.2 anujānīhi māṃ rājaṃstāpasye bharatarṣabha //
MBh, 15, 7, 14.1 dṛṣṭvā kṛśaṃ vivarṇaṃ ca rājānam atathocitam /
MBh, 15, 7, 16.2 yathā tava priyaṃ rājaṃścikīrṣāmi paraṃtapa //
MBh, 15, 7, 19.1 iti bruvati rājendre dhṛtarāṣṭre yudhiṣṭhiram /
MBh, 15, 8, 4.2 anujñāṃ labhatāṃ rājā mā vṛtheha mariṣyati //
MBh, 15, 8, 5.1 rājarṣīṇāṃ purāṇānām anuyātu gatiṃ nṛpaḥ /
MBh, 15, 8, 5.2 rājarṣīṇāṃ hi sarveṣām ante vanam upāśrayaḥ //
MBh, 15, 8, 6.2 ityuktaḥ sa tadā rājā vyāsenādbhutakarmaṇā /
MBh, 15, 8, 8.1 ahaṃ tu putro bhagavān pitā rājā guruśca me /
MBh, 15, 8, 10.2 rājāyaṃ vṛddhatāṃ prāptaḥ pramāṇe parame sthitaḥ //
MBh, 15, 8, 12.1 eṣa eva paro dharmo rājarṣīṇāṃ yudhiṣṭhira /
MBh, 15, 8, 13.1 pitrā tu tava rājendra pāṇḍunā pṛthivīkṣitā /
MBh, 15, 8, 13.2 śiṣyabhūtena rājāyaṃ guruvat paryupāsitaḥ //
MBh, 15, 8, 19.1 gate bhagavati vyāse rājā pāṇḍusutastataḥ /
MBh, 15, 9, 1.2 tato rājñābhyanujñāto dhṛtarāṣṭraḥ pratāpavān /
MBh, 15, 9, 1.3 yayau svabhavanaṃ rājā gāndhāryānugatastadā //
MBh, 15, 9, 4.1 sa praviśya gṛhaṃ rājā kṛtapūrvāhṇikakriyaḥ /
MBh, 15, 9, 8.2 aṣṭāṅge rājaśārdūla rājye dharmapuraskṛte //
MBh, 15, 9, 11.1 prātar utthāya tān rājan pūjayitvā yathāvidhi /
MBh, 15, 9, 12.1 te tu saṃmānitā rājaṃstvayā rājyahitārthinā /
MBh, 15, 9, 25.2 abhede ca guṇān rājan punaḥ punar ariṃdama //
MBh, 15, 9, 26.2 yathā syād viditaṃ rājaṃstathā kāryam ariṃdama //
MBh, 15, 10, 1.3 yojyāstuṣṭair hitai rājannityaṃ cārair anuṣṭhitāḥ //
MBh, 15, 11, 4.1 te ca dvādaśa kaunteya rājñāṃ vai vividhātmakāḥ /
MBh, 15, 11, 11.1 saṃdhyarthaṃ rājaputraṃ ca lipsethā bharatarṣabha /
MBh, 15, 11, 12.1 prakṛtīnāṃ ca kaunteya rājā dīnāṃ vibhāvayet /
MBh, 15, 11, 16.2 tiṣṭhethā rājaśārdūla vaitasīṃ vṛttim āsthitaḥ //
MBh, 15, 12, 1.2 saṃdhivigraham apyatra paśyethā rājasattama /
MBh, 15, 12, 2.1 rājendra paryupāsīthāśchittvā dvaividhyam ātmanaḥ /
MBh, 15, 12, 3.2 āmardakāle rājendra vyapasarpastato varaḥ //
MBh, 15, 12, 7.1 ādadīta balaṃ rājā maulaṃ mitrabalaṃ tathā /
MBh, 15, 12, 8.1 tatra mitrabalaṃ rājanmaulena na viśiṣyate /
MBh, 15, 12, 9.2 vijñeyaṃ balakāleṣu rājñā kāla upasthite //
MBh, 15, 12, 10.2 bhavanti rājñāṃ kauravya yāstāḥ pṛthag ataḥ śṛṇu //
MBh, 15, 12, 11.1 vikalpā bahavo rājann āpadāṃ pāṇḍunandana /
MBh, 15, 12, 12.1 yātrāṃ yāyād balair yukto rājā ṣaḍbhiḥ paraṃtapa /
MBh, 15, 12, 13.1 tuṣṭapuṣṭabalo yāyād rājā vṛddhyudaye rataḥ /
MBh, 15, 12, 17.1 labdhaṃ praśamayed rājā nikṣiped dhanino narān /
MBh, 15, 13, 4.2 evam uktaḥ sa rājarṣir dharmarājena dhīmatā /
MBh, 15, 13, 5.2 ityuktvā prāviśad rājā gāndhāryā bhavanaṃ tadā //
MBh, 15, 13, 16.2 vyāsasyānumate rājñastathā kuntīsutasya ca /
MBh, 15, 13, 17.2 na cānyeṣvasti deśeṣu rājñām iti matir mama //
MBh, 15, 14, 7.2 pūrvarājñāṃ ca putro 'yam iti kṛtvānujānata //
MBh, 15, 14, 10.1 ayaṃ ca kauravo rājā kuntīputro yudhiṣṭhiraḥ /
MBh, 15, 14, 17.1 ityuktāstena te rājñā paurajānapadā janāḥ /
MBh, 15, 15, 1.3 vṛddhena rājñā kauravya naṣṭasaṃjñā ivābhavan //
MBh, 15, 15, 6.2 ruruduḥ sarvato rājan sametāḥ kurujāṅgalāḥ //
MBh, 15, 15, 9.1 te vinīya tam āyāsaṃ kururājaviyogajam /
MBh, 15, 15, 10.2 ekasmin brāhmaṇe rājann āveśyocur narādhipam //
MBh, 15, 15, 11.2 sāmbākhyo bahvṛco rājan vaktuṃ samupacakrame //
MBh, 15, 15, 12.2 vipraḥ pragalbho medhāvī sa rājānam uvāca ha //
MBh, 15, 15, 13.1 rājan vākyaṃ janasyāsya mayi sarvaṃ samarpitam /
MBh, 15, 15, 14.1 yathā vadasi rājendra sarvam etat tathā vibho /
MBh, 15, 15, 15.1 na jātvasya tu vaṃśasya rājñāṃ kaścit kadācana /
MBh, 15, 15, 15.2 rājāsīd yaḥ prajāpālaḥ prajānām apriyo bhavet //
MBh, 15, 15, 18.2 bhaviṣyāmaściraṃ rājan bhavadguṇaśatair hṛtāḥ //
MBh, 15, 15, 19.1 yathā śaṃtanunā guptā rājñā citrāṅgadena ca /
MBh, 15, 15, 20.2 tathā duryodhanenāpi rājñā suparipālitāḥ //
MBh, 15, 15, 23.1 rājarṣīṇāṃ purāṇānāṃ bhavatāṃ vaṃśadhāriṇām /
MBh, 15, 16, 8.1 na sa rājāparādhnoti putrastava mahāmanāḥ /
MBh, 15, 16, 9.1 yad vinaṣṭāḥ kuruśreṣṭhā rājānaśca sahasraśaḥ /
MBh, 15, 16, 15.2 pūrvarājātisargāṃśca pālayatyeva pāṇḍavaḥ //
MBh, 15, 16, 18.2 na kariṣyanti rājarṣe tathā bhīmārjunādayaḥ //
MBh, 15, 16, 23.1 sa rājanmānasaṃ duḥkham apanīya yudhiṣṭhirāt /
MBh, 15, 16, 26.1 sa taiḥ sampūjito rājā śivenāvekṣitastadā /
MBh, 15, 17, 2.1 sa gatvā rājavacanād uvācācyutam īśvaram /
MBh, 15, 17, 3.2 gamiṣyati vanaṃ rājan kārttikīm āgatām imām //
MBh, 15, 17, 9.1 bhīma rājā pitā vṛddho vanavāsāya dīkṣitaḥ /
MBh, 15, 17, 14.1 rājānam upatiṣṭhasva jyeṣṭhaṃ bhrātaram īśvaram /
MBh, 15, 17, 16.2 bāhlīkasya ca rājarṣer droṇasya ca mahātmanaḥ //
MBh, 15, 17, 20.2 sārdhaṃ pāñcālaputryā tvaṃ rājānam upajagmivān /
MBh, 15, 17, 23.1 tam evaṃvādinaṃ rājā kuntīputro yudhiṣṭhiraḥ /
MBh, 15, 18, 1.3 dhṛtarāṣṭro hi rājarṣiḥ sarvathā mānam arhati //
MBh, 15, 18, 8.1 kiṃ tu madvacanād brūhi rājānaṃ bharatarṣabham /
MBh, 15, 18, 11.1 dadātu rājā viprebhyo yatheṣṭaṃ kriyatāṃ vyayaḥ /
MBh, 15, 19, 1.2 evam uktastu rājñā sa viduro buddhisattamaḥ /
MBh, 15, 19, 2.1 ukto yudhiṣṭhiro rājā bhavadvacanam āditaḥ /
MBh, 15, 19, 4.2 anujānāti rājarṣe yaccānyad api kiṃcana //
MBh, 15, 19, 6.1 sa rājñā dharmaśīlena bhrātrā bībhatsunā tathā /
MBh, 15, 19, 14.1 iti mām abravīd rājā pārthaścaiva dhanaṃjayaḥ /
MBh, 15, 20, 1.3 prītimān abhavad rājā rājño jiṣṇośca karmaṇā //
MBh, 15, 20, 1.3 prītimān abhavad rājā rājño jiṣṇośca karmaṇā //
MBh, 15, 20, 5.2 duryodhanaṃ ca rājānaṃ putrāṃścaiva pṛthak pṛthak /
MBh, 15, 20, 9.2 dīyate vacanād rājñaḥ kuntīputrasya dhīmataḥ //
MBh, 15, 20, 16.1 evaṃ sa rājā kauravyaścakre dānamahotsavam /
MBh, 15, 20, 17.1 daśāham evaṃ dānāni dattvā rājāmbikāsutaḥ /
MBh, 15, 21, 1.2 tataḥ prabhāte rājā sa dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 15, 21, 3.2 vadhūparivṛto rājā niryayau bhavanāt tataḥ //
MBh, 15, 21, 4.1 tataḥ striyaḥ kauravapāṇḍavānāṃ yāścāpyanyāḥ kauravarājavaṃśyāḥ /
MBh, 15, 21, 5.1 tato lājaiḥ sumanobhiśca rājā vicitrābhistad gṛhaṃ pūjayitvā /
MBh, 15, 21, 6.1 tato rājā prāñjalir vepamāno yudhiṣṭhiraḥ sasvanaṃ bāṣpakaṇṭhaḥ /
MBh, 15, 21, 9.2 rājā gāndhāryāḥ skandhadeśe 'vasajya pāṇiṃ yayau dhṛtarāṣṭraḥ pratītaḥ //
MBh, 15, 21, 10.2 citrāṅgadā yāśca kāścit striyo 'nyāḥ sārdhaṃ rājñā prasthitāstā vadhūbhiḥ //
MBh, 15, 21, 11.1 tāsāṃ nādo rudatīnāṃ tadāsīd rājan duḥkhāt kurarīṇām ivoccaiḥ /
MBh, 15, 21, 12.1 tanniryāṇe duḥkhitaḥ pauravargo gajāhvaye 'tīva babhūva rājan /
MBh, 15, 21, 12.2 yathā pūrvaṃ gacchatāṃ pāṇḍavānāṃ dyūte rājan kauravāṇāṃ sabhāyām //
MBh, 15, 22, 2.1 sa rājā rājamārgeṇa nṛnārīsaṃkulena ca /
MBh, 15, 22, 4.1 vanaṃ gantuṃ ca viduro rājñā saha kṛtakṣaṇaḥ /
MBh, 15, 22, 6.1 nivṛtte pauravarge tu rājā sāntaḥpurastadā /
MBh, 15, 22, 7.2 ahaṃ rājānam anviṣye bhavatī vinivartatām //
MBh, 15, 22, 8.2 rājā yātveṣa dharmātmā tapase dhṛtaniścayaḥ //
MBh, 15, 22, 10.2 eṣa mām anurakto hi rājaṃstvāṃ caiva nityadā //
MBh, 15, 22, 25.2 prāptavyā rājadharmāśca tadeyaṃ te kuto matiḥ //
MBh, 15, 23, 5.1 kathaṃ dharmabhṛtāṃ śreṣṭho rājā tvaṃ vāsavopamaḥ /
MBh, 15, 23, 15.1 kathaṃ na rājavaṃśo 'yaṃ naśyet prāpya sutānmama /
MBh, 15, 24, 1.2 kuntyāstu vacanaṃ śrutvā pāṇḍavā rājasattama /
MBh, 15, 24, 3.1 pradakṣiṇam athāvṛtya rājānaṃ pāṇḍavāstadā /
MBh, 15, 24, 9.1 ityuktā saubaleyī tu rājñā kuntīm uvāca ha /
MBh, 15, 24, 9.2 tat sarvaṃ rājavacanaṃ svaṃ ca vākyaṃ viśeṣavat //
MBh, 15, 24, 12.2 yayau rājā mahāprājño dhṛtarāṣṭro vanaṃ tadā //
MBh, 15, 24, 18.1 sa rājāgnīn paryupāsya hutvā ca vidhivat tadā /
MBh, 15, 24, 19.1 viduraḥ saṃjayaścaiva rājñaḥ śayyāṃ kuśaistataḥ /
MBh, 15, 25, 1.3 nivāsam akarod rājā vidurasya mate sthitaḥ //
MBh, 15, 25, 3.1 sa taiḥ parivṛto rājā kathābhir abhinandya tān /
MBh, 15, 25, 6.2 gāndhārīṃ ca pṛthā rājan gaṅgātīram upānayat //
MBh, 15, 25, 7.1 rājñastu yājakaistatra kṛto vedīparistaraḥ /
MBh, 15, 25, 9.2 āsasādātha rājarṣiḥ śatayūpaṃ manīṣiṇam //
MBh, 15, 25, 10.1 sa hi rājā mahān āsīt kekayeṣu paraṃtapaḥ /
MBh, 15, 25, 11.1 tenāsau sahito rājā yayau vyāsāśramaṃ tadā /
MBh, 15, 25, 11.2 tatrainaṃ vidhivad rājan pratyagṛhṇāt kurūdvaham //
MBh, 15, 25, 12.1 sa dīkṣāṃ tatra samprāpya rājā kauravanandanaḥ /
MBh, 15, 25, 13.1 tasmai sarvaṃ vidhiṃ rājan rājācakhyau mahāmatiḥ /
MBh, 15, 25, 13.1 tasmai sarvaṃ vidhiṃ rājan rājācakhyau mahāmatiḥ /
MBh, 15, 25, 14.1 evaṃ sa tapasā rājā dhṛtarāṣṭro mahāmanāḥ /
MBh, 15, 26, 1.2 tatastasminmuniśreṣṭhā rājānaṃ draṣṭum abhyayuḥ /
MBh, 15, 26, 2.2 śatayūpaśca rājarṣir vṛddhaḥ paramadhārmikaḥ //
MBh, 15, 26, 6.1 purā prajāpatisamo rājāsīd akutobhayaḥ /
MBh, 15, 26, 9.1 dṛṣṭapūrvaḥ sa bahuśo rājan saṃpatatā mayā /
MBh, 15, 26, 9.2 mahendrasadane rājā tapasā dagdhakilbiṣaḥ //
MBh, 15, 26, 10.1 tathā śailālayo rājā bhagadattapitāmahaḥ /
MBh, 15, 26, 11.1 tathā pṛṣadhro nāmāsīd rājā vajradharopamaḥ /
MBh, 15, 26, 14.1 śaśalomā ca nāmāsīd rājā paramadhārmikaḥ /
MBh, 15, 26, 15.2 rājann avāpya duṣprāpāṃ siddhim agryāṃ gamiṣyasi //
MBh, 15, 26, 16.1 tvaṃ cāpi rājaśārdūla tapaso 'nte śriyā vṛtaḥ /
MBh, 15, 26, 22.1 tathā sarve nāradaṃ viprasaṃghāḥ saṃpūjayāmāsur atīva rājan /
MBh, 15, 26, 22.2 rājñaḥ prītyā dhṛtarāṣṭrasya te vai punaḥ punaḥ samahṛṣṭāstadānīm //
MBh, 15, 27, 1.3 śatayūpastu rājarṣir nāradaṃ vākyam abravīt //
MBh, 15, 27, 8.2 dṛṣṭavān asmi rājarṣe tatra pāṇḍuṃ narādhipam //
MBh, 15, 27, 10.2 varṣāṇi trīṇi śiṣṭāni rājño 'sya paramāyuṣaḥ //
MBh, 15, 27, 11.2 vihartā dhṛtarāṣṭro 'yaṃ rājarājābhipūjitaḥ //
MBh, 15, 27, 11.2 vihartā dhṛtarāṣṭro 'yaṃ rājarājābhipūjitaḥ //
MBh, 15, 28, 1.3 babhūvuḥ pāṇḍavā rājanmātṛśokena cārditāḥ //
MBh, 15, 28, 3.1 kathaṃ nu rājā vṛddhaḥ sa vane vasati nirjane /
MBh, 15, 28, 4.1 sukhārhaḥ sa hi rājarṣir na sukhaṃ tanmahāvanam /
MBh, 15, 29, 2.1 ye rājakāryeṣu purā vyāsaktā nityaśo 'bhavan /
MBh, 15, 29, 2.2 te rājakāryāṇi tadā nākārṣuḥ sarvataḥ pure //
MBh, 15, 29, 9.1 sahadevastu rājānaṃ praṇipatyedam abravīt /
MBh, 15, 29, 10.2 gamanaṃ prati rājendra tad idaṃ samupasthitam //
MBh, 15, 29, 13.2 kuntī rājasutā yatra vasatyasukhinī vane //
MBh, 15, 29, 14.2 uvāca devī rājānam abhipūjyābhinandya ca //
MBh, 15, 29, 16.2 yo 'dya tvam asmān rājendra śreyasā yojayiṣyasi //
MBh, 15, 29, 17.1 agrapādasthitaṃ cemaṃ viddhi rājan vadhūjanam /
MBh, 15, 29, 20.1 stryadhyakṣāṃścābravīd rājā yānāni vividhāni me /
MBh, 15, 29, 25.1 evam ājñāpya rājā sa bhrātṛbhiḥ saha pāṇḍavaḥ /
MBh, 15, 29, 25.2 śvobhūte niryayau rājā sastrībālapuraskṛtaḥ //
MBh, 15, 30, 5.2 anvayuḥ kururājānaṃ dhṛtarāṣṭradidṛkṣayā //
MBh, 15, 30, 6.1 sa cāpi rājavacanād ācāryo gautamaḥ kṛpaḥ /
MBh, 15, 30, 16.1 tato yudhiṣṭhiro rājā kurukṣetram avātarat /
MBh, 15, 30, 17.1 sa dadarśāśramaṃ dūrād rājarṣestasya dhīmataḥ /
MBh, 15, 31, 5.1 tān apṛcchat tato rājā kvāsau kauravavaṃśabhṛt /
MBh, 15, 31, 11.1 anantaraṃ ca rājānaṃ bhīmasenam athārjunam /
MBh, 15, 31, 13.1 tān rājā svarayogena sparśena ca mahāmanāḥ /
MBh, 15, 31, 18.2 rājātmānaṃ gṛhagataṃ pureva gajasāhvaye //
MBh, 15, 32, 1.3 rājā rucirapadmākṣair āsāṃcakre tadāśrame //
MBh, 15, 32, 11.1 iyaṃ svasā rājacamūpatestu pravṛddhanīlotpaladāmavarṇā /
MBh, 15, 32, 12.1 iyaṃ ca rājño magadhādhipasya sutā jarāsaṃdha iti śrutasya /
MBh, 15, 32, 14.1 iyaṃ tu niṣṭaptasuvarṇagaurī rājño virāṭasya sutā saputrā /
MBh, 15, 32, 15.1 etāstu sīmantaśiroruhā yāḥ śuklottarīyā nararājapatnyaḥ /
MBh, 15, 32, 15.2 rājño 'sya vṛddhasya paraṃśatākhyāḥ snuṣā vivīrā hataputranāthāḥ //
MBh, 15, 32, 17.1 evaṃ sa rājā kuruvṛddhavaryaḥ samāgatastair naradevaputraiḥ /
MBh, 15, 33, 3.1 kaccid vartasi paurāṇīṃ vṛttiṃ rājarṣisevitām /
MBh, 15, 33, 6.1 kaccid yajasi rājendra śraddhāvān pitṛdevatāḥ /
MBh, 15, 33, 9.1 kaccid rājarṣivaṃśo 'yaṃ tvām āsādya mahīpatim /
MBh, 15, 33, 11.1 kaccit te vardhate rājaṃstapo mandaśramasya te /
MBh, 15, 33, 11.3 apyasyāḥ saphalo rājan vanavāso bhaviṣyati //
MBh, 15, 33, 14.1 kva cāsau viduro rājannainaṃ paśyāmahe vayam /
MBh, 15, 33, 20.1 bho bho vidura rājāhaṃ dayitaste yudhiṣṭhiraḥ /
MBh, 15, 33, 22.1 taṃ rājā kṣīṇabhūyiṣṭham ākṛtīmātrasūcitam /
MBh, 15, 33, 23.2 vidurasyāśrave rājā sa ca pratyāha saṃjñayā //
MBh, 15, 33, 24.1 tataḥ so 'nimiṣo bhūtvā rājānaṃ samudaikṣata /
MBh, 15, 33, 27.2 vṛkṣāśritaṃ tadā rājā dadarśa gatacetanam //
MBh, 15, 33, 31.1 bho bho rājanna dagdhavyam etad vidurasaṃjñakam /
MBh, 15, 33, 33.2 rājño vaicitravīryasya tat sarvaṃ pratyavedayat //
MBh, 15, 33, 34.1 tataḥ sa rājā dyutimān sa ca sarvo janastadā /
MBh, 15, 33, 35.1 tacchrutvā prītimān rājā bhūtvā dharmajam abravīt /
MBh, 15, 33, 36.1 yadanno hi naro rājaṃstadanno 'syātithiḥ smṛtaḥ /
MBh, 15, 33, 36.3 phalaṃ mūlaṃ ca bubhuje rājñā dattaṃ sahānujaḥ //
MBh, 15, 34, 4.1 yadāhāro 'bhavad rājā dhṛtarāṣṭro mahāmanāḥ /
MBh, 15, 34, 12.1 tataḥ sa rājā pradadau tāpasārtham upāhṛtān /
MBh, 15, 34, 12.2 kalaśān kāñcanān rājaṃstathaivaudumbarān api //
MBh, 15, 34, 15.1 evaṃ sa rājā dharmātmā parītyāśramamaṇḍalam /
MBh, 15, 34, 16.1 kṛtāhnikaṃ ca rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam /
MBh, 15, 34, 18.1 sa tam abhyarcya rājānaṃ nāma saṃśrāvya cātmanaḥ /
MBh, 15, 34, 20.1 sa taiḥ parivṛto rājā śuśubhe 'tīva kauravaḥ /
MBh, 15, 34, 23.1 tataḥ sa rājā kauravyaḥ kuntīputraśca vīryavān /
MBh, 15, 35, 3.1 kacciddhṛdi na te śoko rājan putravināśajaḥ /
MBh, 15, 35, 6.1 kaccit kuntī ca rājaṃstvāṃ śuśrūṣur anahaṃkṛtā /
MBh, 15, 35, 7.1 kaccid dharmasuto rājā tvayā prītyābhinanditaḥ /
MBh, 15, 35, 11.1 viditaṃ cāpi me rājan vidurasya mahātmanaḥ /
MBh, 15, 35, 21.2 sa eṣa rājan vaśyaste pāṇḍavaḥ preṣyavat sthitaḥ //
MBh, 15, 36, 6.2 te 'nujñātāstadā rājan kururājena pāṇḍavāḥ /
MBh, 15, 36, 8.2 vyāsam anvāsatāṃ rājann ājagmur munayo 'pare //
MBh, 15, 36, 12.1 teṣu tatropaviṣṭeṣu sa tu rājā mahāmatiḥ /
MBh, 15, 36, 16.1 viditaṃ mama rājendra yat te hṛdi vivakṣitam /
MBh, 15, 36, 22.1 evam uktaḥ sa rājendro vyāsenāmitabuddhinā /
MBh, 15, 36, 28.1 rājānaśca mahātmāno nānājanapadeśvarāḥ /
MBh, 15, 37, 1.2 tacchrutvā vividhaṃ tasya rājarṣeḥ paridevitam /
MBh, 15, 37, 4.2 asya rājño hatān putrāñśocato na śamo vibho //
MBh, 15, 37, 6.2 kimu lokāntaragatān rājño darśayituṃ sutān //
MBh, 15, 37, 12.2 punaḥ punar vardhayānaṃ śokaṃ rājño mamaiva ca /
MBh, 15, 38, 18.1 yaccāsya rājño viditaṃ hṛdisthaṃ bhavato 'nagha /
MBh, 15, 39, 3.2 yathāsmi codito rājñā bhavatyā pṛthayaiva ca //
MBh, 15, 39, 9.2 dharmasyāṃśo 'bhavat kṣattā rājā cāyaṃ yudhiṣṭhiraḥ //
MBh, 15, 39, 22.1 rājā ca pāṇḍavaiḥ sārdham iṣṭe deśe sahānugaḥ /
MBh, 15, 40, 5.2 rājānaśca mahābhāgā nānādeśanivāsinaḥ //
MBh, 15, 40, 11.1 lakṣmaṇo rājaputraśca dhṛṣṭadyumnasya cātmajāḥ /
MBh, 15, 41, 3.2 bhrātā bhrātrā sakhā caiva sakhyā rājan samāgatāḥ //
MBh, 15, 43, 2.1 sa rājā rājadharmāṃśca brahmopaniṣadaṃ tathā /
MBh, 15, 43, 2.1 sa rājā rājadharmāṃśca brahmopaniṣadaṃ tathā /
MBh, 15, 43, 7.2 śrīmantaṃ pitaraṃ rājā dadarśa janamejayaḥ //
MBh, 15, 43, 8.2 amātyā ye babhūvuśca rājñastāṃśca dadarśa ha //
MBh, 15, 43, 9.1 tataḥ so 'vabhṛthe rājā mudito janamejayaḥ /
MBh, 15, 43, 17.2 etacchrutvā dvijaśreṣṭhāt sa rājā janamejayaḥ /
MBh, 15, 44, 1.3 dhṛtarāṣṭraḥ kim akarod rājā caiva yudhiṣṭhiraḥ //
MBh, 15, 44, 2.3 vītaśokaḥ sa rājarṣiḥ punar āśramam āgamat //
MBh, 15, 44, 13.1 ityuktaḥ kauravo rājā vyāsenāmitabuddhinā /
MBh, 15, 44, 22.1 rājanītiḥ subahuśaḥ śrutā te bharatarṣabha /
MBh, 15, 44, 23.1 ityuktavacanaṃ tāta nṛpo rājānam abravīt /
MBh, 15, 44, 26.2 rājā yad āha tat kāryaṃ tvayā putra pitur vacaḥ //
MBh, 15, 44, 28.1 visarjayati māṃ rājā gāndhārī ca yaśasvinī /
MBh, 15, 44, 35.2 bhaviṣyaty amba rājā hi tīvram ārapsyate tapaḥ //
MBh, 15, 44, 38.2 pādaśuśrūṣaṇe yukto rājño mātrostathānayoḥ //
MBh, 15, 44, 42.2 sahadevasya rājendra rājñaścaiva viśeṣataḥ //
MBh, 15, 44, 42.2 sahadevasya rājendra rājñaścaiva viśeṣataḥ //
MBh, 15, 44, 43.1 te mātrā samanujñātā rājñā ca kurupuṃgavāḥ /
MBh, 15, 44, 44.1 rājan pratigamiṣyāmaḥ śivena pratinanditāḥ /
MBh, 15, 44, 44.2 anujñātāstvayā rājan gamiṣyāmo vikalmaṣāḥ //
MBh, 15, 44, 45.1 evam uktaḥ sa rājarṣir dharmarājñā mahātmanā /
MBh, 15, 44, 52.1 tato yudhiṣṭhiro rājā sadāraḥ sahasainikaḥ /
MBh, 15, 45, 1.3 devarṣir nārado rājann ājagāma yudhiṣṭhiram //
MBh, 15, 45, 5.2 ciradṛṣṭo 'si me rājann āgato 'smi tapovanāt /
MBh, 15, 45, 16.1 aniketo 'tha rājā sa babhūva vanagocaraḥ /
MBh, 15, 45, 17.2 gāndhāryāstu pṛthā rājaṃścakṣur āsīd aninditā //
MBh, 15, 45, 21.2 nirāhāratayā rājā mandaprāṇaviceṣṭitaḥ /
MBh, 15, 45, 24.2 rājanmṛtyur aniṣṭo 'yaṃ bhavitā te vṛthāgninā //
MBh, 15, 45, 28.1 ityuktvā saṃjayaṃ rājā samādhāya manastadā /
MBh, 15, 45, 30.1 ṛṣiputro manīṣī sa rājā cakre 'sya tad vacaḥ /
MBh, 15, 45, 31.2 dāvāgninā samāyukte sa ca rājā pitā tava //
MBh, 15, 45, 35.1 yadṛcchayānuvrajatā mayā rājñaḥ kalevaram /
MBh, 15, 45, 36.2 śrutvā rājñastathā niṣṭhāṃ na tvaśocan gatiṃ ca te //
MBh, 15, 45, 38.1 na śocitavyaṃ rājendra svantaḥ sa pṛthivīpatiḥ /
MBh, 15, 45, 40.2 paurāṇāṃ ca mahārāja śrutvā rājñastadā gatim //
MBh, 15, 45, 41.1 aho dhig iti rājā tu vikruśya bhṛśaduḥkhitaḥ /
MBh, 15, 46, 3.2 nāgāyutabalo rājā sa dagdho hi davāgninā //
MBh, 15, 46, 14.1 tathā tapasvinastasya rājarṣeḥ kauravasya ha /
MBh, 15, 47, 5.1 sa rājā jāhnavīkacche yathā te kathitaṃ mayā /
MBh, 15, 47, 7.1 evaṃ svenāgninā rājā samāyukto mahīpate /
MBh, 15, 47, 11.1 paurajānapadāścaiva rājabhaktipuraskṛtāḥ /
MBh, 15, 47, 18.2 saṃkīrtya nāmanī rājā dadau dānam anuttamam //
MBh, 15, 47, 20.2 dadau rājā samuddiśya tayor mātror mahīpatiḥ //
MBh, 15, 47, 22.1 te cāpi rājavacanāt puruṣā ye gatābhavan /
MBh, 15, 47, 24.1 samāśvāsya ca rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 15, 47, 24.2 nārado 'py agamad rājan paramarṣir yathepsitam //
MBh, 16, 1, 4.1 ādityo rajasā rājan samavacchannamaṇḍalaḥ /
MBh, 16, 1, 6.2 dṛśyante 'har aho rājan hṛdayodvegakārakāḥ //
MBh, 16, 2, 7.1 ityuktāste tadā rājan vipralambhapradharṣitāḥ /
MBh, 16, 2, 11.1 ityabruvanta te rājan pralabdhāstair durātmabhiḥ /
MBh, 16, 2, 16.1 prasūtaṃ śāpajaṃ ghoraṃ tacca rājñe nyavedayan /
MBh, 16, 2, 16.2 viṣaṇṇarūpastad rājā sūkṣmaṃ cūrṇam akārayat //
MBh, 16, 2, 17.1 prākṣipan sāgare tacca puruṣā rājaśāsanāt /
MBh, 16, 2, 20.1 tato rājabhayāt sarve niyamaṃ cakrire tadā /
MBh, 16, 2, 20.2 narāḥ śāsanam ājñāya tasya rājño mahātmanaḥ //
MBh, 16, 4, 37.2 vajrabhūteva sā rājann adṛśyata tadā vibho //
MBh, 16, 4, 39.1 āvidhyāvidhya te rājan prakṣipanti sma yat tṛṇam /
MBh, 16, 5, 8.1 dṛṣṭaṃ mayedaṃ nidhanaṃ yadūnāṃ rājñāṃ ca pūrvaṃ kurupuṃgavānām /
MBh, 16, 5, 15.2 nāgaśreṣṭho durmukhaścāmbarīṣaḥ svayaṃ rājā varuṇaścāpi rājan /
MBh, 16, 5, 15.2 nāgaśreṣṭho durmukhaścāmbarīṣaḥ svayaṃ rājā varuṇaścāpi rājan /
MBh, 16, 5, 23.1 tato rājan bhagavān ugratejā nārāyaṇaḥ prabhavaścāvyayaśca /
MBh, 16, 5, 24.1 tato devair ṛṣibhiścāpi kṛṣṇaḥ samāgataścāraṇaiścaiva rājan /
MBh, 16, 5, 25.1 te vai devāḥ pratyanandanta rājan muniśreṣṭhā vāgbhir ānarcur īśam /
MBh, 16, 8, 3.1 rājā ca bhīmasenaśca sahadevaśca pāṇḍavaḥ /
MBh, 16, 8, 4.1 rājñaḥ saṃkramaṇe cāpi kālo 'yaṃ vartate dhruvam /
MBh, 16, 8, 11.2 vajro 'yaṃ bhavatāṃ rājā śakraprasthe bhaviṣyati //
MBh, 16, 8, 59.1 kṣaṇena tasya te rājan kṣayaṃ jagmur ajihmagāḥ /
MBh, 16, 8, 64.2 nyavartata tato rājannedam astīti cābravīt //
MBh, 16, 8, 67.2 bhojarājakalatraṃ ca hṛtaśeṣaṃ narottamaḥ //
MBh, 16, 8, 72.2 vanaṃ praviviśū rājaṃstāpasye kṛtaniścayāḥ //
MBh, 16, 8, 74.2 kṛṣṇadvaipāyanaṃ rājan dadarśāsīnam āśrame //
MBh, 16, 9, 1.2 praviśann arjuno rājann āśramaṃ satyavādinaḥ /
MBh, 17, 1, 2.2 śrutvaiva kauravo rājā vṛṣṇīnāṃ kadanaṃ mahat /
MBh, 17, 1, 7.1 abhiṣicya svarājye tu taṃ rājānaṃ parikṣitam /
MBh, 17, 1, 7.2 duḥkhārtaścābravīd rājā subhadrāṃ pāṇḍavāgrajaḥ //
MBh, 17, 1, 8.2 yadūnāṃ pariśeṣaśca vajro rājā kṛtaśca ha //
MBh, 17, 1, 9.2 vajro rājā tvayā rakṣyo mā cādharme manaḥ kṛthāḥ //
MBh, 17, 1, 14.2 sarvam ācaṣṭa rājarṣiścikīrṣitam athātmanaḥ //
MBh, 17, 1, 16.2 na ca rājā tathākārṣīt kālaparyāyadharmavit //
MBh, 17, 1, 18.1 tataḥ sa rājā kauravyo dharmaputro yudhiṣṭhiraḥ /
MBh, 17, 1, 23.2 ātmanā saptamo rājā niryayau gajasāhvayāt /
MBh, 17, 2, 5.1 nādharmaścaritaḥ kaścid rājaputryā paraṃtapa /
MBh, 17, 2, 5.2 kāraṇaṃ kiṃ nu tad rājan yat kṛṣṇā patitā bhuvi //
MBh, 17, 2, 8.2 taṃ cāpi patitaṃ dṛṣṭvā bhīmo rājānam abravīt //
MBh, 17, 2, 13.2 punar eva tadā bhīmo rājānam idam abravīt //
MBh, 17, 2, 19.2 mriyamāṇe durādharṣe bhīmo rājānam abravīt //
MBh, 17, 2, 23.2 ityuktvā prasthito rājā bhīmo 'tha nipapāta ha /
MBh, 17, 2, 24.1 bho bho rājann avekṣasva patito 'haṃ priyastava /
MBh, 17, 3, 4.1 sukumārī sukhārhā ca rājaputrī puraṃdara /
MBh, 17, 3, 8.2 amartyatvaṃ matsamatvaṃ ca rājañśriyaṃ kṛtsnāṃ mahatīṃ caiva kīrtim /
MBh, 17, 3, 17.1 abhijāto 'si rājendra pitur vṛttena medhayā /
MBh, 17, 3, 24.1 sa taṃ rathaṃ samāsthāya rājā kurukulodvahaḥ /
MBh, 17, 3, 26.1 ye 'pi rājarṣayaḥ sarve te cāpi samupasthitāḥ /
MBh, 17, 3, 28.1 nāradasya vacaḥ śrutvā rājā vacanam abravīt /
MBh, 17, 3, 30.1 rājñas tu vacanaṃ śrutvā devarājaḥ puraṃdaraḥ /
MBh, 17, 3, 31.1 sthāne 'smin vasa rājendra karmabhir nirjite śubhaiḥ /
MBh, 18, 1, 11.2 svarge nivāso rājendra viruddhaṃ cāpi naśyati //
MBh, 18, 1, 13.1 eṣa duryodhano rājā pūjyate tridaśaiḥ saha /
MBh, 18, 1, 13.2 sadbhiśca rājapravarair ya ime svargavāsinaḥ //
MBh, 18, 1, 18.1 samāgaccha yathānyāyaṃ rājñā duryodhanena vai /
MBh, 18, 2, 2.2 rājāno rājaputrāśca ye madarthe hatā raṇe //
MBh, 18, 2, 2.2 rājāno rājaputrāśca ye madarthe hatā raṇe //
MBh, 18, 2, 15.1 tataḥ kuntīsuto rājā devadūtaśca jagmatuḥ /
MBh, 18, 2, 15.2 sahitau rājaśārdūla yatra te puruṣarṣabhāḥ //
MBh, 18, 2, 16.1 agrato devadūtastu yayau rājā ca pṛṣṭhataḥ /
MBh, 18, 2, 22.2 jagāma rājā dharmātmā madhye bahu vicintayan //
MBh, 18, 2, 29.2 yadi śrānto 'si rājendra tvam athāgantum arhasi //
MBh, 18, 2, 32.1 bho bho dharmaja rājarṣe puṇyābhijana pāṇḍava /
MBh, 18, 2, 34.2 sukham āsādayiṣyāmastvāṃ dṛṣṭvā rājasattama //
MBh, 18, 2, 42.2 tato vimamṛśe rājā kiṃ nvidaṃ daivakāritam //
MBh, 18, 2, 45.1 kiṃ kṛtvā dhṛtarāṣṭrasya putro rājā suyodhanaḥ /
MBh, 18, 2, 49.1 evaṃ bahuvidhaṃ rājā vimamarśa yudhiṣṭhiraḥ /
MBh, 18, 3, 2.1 svayaṃ vigrahavān dharmo rājānaṃ prasamīkṣitum /
MBh, 18, 3, 5.3 dadarśa rājā kaunteyastānyadṛśyāni cābhavan //
MBh, 18, 3, 8.2 yatra rājā mahātejā dharmaputraḥ sthito 'bhavat //
MBh, 18, 3, 10.3 siddhiḥ prāptā tvayā rājaṃllokāścāpyakṣayāstava //
MBh, 18, 3, 11.2 avaśyaṃ narakastāta draṣṭavyaḥ sarvarājabhiḥ //
MBh, 18, 3, 14.2 vyājenaiva tato rājan darśito narakastava //
MBh, 18, 3, 24.1 uparyupari rājñāṃ hi tava lokā yudhiṣṭhira /
MBh, 18, 3, 25.1 māndhātā yatra rājarṣir yatra rājā bhagīrathaḥ /
MBh, 18, 3, 25.1 māndhātā yatra rājarṣir yatra rājā bhagīrathaḥ /
MBh, 18, 3, 26.2 ākāśagaṅgā rājendra tatrāplutya gamiṣyasi //
MBh, 18, 3, 29.1 bho bho rājanmahāprājña prīto 'smi tava putraka /
MBh, 18, 3, 30.1 eṣā tṛtīyā jijñāsā tava rājan kṛtā mayā /
MBh, 18, 3, 35.1 avaśyaṃ narakastāta draṣṭavyaḥ sarvarājabhiḥ /
MBh, 18, 3, 37.1 na kṛṣṇā rājaputrī ca narakārhā yudhiṣṭhira /
MBh, 18, 3, 38.1 evam uktaḥ sa rājarṣistava pūrvapitāmahaḥ /
MBh, 18, 3, 39.2 avagāhya tu tāṃ rājā tanuṃ tatyāja mānuṣīm //
MBh, 18, 4, 1.2 tato yudhiṣṭhiro rājā devaiḥ sarṣimarudgaṇaiḥ /
MBh, 18, 4, 8.1 athaināṃ sahasā rājā praṣṭum aicchad yudhiṣṭhiraḥ /
MBh, 18, 4, 11.2 draupadyāstanayā rājan yuṣmākam amitaujasaḥ //
MBh, 18, 4, 12.1 paśya gandharvarājānaṃ dhṛtarāṣṭraṃ manīṣiṇam /
MBh, 18, 4, 14.2 gaṇeṣu paśya rājendra vṛṣṇyandhakamahārathān /
MBh, 18, 5, 2.1 dhṛṣṭaketur jayatseno rājā caiva sa satyajit /
MBh, 18, 5, 3.1 karṇaputrāś ca vikrāntā rājā caiva jayadrathaḥ /
MBh, 18, 5, 4.1 ye cānye kīrtitās tatra rājāno dīptamūrtayaḥ /
MBh, 18, 5, 7.3 śṛṇu guhyam idaṃ rājan devānāṃ bharatarṣabha /
MBh, 18, 5, 19.3 dharmam evāviśat kṣattā rājā caiva yudhiṣṭhiraḥ //
MBh, 18, 5, 23.2 prāptās te kramaśo rājan sarvalokān anuttamān //
MBh, 18, 5, 26.2 etacchrutvā dvijaśreṣṭhāt sa rājā janamejayaḥ /
MBh, 18, 5, 28.2 pūjitāś cāpi te rājñā tato jagmur yathāgatam //
MBh, 18, 5, 29.1 visarjayitvā viprāṃs tān rājāpi janamejayaḥ /
MBh, 18, 5, 39.2 rājñā rājasutaiś cāpi garbhiṇyā caiva yoṣitā //
MBh, 18, 5, 39.2 rājñā rājasutaiś cāpi garbhiṇyā caiva yoṣitā //
Manusmṛti
ManuS, 1, 114.2 rājñaś ca dharmam akhilaṃ kāryāṇāṃ ca vinirṇayam //
ManuS, 2, 32.1 śarmavad brāhmaṇasya syād rājño rakṣāsamanvitam /
ManuS, 2, 36.2 garbhād ekādaśe rājño garbhāt tu dvādaśe viśaḥ //
ManuS, 2, 37.2 rājño balārthinaḥ ṣaṣṭhe vaiśyasyehārthino 'ṣṭame //
ManuS, 2, 44.2 śaṇasūtramayaṃ rājño vaiśyasyāvikasautrikam //
ManuS, 2, 46.2 lalāṭasaṃmito rājñaḥ syāt tu nāsāntiko viśaḥ //
ManuS, 2, 138.2 snātakasya ca rājñaś ca panthā deyo varasya ca //
ManuS, 2, 139.2 rājasnātakayoś caiva snātako nṛpamānabhāk //
ManuS, 3, 13.2 te ca svā caiva rājñaś ca tāś ca svā cāgrajanmanaḥ //
ManuS, 3, 64.2 gobhir aśvaiś ca yānaiś ca kṛṣyā rājopasevayā //
ManuS, 3, 119.1 rājartvijsnātakagurūn priyaśvaśuramātulān /
ManuS, 3, 120.1 rājā ca śrotriyaś caiva yajñakarmaṇyupasthitau /
ManuS, 3, 153.1 preṣyo grāmasya rājñaś ca kunakhī śyāvadantakaḥ /
ManuS, 4, 33.1 rājato dhanam anvicchet saṃsīdan snātakaḥ kṣudhā /
ManuS, 4, 84.1 na rājñaḥ pratigṛhṇīyād arājanyaprasūtitaḥ /
ManuS, 4, 86.2 tena tulyaḥ smṛto rājā ghoras tasya pratigrahaḥ //
ManuS, 4, 87.1 yo rājñaḥ pratigṛhṇāti lubdhasyocchāstravartinaḥ /
ManuS, 4, 91.2 na rājñaḥ pratigṛhṇanti pretya śreyo 'bhikāṅkṣiṇaḥ //
ManuS, 4, 110.2 tryahaṃ na kīrtayed brahma rājño rāhoś ca sūtake //
ManuS, 4, 130.1 devatānāṃ guro rājñaḥ snātakācāryayos tathā /
ManuS, 4, 218.1 rājānnaṃ teja ādatte śūdrānnaṃ brahmavarcasam /
ManuS, 5, 82.1 prete rājani sajyotir yasya syād viṣaye sthitaḥ /
ManuS, 5, 93.1 na rājñām aghadoṣo 'sti vratināṃ na ca sattriṇām /
ManuS, 5, 94.1 rājño mahātmike sthāne sadyaḥ śaucaṃ vidhīyate /
ManuS, 5, 97.1 lokeśādhiṣṭhito rājā nāsyāśaucaṃ vidhīyate /
ManuS, 6, 97.2 puṇyo 'kṣayaphalaḥ pretya rājñāṃ dharmaṃ nibodhata //
ManuS, 7, 1.1 rājadharmān pravakṣyāmi yathāvṛtto bhaven nṛpaḥ /
ManuS, 7, 3.2 rakṣārtham asya sarvasya rājānam asṛjat prabhuḥ //
ManuS, 7, 9.2 kulaṃ dahati rājāgniḥ sapaśudravyasaṃcayam //
ManuS, 7, 12.2 tasya hy āśu vināśāya rājā prakurute manaḥ //
ManuS, 7, 17.1 sa rājā puruṣo daṇḍaḥ sa netā śāsitā ca saḥ /
ManuS, 7, 20.1 yadi na praṇayed rājā daṇḍaṃ daṇḍyeṣv atandritaḥ /
ManuS, 7, 26.1 tasyāhuḥ sampraṇetāraṃ rājānaṃ satyavādinam /
ManuS, 7, 27.1 taṃ rājā praṇayan samyak trivargeṇābhivardhate /
ManuS, 7, 35.2 varṇānām āśramāṇāṃ ca rājā sṛṣṭo 'bhirakṣitā //
ManuS, 7, 40.1 bahavo 'vinayāt naṣṭā rājānaḥ saparicchadāḥ /
ManuS, 7, 58.2 mantrayet paramaṃ mantraṃ rājā ṣāḍguṇyasaṃyutam //
ManuS, 7, 64.2 vapuṣmān vītabhīr vāgmī dūto rājñaḥ praśasyate //
ManuS, 7, 68.1 buddhvā ca sarvaṃ tattvena pararājacikīrṣitam /
ManuS, 7, 79.1 yajeta rājā kratubhir vividhair āptadakṣiṇaiḥ /
ManuS, 7, 83.2 tasmād rājñā nidhātavyo brāhmaṇeṣv akṣayo nidhiḥ //
ManuS, 7, 87.1 samottamādhamai rājā tv āhūtaḥ pālayan prajāḥ /
ManuS, 7, 88.2 śuśrūṣā brāhmaṇānāṃ ca rājñāṃ śreyaskaraṃ param //
ManuS, 7, 97.1 rājñaś ca dadyur uddhāram ity eṣā vaidikī śrutiḥ /
ManuS, 7, 97.2 rājñā ca sarvayodhebhyo dātavyam apṛthagjitam //
ManuS, 7, 111.1 mohād rājā svarāṣṭraṃ yaḥ karṣayaty anavekṣayā /
ManuS, 7, 112.2 tathā rājñām api prāṇāḥ kṣīyante rāṣṭrakarṣaṇāt //
ManuS, 7, 118.1 yāni rājapradeyāni pratyahaṃ grāmavāsibhiḥ /
ManuS, 7, 120.2 rājño 'nyaḥ sacivaḥ snigdhas tāni paśyed atandritaḥ //
ManuS, 7, 123.1 rājño hi rakṣādhikṛtāḥ parasvādāyinaḥ śaṭhāḥ /
ManuS, 7, 124.2 teṣāṃ sarvasvam ādāya rājā kuryāt pravāsanam //
ManuS, 7, 125.1 rājā karmasu yuktānāṃ strīṇāṃ preṣyajanasya ca /
ManuS, 7, 128.1 yathā phalena yujyeta rājā kartā ca karmaṇām /
ManuS, 7, 129.2 tathālpālpo grahītavyo rāṣṭrād rājñābdikaḥ karaḥ //
ManuS, 7, 130.1 pañcāśadbhāga ādeyo rājñā paśuhiraṇyayoḥ /
ManuS, 7, 133.1 mriyamāṇo 'py ādadīta na rājā śrotriyāt karam /
ManuS, 7, 134.1 yasya rājñas tu viṣaye śrotriyaḥ sīdati kṣudhā /
ManuS, 7, 136.1 saṃrakṣyamāṇo rājñā yaṃ kurute dharmam anvaham /
ManuS, 7, 136.2 tenāyur vardhate rājño draviṇaṃ rāṣṭram eva ca //
ManuS, 7, 137.2 vyavahāreṇa jīvantaṃ rājā rāṣṭre pṛthagjanam //
ManuS, 7, 140.2 tīkṣṇaś caiva mṛduś caiva rājā bhavati saṃmataḥ //
ManuS, 7, 144.2 nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate //
ManuS, 7, 162.1 saṃdhiṃ tu dvividhaṃ vidyād rājā vigraham eva ca /
ManuS, 7, 173.1 manyetāriṃ yadā rājā sarvathā balavattaram /
ManuS, 7, 216.1 evaṃ sarvam idaṃ rājā saha saṃmantrya mantribhiḥ /
ManuS, 8, 11.2 rājñaś cādhikṛto vidvān brahmaṇas tāṃ sabhāṃ viduḥ //
ManuS, 8, 18.2 pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati //
ManuS, 8, 19.1 rājā bhavaty anenās tu mucyante ca sabhāsadaḥ /
ManuS, 8, 21.1 yasya śūdras tu kurute rājño dharmavivecanam /
ManuS, 8, 27.1 bāladāyādikaṃ rikthaṃ tāvad rājānupālayet /
ManuS, 8, 30.1 praṇaṣṭasvāmikaṃ rikthaṃ rājā tryabdaṃ nidhāpayet /
ManuS, 8, 34.2 yāṃs tatra caurān gṛhṇīyāt tān rājebhena ghātayet //
ManuS, 8, 35.2 tasyādadīta ṣaḍbhāgaṃ rājā dvādaśam eva vā //
ManuS, 8, 38.1 yaṃ tu paśyen nidhiṃ rājā purāṇaṃ nihitaṃ kṣitau /
ManuS, 8, 39.2 ardhabhāg rakṣaṇād rājā bhūmer adhipatir hi saḥ //
ManuS, 8, 40.1 dātavyaṃ sarvavarṇebhyo rājñā caurair hṛtaṃ dhanam /
ManuS, 8, 40.2 rājā tad upayuñjānaś caurasyāpnoti kilbiṣam //
ManuS, 8, 43.1 notpādayet svayaṃ kāryaṃ rājā nāpy asya puruṣaḥ /
ManuS, 8, 50.2 na sa rājñābhiyoktavyaḥ svakaṃ saṃsādhayan dhanam //
ManuS, 8, 128.1 adaṇḍyān daṇḍayan rājā daṇḍyāṃś caivāpy adaṇḍayan /
ManuS, 8, 149.2 rājasvaṃ śrotriyasvaṃ ca na bhogena praṇaśyati //
ManuS, 8, 171.2 daurbalyaṃ khyāpyate rājñaḥ sa pretyeha ca naśyati //
ManuS, 8, 172.2 balaṃ saṃjāyate rājñaḥ sa pretyeha ca vardhate //
ManuS, 8, 176.2 sa rājñā taccaturbhāgaṃ dāpyas tasya ca tad dhanam //
ManuS, 8, 178.1 anena vidhinā rājā mitho vivadatāṃ nṝṇām /
ManuS, 8, 186.2 na sa rājñābhiyoktavyo na nikṣeptuś ca bandhubhiḥ //
ManuS, 8, 196.2 rājā vinirṇayaṃ kuryād akṣiṇvan nyāsadhāriṇam //
ManuS, 8, 202.2 adaṇḍyo mucyate rājñā nāṣṭiko labhate dhanam //
ManuS, 8, 213.2 rājñā dāpyaḥ suvarṇaṃ syāt tasya steyasya niṣkṛtiḥ //
ManuS, 8, 223.2 ādadāno dadat caiva rājñā daṇḍyau śatāni ṣaṭ //
ManuS, 8, 252.1 etair liṅgair nayet sīmāṃ rājā vivadamānayoḥ /
ManuS, 8, 258.2 sīmāvinirṇayaṃ kuryuḥ prayatā rājasaṃnidhau //
ManuS, 8, 261.2 tat tathā sthāpayed rājā dharmeṇa grāmayor dvayoḥ //
ManuS, 8, 263.2 sarve pṛthak pṛthag daṇḍyā rājñā madhyamasāhasam //
ManuS, 8, 265.1 sīmāyām aviṣahyāyāṃ svayaṃ rājaiva dharmavit /
ManuS, 8, 288.2 sa tasyotpādayet tuṣṭiṃ rājñe dadyāc ca tatsamam //
ManuS, 8, 304.1 sarvato dharmaṣaḍbhāgo rājño bhavati rakṣataḥ /
ManuS, 8, 305.2 tasya ṣaḍbhāgabhāg rājā samyag bhavati rakṣaṇāt //
ManuS, 8, 306.1 rakṣan dharmeṇa bhūtāni rājā vadhyāṃś ca ghātayan /
ManuS, 8, 308.1 arakṣitāram rājānaṃ baliṣaḍbhāgahāriṇam /
ManuS, 8, 314.1 rājā stenena gantavyo muktakeśena dhāvatā /
ManuS, 8, 316.2 aśāsitvā tu taṃ rājā stenasyāpnoti kilbiṣam //
ManuS, 8, 317.2 gurau śiṣyaś ca yājyaś ca steno rājani kilbiṣam //
ManuS, 8, 318.1 rājabhiḥ kṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
ManuS, 8, 324.2 kālam āsādya kāryaṃ ca daṇḍaṃ rājā prakalpayet //
ManuS, 8, 333.2 tam ādyaṃ daṇḍayed rājā yaś cāgniṃ corayed gṛhāt //
ManuS, 8, 335.2 nādaṇḍyo nāma rājño 'sti yaḥ svadharme na tiṣṭhati //
ManuS, 8, 336.2 tatra rājā bhaved daṇḍyaḥ sahasram iti dhāraṇā //
ManuS, 8, 343.1 anena vidhinā rājā kurvāṇaḥ stenanigraham /
ManuS, 8, 344.2 nopekṣeta kṣaṇam api rājā sāhasikaṃ naram //
ManuS, 8, 347.1 na mitrakāraṇād rājā vipulād vā dhanāgamāt /
ManuS, 8, 371.2 tāṃ śvabhiḥ khādayed rājā saṃsthāne bahusaṃsthite //
ManuS, 8, 381.2 tasmād asya vadhaṃ rājā manasāpi na cintayet //
ManuS, 8, 386.2 na sāhasikadaṇḍaghnaḥ sa rājā śakralokabhāk //
ManuS, 8, 387.1 eteṣāṃ nigraho rājñaḥ pañcānāṃ viṣaye svake /
ManuS, 8, 389.2 tyajann apatitān etān rājñā daṇḍyaḥ śatāni ṣaṭ //
ManuS, 8, 395.2 mahākulīnam āryaṃ ca rājā sampūjayet sadā //
ManuS, 8, 399.1 rājñaḥ prakhyātabhāṇḍāni pratiṣiddhāni yāni ca /
ManuS, 8, 412.2 anicchataḥ prābhavatyād rājñā daṇḍyaḥ śatāni ṣaṭ //
ManuS, 8, 420.1 evaṃ sarvān imān rājā vyavahārān samāpayan /
ManuS, 9, 128.2 somāya rājñe satkṛtya prītātmā saptaviṃśatim //
ManuS, 9, 185.1 ahāryaṃ brāhmaṇadravyaṃ rājñā nityam iti sthitiḥ /
ManuS, 9, 209.2 so 'jyeṣṭhaḥ syād abhāgaś ca niyantavyaś ca rājabhiḥ //
ManuS, 9, 217.1 dyūtaṃ samāhvayaṃ caiva rājā rāṣṭrān nivārayet /
ManuS, 9, 217.2 rājāntakaraṇāv etau dvau doṣau pṛthivīkṣitām //
ManuS, 9, 220.2 tān sarvān ghātayed rājā śūdrāṃś ca dvijaliṅginaḥ //
ManuS, 9, 222.1 ete rāṣṭre vartamānā rājñaḥ pracchannataskarāḥ /
ManuS, 9, 236.2 nāṅkyā rājñā lalāṭe syur dāpyās tūttamasāhasam //
ManuS, 9, 241.1 īśo daṇḍasya varuṇo rājñāṃ daṇḍadharo hi saḥ /
ManuS, 9, 242.1 yatra varjayate rājā pāpakṛdbhyo dhanāgamam /
ManuS, 9, 258.2 kurvīta śāsanaṃ rājā samyak sārāparādhataḥ //
ManuS, 9, 272.1 rājñaḥ kośāpahartṝṃś ca pratikūleṣu ca sthitān /
ManuS, 9, 285.1 bandhanāni ca sarvāṇi rājā mārge niveśayet /
ManuS, 9, 290.2 kālam āsādya kāryaṃ ca rājā daṇḍaṃ prakalpayet //
ManuS, 9, 298.2 rājño vṛttāni sarvāṇi rājā hi yugam ucyate //
ManuS, 9, 298.2 rājño vṛttāni sarvāṇi rājā hi yugam ucyate //
ManuS, 9, 304.2 tathā rājñā niyantavyāḥ prajās taddhi yamavratam //
ManuS, 9, 309.2 stenān rājā nigṛhṇīyāt svarāṣṭre para eva ca //
ManuS, 9, 321.1 evaṃ caran sadā yukto rājadharmeṣu pārthivaḥ /
ManuS, 9, 322.1 eṣo 'khilaḥ karmavidhir ukto rājñaḥ sanātanaḥ /
ManuS, 9, 324.2 brāhmaṇāya ca rājñe ca sarvāḥ paridade prajāḥ //
ManuS, 10, 11.2 vaiśyān māgadhavaidehau rājaviprāṅganāsutau //
ManuS, 10, 55.1 divā careyuḥ kāryārthaṃ cihnitā rājaśāsanaiḥ /
ManuS, 10, 96.2 taṃ rājā nirdhanaṃ kṛtvā kṣipram eva pravāsayet //
ManuS, 11, 4.1 sarvaratnāni rājā tu yathārhaṃ pratipādayet /
ManuS, 11, 11.2 brāhmaṇasya viśeṣena dhārmike sati rājani //
ManuS, 11, 23.2 rājā hi dharmaṣaḍbhāgaṃ tasmāt prāpnoti rakṣitāt //
ManuS, 11, 31.1 na brāhmaṇo vedayeta kiṃcid rājani dharmavit /
ManuS, 11, 32.1 svavīryād rājavīryāc ca svavīryaṃ balavattaram /
ManuS, 11, 55.1 anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam /
ManuS, 11, 99.1 suvarṇasteyakṛd vipro rājānam abhigamya tu /
ManuS, 11, 100.1 gṛhītvā musalaṃ rājā sakṛddhanyāt tu taṃ svayam //
ManuS, 12, 46.1 rājānaḥ kṣatriyāś caiva rājñāṃ caiva purohitāḥ /
ManuS, 12, 46.1 rājānaḥ kṣatriyāś caiva rājñāṃ caiva purohitāḥ /
Nyāyasūtra
NyāSū, 2, 2, 64.0 sahacaraṇasthānatādarthyavṛttamānadhāraṇasāmīpyayogasādhanādhipatyebhyo brāhmaṇamañcakaṭarājasaktucandanagaṅgāśāṭakānnapuruṣeṣv atadbhāve api tadupacāraḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 12.2 sa rājā bhārate varṣe sārvabhaumaḥ prajāyate //
Rāmāyaṇa
Rām, Bā, 1, 21.1 sa satyavacanād rājā dharmapāśena saṃyataḥ /
Rām, Bā, 1, 28.2 rājā daśarathaḥ svargaṃ jagāma vilapan sutam //
Rām, Bā, 1, 75.1 rājavaṃśāñ śataguṇān sthāpayiṣyati rāghavaḥ /
Rām, Bā, 3, 6.2 rājñaḥ śokaṃ vilāpaṃ ca paralokasya cāśrayam //
Rām, Bā, 3, 13.1 rāghavasya vilāpaṃ ca gṛdhrarājanibarhaṇam /
Rām, Bā, 4, 4.1 kuśīlavau tu dharmajñau rājaputrau yaśasvinau /
Rām, Bā, 4, 11.1 tau rājaputrau kārtsnyena dharmyam ākhyānam uttamam /
Rām, Bā, 5, 3.1 ikṣvākūṇām idaṃ teṣāṃ rājñāṃ vaṃśe mahātmanām /
Rām, Bā, 5, 9.1 tāṃ tu rājā daśaratho mahārāṣṭravivardhanaḥ /
Rām, Bā, 5, 14.1 sāmantarājasaṃghaiś ca balikarmabhir āvṛtām /
Rām, Bā, 5, 22.2 purīm āvāsayāmāsa rājā daśarathas tadā //
Rām, Bā, 6, 4.2 tathā daśaratho rājā vasañ jagad apālayat //
Rām, Bā, 6, 15.3 draṣṭuṃ śakyam ayodhyāyāṃ nāpi rājanyabhaktimān //
Rām, Bā, 7, 1.2 śucayaś cānuraktāś ca rājakṛtyeṣu nityaśaḥ //
Rām, Bā, 7, 9.1 vīrāṃś ca niyatotsāhā rājaśāstram anuṣṭhitāḥ /
Rām, Bā, 7, 15.1 īdṛśais tair amātyais tu rājā daśaratho 'naghaḥ /
Rām, Bā, 8, 4.1 tato 'bravīd idaṃ rājā sumantraṃ mantrisattamam /
Rām, Bā, 8, 5.1 etac chrutvā rahaḥ sūto rājānam idam abravīt /
Rām, Bā, 8, 6.2 ṛṣīṇāṃ saṃnidhau rājaṃs tava putrāgamaṃ prati //
Rām, Bā, 8, 9.2 lokeṣu prathitaṃ rājan vipraiś ca kathitaṃ sadā //
Rām, Bā, 8, 11.2 aṅgeṣu prathito rājā bhaviṣyati mahābalaḥ //
Rām, Bā, 8, 12.1 tasya vyatikramād rājño bhaviṣyati sudāruṇā /
Rām, Bā, 8, 13.1 anāvṛṣṭyāṃ tu vṛttāyāṃ rājā duḥkhasamanvitaḥ /
Rām, Bā, 8, 15.2 vibhāṇḍakasutaṃ rājan sarvopāyair ihānaya //
Rām, Bā, 8, 17.1 teṣāṃ tu vacanaṃ śrutvā rājā cintāṃ prapatsyate /
Rām, Bā, 8, 18.1 tato rājā viniścitya saha mantribhir ātmavān /
Rām, Bā, 8, 19.1 te tu rājño vacaḥ śrutvā vyathitāvanatānanāḥ /
Rām, Bā, 9, 1.1 sumantraś codito rājñā provācedaṃ vacas tadā /
Rām, Bā, 9, 6.1 śrutvā tatheti rājā ca pratyuvāca purohitam /
Rām, Bā, 9, 31.2 śāntāṃ śāntena manasā rājā harṣam avāpa saḥ //
Rām, Bā, 10, 1.1 bhūya eva ca rājendra śṛṇu me vacanaṃ hitam /
Rām, Bā, 10, 2.2 rājā daśaratho nāmnā śrīmān satyapratiśravaḥ //
Rām, Bā, 10, 3.1 aṅgarājena sakhyaṃ ca tasya rājño bhaviṣyati /
Rām, Bā, 10, 4.1 putras tv aṅgasya rājñas tu romapāda iti śrutaḥ /
Rām, Bā, 10, 4.2 taṃ sa rājā daśaratho gamiṣyati mahāyaśāḥ //
Rām, Bā, 10, 6.1 śrutvā rājño 'tha tad vākyaṃ manasā sa vicintya ca /
Rām, Bā, 10, 7.1 pratigṛhya ca taṃ vipraṃ sa rājā vigatajvaraḥ /
Rām, Bā, 10, 8.1 taṃ ca rājā daśaratho yaṣṭukāmaḥ kṛtāñjaliḥ /
Rām, Bā, 10, 16.1 tato rājā yathānyāyaṃ pūjāṃ cakre viśeṣataḥ /
Rām, Bā, 10, 16.2 sakhitvāt tasya vai rājñaḥ prahṛṣṭenāntarātmanā //
Rām, Bā, 10, 18.2 saptāṣṭadivasān rājā rājānam idam abravīt //
Rām, Bā, 10, 18.2 saptāṣṭadivasān rājā rājānam idam abravīt //
Rām, Bā, 10, 19.1 śāntā tava sutā rājan saha bhartrā viśāṃpate /
Rām, Bā, 10, 20.1 tatheti rājā saṃśrutya gamanaṃ tasya dhīmataḥ /
Rām, Bā, 10, 24.1 tataḥ prahṛṣṭāḥ paurās te śrutvā rājānam āgatam /
Rām, Bā, 10, 24.2 tathā pracakrus tat sarvaṃ rājñā yat preṣitaṃ tadā //
Rām, Bā, 10, 25.1 tataḥ svalaṃkṛtaṃ rājā nagaraṃ praviveśa ha /
Rām, Bā, 10, 29.1 pūjyamānā ca tābhiḥ sā rājñā caiva viśeṣataḥ /
Rām, Bā, 11, 1.2 vasante samanuprāpte rājño yaṣṭuṃ mano 'bhavat //
Rām, Bā, 11, 3.1 tatheti ca sa rājānam uvāca ca susatkṛtaḥ /
Rām, Bā, 11, 4.1 tato rājābravīd vākyaṃ sumantraṃ mantrisattamam /
Rām, Bā, 11, 7.1 tān pūjayitvā dharmātmā rājā daśarathas tadā /
Rām, Bā, 11, 13.1 tataḥ prīto 'bhavad rājā śrutvā tad dvijabhāṣitam /
Rām, Bā, 11, 13.2 amātyāṃś cābravīd rājā harṣeṇedaṃ śubhākṣaram //
Rām, Bā, 12, 4.2 tatheti ca sa rājānam abravīd dvijasattamaḥ //
Rām, Bā, 12, 8.1 yajñakarma samīhantāṃ bhavanto rājaśāsanāt /
Rām, Bā, 12, 9.1 aupakāryāḥ kriyantāṃ ca rājñāṃ bahuguṇānvitāḥ /
Rām, Bā, 12, 21.1 tathā kekayarājānaṃ vṛddhaṃ paramadhārmikam /
Rām, Bā, 12, 21.2 śvaśuraṃ rājasiṃhasya saputraṃ tam ihānaya //
Rām, Bā, 12, 22.2 vayasyaṃ rājasiṃhasya tam ānaya yaśasvinam //
Rām, Bā, 12, 24.1 santi snigdhāś ca ye cānye rājānaḥ pṛthivītale /
Rām, Bā, 12, 25.2 vyādiśat puruṣāṃs tatra rājñām ānayane śubhān //
Rām, Bā, 12, 29.2 bahūni ratnāny ādāya rājño daśarathasya ha //
Rām, Bā, 12, 30.1 tato vasiṣṭhaḥ suprīto rājānam idam abravīt /
Rām, Bā, 12, 30.2 upayātā naravyāghra rājānas tava śāsanāt //
Rām, Bā, 12, 31.1 mayāpi satkṛtāḥ sarve yathārhaṃ rājasattamāḥ /
Rām, Bā, 12, 31.2 yajñiyaṃ ca kṛtaṃ rājan puruṣaiḥ susamāhitaiḥ //
Rām, Bā, 13, 1.2 sarayvāś cottare tīre rājño yajño 'bhyavartata //
Rām, Bā, 13, 2.2 aśvamedhe mahāyajñe rājño 'sya sumahātmanaḥ //
Rām, Bā, 13, 16.2 sadasyas tasya vai rājño nāvādakuśalo dvijaḥ //
Rām, Bā, 13, 22.3 sa cityo rājasiṃhasya saṃcitaḥ kuśalair dvijaiḥ //
Rām, Bā, 13, 25.3 aśvaratnottamaṃ tasya rājño daśarathasya ha //
Rām, Bā, 13, 36.1 prācīṃ hotre dadau rājā diśaṃ svakulavardhanaḥ /
Rām, Bā, 13, 38.2 ṛtvigbhyo hi dadau rājā dharāṃ tāṃ kratuvardhanaḥ //
Rām, Bā, 13, 39.1 ṛtvijas tv abruvan sarve rājānaṃ gatakalmaṣam /
Rām, Bā, 13, 44.1 tataḥ prītamanā rājā prāpya yajñam anuttamam /
Rām, Bā, 13, 45.1 tato 'bravīd ṛṣyaśṛṅgaṃ rājā daśarathas tadā /
Rām, Bā, 13, 46.1 tatheti ca sa rājānam uvāca dvijasattamaḥ /
Rām, Bā, 13, 46.2 bhaviṣyanti sutā rājaṃś catvāras te kulodvahāḥ //
Rām, Bā, 14, 8.2 śakraṃ tridaśarājānaṃ pradharṣayitum icchati //
Rām, Bā, 14, 18.1 rājño daśarathasya tvam ayodhyādhipater vibho /
Rām, Bā, 15, 15.1 tataḥ paraṃ tadā rājā pratyuvāca kṛtāñjaliḥ /
Rām, Bā, 15, 16.2 rājann arcayatā devān adya prāptam idaṃ tvayā //
Rām, Bā, 15, 27.2 evaṃ tāsāṃ dadau rājā bhāryāṇāṃ pāyasaṃ pṛthak //
Rām, Bā, 16, 1.1 putratvaṃ tu gate viṣṇau rājñas tasya mahātmanaḥ /
Rām, Bā, 17, 2.2 praviveśa purīṃ rājā sabhṛtyabalavāhanaḥ //
Rām, Bā, 17, 3.1 yathārhaṃ pūjitās tena rājñā vai pṛthivīśvarāḥ /
Rām, Bā, 17, 4.1 gateṣu pṛthivīśeṣu rājā daśarathaḥ punaḥ /
Rām, Bā, 17, 5.2 anvīyamāno rājñātha sānuyātreṇa dhīmatā //
Rām, Bā, 17, 10.1 rājñaḥ putrā mahātmānaś catvāro jajñire pṛthak /
Rām, Bā, 17, 22.1 atha rājā daśarathas teṣāṃ dārakriyāṃ prati /
Rām, Bā, 17, 24.1 sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha /
Rām, Bā, 17, 25.1 tac chrutvā vacanaṃ tasya rājaveśma pradudruvuḥ /
Rām, Bā, 17, 26.1 te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tadā /
Rām, Bā, 17, 28.2 prahṛṣṭavadano rājā tato 'rghyam upahārayat //
Rām, Bā, 17, 29.1 sa rājñaḥ pratigṛhyārghyaṃ śāstradṛṣṭena karmaṇā /
Rām, Bā, 17, 31.1 te sarve hṛṣṭamanasas tasya rājño niveśanam /
Rām, Bā, 17, 32.1 atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim /
Rām, Bā, 18, 1.1 tac chrutvā rājasiṃhasya vākyam adbhutavistaram /
Rām, Bā, 18, 2.1 sadṛśaṃ rājaśārdūla tavaitad bhuvi nānyataḥ /
Rām, Bā, 18, 3.2 kuruṣva rājaśārdūla bhava satyapratiśravaḥ //
Rām, Bā, 18, 8.1 svaputraṃ rājaśārdūla rāmaṃ satyaparākramam /
Rām, Bā, 18, 12.2 rāmasya rājaśārdūla na paryāptau mahātmanaḥ //
Rām, Bā, 18, 15.2 sthiram icchasi rājendra rāmaṃ me dātum arhasi //
Rām, Bā, 19, 1.1 tac chrutvā rājaśārdūla viśvāmitrasya bhāṣitam /
Rām, Bā, 19, 19.1 ity ukto muninā tena rājovāca muniṃ tadā /
Rām, Bā, 20, 3.1 yad idaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam /
Rām, Bā, 20, 19.2 na rāmagamane rājan saṃśayaṃ gantum arhasi //
Rām, Bā, 21, 1.1 tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam /
Rām, Bā, 21, 3.1 sa putraṃ mūrdhny upāghrāya rājā daśarathaḥ priyam /
Rām, Bā, 23, 3.1 ārohatu bhavān nāvaṃ rājaputrapuraskṛtaḥ /
Rām, Bā, 24, 15.2 cāturvarṇyahitārthāya kartavyaṃ rājasūnunā //
Rām, Bā, 24, 19.1 etaiś cānyaiś ca bahubhī rājaputramahātmabhiḥ /
Rām, Bā, 25, 19.2 kartavyaṃ ca mahat karma surāṇāṃ rājasūnunā //
Rām, Bā, 26, 2.1 parituṣṭo 'smi bhadraṃ te rājaputra mahāyaśaḥ /
Rām, Bā, 26, 16.3 pratīccha naraśārdūla rājaputra mahāyaśaḥ //
Rām, Bā, 28, 3.1 etasminn eva kāle tu rājā vairocanir baliḥ /
Rām, Bā, 28, 16.2 tathaiva rājaputrābhyām akurvann atithikriyām //
Rām, Bā, 28, 17.1 muhūrtam atha viśrāntau rājaputrāv ariṃdamau /
Rām, Bā, 29, 1.1 atha tau deśakālajñau rājaputrāv ariṃdamau /
Rām, Bā, 29, 5.1 tau tu tad vacanaṃ śrutvā rājaputrau yaśasvinau /
Rām, Bā, 30, 10.2 na śekur āropayituṃ rājaputrā mahābalāḥ //
Rām, Bā, 31, 5.2 cakre puravaraṃ rājā vasuś cakre girivrajam //
Rām, Bā, 31, 21.2 dṛṣṭvā bhagnās tadā rājā saṃbhrānta idam abravīt //
Rām, Bā, 32, 2.1 vāyuḥ sarvātmako rājan pradharṣayitum icchati /
Rām, Bā, 32, 5.1 tāsāṃ tadvacanaṃ śrutvā rājā paramadhārmikaḥ /
Rām, Bā, 32, 9.2 visṛjya kanyāḥ kākutstha rājā tridaśavikramaḥ //
Rām, Bā, 32, 19.1 sa rājā brahmadattas tu purīm adhyavasat tadā /
Rām, Bā, 32, 20.1 sa buddhiṃ kṛtavān rājā kuśanābhaḥ sudhārmikaḥ /
Rām, Bā, 32, 21.2 dadau kanyāśataṃ rājā suprītenāntarātmanā //
Rām, Bā, 32, 25.1 kṛtodvāhaṃ tu rājānaṃ brahmadattaṃ mahīpatiḥ /
Rām, Bā, 37, 5.1 tābhyāṃ saha tadā rājā patnībhyāṃ taptavāṃs tapaḥ /
Rām, Bā, 37, 9.1 bhāṣamāṇaṃ naravyāghraṃ rājapatnyau prasādya tam /
Rām, Bā, 37, 15.2 jagāma svapuraṃ rājā sabhāryo raghunandana //
Rām, Bā, 37, 24.1 sa kṛtvā niścayaṃ rājā sopādhyāyagaṇas tadā /
Rām, Bā, 38, 10.2 tat tathā kriyatāṃ rājan yathācchidraḥ kratur bhavet //
Rām, Bā, 38, 16.2 ity uktvā hṛṣṭamanaso rājaputrā mahābalāḥ //
Rām, Bā, 39, 9.1 teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ rājasattamaḥ /
Rām, Bā, 40, 1.2 naptāram abravīd rājā dīpyamānaṃ svatejasā //
Rām, Bā, 40, 6.2 prāpadyata naraśreṣṭha tena rājñābhicoditaḥ //
Rām, Bā, 40, 23.1 tato rājānam āsādya dīkṣitaṃ raghunandana /
Rām, Bā, 40, 25.2 gaṅgāyāś cāgame rājā niścayaṃ nādhyagacchata //
Rām, Bā, 40, 26.1 agatvā niścayaṃ rājā kālena mahatā mahān /
Rām, Bā, 41, 1.2 rājānaṃ rocayāmāsur aṃśumantaṃ sudhārmikam //
Rām, Bā, 41, 2.1 sa rājā sumahān āsīd aṃśumān raghunandana /
Rām, Bā, 41, 4.2 tapovanagato rājā svargaṃ lebhe tapodhanaḥ //
Rām, Bā, 41, 8.2 triṃśadvarṣasahasrāṇi rājā rājyam akārayat //
Rām, Bā, 41, 9.1 agatvā niścayaṃ rājā teṣām uddharaṇaṃ prati /
Rām, Bā, 41, 10.1 indralokaṃ gato rājā svārjitenaiva karmaṇā /
Rām, Bā, 41, 20.1 uktavākyaṃ tu rājānaṃ sarvalokapitāmahaḥ /
Rām, Bā, 41, 22.2 tāṃ vai dhārayituṃ rājan haras tatra niyujyatām //
Rām, Bā, 41, 23.1 gaṅgāyāḥ patanaṃ rājan pṛthivī na sahiṣyate /
Rām, Bā, 41, 24.1 tam evam uktvā rājānaṃ gaṅgāṃ cābhāṣya lokakṛt /
Rām, Bā, 42, 2.2 umāpatiḥ paśupatī rājānam idam abravīt //
Rām, Bā, 42, 24.1 yato bhagīratho rājā tato gaṅgā yaśasvinī /
Rām, Bā, 43, 1.1 sa gatvā sāgaraṃ rājā gaṅgayānugatas tadā /
Rām, Bā, 43, 2.2 sarvalokaprabhur brahmā rājānam idam abravīt //
Rām, Bā, 43, 7.2 kuruṣva salilaṃ rājan pratijñām apavarjaya //
Rām, Bā, 43, 8.1 pūrvakeṇa hi te rājaṃs tenātiyaśasā tadā /
Rām, Bā, 43, 17.3 kṛtodakaḥ śucī rājā svapuraṃ praviveśa ha //
Rām, Bā, 44, 11.1 kataro rājavaṃśo 'yaṃ viśālāyāṃ mahāmune /
Rām, Bā, 47, 8.1 viśvāmitravacaḥ śrutvā rājā paramaharṣitaḥ /
Rām, Bā, 47, 16.2 varṣapūgāny anekāni rājaputra mahāyaśaḥ //
Rām, Bā, 49, 8.2 papraccha kuśalaṃ rājño yajñasya ca nirāmayam //
Rām, Bā, 49, 10.1 atha rājā muniśreṣṭhaṃ kṛtāñjalir abhāṣata /
Rām, Bā, 49, 11.2 purodhā ṛtvijaś caiva rājā ca saha mantribhiḥ //
Rām, Bā, 50, 4.2 darśitā rājaputrāya tapo dīrgham upāgatā //
Rām, Bā, 50, 17.1 rājābhūd eṣa dharmātmā dīrghakālam ariṃdamaḥ /
Rām, Bā, 50, 20.2 bahuvarṣasahasrāṇi rājā rājyam akārayat //
Rām, Bā, 50, 22.2 āśramān kramaśo rājā vicarann ājagāma ha //
Rām, Bā, 51, 4.1 pratigṛhya ca tāṃ pūjāṃ vasiṣṭhād rājasattamaḥ /
Rām, Bā, 51, 5.2 sarvatra kuśalaṃ cāha vasiṣṭho rājasattamam //
Rām, Bā, 51, 6.1 sukhopaviṣṭaṃ rājānaṃ viśvāmitraṃ mahātapāḥ /
Rām, Bā, 51, 7.1 kaccit te kuśalaṃ rājan kaccid dharmeṇa rañjayan /
Rām, Bā, 51, 7.2 prajāḥ pālayase rājan rājavṛttena dhārmika //
Rām, Bā, 51, 7.2 prajāḥ pālayase rājan rājavṛttena dhārmika //
Rām, Bā, 51, 10.1 sarvatra kuśalaṃ rājā vasiṣṭhaṃ pratyudāharat /
Rām, Bā, 51, 14.2 rājaṃs tvam atithiśreṣṭhaḥ pūjanīyaḥ prayatnataḥ //
Rām, Bā, 51, 15.2 kṛtam ity abravīd rājā pūjāvākyena me tvayā //
Rām, Bā, 51, 18.1 evaṃ bruvantaṃ rājānaṃ vasiṣṭhaḥ punar eva hi /
Rām, Bā, 52, 6.2 sāntaḥpuravaro rājā sabrāhmaṇapurohitaḥ //
Rām, Bā, 52, 11.2 rājan dāsyāmi śabalāṃ rāśibhī rajatasya vā //
Rām, Bā, 52, 15.2 kāraṇair bahubhī rājan na dāsye śabalāṃ tava //
Rām, Bā, 52, 21.2 na dāsyāmīti śabalāṃ prāha rājan kathaṃcana //
Rām, Bā, 52, 23.2 etad eva hi me rājan vividhāś ca kriyās tathā //
Rām, Bā, 52, 24.1 adomūlāḥ kriyāḥ sarvā mama rājan na saṃśayaḥ /
Rām, Bā, 53, 2.1 nīyamānā tu śabalā rāma rājñā mahātmanā /
Rām, Bā, 53, 10.2 eṣa tvāṃ nayate rājā balān matto mahābalaḥ //
Rām, Bā, 53, 11.1 na hi tulyaṃ balaṃ mahyaṃ rājā tv adya viśeṣataḥ /
Rām, Bā, 53, 11.2 balī rājā kṣatriyaś ca pṛthivyāḥ patir eva ca //
Rām, Bā, 53, 19.1 sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ /
Rām, Bā, 54, 14.1 kimarthaṃ tapyase rājan brūhi yat te vivakṣitam /
Rām, Bā, 57, 1.2 ṛṣiputraśataṃ rāma rājānam idam abravīt //
Rām, Bā, 57, 6.2 sa rājā punar evaitān idaṃ vacanam abravīt //
Rām, Bā, 57, 9.1 atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ /
Rām, Bā, 57, 11.1 eko hi rājā kākutstha jagāma paramātmavān /
Rām, Bā, 57, 12.1 viśvāmitras tu taṃ dṛṣṭvā rājānaṃ viphalīkṛtam /
Rām, Bā, 57, 13.2 idaṃ jagāda bhadraṃ te rājānaṃ ghoradarśanam //
Rām, Bā, 57, 14.1 kim āgamanakāryaṃ te rājaputra mahābala /
Rām, Bā, 57, 15.1 atha tad vākyam ākarṇya rājā caṇḍālatāṃ gataḥ /
Rām, Bā, 58, 1.1 uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ /
Rām, Bā, 58, 3.2 yajñasāhyakarān rājaṃs tato yakṣyasi nirvṛtaḥ //
Rām, Bā, 59, 14.2 rājaṃs tvaṃ tejasā tasya saśarīro divaṃ vraja //
Rām, Bā, 59, 24.1 ayaṃ rājā mahābhāga guruśāpaparikṣataḥ /
Rām, Bā, 60, 6.2 pranaṣṭe tu paśau vipro rājānam idam abravīt //
Rām, Bā, 60, 7.1 paśur adya hṛto rājan pranaṣṭas tava durnayāt /
Rām, Bā, 60, 7.2 arakṣitāraṃ rājānaṃ ghnanti doṣā nareśvara //
Rām, Bā, 60, 9.1 upādhyāyavacaḥ śrutvā sa rājā puruṣarṣabha /
Rām, Bā, 60, 20.2 vikrītaṃ madhyamaṃ manye rājan putraṃ nayasva mām //
Rām, Bā, 61, 1.2 vyaśrāmyat puṣkare rājā madhyāhne raghunandana //
Rām, Bā, 61, 5.2 rājā ca kṛtakāryaḥ syād ahaṃ dīrghāyur avyayaḥ //
Rām, Bā, 61, 20.2 tvarayā rājasiṃhaṃ tam ambarīṣam uvāca ha //
Rām, Bā, 61, 21.1 rājasiṃha mahāsattva śīghraṃ gacchāvahe sadaḥ /
Rām, Bā, 61, 21.2 nivartayasva rājendra dīkṣāṃ ca samupāhara //
Rām, Bā, 61, 23.1 sadasyānumate rājā pavitrakṛtalakṣaṇam /
Rām, Bā, 61, 26.1 sa ca rājā naraśreṣṭha yajñasya ca samāptavān /
Rām, Bā, 65, 16.2 varayāmāsur āgamya rājāno munipuṃgava //
Rām, Bā, 65, 21.1 tataḥ paramakopena rājāno munipuṃgava /
Rām, Bā, 66, 2.1 tataḥ sa rājā janakaḥ sacivān vyādideśa ha /
Rām, Bā, 66, 6.1 idaṃ dhanurvaraṃ rājan pūjitaṃ sarvarājabhiḥ /
Rām, Bā, 66, 6.1 idaṃ dhanurvaraṃ rājan pūjitaṃ sarvarājabhiḥ /
Rām, Bā, 66, 6.2 mithilādhipa rājendra darśanīyaṃ yadīcchasi //
Rām, Bā, 66, 8.2 rājabhiś ca mahāvīryair aśakyaṃ pūrituṃ tadā //
Rām, Bā, 66, 11.2 darśayaitan mahābhāga anayo rājaputrayoḥ //
Rām, Bā, 66, 15.1 bāḍham ity eva taṃ rājā muniś ca samabhāṣata /
Rām, Bā, 66, 19.2 varjayitvā munivaraṃ rājānaṃ tau ca rāghavau //
Rām, Bā, 66, 20.1 pratyāśvaste jane tasmin rājā vigatasādhvasaḥ /
Rām, Bā, 66, 25.1 rājānaṃ praśritair vākyair ānayantu puraṃ mama /
Rām, Bā, 66, 26.2 prīyamāṇaṃ tu rājānam ānayantu suśīghragāḥ //
Rām, Bā, 66, 27.1 kauśikaś ca tathety āha rājā cābhāṣya mantriṇaḥ /
Rām, Bā, 67, 2.1 te rājavacanād dūtā rājaveśmapraveśitāḥ /
Rām, Bā, 67, 2.1 te rājavacanād dūtā rājaveśmapraveśitāḥ /
Rām, Bā, 67, 3.2 rājānaṃ prayatā vākyam abruvan madhurākṣaram //
Rām, Bā, 67, 4.1 maithilo janako rājā sāgnihotrapuraskṛtaḥ /
Rām, Bā, 67, 7.2 rājānaś ca kṛtāmarṣā nirvīryā vimukhīkṛtāḥ //
Rām, Bā, 67, 8.1 seyaṃ mama sutā rājan viśvāmitrapuraḥsaraiḥ /
Rām, Bā, 67, 9.1 tac ca rājan dhanur divyaṃ madhye bhagnaṃ mahātmanā /
Rām, Bā, 67, 12.1 prītiṃ ca mama rājendra nirvartayitum arhasi /
Rām, Bā, 67, 14.1 dūtavākyaṃ tu tac chrutvā rājā paramaharṣitaḥ /
Rām, Bā, 67, 18.2 suprītaś cābravīd rājā śvo yātreti sa mantriṇaḥ //
Rām, Bā, 68, 1.2 rājā daśaratho hṛṣṭaḥ sumantram idam abravīt //
Rām, Bā, 68, 6.2 rājānam ṛṣibhiḥ sārdhaṃ vrajantaṃ pṛṣṭhato 'nvagāt //
Rām, Bā, 68, 7.2 rājā tu janakaḥ śrīmāñ śrutvā pūjām akalpayat //
Rām, Bā, 68, 8.1 tato rājānam āsādya vṛddhaṃ daśarathaṃ nṛpam /
Rām, Bā, 68, 8.2 janako mudito rājā harṣaṃ ca paramaṃ yayau /
Rām, Bā, 68, 17.1 rājā ca rāghavau putrau niśāmya pariharṣitaḥ /
Rām, Bā, 69, 7.2 so 'bhivādya śatānandaṃ rājānaṃ cāpi dhārmikam //
Rām, Bā, 69, 8.1 rājārhaṃ paramaṃ divyam āsanaṃ cādhyarohata /
Rām, Bā, 69, 12.1 mantriśreṣṭhavacaḥ śrutvā rājā sarṣigaṇas tadā /
Rām, Bā, 69, 13.1 sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 69, 19.1 tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam /
Rām, Bā, 69, 31.1 ādivaṃśaviśuddhānāṃ rājñāṃ paramadharmiṇām /
Rām, Bā, 70, 2.1 rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā /
Rām, Bā, 70, 8.2 pratīndhakasya dharmātmā rājā kīrtirathaḥ sutaḥ //
Rām, Bā, 70, 10.1 mahīdhrakasuto rājā kīrtirāto mahābalaḥ /
Rām, Bā, 70, 15.2 sudhanvā vīryavān rājā mithilām avarodhakaḥ //
Rām, Bā, 70, 17.2 sa hato 'bhimukho rājā sudhanvā tu mayā raṇe //
Rām, Bā, 70, 22.1 rāmalakṣmaṇayo rājan godānaṃ kārayasva ha /
Rām, Bā, 70, 23.2 phalgunyām uttare rājaṃs tasmin vaivāhikaṃ kuru /
Rām, Bā, 71, 3.2 rāmalakṣmaṇayo rājan sītā cormilayā saha //
Rām, Bā, 71, 5.1 bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ /
Rām, Bā, 71, 5.2 asya dharmātmano rājan rūpeṇāpratimaṃ bhuvi /
Rām, Bā, 71, 6.2 varayema sute rājaṃs tayor arthe mahātmanoḥ //
Rām, Bā, 71, 8.1 ubhayor api rājendra sambandhenānubadhyatām /
Rām, Bā, 71, 11.1 ekāhnā rājaputrīṇāṃ catasṛṇāṃ mahāmune /
Rām, Bā, 71, 11.2 pāṇīn gṛhṇantu catvāro rājaputrā mahābalāḥ //
Rām, Bā, 71, 13.2 ubhau munivarau rājā janako vākyam abravīt //
Rām, Bā, 71, 16.2 rājā daśaratho hṛṣṭaḥ pratyuvāca mahīpatim //
Rām, Bā, 71, 17.2 ṛṣayo rājasaṃghāś ca bhavadbhyām abhipūjitāḥ //
Rām, Bā, 71, 19.1 tam āpṛṣṭvā narapatiṃ rājā daśarathas tadā /
Rām, Bā, 71, 20.1 sa gatvā nilayaṃ rājā śrāddhaṃ kṛtvā vidhānataḥ /
Rām, Bā, 71, 21.2 ekaikaśo dadau rājā putrān uddiśya dharmataḥ //
Rām, Bā, 72, 1.1 yasmiṃs tu divase rājā cakre godānam uttamam /
Rām, Bā, 72, 2.2 dṛṣṭvā pṛṣṭvā ca kuśalaṃ rājānam idam abravīt //
Rām, Bā, 72, 3.1 kekayādhipatī rājā snehāt kuśalam abravīt /
Rām, Bā, 72, 4.1 svasrīyaṃ mama rājendra draṣṭukāmo mahīpate /
Rām, Bā, 72, 6.2 atha rājā daśarathaḥ priyātithim upasthitam //
Rām, Bā, 72, 10.1 rājā daśaratho rājan kṛtakautukamaṅgalaiḥ /
Rām, Bā, 72, 10.1 rājā daśaratho rājan kṛtakautukamaṅgalaiḥ /
Rām, Bā, 72, 15.2 avighnaṃ kurutāṃ rājā kimarthaṃ hi vilambyate //
Rām, Bā, 72, 17.1 abravīj janako rājā kausalyānandavardhanam /
Rām, Bā, 72, 23.1 agniṃ pradakṣiṇaṃ kṛtvā vediṃ rājānam eva ca /
Rām, Bā, 72, 27.2 rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ //
Rām, Bā, 73, 1.2 āpṛcchya tau ca rājānau jagāmottaraparvatam //
Rām, Bā, 73, 2.1 viśvāmitre gate rājā vaidehaṃ mithilādhipam /
Rām, Bā, 73, 2.2 āpṛcchyātha jagāmāśu rājā daśarathaḥ purīm //
Rām, Bā, 73, 3.1 atha rājā videhānāṃ dadau kanyādhanaṃ bahu /
Rām, Bā, 73, 6.2 dattvā bahudhanaṃ rājā samanujñāpya pārthivam //
Rām, Bā, 73, 7.2 rājāpy ayodhyādhipatiḥ saha putrair mahātmabhiḥ //
Rām, Bā, 73, 10.1 tān dṛṣṭvā rājaśārdūlo vasiṣṭhaṃ paryapṛcchata /
Rām, Bā, 73, 11.1 rājño daśarathasyaitac chrutvā vākyaṃ mahān ṛṣiḥ /
Rām, Bā, 73, 15.1 vasiṣṭha ṛṣayaś cānye rājā ca sasutas tadā /
Rām, Bā, 74, 5.1 tasya tadvacanaṃ śrutvā rājā daśarathas tadā /
Rām, Bā, 76, 4.1 rāmasya vacanaṃ śrutvā rājā daśarathaḥ sutam /
Rām, Bā, 76, 6.2 siktarājapathāṃ ramyāṃ prakīrṇakusumotkarām //
Rām, Bā, 76, 7.1 rājapraveśasumukhaiḥ paurair maṅgalavādibhiḥ /
Rām, Bā, 76, 7.2 sampūrṇāṃ prāviśad rājā janaughaiḥ samalaṃkṛtām //
Rām, Bā, 76, 8.2 vadhūpratigrahe yuktā yāś cānyā rājayoṣitaḥ //
Rām, Bā, 76, 11.1 abhivādyābhivādyāṃś ca sarvā rājasutās tadā /
Rām, Bā, 76, 18.1 tayā sa rājarṣisuto 'bhirāmayā sameyivān uttamarājakanyayā /
Rām, Ay, 1, 1.1 kasyacit tv atha kālasya rājā daśarathaḥ sutam /
Rām, Ay, 1, 8.1 rājāpi tau mahātejāḥ sasmāra proṣitau sutau /
Rām, Ay, 1, 28.2 dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ //
Rām, Ay, 1, 35.1 atha rājavitīrṇeṣu vividheṣv āsaneṣu ca /
Rām, Ay, 1, 35.2 rājānam evābhimukhā niṣedur niyatā nṛpāḥ //
Rām, Ay, 2, 2.2 svareṇa mahatā rājā jīmūta iva nādayan //
Rām, Ay, 2, 7.1 rājaprabhāvajuṣṭāṃ hi durvahām ajitendriyaiḥ /
Rām, Ay, 2, 16.1 iti tadvacanaṃ śrutvā rājā teṣāṃ manaḥpriyam /
Rām, Ay, 2, 33.2 paśyāmo yauvarājyasthaṃ tava rājottamātmajam //
Rām, Ay, 3, 1.2 pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ //
Rām, Ay, 3, 3.1 iti pratyarcya tān rājā brāhmaṇān idam abravīt /
Rām, Ay, 3, 6.1 tataḥ sumantraṃ dyutimān rājā vacanam abravīt /
Rām, Ay, 3, 7.1 sa tatheti pratijñāya sumantro rājaśāsanāt /
Rām, Ay, 3, 18.2 dideśa rājā ruciraṃ rāmāya paramāsanam //
Rām, Ay, 3, 22.2 uvācedaṃ vaco rājā devendram iva kaśyapaḥ //
Rām, Ay, 3, 31.1 athābhivādya rājānaṃ ratham āruhya rāghavaḥ /
Rām, Ay, 4, 3.1 athāntargṛham āviśya rājā daśarathas tadā /
Rām, Ay, 4, 7.1 tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati /
Rām, Ay, 4, 8.2 prayayau rājabhavanaṃ punar draṣṭuṃ nareśvaram //
Rām, Ay, 4, 19.2 rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati //
Rām, Ay, 4, 29.1 praviśya cātmano veśma rājñoddiṣṭe 'bhiṣecane /
Rām, Ay, 5, 3.1 tatheti ca sa rājānam uktvā vedavidāṃ varaḥ /
Rām, Ay, 5, 11.1 tato yathāvad rāmeṇa sa rājño gurur arcitaḥ /
Rām, Ay, 5, 14.1 sa rājabhavanaprakhyāt tasmād rāmaniveśanāt /
Rām, Ay, 5, 20.2 vyūhann iva janaughaṃ taṃ śanai rājakulaṃ yayau //
Rām, Ay, 5, 22.1 tam āgatam abhiprekṣya hitvā rājāsanaṃ nṛpaḥ /
Rām, Ay, 5, 23.2 viveśāntaḥpuraṃ rājā siṃho giriguhām iva //
Rām, Ay, 6, 21.1 aho mahātmā rājāyam ikṣvākukulanandanaḥ /
Rām, Ay, 6, 24.1 ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ /
Rām, Ay, 7, 2.1 siktarājapathāṃ kṛtsnāṃ prakīrṇakamalotpalām /
Rām, Ay, 7, 7.2 rājā daśaratho rāmam abhiṣecayitānagham //
Rām, Ay, 7, 16.2 rāmaṃ daśaratho rājā yauvarājye 'bhiṣekṣyati //
Rām, Ay, 7, 19.2 ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase //
Rām, Ay, 7, 24.2 rājñā daśarathenādya saputrā tvaṃ tathā kṛtā //
Rām, Ay, 7, 30.2 tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye 'bhiṣekṣyati //
Rām, Ay, 8, 7.2 rāmo rājñaḥ suto jyeṣṭho yauvarājyam ato 'rhati //
Rām, Ay, 8, 13.1 bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ /
Rām, Ay, 8, 13.2 rājavaṃśāt tu bharataḥ kaikeyi parihāsyate //
Rām, Ay, 8, 14.1 na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini /
Rām, Ay, 8, 16.2 anāthavat sukhebhyaś ca rājavaṃśāc ca vatsale //
Rām, Ay, 8, 22.1 tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ /
Rām, Ay, 9, 12.1 tasmin mahati saṃgrāme rājā daśarathas tadā /
Rām, Ay, 9, 18.2 tava priyārthaṃ rājā hi prāṇān api parityajet //
Rām, Ay, 9, 20.2 dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ //
Rām, Ay, 9, 23.2 bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ //
Rām, Ay, 9, 24.2 bharataś ca hatāmitras tava rājā bhaviṣyati //
Rām, Ay, 9, 26.1 prāptakālaṃ tu te manye rājānaṃ vītasādhvasā /
Rām, Ay, 9, 29.2 nāhaṃ samavabudhyeyaṃ kubje rājñaś cikīrṣitam //
Rām, Ay, 9, 41.2 uttiṣṭha kuru kalyāṇaṃ rājānam anudarśaya //
Rām, Ay, 10, 16.1 evam uktas tayā rājā priyayā strīvaśaṃ gataḥ /
Rām, Ay, 11, 4.1 evam uktas tu kaikeyyā rājā daśarathas tadā /
Rām, Ay, 11, 8.2 rājño vilapamānasya na vyabhāsata śarvarī //
Rām, Ay, 11, 11.1 evam uktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ /
Rām, Ay, 11, 12.2 prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ //
Rām, Ay, 11, 14.1 viśuddhabhāvasya hi duṣṭabhāvā tāmrekṣaṇasyāśrukalasya rājñaḥ /
Rām, Ay, 11, 15.1 tataḥ sa rājā punar eva mūrchitaḥ priyām atuṣṭāṃ pratikūlabhāṣiṇīm /
Rām, Ay, 12, 4.2 pradāya pakṣiṇo rājañ jagāma gatim uttamām //
Rām, Ay, 12, 8.1 evaṃ pracodito rājā kaikeyyā nirviśaṅkayā /
Rām, Ay, 12, 13.1 kim idaṃ bhāṣase rājan vākyaṃ gararujopamam /
Rām, Ay, 12, 15.2 rājā pracodito 'bhīkṣṇaṃ kaikeyīm idam abravīt //
Rām, Ay, 12, 17.1 iti rājño vacaḥ śrutvā kaikeyī tadanantaram /
Rām, Ay, 12, 18.1 tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati /
Rām, Ay, 13, 1.2 upatasthur upasthānaṃ saharājapurohitāḥ //
Rām, Ay, 13, 12.2 tathā jātīyam ādāya rājaputrābhiṣecanam //
Rām, Ay, 13, 13.1 te rājavacanāt tatra samavetā mahīpatim /
Rām, Ay, 13, 13.2 apaśyanto 'bruvan ko nu rājño naḥ prativedayet //
Rām, Ay, 13, 14.1 na paśyāmaś ca rājānam uditaś ca divākaraḥ /
Rām, Ay, 13, 15.2 abravīt tān idaṃ sarvān sumantro rājasatkṛtaḥ //
Rām, Ay, 13, 16.2 rājñaḥ saṃpratibuddhasya yac cāgamanakāraṇam //
Rām, Ay, 13, 20.2 pratibudhya tato rājā idaṃ vacanam abravīt //
Rām, Ay, 13, 21.2 iti rājā daśarathaḥ sūtaṃ tatrānvaśāt punaḥ //
Rām, Ay, 13, 22.1 sa rājavacanaṃ śrutvā śirasā pratipūjya tam /
Rām, Ay, 14, 10.2 rājaputram uvācedaṃ sumantro rājasatkṛtaḥ //
Rām, Ay, 14, 10.2 rājaputram uvācedaṃ sumantro rājasatkṛtaḥ //
Rām, Ay, 14, 14.2 saṃcodayati rājānaṃ madarthaṃ madirekṣaṇā //
Rām, Ay, 14, 15.2 dhruvam adyaiva māṃ rājā yauvarājye 'bhiṣekṣyati //
Rām, Ay, 14, 25.1 eṣa śriyaṃ gacchati rāghavo 'dya rājaprasādād vipulāṅgam iṣyan /
Rām, Ay, 15, 3.1 śobhamānam asaṃbādhaṃ taṃ rājapatham uttamam /
Rām, Ay, 15, 6.2 tataḥ sukhataraṃ sarve rāme vatsyāma rājani //
Rām, Ay, 15, 12.1 sa rājakulam āsādya mahendrabhavanopamam /
Rām, Ay, 15, 12.2 rājaputraḥ pitur veśma praviveśa śriyā jvalan //
Rām, Ay, 16, 18.1 ahaṃ hi vacanād rājñaḥ pateyam api pāvake /
Rām, Ay, 16, 19.1 tad brūhi vacanaṃ devi rājño yad abhikāṅkṣitam /
Rām, Ay, 16, 22.1 tatra me yācito rājā bharatasyābhiṣecanam /
Rām, Ay, 16, 28.2 jaṭācīradharo rājñaḥ pratijñām anupālayan //
Rām, Ay, 16, 32.2 svayaṃ yan nāha māṃ rājā bharatasyābhiṣecanam //
Rām, Ay, 16, 43.1 dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ /
Rām, Ay, 16, 44.1 rāmo 'py utthāpya rājānaṃ kaikeyyābhipracoditaḥ /
Rām, Ay, 16, 50.2 yad rājānam avocas tvaṃ mameśvaratarā satī //
Rām, Ay, 17, 3.2 brāhmaṇān vedasampannān vṛddhān rājñābhisatkṛtān //
Rām, Ay, 17, 12.1 satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava /
Rām, Ay, 18, 7.1 tad idaṃ vacanaṃ rājñaḥ punar bālyam upeyuṣaḥ /
Rām, Ay, 18, 7.2 putraḥ ko hṛdaye kuryād rājavṛttam anusmaran //
Rām, Ay, 18, 21.1 yathaiva rājā pūjyas te gauraveṇa tathā hy aham /
Rām, Ay, 19, 17.1 kathaṃ prakṛtisampannā rājaputrī tathāguṇā /
Rām, Ay, 20, 17.1 yair vivāsas tavāraṇye mitho rājan samarthitaḥ /
Rām, Ay, 20, 22.1 sa ced rājany anekāgre rājyavibhramaśaṅkayā /
Rām, Ay, 20, 32.2 rājñaś cāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho //
Rām, Ay, 21, 4.2 guṇavān dayito rājño rāghavo yad vivāsyate //
Rām, Ay, 21, 8.1 kaikeyyā vañcito rājā mayi cāraṇyam āśrite /
Rām, Ay, 21, 13.2 rājā bhartā guruḥ śreṣṭhaḥ sarveṣām īśvaraḥ prabhuḥ //
Rām, Ay, 21, 17.3 bhavatyā mama caivādya rājā prabhavati prabhuḥ //
Rām, Ay, 22, 17.2 paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani //
Rām, Ay, 23, 2.1 virājayan rājasuto rājamārgaṃ narair vṛtam /
Rām, Ay, 23, 4.2 abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate //
Rām, Ay, 23, 4.2 abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate //
Rām, Ay, 23, 20.1 rājñā satyapratijñena pitrā daśarathena me /
Rām, Ay, 23, 31.2 sa hi rājā prabhuś caiva deśasya ca kulasya ca //
Rām, Ay, 23, 32.2 rājānaḥ samprasīdanti prakupyanti viparyaye //
Rām, Ay, 28, 12.1 ye ca rājño dadau divye mahātmā varuṇaḥ svayam /
Rām, Ay, 28, 16.1 tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam /
Rām, Ay, 29, 23.1 sa rājaputram āsādya trijaṭo vākyam abravīt /
Rām, Ay, 29, 23.2 nirdhano bahuputro 'smi rājaputra mahāyaśaḥ /
Rām, Ay, 30, 10.2 na hi rājā priyaṃ putraṃ vivāsayitum arhati //
Rām, Ay, 31, 5.2 vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ //
Rām, Ay, 31, 8.2 āryo hvayati vo rājā gamyatāṃ tatra māciram //
Rām, Ay, 31, 11.2 uvāca rājā taṃ sūtaṃ sumantrānaya me sutam //
Rām, Ay, 31, 13.1 sa rājā putram āyāntaṃ dṛṣṭvā dūrāt kṛtāñjalim /
Rām, Ay, 31, 16.1 strīsahasraninādaś ca saṃjajñe rājaveśmani /
Rām, Ay, 31, 22.2 uvāca rājā samprekṣya vanavāsāya rāghavam //
Rām, Ay, 31, 23.2 ayodhyāyās tvam evādya bhava rājā nigṛhya mām //
Rām, Ay, 32, 11.2 rājā daśaratho vākyam uvācāyatalocanām /
Rām, Ay, 32, 12.1 kaikeyī dviguṇaṃ kruddhā rājānam idam abravīt /
Rām, Ay, 32, 13.1 evam ukto dhig ity eva rājā daśaratho 'bravīt /
Rām, Ay, 32, 14.2 śucir bahumato rājñaḥ kaikeyīm idam abravīt //
Rām, Ay, 32, 16.1 taṃ dṛṣṭvā nāgarāḥ sarve kruddhā rājānam abruvan /
Rām, Ay, 32, 17.1 tān uvāca tato rājā kiṃnimittam idaṃ bhayam /
Rām, Ay, 32, 17.2 tāś cāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo 'bruvan //
Rām, Ay, 32, 20.1 ity evam atyajad rājā sagaro vai sudhārmikaḥ /
Rām, Ay, 32, 21.1 śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ /
Rām, Ay, 32, 22.2 sahaiva rājñā bharatena ca tvaṃ yathāsukhaṃ bhuṅkṣva cirāya rājyam //
Rām, Ay, 33, 2.1 tyaktabhogasya me rājan vane vanyena jīvataḥ /
Rām, Ay, 34, 1.2 samīkṣya saha bhāryābhī rājā vigatacetanaḥ //
Rām, Ay, 34, 12.1 rājño vacanam ājñāya sumantraḥ śīghravikramaḥ /
Rām, Ay, 34, 13.1 taṃ rathaṃ rājaputrāya sūtaḥ kanakabhūṣitam /
Rām, Ay, 34, 14.1 rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye /
Rām, Ay, 35, 1.2 upasaṃgṛhya rājānaṃ cakrur dīnāḥ pradakṣiṇam //
Rām, Ay, 35, 10.1 ratham āroha bhadraṃ te rājaputra mahāyaśaḥ /
Rām, Ay, 35, 24.1 atha rājā vṛtaḥ strībhir dīnābhir dīnacetanaḥ /
Rām, Ay, 35, 26.1 pitā ca rājā kākutsthaḥ śrīmān sannas tadā babhau /
Rām, Ay, 35, 27.2 narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam //
Rām, Ay, 35, 29.2 rājānaṃ mātaraṃ caiva dadarśānugatau pathi /
Rām, Ay, 35, 33.1 tiṣṭheti rājā cukrośa yāhi yāhīti rāghavaḥ /
Rām, Ay, 35, 34.1 nāśrauṣam iti rājānam upālabdho 'pi vakṣyasi /
Rām, Ay, 35, 36.1 nyavartata jano rājño rāmaṃ kṛtvā pradakṣiṇam /
Rām, Ay, 35, 38.2 niśamya rājā kṛpaṇaḥ sabhāryo vyavasthitas taṃ sutam īkṣamāṇaḥ //
Rām, Ay, 36, 5.1 kaikeyyā kliśyamānena rājñā saṃcodito vanam /
Rām, Ay, 36, 6.1 aho niścetano rājā jīvalokasya sampriyam /
Rām, Ay, 37, 2.1 yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam /
Rām, Ay, 37, 5.2 uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ //
Rām, Ay, 37, 12.2 rājño nātibabhau rūpaṃ grastasyāṃśumato yathā //
Rām, Ay, 37, 19.1 ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ /
Rām, Ay, 37, 21.2 vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam //
Rām, Ay, 37, 23.2 iti bruvantaṃ rājānam anayan dvāradarśinaḥ //
Rām, Ay, 38, 6.1 gajarājagatir vīro mahābāhur dhanurdharaḥ /
Rām, Ay, 40, 2.1 nivartite 'pi ca balāt suhṛdvarge ca rājani /
Rām, Ay, 40, 9.1 sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ /
Rām, Ay, 43, 4.2 rājānaṃ dhig daśarathaṃ kāmasya vaśam āgatam //
Rām, Ay, 43, 6.1 yā putram īdṛśaṃ rājñaḥ pravāsayati dhārmikam /
Rām, Ay, 43, 11.1 sa mahīṃ manunā rājñā dattām ikṣvākave purā /
Rām, Ay, 44, 9.1 tatra rājā guho nāma rāmasyātmasamaḥ sakhā /
Rām, Ay, 44, 22.1 ete hi dayitā rājñaḥ pitur daśarathasya me /
Rām, Ay, 45, 2.2 pratyāśvasihi sādhv asyāṃ rājaputra yathāsukham //
Rām, Ay, 45, 12.1 asmin pravrajito rājā na ciraṃ vartayiṣyati /
Rām, Ay, 45, 13.2 nirghoṣoparataṃ tāta manye rājaniveśanam //
Rām, Ay, 45, 14.1 kausalyā caiva rājā ca tathaiva jananī mama /
Rām, Ay, 45, 16.2 rājavyasanasaṃsṛṣṭā sā purī vinaśiṣyati //
Rām, Ay, 45, 23.2 tiṣṭhato rājaputrasya śarvarī sātyavartata //
Rām, Ay, 46, 15.2 yathā daśaratho rājā māṃ na śocet tathā kuru //
Rām, Ay, 46, 20.1 adṛṣṭaduḥkhaṃ rājānaṃ vṛddham āryaṃ jitendriyam /
Rām, Ay, 46, 23.1 evam uktvā tu rājānaṃ mātaraṃ ca sumantra me /
Rām, Ay, 46, 27.1 bharataś cāpi vaktavyo yathā rājani vartase /
Rām, Ay, 46, 52.2 rājānaṃ nātiśaṅketa mithyāvādīti dhārmikam //
Rām, Ay, 46, 54.1 mama priyārthaṃ rājñaś ca sarathas tvaṃ purīṃ vraja /
Rām, Ay, 46, 56.1 tat kṣīraṃ rājaputrāya guhaḥ kṣipram upāharat /
Rām, Ay, 47, 9.1 idaṃ vyasanam ālokya rājñaś ca mativibhramam /
Rām, Ay, 47, 13.2 evam āpadyate kṣipraṃ rājā daśaratho yathā //
Rām, Ay, 48, 16.1 tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ /
Rām, Ay, 49, 1.1 uṣitvā rajanīṃ tatra rājaputrāv ariṃdamau /
Rām, Ay, 51, 14.2 yatra rājā daśarathas tad evopayayau gṛham //
Rām, Ay, 51, 15.1 so 'vatīrya rathāc chīghraṃ rājaveśma praviśya ca /
Rām, Ay, 51, 19.1 satyarūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan /
Rām, Ay, 51, 20.1 sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnam āturam /
Rām, Ay, 51, 22.1 sa tūṣṇīm eva tac chrutvā rājā vibhrāntacetanaḥ /
Rām, Ay, 52, 1.1 pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ /
Rām, Ay, 52, 3.1 rājā tu rajasā sūtaṃ dhvastāṅgaṃ samupasthitam /
Rām, Ay, 52, 7.2 rājaputrau kathaṃ pādair avaruhya rathād gatau //
Rām, Ay, 52, 10.2 uvāca vācā rājānaṃ sabāṣpaparirabdhayā //
Rām, Ay, 52, 18.2 kenāyam aparādhena rājaputro vivāsitaḥ //
Rām, Ay, 52, 24.1 adṛṣṭapūrvavyasanā rājaputrī yaśasvinī /
Rām, Ay, 52, 26.2 tathaiva sītā rudatī tapasvinī nirīkṣate rājarathaṃ tathaiva mām //
Rām, Ay, 53, 2.1 ubhābhyāṃ rājaputrābhyām atha kṛtvāham añjalim /
Rām, Ay, 53, 14.2 bāṣpopahatayā rājā taṃ sūtam idam abravīt //
Rām, Ay, 53, 25.2 itīva rājā vilapan mahāyaśāḥ papāta tūrṇaṃ śayane sa mūrchitaḥ //
Rām, Ay, 55, 18.2 tṛtīyā jñātayo rājaṃś caturthī neha vidyate //
Rām, Ay, 55, 21.1 imāṃ giraṃ dāruṇaśabdasaṃśritāṃ niśamya rājāpi mumoha duḥkhitaḥ /
Rām, Ay, 56, 1.1 evaṃ tu kruddhayā rājā rāmamātrā saśokayā /
Rām, Ay, 56, 7.1 tad vākyaṃ karuṇaṃ rājñaḥ śrutvā dīnasya bhāṣitam /
Rām, Ay, 56, 8.1 sa mūrdhni baddhvā rudatī rājñaḥ padmam ivāñjalim /
Rām, Ay, 57, 1.2 atha rājā daśarathaḥ sa cintām abhyapadyata //
Rām, Ay, 57, 3.1 sa rājā rajanīṃ ṣaṣṭhīṃ rāme pravrajite vanam /
Rām, Ay, 57, 29.1 kiṃ tavāpakṛtaṃ rājan vane nivasatā mayā /
Rām, Ay, 57, 35.1 iyam ekapadī rājan yato me pitur āśramaḥ /
Rām, Ay, 57, 36.1 viśalyaṃ kuru māṃ rājan marma me niśitaḥ śaraḥ /
Rām, Ay, 57, 37.1 na dvijātir ahaṃ rājan mā bhūt te manaso vyathā /
Rām, Ay, 58, 19.2 phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā //
Rām, Ay, 58, 20.1 kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ /
Rām, Ay, 58, 44.1 adyaiva jahi māṃ rājan maraṇe nāsti me vyathā /
Rām, Ay, 58, 46.2 evaṃ tvaṃ putraśokena rājan kālaṃ kariṣyasi //
Rām, Ay, 58, 56.2 rājā daśarathaḥ śocañ jīvitāntam upāgamat //
Rām, Ay, 59, 6.1 tā vepathuparītāś ca rājñaḥ prāṇeṣu śaṅkitāḥ /
Rām, Ay, 60, 2.2 upagṛhya śiro rājñaḥ kaikeyīṃ pratyabhāṣata //
Rām, Ay, 60, 3.2 tyaktvā rājānam ekāgrā nṛśaṃse duṣṭacāriṇi //
Rām, Ay, 60, 7.1 aniyoge niyuktena rājñā rāmaṃ vivāsitam /
Rām, Ay, 60, 12.2 rājñaḥ sarvāṇy athādiṣṭāś cakruḥ karmāṇy anantaram //
Rām, Ay, 60, 13.1 na tu saṃkālanaṃ rājño vinā putreṇa mantriṇaḥ /
Rām, Ay, 60, 16.2 purī nārājatāyodhyā hīnā rājñā mahātmanā //
Rām, Ay, 61, 1.2 sametya rājakartāraḥ sabhām īyur dvijātayaḥ //
Rām, Ay, 61, 3.2 vasiṣṭham evābhimukhāḥ śreṣṭhaṃ rājapurohitam //
Rām, Ay, 61, 6.2 pure rājagṛhe ramye mātāmahaniveśane //
Rām, Ay, 61, 7.1 ikṣvākūṇām ihādyaiva kaścid rājā vidhīyatām /
Rām, Ay, 61, 22.2 te 'pi bhāvāya kalpante rājadaṇḍanipīḍitāḥ //
Rām, Ay, 61, 23.2 rājā cen na bhavel loke vibhajan sādhvasādhunī //
Rām, Ay, 61, 25.2 kumāram ikṣvākusutaṃ vadānyaṃ tvam eva rājānam ihābhiṣiñca //
Rām, Ay, 62, 2.1 yad asau mātulakule pure rājagṛhe sukhī /
Rām, Ay, 62, 6.1 puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavair hayaiḥ /
Rām, Ay, 62, 9.2 kṣipram ādāya rājñaś ca bharatasya ca gacchata /
Rām, Ay, 63, 2.2 putro rājādhirājasya subhṛśaṃ paryatapyata //
Rām, Ay, 63, 13.2 prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ //
Rām, Ay, 63, 15.2 ahaṃ rāmo 'thavā rājā lakṣmaṇo vā mariṣyati //
Rām, Ay, 63, 18.2 bhayaṃ mahat taddhṛdayān na yāti me vicintya rājānam acintyadarśanam //
Rām, Ay, 64, 2.1 samāgamya tu rājñā ca rājaputreṇa cārcitāḥ /
Rām, Ay, 64, 2.1 samāgamya tu rājñā ca rājaputreṇa cārcitāḥ /
Rām, Ay, 64, 2.2 rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ //
Rām, Ay, 64, 6.1 kaccit sukuśalī rājā pitā daśaratho mama /
Rām, Ay, 64, 13.1 rājan pitur gamiṣyāmi sakāśaṃ dūtacoditaḥ /
Rām, Ay, 65, 6.1 rājaputro mahāraṇyam anabhīkṣṇopasevitam /
Rām, Ay, 65, 13.2 ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha //
Rām, Ay, 65, 26.2 tāny aniṣṭāny ayodhyāyāṃ prekṣya rājagṛhaṃ yayau /
Rām, Ay, 66, 9.1 yan me dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ /
Rām, Ay, 66, 10.1 rājavākyaharair dūtais tvaryamāṇo 'ham āgataḥ /
Rām, Ay, 66, 12.1 rājā bhavati bhūyiṣṭham ihāmbāyā niveśane /
Rām, Ay, 66, 19.1 uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ /
Rām, Ay, 66, 21.1 abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati /
Rām, Ay, 66, 23.1 amba kenātyagād rājā vyādhinā mayy anāgate /
Rām, Ay, 66, 28.1 ārye kim abravīd rājā pitā me satyavikramaḥ /
Rām, Ay, 66, 29.2 rāmeti rājā vilapan hā sīte lakṣmaṇeti ca /
Rām, Ay, 66, 35.1 sa hi rājasutaḥ putra cīravāsā mahāvanam /
Rām, Ay, 66, 38.1 kaccin na paradārān vā rājaputro 'bhimanyate /
Rām, Ay, 66, 44.1 tvayā tv idānīṃ dharmajña rājatvam avalambyatām /
Rām, Ay, 66, 45.2 saṃkālya rājānam adīnasattvam ātmānam urvyām abhiṣecayasva //
Rām, Ay, 67, 3.2 rājānaṃ pretabhāvasthaṃ kṛtvā rāmaṃ ca tāpasam //
Rām, Ay, 68, 3.1 kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ /
Rām, Ay, 69, 17.1 paripālayamānasya rājño bhūtāni putravat /
Rām, Ay, 69, 24.1 rājastrībālavṛddhānāṃ vadhe yat pāpam ucyate /
Rām, Ay, 70, 2.1 alaṃ śokena bhadraṃ te rājaputra mahāyaśaḥ /
Rām, Ay, 70, 6.1 kiṃ te vyavasitaṃ rājan proṣite mayy anāgate /
Rām, Ay, 70, 8.1 yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure /
Rām, Ay, 70, 9.1 vidhavā pṛthivī rājaṃs tvayā hīnā na rājate /
Rām, Ay, 70, 14.1 śibikāyām athāropya rājānaṃ gatacetanam /
Rām, Ay, 71, 3.2 brāhmaṇebhyo dadau putro rājñas tasyaurdhvadaihikam //
Rām, Ay, 71, 16.2 vihīnā yā tvayā rājñā dharmajñena mahātmanā //
Rām, Ay, 72, 4.2 utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ //
Rām, Ay, 72, 6.1 liptā candanasāreṇa rājavastrāṇi bibhratī /
Rām, Ay, 72, 17.1 tena bhāṇḍena saṃkīrṇaṃ śrīmadrājaniveśanam /
Rām, Ay, 73, 3.1 tvam adya bhava no rājā rājaputra mahāyaśaḥ /
Rām, Ay, 73, 3.1 tvam adya bhava no rājā rājaputra mahāyaśaḥ /
Rām, Ay, 73, 7.1 jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ /
Rām, Ay, 73, 12.2 vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati //
Rām, Ay, 75, 4.2 nāhaṃ rājeti cāpy uktvā śatrughnam idam abravīt //
Rām, Ay, 75, 5.2 visṛjya mayi duḥkhāni rājā daśaratho gataḥ //
Rām, Ay, 75, 6.2 paribhramati rājaśrīr naur ivākarṇikā jale //
Rām, Ay, 75, 8.1 tathā tasmin vilapati vasiṣṭho rājadharmavit /
Rām, Ay, 76, 3.1 rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit /
Rām, Ay, 76, 4.1 tāta rājā daśarathaḥ svargato dharmam ācaran /
Rām, Ay, 76, 15.1 rāmam evānugacchāmi sa rājā dvipadāṃ varaḥ /
Rām, Ay, 77, 4.2 anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam //
Rām, Ay, 77, 5.2 anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam //
Rām, Ay, 79, 5.1 tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ /
Rām, Ay, 79, 6.2 ahaṃ cānugamiṣyāmi rājaputra mahāyaśaḥ //
Rām, Ay, 80, 13.1 asmin pravrājite rājā na ciraṃ vartayiṣyati /
Rām, Ay, 80, 14.2 nirghoṣoparataṃ nūnam adya rājaniveśanam //
Rām, Ay, 80, 15.1 kausalyā caiva rājā ca tathaiva jananī mama /
Rām, Ay, 80, 23.2 tiṣṭhato rājaputrasya śarvarī sātyavartata //
Rām, Ay, 81, 8.2 adya rājakulasyāsya tvadadhīnaṃ hi jīvitam //
Rām, Ay, 81, 9.2 vṛtte daśarathe rājñi nātha ekas tvam adya naḥ //
Rām, Ay, 81, 16.2 iti tena vayaṃ rājann anunītā mahātmanā //
Rām, Ay, 83, 7.1 sukhā naḥ śarvarī rājan pūjitāś cāpi te vayam /
Rām, Ay, 83, 10.1 te tathoktāḥ samutthāya tvaritā rājaśāsanāt /
Rām, Ay, 83, 13.2 kausalyā ca sumitrā ca yāś cānyā rājayoṣitaḥ //
Rām, Ay, 83, 14.2 anantaraṃ rājadārās tathaiva śakaṭāpaṇāḥ //
Rām, Ay, 84, 7.2 jānan daśarathaṃ vṛttaṃ na rājānam udāharat //
Rām, Ay, 85, 30.1 sitameghanibhaṃ cāpi rājaveśma sutoraṇam /
Rām, Ay, 85, 35.1 tatra rājāsanaṃ divyaṃ vyajanaṃ chattram eva ca /
Rām, Ay, 85, 35.2 bharato mantribhiḥ sārdham abhyavartata rājavat //
Rām, Ay, 85, 43.2 ete gandharvarājāno bharatasyāgrato jaguḥ //
Rām, Ay, 86, 14.1 prayāṇam iti ca śrutvā rājarājasya yoṣitaḥ /
Rām, Ay, 86, 24.2 rājā putravihīnaś ca svargaṃ daśaratho gataḥ //
Rām, Ay, 87, 23.1 atha nātra naravyāghrau rājaputrau paraṃtapau /
Rām, Ay, 88, 19.1 idam evāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare /
Rām, Ay, 89, 4.2 rājantīṃ rājarājasya nalinīm iva sarvataḥ //
Rām, Ay, 90, 6.1 rājā vā rājamātro vā mṛgayām aṭate vane /
Rām, Ay, 92, 9.1 subhagaś citrakūṭo 'sau girirājopamo giriḥ /
Rām, Ay, 93, 37.1 duḥkhābhitapto bharato rājaputro mahābalaḥ /
Rām, Ay, 93, 40.1 tataḥ sumantreṇa guhena caiva samīyatū rājasutāv araṇye /
Rām, Ay, 94, 4.1 kaccid daśaratho rājā kuśalī satyasaṃgaraḥ /
Rām, Ay, 94, 11.1 mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava /
Rām, Ay, 94, 19.2 rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam //
Rām, Ay, 94, 41.2 rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ //
Rām, Ay, 94, 43.3 utthāyotthāya pūrvāhṇe rājaputro mahāpathe //
Rām, Ay, 94, 58.2 kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa //
Rām, Ay, 95, 1.2 kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati //
Rām, Ay, 95, 2.2 jyeṣṭhaputre sthite rājan na kanīyān bhaven nṛpaḥ //
Rām, Ay, 95, 4.1 rājānaṃ mānuṣaṃ prāhur devatve saṃmato mama /
Rām, Ay, 95, 5.2 divam ārya gato rājā yāyajūkaḥ satāṃ mataḥ //
Rām, Ay, 95, 14.1 aho bharata siddhārtho yena rājā tvayānagha /
Rām, Ay, 95, 26.2 siṣicus tūdakaṃ rājñe tata etad bhavatv iti //
Rām, Ay, 95, 28.1 etat te rājaśārdūla vimalaṃ toyam akṣayam /
Rām, Ay, 96, 2.1 rājapatnyaś ca gacchantyo mandaṃ mandākinīṃ prati /
Rām, Ay, 96, 3.2 sumitrām abravīd dīnā yāś cānyā rājayoṣitaḥ //
Rām, Ay, 97, 22.1 sa ca pramāṇaṃ dharmātmā rājā lokagurus tava /
Rām, Ay, 98, 49.1 guruḥ kriyāvān vṛddhaś ca rājā pretaḥ piteti ca /
Rām, Ay, 98, 51.2 rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā //
Rām, Ay, 99, 2.2 jātaḥ putro daśarathāt kaikeyyāṃ rājasattamāt //
Rām, Ay, 99, 4.2 samprahṛṣṭo dadau rājā varam ārādhitaḥ prabhuḥ //
Rām, Ay, 99, 6.2 tac ca rājā tathā tasyai niyuktaḥ pradadau varam //
Rām, Ay, 99, 9.2 kartum arhati rājendraṃ kṣipram evābhiṣecanāt //
Rām, Ay, 99, 10.1 ṛṇān mocaya rājānaṃ matkṛte bharata prabhum /
Rām, Ay, 99, 14.1 evaṃ rājarṣayaḥ sarve pratītā rājanandana /
Rām, Ay, 99, 16.2 ābhyāṃ tu sahito rājan vaidehyā lakṣmaṇena ca //
Rām, Ay, 99, 17.1 tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānām aham api rājarāṇ mṛgāṇām /
Rām, Ay, 99, 17.1 tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānām aham api rājarāṇ mṛgāṇām /
Rām, Ay, 100, 9.1 rājabhogān anubhavan mahārhān pārthivātmaja /
Rām, Ay, 100, 10.2 anyo rājā tvam anyaś ca tasmāt kuru yad ucyate //
Rām, Ay, 101, 9.2 yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ //
Rām, Ay, 101, 10.1 satyam evānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam /
Rām, Ay, 102, 6.2 tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam //
Rām, Ay, 102, 10.1 anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha /
Rām, Ay, 102, 15.1 tāṃs tu sarvān prativyūhya yuddhe rājā pravāsitaḥ /
Rām, Ay, 102, 19.1 sa rājā sagaro nāma yaḥ samudram akhānayat /
Rām, Ay, 102, 28.2 ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ //
Rām, Ay, 102, 30.1 ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ /
Rām, Ay, 103, 1.1 vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ /
Rām, Ay, 103, 11.1 sa hi rājā janayitā pitā daśaratho mama /
Rām, Ay, 103, 32.1 vṛto rājā hi kaikeyyā mayā tadvacanaṃ kṛtam /
Rām, Ay, 104, 4.2 bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ //
Rām, Ay, 104, 10.1 rājadharmam anuprekṣya kuladharmānusaṃtatim /
Rām, Ay, 107, 3.1 gataś ca hi divaṃ rājā vanasthaś ca gurur mama /
Rām, Ay, 107, 3.2 rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ //
Rām, Ay, 108, 23.1 ity uktavantaṃ rāmas taṃ rājaputras tapasvinam /
Rām, Ay, 109, 15.1 rājaputri śrutaṃ tv etan muner asya samīritam /
Rām, Ār, 1, 17.2 pūjanīyaś ca mānyaś ca rājā daṇḍadharo guruḥ //
Rām, Ār, 1, 18.2 rājā tasmād varān bhogān bhuṅkte lokanamaskṛtaḥ //
Rām, Ār, 1, 19.2 nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ //
Rām, Ār, 1, 20.1 nyastadaṇḍā vayaṃ rājañ jitakrodhā jitendriyāḥ /
Rām, Ār, 2, 16.3 atyantasukhasaṃvṛddhāṃ rājaputrīṃ yaśasvinīm //
Rām, Ār, 3, 4.2 hanta vakṣyāmi te rājan nibodha mama rāghava //
Rām, Ār, 3, 20.2 iti vaiśravaṇo rājā rambhāsaktam uvāca ha //
Rām, Ār, 5, 13.2 tatra rājñaś caturbhāgaḥ prajā dharmeṇa rakṣataḥ //
Rām, Ār, 9, 21.1 ity evam uktvā vacanaṃ mahātmā sītāṃ priyāṃ maithilarājaputrīm /
Rām, Ār, 11, 2.1 rājā daśaratho nāma jyeṣṭhas tasya suto balī /
Rām, Ār, 11, 27.1 rājā sarvasya lokasya dharmacārī mahārathaḥ /
Rām, Ār, 15, 39.2 kṛtābhiṣekas tv agarājaputryā rudraḥ sanandī bhagavān iveśaḥ //
Rām, Ār, 16, 13.1 āsīd daśaratho nāma rājā tridaśavikramaḥ /
Rām, Ār, 18, 12.1 gandharvarājapratimau pārthivavyañjanānvitau /
Rām, Ār, 22, 34.2 tau rājaputrau sahasābhyupetā mālā grahāṇām iva candrasūryau //
Rām, Ār, 28, 10.2 aham āsādito rājā prāṇān hantuṃ niśācara //
Rām, Ār, 30, 8.2 viśālavakṣasaṃ vīraṃ rājalakṣmaṇalakṣitam //
Rām, Ār, 31, 7.2 ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi //
Rām, Ār, 31, 9.2 cāreṇa tasmād ucyante rājāno dīrghacakṣuṣaḥ //
Rām, Ār, 31, 19.1 apramattaś ca yo rājā sarvajño vijitendriyaḥ /
Rām, Ār, 31, 19.2 kṛtajño dharmaśīlaś ca sa rājā tiṣṭhate ciram //
Rām, Ār, 31, 20.2 vyaktakrodhaprasādaś ca sa rājā pūjyate janaiḥ //
Rām, Ār, 35, 2.1 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ /
Rām, Ār, 35, 7.2 ātmānaṃ svajanaṃ rāṣṭraṃ sa rājā hanti durmatiḥ //
Rām, Ār, 35, 13.2 rājā sarvasya lokasya devānām iva vāsavaḥ //
Rām, Ār, 35, 23.1 ahaṃ tu manye tava na kṣamaṃ raṇe samāgamaṃ kosalarājasūnunā /
Rām, Ār, 36, 5.1 ity evam ukto dharmātmā rājā daśarathas tadā /
Rām, Ār, 36, 7.1 ity evam uktaḥ sa munī rājānaṃ punar abravīt /
Rām, Ār, 36, 26.1 pramadānāṃ sahasrāṇi tava rājan parigrahaḥ /
Rām, Ār, 38, 9.2 udyatāñjalinā rājño ya icched bhūtim ātmanaḥ //
Rām, Ār, 38, 11.2 nābhinandati tad rājā mānārho mānavarjitam //
Rām, Ār, 38, 12.1 pañcarūpāṇi rājāno dhārayanty amitaujasaḥ /
Rām, Ār, 38, 20.2 rājño hi pratikūlastho na jātu sukham edhate //
Rām, Ār, 39, 1.1 ājñapto rājavad vākyaṃ pratikūlaṃ niśācaraḥ /
Rām, Ār, 39, 3.1 kas tvayā sukhinā rājan nābhinandati pāpakṛt /
Rām, Ār, 39, 7.1 amātyaiḥ kāmavṛtto hi rājā kāpatham āśritaḥ /
Rām, Ār, 39, 15.2 yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ //
Rām, Ār, 41, 5.2 anena nihatā rāma rājānaḥ kāmarūpiṇā //
Rām, Ār, 41, 12.1 na cāsya sadṛśo rājan dṛṣṭapūrvo mṛgaḥ purā /
Rām, Ār, 41, 29.2 ghnanti lakṣmaṇa rājāno mṛgayāyāṃ mahāvane //
Rām, Ār, 42, 3.1 taṃ vañcayāno rājendram āpatantaṃ nirīkṣya vai /
Rām, Ār, 45, 5.2 abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ //
Rām, Ār, 45, 31.1 pūrṇacandrānanaṃ vīraṃ rājavatsaṃ jitendriyam /
Rām, Ār, 46, 13.1 tatra tvaṃ vasatī sīte rājaputri mayā saha /
Rām, Ār, 46, 15.1 sthāpayitvā priyaṃ putraṃ rājñā daśarathena yaḥ /
Rām, Ār, 46, 21.2 yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ //
Rām, Ār, 48, 4.1 rājā sarvasya lokasya mahendravaruṇopamaḥ /
Rām, Ār, 48, 6.1 kathaṃ rājā sthito dharme paradārān parāmṛśet /
Rām, Ār, 48, 6.2 rakṣaṇīyā viśeṣeṇa rājadārā mahābala /
Rām, Ār, 48, 8.2 vyavasyanty anu rājānaṃ dharmaṃ paulastyanandana //
Rām, Ār, 48, 9.1 rājā dharmaś ca kāmaś ca dravyāṇāṃ cottamo nidhiḥ /
Rām, Ār, 50, 13.2 rarāja rājaputrī tu vidyut saudāmanī yathā //
Rām, Ār, 54, 2.1 rājā daśaratho nāma dharmasetur ivācalaḥ /
Rām, Ār, 54, 26.1 sa tāḥ provāca rājā tu rāvaṇo ghoradarśanaḥ /
Rām, Ār, 61, 12.1 yena rājan hṛtā sītā tam anveṣitum arhasi /
Rām, Ār, 62, 3.2 rājñā daśarathenāsīl labdho 'mṛtam ivāmaraiḥ //
Rām, Ār, 62, 4.2 rājā devatvam āpanno bharatasya yathā śrutam //
Rām, Ār, 64, 26.1 rājā daśarathaḥ śrīmān yathā mama mahāyaśāḥ /
Rām, Ki, 2, 17.2 na hy abuddhiṃ gato rājā sarvabhūtāni śāsti hi //
Rām, Ki, 2, 20.2 rājāno bahumitrāś ca viśvāso nātra hi kṣamaḥ //
Rām, Ki, 2, 22.1 kṛtyeṣu vālī medhāvī rājāno bahudarśanāḥ /
Rām, Ki, 3, 19.2 rājñā vānaramukhyānāṃ hanumān nāma vānaraḥ //
Rām, Ki, 4, 6.1 rājā daśaratho nāma dyutimān dharmavatsalaḥ /
Rām, Ki, 10, 4.1 tvam eva rājā mānārhaḥ sadā cāhaṃ yathāpurā /
Rām, Ki, 10, 5.2 yāce tvāṃ śirasā rājan mayā baddho 'yam añjaliḥ //
Rām, Ki, 10, 6.2 rājabhāve niyukto 'haṃ śūnyadeśajigīṣayā //
Rām, Ki, 11, 10.2 abravīd vacanaṃ rājann asuraṃ kālacoditam //
Rām, Ki, 14, 19.2 rājadoṣaparāmṛṣṭāḥ kulastriya ivākulāḥ //
Rām, Ki, 15, 20.2 vigrahaṃ mā kṛthā vīra bhrātrā rājan balīyasā //
Rām, Ki, 17, 22.2 liṅgam apy asti te rājan dṛśyate dharmasaṃhitam //
Rām, Ki, 17, 24.1 rāma rājakule jāto dharmavān iti viśrutaḥ /
Rām, Ki, 17, 25.2 pārthivānāṃ guṇā rājan daṇḍaś cāpy apakāriṣu //
Rām, Ki, 17, 28.2 rājavṛttir asaṃkīrṇā na nṛpāḥ kāmavṛttayaḥ //
Rām, Ki, 17, 29.2 rājavṛttaiś ca saṃkīrṇaḥ śarāsanaparāyaṇaḥ //
Rām, Ki, 17, 32.1 rājahā brahmahā goghnaś coraḥ prāṇivadhe rataḥ /
Rām, Ki, 17, 35.1 carma cāsthi ca me rājan na spṛśanti manīṣiṇaḥ /
Rām, Ki, 17, 45.2 samīkṣya rāmaṃ ravisaṃnikāśaṃ tūṣṇīṃ babhūvāmararājasūnuḥ //
Rām, Ki, 18, 8.2 vikramaś ca yathā dṛṣṭaḥ sa rājā deśakālavit //
Rām, Ki, 18, 12.2 kāmatantrapradhānaś ca na sthito rājavartmani //
Rām, Ki, 18, 30.1 rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
Rām, Ki, 18, 37.2 rājāno vānaraśreṣṭha pradātāro na saṃśayaḥ //
Rām, Ki, 18, 49.2 sugrīve cāṅgade rājaṃs tāṃ cintayitum arhasi //
Rām, Ki, 19, 8.1 vānarā rājasiṃhasya yasya yūyaṃ puraḥsarāḥ /
Rām, Ki, 21, 10.2 rājñas tat kriyatāṃ sarvam eṣa kālasya niścayaḥ //
Rām, Ki, 21, 16.1 na hi mama harirājasaṃśrayāt kṣamataram asti paratra ceha vā /
Rām, Ki, 22, 7.2 yady apy asukaraṃ rājan kartum eva tad arhasi //
Rām, Ki, 23, 23.2 abhivādaya rājānaṃ pitaraṃ putra mānadam //
Rām, Ki, 23, 29.1 rājaśrīr na jahāti tvāṃ gatāsum api mānada /
Rām, Ki, 24, 24.1 ājñāpayat tadā rājā sugrīvaḥ plavageśvaraḥ /
Rām, Ki, 24, 26.1 rājñām ṛddhiviśeṣā hi dṛśyante bhuvi yādṛśāḥ /
Rām, Ki, 24, 35.1 imās tās tava rājendravānaryo vallabhāḥ sadā /
Rām, Ki, 24, 37.1 ete hi sacivā rājaṃs tāraprabhṛtayas tava /
Rām, Ki, 28, 15.2 tvaramāṇo 'pi san prājñas tava rājan vaśānugaḥ //
Rām, Ki, 29, 33.2 kṛpāṃ na kurute rājā sugrīvo mayi lakṣmaṇa //
Rām, Ki, 30, 43.2 rājaṃs tiṣṭha svasamaye bhava satyapratiśravaḥ //
Rām, Ki, 31, 21.2 rājaṃs tiṣṭha svasamaye bhartur bhāryeva tadvaśe //
Rām, Ki, 33, 7.2 kṛtajñaḥ satyavādī ca rājā loke mahīyate //
Rām, Ki, 33, 8.1 yas tu rājā sthito 'dharme mitrāṇām upakāriṇām /
Rām, Ki, 36, 12.2 hantavyās te durātmāno rājaśāsanadūṣakāḥ //
Rām, Ki, 36, 17.2 prayātāḥ prahitā rājñā harayas tatkṣaṇena vai //
Rām, Ki, 37, 8.1 tān uvāca tataḥ prāptān rājārkasadṛśaprabhaḥ /
Rām, Ki, 37, 20.2 vibhajya satataṃ vīra sa rājā harisattama //
Rām, Ki, 37, 22.2 trivargaphalabhoktā tu rājā dharmeṇa yujyate //
Rām, Ki, 37, 32.1 āgamiṣyanti te rājan mahendrasamavikramāḥ /
Rām, Ki, 39, 1.1 atha rājā samṛddhārthaḥ sugrīvaḥ plavageśvaraḥ /
Rām, Ki, 41, 2.2 tārāyāḥ pitaraṃ rājā śvaśuraṃ bhīmavikramam //
Rām, Ki, 41, 29.2 abhiṣiktaḥ surai rājā meghavān nāma parvataḥ //
Rām, Ki, 41, 32.1 teṣāṃ madhye sthito rājā merur uttamaparvataḥ /
Rām, Ki, 42, 2.1 uvāca rājā mantrajñaḥ sarvavānarasaṃmatam /
Rām, Ki, 42, 22.1 tatra vaiśravaṇo rājā sarvabhūtanamaskṛtaḥ /
Rām, Ki, 44, 7.1 tataḥ sarvā diśo rājā codayitvā yathātatham /
Rām, Ki, 44, 8.1 evaṃ saṃcoditāḥ sarve rājñā vānarayūthapāḥ /
Rām, Ki, 45, 14.1 idānīṃ me smṛtaṃ rājan yathā vālī harīśvaraḥ /
Rām, Ki, 45, 17.1 evaṃ mayā tadā rājan pratyakṣam upalakṣitam /
Rām, Ki, 48, 9.1 sugrīvaḥ krodhano rājā tīkṣṇadaṇḍaś ca vānarāḥ /
Rām, Ki, 51, 4.1 rājā sarvasya lokasya mahendravaruṇopamaḥ /
Rām, Ki, 51, 6.1 vīras tasya sakhā rājñaḥ sugrīvo nāma vānaraḥ /
Rām, Ki, 51, 6.2 rājā vānaramukhyānāṃ yena prasthāpitā vayam //
Rām, Ki, 52, 15.2 teṣāṃ māso vyatikrānto yo rājñā samayaḥ kṛtaḥ //
Rām, Ki, 52, 24.2 yāvan na ghātayed rājā sarvān pratigatān itaḥ /
Rām, Ki, 52, 26.1 sa pūrvaṃ baddhavairo māṃ rājā dṛṣṭvā vyatikramam /
Rām, Ki, 54, 13.1 abhivādanapūrvaṃ tu rājā kuśalam eva ca /
Rām, Ki, 55, 8.1 rāmasya na kṛtaṃ kāryaṃ rājño na ca vacaḥ kṛtam /
Rām, Ki, 55, 13.1 jaṭāyuṣo vināśena rājño daśarathasya ca /
Rām, Ki, 56, 6.2 loke viśrutakarmābhūd rājā vālī pitā mama //
Rām, Ki, 56, 7.1 rājā kṛtsnasya jagata ikṣvākūṇāṃ mahārathaḥ /
Rām, Ki, 56, 14.2 rājā vānaramukhyānāṃ yena prasthāpitā vayam //
Rām, Ki, 56, 17.2 vyatītas tatra no māso yo rājñā samayaḥ kṛtaḥ //
Rām, Ki, 57, 22.1 janakasyātmajāṃ rājñas tasyāṃ drakṣyatha maithilīm /
Rām, Ki, 58, 2.2 bhūtalāt sahasotthāya gṛdhrarājānam abravīt //
Rām, Ki, 58, 20.2 sa ca me rāvaṇo rājā rakṣasāṃ prativeditaḥ //
Rām, Ki, 59, 16.2 praviṣṭe rājani yathā sarvaṃ sāmātyakaṃ balam //
Rām, Ki, 59, 19.2 gṛdhrāṇāṃ caiva rājānau bhrātarau kāmarūpiṇau //
Rām, Ki, 61, 4.1 rājā daśaratho nāma kaścid ikṣvākunandanaḥ /
Rām, Ki, 66, 20.2 ṛte suparṇarājānaṃ mārutaṃ vā mahābalam /
Rām, Su, 1, 38.2 baddhvā rākṣasarājānam ānayiṣyāmi rāvaṇam //
Rām, Su, 1, 171.1 kapirājñā yad ākhyātaṃ sattvam adbhutadarśanam /
Rām, Su, 2, 28.2 vāliputrasya nīlasya mama rājñaśca dhīmataḥ //
Rām, Su, 3, 23.1 tāṃ citramālyābharaṇāṃ kapirājahitaṃkaraḥ /
Rām, Su, 4, 20.1 na tveva sītāṃ paramābhijātāṃ pathi sthite rājakule prajātām /
Rām, Su, 5, 11.1 tad rājaguṇasampannaṃ mukhyaiśca varacandanaiḥ /
Rām, Su, 7, 5.2 āhṛtābhiśca vikramya rājakanyābhir āvṛtam //
Rām, Su, 7, 8.1 yā ca rājñaḥ kuberasya yamasya varuṇasya ca /
Rām, Su, 7, 68.2 imā yathā rākṣasarājabhāryāḥ sujātam asyeti hi sādhubuddheḥ //
Rām, Su, 10, 4.2 samīkṣya sā rākṣasarājayoṣito bhayād vinaṣṭā janakeśvarātmajā //
Rām, Su, 11, 30.2 pañcatvagamane rājñastārāpi na bhaviṣyati //
Rām, Su, 12, 9.1 mārgamāṇo varārohāṃ rājaputrīm aninditām /
Rām, Su, 13, 38.1 tāṃ samīkṣya viśālākṣīṃ rājaputrīm aninditām /
Rām, Su, 14, 17.2 snuṣā daśarathasyaiṣā jyeṣṭhā rājño yaśasvinī //
Rām, Su, 14, 23.2 rājā rājyaparibhraṣṭaḥ punaḥ prāpyeva medinīm //
Rām, Su, 15, 18.2 tasyādhastācca tāṃ devīṃ rājaputrīm aninditām //
Rām, Su, 16, 23.1 tābhiḥ parivṛto rājā surūpābhir mahāyaśāḥ /
Rām, Su, 17, 1.1 tasminn eva tataḥ kāle rājaputrī tvaninditā /
Rām, Su, 17, 6.1 samīpaṃ rājasiṃhasya rāmasya viditātmanaḥ /
Rām, Su, 17, 17.2 niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūm iva //
Rām, Su, 19, 10.1 akṛtātmānam āsādya rājānam anaye ratam /
Rām, Su, 19, 30.1 giriṃ kuberasya gato 'thavālayaṃ sabhāṃ gato vā varuṇasya rājñaḥ /
Rām, Su, 20, 30.1 ityuktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ /
Rām, Su, 21, 1.1 ityuktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ /
Rām, Su, 21, 12.1 priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ /
Rām, Su, 21, 18.1 tasya nairṛtarājasya rājarājasya bhāmini /
Rām, Su, 22, 37.1 nivedyatāṃ tato rājñe mānuṣī sā mṛteti ha /
Rām, Su, 26, 1.2 sītā vitatrāsa yathā vanānte siṃhābhipannā gajarājakanyā //
Rām, Su, 26, 7.2 baddhasya vadhyasya yathā niśānte rājāparādhād iva taskarasya //
Rām, Su, 28, 9.1 gate hi mayi tatreyaṃ rājaputrī yaśasvinī /
Rām, Su, 29, 2.1 rājā daśaratho nāma rathakuñjaravājinām /
Rām, Su, 30, 4.2 svastyastu rāmāya salakṣmaṇāya tathā pitur me janakasya rājñaḥ //
Rām, Su, 31, 9.2 mahiṣī bhūmipālasya rājakanyāsi me matā //
Rām, Su, 31, 14.2 abhiṣecayituṃ rājā sopādhyāyaḥ pracakrame //
Rām, Su, 31, 18.1 sa rājā satyavāg devyā varadānam anusmaran /
Rām, Su, 31, 19.1 tatastu sthaviro rājā satyadharme vyavasthitaḥ /
Rām, Su, 32, 27.2 rājā sarvasya lokasya devo vaiśravaṇo yathā //
Rām, Su, 32, 34.2 rājā vānaramukhyānāṃ sa tvāṃ kauśalam abravīt //
Rām, Su, 33, 13.1 rājavidyāvinītaśca brāhmaṇānām upāsitā /
Rām, Su, 33, 51.2 adrirājapratīkāśāḥ sarvataḥ prasthitā mahīm //
Rām, Su, 34, 44.2 dhṛtavrato rājasuto mahātmā tavaiva lābhāya kṛtaprayatnaḥ //
Rām, Su, 35, 60.2 bhrātṝṇāṃ ca mahābāho tava rājakulasya ca //
Rām, Su, 36, 32.1 sa te tadā namaskṛtvā rājñe daśarathāya ca /
Rām, Su, 36, 47.2 rājaputraḥ priyaśreṣṭhaḥ sadṛśaḥ śvaśurasya me //
Rām, Su, 37, 2.2 vīro jananyā mama ca rājño daśarathasya ca //
Rām, Su, 38, 15.1 tāvubhau puruṣavyāghrau rājaputrāvaninditau /
Rām, Su, 38, 24.1 sa rājaputryā prativeditārthaḥ kapiḥ kṛtārthaḥ parihṛṣṭacetāḥ /
Rām, Su, 40, 13.1 aśokavanikāmadhye rājan bhīmavapuḥ kapiḥ /
Rām, Su, 40, 36.1 sa rākṣasānāṃ nihataṃ mahābalaṃ niśamya rājā parivṛttalocanaḥ /
Rām, Su, 41, 6.2 rājā jayati sugrīvo rāghaveṇābhipālitaḥ //
Rām, Su, 45, 1.2 samīkṣya rājā samaroddhatonmukhaṃ kumāram akṣaṃ prasamaikṣatākṣatam //
Rām, Su, 45, 16.1 tataḥ sa piṅgādhipamantrisattamaḥ samīkṣya taṃ rājavarātmajaṃ raṇe /
Rām, Su, 45, 34.1 tataḥ kapistaṃ vicarantam ambare patatrirājānilasiddhasevite /
Rām, Su, 46, 11.2 iyaṃ ca rājadharmāṇāṃ kṣatrasya ca matir matā //
Rām, Su, 46, 33.1 tato matiṃ rākṣasarājasūnuś cakāra tasmin harivīramukhye /
Rām, Su, 46, 51.2 vyadarśayat tatra mahābalaṃ taṃ haripravīraṃ sagaṇāya rājñe //
Rām, Su, 46, 55.2 dadarśa rājñaḥ paricāravṛddhān gṛhaṃ mahāratnavibhūṣitaṃ ca //
Rām, Su, 48, 2.1 sa rājā roṣatāmrākṣaḥ prahastaṃ mantrisattamam /
Rām, Su, 48, 15.1 rājānaṃ draṣṭukāmena mayāstram anuvartitam /
Rām, Su, 49, 4.1 rājā daśaratho nāma rathakuñjaravājimān /
Rām, Su, 49, 7.2 vaidehasya sutā rājño janakasya mahātmanaḥ //
Rām, Su, 49, 8.1 sa mārgamāṇastāṃ devīṃ rājaputraḥ sahānujaḥ /
Rām, Su, 49, 10.1 tatastena mṛdhe hatvā rājaputreṇa vālinam /
Rām, Su, 49, 18.1 na cāpi triṣu lokeṣu rājan vidyeta kaścana /
Rām, Su, 49, 26.1 mānuṣo rāghavo rājan sugrīvaśca harīśvaraḥ /
Rām, Su, 49, 26.2 tasmāt prāṇaparitrāṇaṃ kathaṃ rājan kariṣyasi //
Rām, Su, 50, 5.1 rājan dharmaviruddhaṃ ca lokavṛtteśca garhitam /
Rām, Su, 50, 12.1 api cāsmin hate rājannānyaṃ paśyāmi khecaram /
Rām, Su, 50, 14.1 asmin vinaṣṭe na hi dūtam anyaṃ paśyāmi yastau nararājaputrau /
Rām, Su, 50, 17.2 tau rājaputrau vinigṛhya mūḍhau pareṣu te bhāvayituṃ prabhāvam //
Rām, Su, 53, 28.1 tataḥ kapiḥ prāptamanorathārthas tām akṣatāṃ rājasutāṃ viditvā /
Rām, Su, 56, 86.1 tatastasyai praṇamyāhaṃ rājaputryai samāhitaḥ /
Rām, Su, 56, 94.1 rājan vanam idaṃ durgaṃ tava bhagnaṃ durātmanā /
Rām, Su, 56, 95.1 durbuddhestasya rājendra tava vipriyakāriṇaḥ /
Rām, Su, 56, 117.1 tena me kathitaṃ rājan bhāryā me rakṣasā hṛtā /
Rām, Su, 56, 126.1 dūtavadhyā na dṛṣṭā hi rājaśāstreṣu rākṣasa /
Rām, Su, 58, 22.1 na tāvad eṣā matir akṣamā no yathā bhavān paśyati rājaputra /
Rām, Su, 61, 4.1 naivarkṣarajasā rājanna tvayā nāpi vālinā /
Rām, Su, 61, 12.1 kim ayaṃ vānaro rājan vanapaḥ pratyupasthitaḥ /
Rām, Su, 61, 27.1 icchāmi śīghraṃ hanumatpradhānān śākhāmṛgāṃstānmṛgarājadarpān /
Rām, Su, 62, 18.1 evaṃ vakṣyati ko rājan prabhuḥ san vānararṣabha /
Rām, Su, 63, 26.1 tau jātāśvāsau rājaputrau viditvā taccābhijñānaṃ rāghavāya pradāya /
Rām, Su, 65, 17.1 rāma tvāṃ sa namaskṛtvā rājño daśarathasya ca /
Rām, Su, 65, 27.1 tāvubhau naraśārdūlau rājaputrāvariṃdamau /
Rām, Su, 65, 36.1 etat tavāryā nṛparājasiṃha sītā vacaḥ prāha viṣādapūrvam /
Rām, Yu, 2, 12.2 tad alaṃ viklavā buddhī rājan sarvārthanāśanī //
Rām, Yu, 4, 28.1 madhye tu rājā sugrīvo rāmo lakṣmaṇa eva ca /
Rām, Yu, 7, 2.1 rājan parighaśaktyṛṣṭiśūlapaṭṭasasaṃkulam /
Rām, Yu, 7, 12.2 avagāhya tvayā rājan yamasya balasāgaram //
Rām, Yu, 7, 15.2 prasahya te tvayā rājan hatāḥ paramadurjayāḥ //
Rām, Yu, 7, 16.1 rājannāpad ayukteyam āgatā prākṛtājjanāt /
Rām, Yu, 10, 14.1 sa tvaṃ bhrātāsi me rājan brūhi māṃ yad yad icchasi /
Rām, Yu, 10, 16.1 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ /
Rām, Yu, 11, 7.1 śīghraṃ vyādiśa no rājan vadhāyaiṣāṃ durātmanām /
Rām, Yu, 11, 43.2 vakṣyāmi vacanaṃ rājan yathārthaṃ rāmagauravāt //
Rām, Yu, 11, 50.1 ajñātarūpaiḥ puruṣaiḥ sa rājan pṛcchyatām iti /
Rām, Yu, 11, 52.1 aśakyaḥ sahasā rājan bhāvo vettuṃ parasya vai /
Rām, Yu, 13, 8.2 rājānaṃ rakṣasāṃ kṣipraṃ prasanne mayi mānada //
Rām, Yu, 13, 9.2 madhye vānaramukhyānāṃ rājānaṃ rāmaśāsanāt //
Rām, Yu, 13, 13.2 samudraṃ rāghavo rājā śaraṇaṃ gantum arhati //
Rām, Yu, 15, 31.2 tīre niviviśe rājñā bahumūlaphalodake //
Rām, Yu, 16, 18.2 vaktavyo rakṣasāṃ rājā yathoktaṃ vacanaṃ mama //
Rām, Yu, 17, 1.2 niśamya rāvaṇo rājā pratyabhāṣata sāraṇam //
Rām, Yu, 17, 6.2 ālokya rāvaṇo rājā paripapraccha sāraṇam //
Rām, Yu, 17, 26.2 rājan satatam adhyāste rambho nāmaiṣa yūthapaḥ //
Rām, Yu, 17, 29.2 rājan satatam adhyāste śarabho nāma yūthapaḥ //
Rām, Yu, 17, 30.2 rājañ śatasahasrāṇi catvāriṃśat tathaiva ca //
Rām, Yu, 18, 8.2 ete tvām abhivartante rājann ṛkṣāḥ sudāruṇāḥ //
Rām, Yu, 18, 9.1 eṣāṃ madhye sthito rājan bhīmākṣo bhīmadarśanaḥ /
Rām, Yu, 18, 17.1 eṣa rājan sahasrākṣaṃ paryupāste harīśvaraḥ /
Rām, Yu, 18, 22.1 yasya vaiśravaṇo rājā jambūm upaniṣevate /
Rām, Yu, 18, 22.2 yo rājā parvatendrāṇāṃ bahukiṃnarasevinām //
Rām, Yu, 18, 28.2 eṣa durmarṣaṇo rājan pramāthī nāma yūthapaḥ //
Rām, Yu, 18, 39.2 nāmnā pṛthivyāṃ vikhyāto rājañ śatabalīti yaḥ /
Rām, Yu, 19, 3.1 ete duṣprasahā rājan balinaḥ kāmarūpiṇaḥ /
Rām, Yu, 19, 21.2 sa eṣa rāmastvāṃ yoddhuṃ rājan samabhivartate //
Rām, Yu, 19, 26.2 rakṣogaṇaparikṣipto rājā hyeṣa vibhīṣaṇaḥ //
Rām, Yu, 19, 27.1 śrīmatā rājarājena laṅkāyām abhiṣecitaḥ /
Rām, Yu, 20, 7.2 sāraṃ yad rājaśāstrāṇām anujīvyaṃ na gṛhyate //
Rām, Yu, 20, 10.2 rājadoṣaparāmṛṣṭāstiṣṭhante nāparādhinaḥ //
Rām, Yu, 21, 5.1 na te cārayituṃ śakyā rājan vānarapuṃgavāḥ /
Rām, Yu, 21, 20.1 atharkṣarajasaḥ putro yudhi rājan sudurjayaḥ /
Rām, Yu, 21, 22.2 saumyaḥ somātmajaścātra rājan dadhimukhaḥ kapiḥ //
Rām, Yu, 22, 9.2 tasya tuṣṭo 'bhavad rājā pradadau ca vibhūṣaṇam //
Rām, Yu, 22, 38.1 tam abravīt tato rājā rāvaṇo rākṣasaṃ sthitam /
Rām, Yu, 23, 20.1 kiṃ māṃ na prekṣase rājan kiṃ māṃ na pratibhāṣase /
Rām, Yu, 25, 28.1 śrutvā tu taṃ vānarasainyaśabdaṃ laṅkāgatā rākṣasarājabhṛtyāḥ /
Rām, Yu, 26, 6.1 vidyāsvabhivinīto yo rājā rājannayānugaḥ /
Rām, Yu, 26, 6.1 vidyāsvabhivinīto yo rājā rājannayānugaḥ /
Rām, Yu, 26, 8.1 hīyamānena kartavyo rājñā saṃdhiḥ samena ca /
Rām, Yu, 27, 15.1 jayāśiṣā ca rājānaṃ vardhayitvā yathocitam /
Rām, Yu, 31, 49.2 vibhīṣaṇasyānumate rājadharmam anusmaran /
Rām, Yu, 31, 52.1 nāgānām atha yakṣāṇāṃ rājñāṃ ca rajanīcara /
Rām, Yu, 32, 13.2 rājā jayati sugrīvo rāghaveṇābhipālitaḥ //
Rām, Yu, 35, 1.1 sa tasya gatim anvicchan rājaputraḥ pratāpavān /
Rām, Yu, 36, 31.1 na kālaḥ kapirājendra vaiklavyam anuvartitum /
Rām, Yu, 38, 37.2 samprekṣya saṃcintya ca rājaputrau paraṃ viṣādaṃ samupājagāma //
Rām, Yu, 39, 22.2 yanmayā na kṛto rājā rākṣasānāṃ vibhīṣaṇaḥ //
Rām, Yu, 39, 23.2 matvā hīnaṃ mayā rājan rāvaṇo 'bhidraved balī //
Rām, Yu, 40, 12.2 ṛkṣarājavacaḥ śrutvā taṃ ca dṛṣṭvā vibhīṣaṇam //
Rām, Yu, 40, 32.2 ayaṃ vāyusuto rājan hanūmāṃstatra gacchatu //
Rām, Yu, 45, 13.1 rājanmantritapūrvaṃ naḥ kuśalaiḥ saha mantribhiḥ /
Rām, Yu, 45, 23.2 rāvaṇaṃ prekṣya rājānaṃ prahastaṃ paryavārayan //
Rām, Yu, 45, 24.1 athāmantrya ca rājānaṃ bherīm āhatya bhairavām /
Rām, Yu, 45, 42.1 tataḥ prahastaḥ kapirājavāhinīm abhipratasthe vijayāya durmatiḥ /
Rām, Yu, 47, 1.2 bhīmāyudhaṃ sāgaratulyavegaṃ pradudruve rākṣasarājasainyam //
Rām, Yu, 47, 8.2 puṇyaiḥ stavaiścāpyabhipūjyamānas tadā yayau rākṣasarājamukhyaḥ //
Rām, Yu, 47, 9.2 babhau vṛto rākṣasarājamukhyair bhūtair vṛto rudra ivāmareśaḥ //
Rām, Yu, 47, 14.2 prakampayannāgaśiro 'bhyupaiti hy akampanaṃ tvenam avehi rājan //
Rām, Yu, 47, 20.2 samāhitaḥ pannagarājaketur visphārayan bhāti dhanur vidhūnvan //
Rām, Yu, 47, 90.1 sa tasya vākyaṃ paripūrṇaghoṣaṃ jyāśabdam ugraṃ ca niśamya rājā /
Rām, Yu, 47, 92.2 rājanna garjanti mahāprabhāvā vikatthase pāpakṛtāṃ variṣṭha //
Rām, Yu, 47, 100.2 sa sāyakārto vicacāla rājā kṛcchrācca saṃjñāṃ punar āsasāda //
Rām, Yu, 47, 129.1 yo vajrapātāśanisaṃnipātān na cukṣubhe nāpi cacāla rājā /
Rām, Yu, 47, 133.2 śarārditaḥ kṛttamahākirīṭo viveśa laṅkāṃ sahasā sma rājā //
Rām, Yu, 48, 1.2 bhagnadarpastadā rājā babhūva vyathitendriyaḥ //
Rām, Yu, 48, 2.2 abhibhūto 'bhavad rājā rāghaveṇa mahātmanā //
Rām, Yu, 48, 13.2 vānarān rājaputrau ca kṣipram eva vadhiṣyati //
Rām, Yu, 48, 57.2 kaccit sukuśalaṃ rājño bhayaṃ vā neha kiṃcana //
Rām, Yu, 48, 61.2 yūpākṣaḥ sacivo rājñaḥ kṛtāñjalir uvāca ha //
Rām, Yu, 48, 62.3 yādṛśaṃ mānuṣaṃ rājan bhayam asmān upasthitam //
Rām, Yu, 48, 66.1 yanna devaiḥ kṛto rājā nāpi daityair na dānavaiḥ /
Rām, Yu, 48, 78.1 draṣṭuṃ tvāṃ kāṅkṣate rājā sarvarākṣasapuṃgavaḥ /
Rām, Yu, 49, 8.1 sa pṛṣṭo rājaputreṇa rāmeṇākliṣṭakāriṇā /
Rām, Yu, 49, 28.2 tvatparākramabhītaśca rājā saṃprati rāvaṇaḥ //
Rām, Yu, 50, 10.1 kimartham aham ādṛtya tvayā rājan prabodhitaḥ /
Rām, Yu, 51, 8.1 yathāgamaṃ ca yo rājā samayaṃ vicikīrṣati /
Rām, Yu, 51, 10.2 rājā vā rājamātro vā vyarthaṃ tasya bahuśrutam //
Rām, Yu, 51, 10.2 rājā vā rājamātro vā vyarthaṃ tasya bahuśrutam //
Rām, Yu, 51, 13.2 rājā sahārthatattvajñaiḥ sacivaiḥ saha jīvati //
Rām, Yu, 51, 29.1 alaṃ rākṣasarājendra saṃtāpam upapadya te /
Rām, Yu, 51, 44.1 cintayā bādhyase rājan kimarthaṃ mayi tiṣṭhati /
Rām, Yu, 51, 45.1 muñca rāmād bhayaṃ rājan haniṣyāmīha saṃyuge /
Rām, Yu, 52, 3.1 na hi rājā na jānīte kumbhakarṇa nayānayau /
Rām, Yu, 52, 10.1 tatra kᄆptam idaṃ rājñā hṛdi kāryaṃ mataṃ ca naḥ /
Rām, Yu, 52, 31.1 anayopadhayā rājan bhayaśokānubandhayā /
Rām, Yu, 53, 5.1 viklavānām abuddhīnāṃ rājñāṃ paṇḍitamāninām /
Rām, Yu, 53, 6.2 rājānam anugacchadbhiḥ kṛtyam etad vināśitam //
Rām, Yu, 53, 7.1 rājaśeṣā kṛtā laṅkā kṣīṇaḥ kośo balaṃ hatam /
Rām, Yu, 53, 7.2 rājānam imam āsādya suhṛccihnam amitrakam //
Rām, Yu, 55, 52.2 śṛṇvanninādaṃ tridaśālayānāṃ plavaṃgarājagrahavismitānām //
Rām, Yu, 55, 67.1 tataḥ karāgraiḥ sahasā sametya rājā harīṇām amarendraśatroḥ /
Rām, Yu, 55, 85.1 naivāyaṃ vānarān rājanna vijānāti rākṣasān /
Rām, Yu, 55, 88.1 tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ /
Rām, Yu, 55, 99.1 tatastu vātoddhatameghakalpaṃ bhujaṃgarājottamabhogabāhum /
Rām, Yu, 55, 112.2 papāta tasmin harirājasainye jaghāna tāṃ vānaravāhinīṃ ca //
Rām, Yu, 57, 2.2 na tu satpuruṣā rājan vilapanti yathā bhavān //
Rām, Yu, 57, 14.2 rarāja rājā maghavān yathāmarair vṛto mahādānavadarpanāśanaiḥ //
Rām, Yu, 57, 27.1 sa rarāja rathe tasmin rājasūnur mahābalaḥ /
Rām, Yu, 57, 60.2 narāntako vānararājasainyaṃ mahārṇavaṃ mīna ivāviveśa //
Rām, Yu, 58, 24.2 devāntako rākṣasarājasūnur gatāsur urvyāṃ sahasā papāta //
Rām, Yu, 59, 25.1 sa pṛṣṭo rājaputreṇa rāmeṇāmitatejasā /
Rām, Yu, 59, 26.1 daśagrīvo mahātejā rājā vaiśravaṇānujaḥ /
Rām, Yu, 59, 56.1 śrutvātikāyasya vacaḥ saroṣaṃ sagarvitaṃ saṃyati rājaputraḥ /
Rām, Yu, 60, 2.1 tato hatāṃstān sahasā niśamya rājā mumohāśrupariplutākṣaḥ /
Rām, Yu, 60, 2.2 putrakṣayaṃ bhrātṛvadhaṃ ca ghoraṃ vicintya rājā vipulaṃ pradadhyau //
Rām, Yu, 60, 3.1 tatastu rājānam udīkṣya dīnaṃ śokārṇave saṃparipupluvānam /
Rām, Yu, 60, 3.2 atharṣabho rākṣasarājasūnur athendrajid vākyam idaṃ babhāṣe //
Rām, Yu, 60, 8.1 sa evam uktvā tridaśendraśatrur āpṛcchya rājānam adīnasattvaḥ /
Rām, Yu, 60, 46.2 etacca sarvaṃ patitāgryavīraṃ na bhrājate vānararājasainyam //
Rām, Yu, 60, 49.1 sa tat tadā vānararājasainyaṃ rāmaṃ ca saṃkhye saha lakṣmaṇena /
Rām, Yu, 61, 2.2 uvāca śākhāmṛgarājavīrān āśvāsayann apratimair vacobhiḥ //
Rām, Yu, 61, 4.2 tanmānayantau yadi rājaputrau nipātitau ko 'tra viṣādakālaḥ //
Rām, Yu, 61, 20.1 naiva rājani sugrīve nāṅgade nāpi rāghave /
Rām, Yu, 61, 67.1 tāvapyubhau mānuṣarājaputrau taṃ gandham āghrāya mahauṣadhīnām /
Rām, Yu, 62, 34.2 sa hantavyo 'bhisaṃplutya rājaśāsanadūṣakaḥ //
Rām, Yu, 72, 8.1 tyaja rājann imaṃ śokaṃ mithyā saṃtāpam āgatam /
Rām, Yu, 72, 13.3 ityevaṃ vihito rājan vadhastasyaiva dhīmataḥ //
Rām, Yu, 72, 28.1 vibhīṣaṇena sahito rājaputraḥ pratāpavān /
Rām, Yu, 72, 30.2 ṛkṣarājabalaṃ caiva dadarśa pathi viṣṭhitam //
Rām, Yu, 80, 5.1 upalabhya cirāt saṃjñāṃ rājā rākṣasapuṃgavaḥ /
Rām, Yu, 80, 8.1 adya vaivasvato rājā bhūyo bahumato mama /
Rām, Yu, 80, 44.3 aho dhiṅ mannimitto 'yaṃ vināśo rājaputrayoḥ //
Rām, Yu, 81, 1.1 sa praviśya sabhāṃ rājā dīnaḥ paramaduḥkhitaḥ /
Rām, Yu, 84, 12.1 kapirājavimuktaistaiḥ śailavarṣaistu rākṣasāḥ /
Rām, Yu, 87, 13.1 tayoḥ śarapathaṃ prāpya rāvaṇo rājaputrayoḥ /
Rām, Yu, 98, 12.2 yena vaiśravaṇo rājā puṣpakeṇa viyojitaḥ //
Rām, Yu, 99, 5.2 na vyapatrapase rājan kim idaṃ rākṣasarṣabha //
Rām, Yu, 100, 12.2 laṅkāyāṃ rakṣasāṃ madhye rājānaṃ rāmaśāsanāt //
Rām, Yu, 101, 30.1 rājasaṃśrayavaśyānāṃ kurvatīnāṃ parājñayā /
Rām, Yu, 102, 26.2 nedṛśā rājasatkārā vṛttam āvaraṇaṃ striyaḥ //
Rām, Yu, 105, 1.1 tato vaiśravaṇo rājā yamaścāmitrakarśanaḥ /
Rām, Yu, 105, 25.1 mahendraśca kṛto rājā baliṃ baddhvā mahāsuram /
Rām, Yu, 107, 7.1 eṣa rājā vimānasthaḥ pitā daśarathastava /
Rām, Yu, 107, 24.1 iti bruvāṇaṃ rājānaṃ rāmaḥ prāñjalir abravīt /
Rām, Yu, 107, 33.2 uvāca rājā dharmātmā vaidehīṃ vacanaṃ śubham //
Rām, Yu, 113, 31.1 na hi te rājaputraṃ taṃ cīrakṛṣṇājināmbaram /
Rām, Yu, 114, 4.1 sa pṛṣṭo rājaputreṇa bṛsyāṃ samupaveśitaḥ /
Rām, Yu, 114, 5.2 yathā ca putraśokena rājā daśaratho mṛtaḥ //
Rām, Yu, 114, 6.1 yathā dūtaistvam ānītastūrṇaṃ rājagṛhāt prabho /
Rām, Yu, 114, 8.1 sthitena rājño vacane yathā rājyaṃ visarjitam /
Rām, Yu, 114, 31.2 rāmāya pratijānīte rājaputryāstu mārgaṇam //
Rām, Yu, 115, 3.1 rājadārāstathāmātyāḥ sainyāḥ senāgaṇāṅganāḥ /
Rām, Yu, 115, 15.1 śukle ca vālavyajane rājārhe hemabhūṣite /
Rām, Yu, 115, 43.2 etat te rakṣitaṃ rājan rājyaṃ niryātitaṃ mayā //
Rām, Yu, 115, 44.2 yastvāṃ paśyāmi rājānam ayodhyāṃ punar āgatam //
Rām, Yu, 116, 21.1 ayodhyāyāṃ tu sacivā rājño daśarathasya ye /
Rām, Yu, 116, 40.1 athābravīd rājaputro bharataṃ dharmiṇāṃ varam /
Rām, Yu, 116, 78.1 ātiṣṭha dharmajña mayā sahemāṃ gāṃ pūrvarājādhyuṣitāṃ balena /
Rām, Utt, 2, 2.1 śṛṇu rājan yathāvṛttaṃ yasya tejobalaṃ mahat /
Rām, Utt, 2, 25.1 dattvā tu sa gato rājā svam āśramapadaṃ tadā /
Rām, Utt, 6, 54.2 cacāla tad rākṣasarājasainyaṃ calopalo nīla ivācalendraḥ //
Rām, Utt, 7, 11.1 śaṅkharājaravaḥ so 'tha trāsayāmāsa rākṣasān /
Rām, Utt, 7, 16.1 śaṅkharājaravaś cāpi śārṅgacāparavastathā /
Rām, Utt, 11, 22.1 iyaṃ laṅkā purī rājan rākṣasānāṃ mahātmanām /
Rām, Utt, 12, 10.1 iyaṃ mamātmajā rājaṃstasyāḥ kukṣau vivardhitā /
Rām, Utt, 12, 16.2 iyaṃ mamātmajā rājan hemayāpsarasā dhṛtā /
Rām, Utt, 13, 2.2 nidrā māṃ bādhate rājan kārayasva mamālayam //
Rām, Utt, 13, 3.1 viniyuktāstato rājñā śilpino viśvakarmavat /
Rām, Utt, 13, 14.1 pṛṣṭvā ca kuśalaṃ rājño jñātīn api ca bāndhavān /
Rām, Utt, 13, 15.1 sa dṛṣṭvā tatra rājānaṃ dīpyamānaṃ svatejasā /
Rām, Utt, 13, 17.1 rājan vadāmi te sarvaṃ bhrātā tava yad abravīt /
Rām, Utt, 13, 19.2 devānāṃ tu samudyogastvatto rājañ śrutaśca me //
Rām, Utt, 14, 4.2 rājño bhrātāyam ityuktvā gatā yatra dhaneśvaraḥ //
Rām, Utt, 15, 31.1 tat tu rājā samāruhya kāmagaṃ vīryanirjitam /
Rām, Utt, 16, 6.2 naitanniṣkāraṇaṃ rājan puṣpako 'yaṃ na gacchati //
Rām, Utt, 16, 19.1 kena prabhāvena bhavastatra krīḍati rājavat /
Rām, Utt, 16, 20.1 evam uktvā tato rājan bhujān prakṣipya parvate /
Rām, Utt, 16, 25.2 muktvā tasya bhujān rājan prāha vākyaṃ daśānanam //
Rām, Utt, 17, 1.1 atha rājanmahābāhur vicaran sa mahītalam /
Rām, Utt, 17, 17.1 vijñātastvaṃ hi me rājan gaccha paulastyanandana /
Rām, Utt, 18, 6.1 taṃ ca rājānam āsādya rāvaṇo rākṣasādhipaḥ /
Rām, Utt, 18, 33.2 nivṛtte saha rājñā vai punaḥ svabhavanaṃ gatāḥ //
Rām, Utt, 19, 2.1 sa samāsādya rājendrān mahendravaruṇopamān /
Rām, Utt, 19, 5.1 duṣyantaḥ suratho gādhir gayo rājā purūravāḥ /
Rām, Utt, 19, 7.1 prāha rājānam āsādya yuddhaṃ me sampradīyatām /
Rām, Utt, 19, 11.2 prāṇaśyata tadā rājan havyaṃ hutam ivānale //
Rām, Utt, 19, 17.1 sa rājā patito bhūmau vihvalāṅgaḥ pravepitaḥ /
Rām, Utt, 19, 20.1 tasyaivaṃ bruvato rājā mandāsur vākyam abravīt /
Rām, Utt, 19, 24.2 rājā paramatejasvī yaste prāṇān hariṣyati //
Rām, Utt, 19, 26.1 tataḥ sa rājā rājendra gataḥ sthānaṃ triviṣṭapam /
Rām, Utt, 19, 26.1 tataḥ sa rājā rājendra gataḥ sthānaṃ triviṣṭapam /
Rām, Utt, 21, 16.2 ayudhyanta mahāvīryāḥ sa ca rājā daśānanaḥ //
Rām, Utt, 23, 21.2 abravīt kva gato yo vo rājā śīghraṃ nivedyatām //
Rām, Utt, 23, 31.1 tato mahodaraḥ kruddho rājānaṃ dṛśya dharṣitam /
Rām, Utt, 24, 20.2 hatāsmi vidhavā rājaṃstvayā balavatā kṛtā //
Rām, Utt, 24, 21.1 ete vīryāt tvayā rājan daityā vinihatā raṇe /
Rām, Utt, 24, 23.1 yā tvayāsmi hatā rājan svayam eveha bandhunā /
Rām, Utt, 24, 24.2 taṃ nihatya raṇe rājan svayam eva na lajjase //
Rām, Utt, 25, 7.1 aham ākhyāmi te rājañśrūyatāṃ sarvam eva ca /
Rām, Utt, 25, 20.2 tvām atikramya madhunā rājan kumbhīnasī hṛtā //
Rām, Utt, 25, 26.1 sā hṛtā madhunā rājan rākṣasena balīyasā /
Rām, Utt, 25, 27.2 dharṣayitvā hṛtā rājan guptā hyantaḥpure tava //
Rām, Utt, 25, 41.1 sābravīd yadi me rājan prasannastvaṃ mahābala /
Rām, Utt, 26, 27.2 tena satyena māṃ rājanmoktum arhasyariṃdama //
Rām, Utt, 30, 6.2 yam āśritya tvayā rājan sthāpitāstridaśā vaśe //
Rām, Utt, 30, 29.2 tasmāt tvaṃ samare rājañśatruhastaṃ gamiṣyasi //
Rām, Utt, 32, 3.1 tāsāṃ madhyagato rājā rarāja sa tato 'rjunaḥ /
Rām, Utt, 32, 24.2 narendraṃ paśyate rājā rākṣasānāṃ tadārjunam //
Rām, Utt, 32, 63.2 babandha balavān rājā baliṃ nārāyaṇo yathā //
Rām, Utt, 32, 65.2 rarāsa haihayo rājā harṣād ambudavanmuhuḥ //
Rām, Utt, 33, 7.2 purastāt prayayau rājña indrasyeva bṛhaspatiḥ //
Rām, Utt, 33, 9.2 pulastyam āha rājendro harṣagadgadayā girā //
Rām, Utt, 33, 13.2 pulastyovāca rājānaṃ haihayānāṃ tadārjunam //
Rām, Utt, 33, 14.1 rājendrāmalapadmākṣapūrṇacandranibhānana /
Rām, Utt, 33, 23.1 tataḥ sa rājā piśitāśanānāṃ sahasrabāhor upalabhya maitrīm /
Rām, Utt, 34, 7.2 yuddhārthinām ime rājan vānarādhipatejasā //
Rām, Utt, 35, 44.2 phalaṃ taṃ hastirājānam abhidudrāva mārutiḥ //
Rām, Utt, 35, 59.2 rāhor vacanam ājñāya rājñā vaḥ kopito 'nilaḥ //
Rām, Utt, 36, 35.2 sarvavānararājāsīt tejasā iva bhāskaraḥ //
Rām, Utt, 36, 37.2 pitrye pade kṛto rājā sugrīvo vālinaḥ pade //
Rām, Utt, 37, 2.2 udyogaśca kṛto rājan bharatena tvayā saha //
Rām, Utt, 37, 11.1 pratyūcustaṃ ca rājāno harṣeṇa mahatānvitāḥ /
Rām, Utt, 38, 6.1 etāścānyāśca rājānaḥ kathāstatra sahasraśaḥ /
Rām, Utt, 38, 16.2 rājabhiśca mahāvīryai rākṣasaiśca mahābalaiḥ //
Rām, Utt, 39, 10.1 mā ca buddhim adharme tvaṃ kuryā rājan kathaṃcana /
Rām, Utt, 39, 10.2 buddhimanto hi rājāno dhruvam aśnanti medinīm //
Rām, Utt, 39, 11.1 ahaṃ ca nityaśo rājan sugrīvasahitastvayā /
Rām, Utt, 39, 15.1 sneho me paramo rājaṃstvayi nityaṃ pratiṣṭhitaḥ /
Rām, Utt, 39, 17.1 evaṃ bruvāṇaṃ rājendro hanūmantam athāsanāt /
Rām, Utt, 40, 15.2 harṣaścābhyadhiko rājañ janasya puravāsinaḥ //
Rām, Utt, 40, 17.1 īdṛśo naściraṃ rājā bhavatviti nareśvara /
Rām, Utt, 41, 15.1 upanṛtyanti rājānaṃ nṛtyagītaviśāradāḥ /
Rām, Utt, 42, 1.1 tatropaviṣṭaṃ rājānam upāsante vicakṣaṇāḥ /
Rām, Utt, 42, 6.2 vaktavyatāṃ ca rājāno nave rājye vrajanti hi //
Rām, Utt, 42, 7.2 sthitāḥ kathāḥ śubhā rājan vartante puravāsinām //
Rām, Utt, 42, 13.1 śṛṇu rājan yathā paurāḥ kathayanti śubhāśubham /
Rām, Utt, 42, 19.2 yathā hi kurute rājā prajā tam anuvartate //
Rām, Utt, 42, 20.2 nagareṣu ca sarveṣu rājañjanapadeṣu ca //
Rām, Utt, 43, 4.2 draṣṭum icchasi rājā tvāṃ gamyatāṃ tatra māciram //
Rām, Utt, 43, 6.2 uvāca prāñjalir vākyaṃ rājā tvāṃ draṣṭum icchati //
Rām, Utt, 43, 9.1 ehyāgaccha raghuśreṣṭha rājā tvāṃ draṣṭum icchati /
Rām, Utt, 45, 2.2 svāstīrṇaṃ rājabhavanāt sītāyāścāsanaṃ śubham //
Rām, Utt, 45, 3.1 sītā hi rājabhavanād āśramaṃ puṇyakarmaṇām /
Rām, Utt, 45, 6.1 evam uktaḥ sumantreṇa rājaveśma sa lakṣmaṇaḥ /
Rām, Utt, 46, 12.2 yāni rājñā hṛdi nyastānyamarṣaḥ pṛṣṭhataḥ kṛtaḥ //
Rām, Utt, 46, 14.2 rājñaḥ śāsanam ājñāya tavaivaṃ kila daurhṛdam //
Rām, Utt, 46, 16.1 rājño daśarathasyaiṣa pitur me munipuṃgavaḥ /
Rām, Utt, 47, 8.2 tyajeyaṃ rājavaṃśastu bhartur me parihāsyate //
Rām, Utt, 47, 9.2 nideśe sthīyatāṃ rājñaḥ śṛṇu cedaṃ vaco mama //
Rām, Utt, 47, 12.1 yat tvaṃ paurajanaṃ rājan dharmeṇa samavāpnuyāḥ /
Rām, Utt, 48, 8.2 janakasya sutā rājñaḥ svāgataṃ te pativrate //
Rām, Utt, 49, 12.2 rājñā vo 'vyāhṛtaṃ vākyaṃ durvāsā yad uvāca ha //
Rām, Utt, 50, 5.1 sa tābhyāṃ pūjito rājā svāgatenāsanena ca /
Rām, Utt, 50, 10.1 tacchrutvā vyāhṛtaṃ vākyaṃ rājño daśarathasya tu /
Rām, Utt, 50, 14.2 rājavaṃśāṃśca kākutstho bahūn saṃsthāpayiṣyati //
Rām, Utt, 50, 15.1 sa sarvam akhilaṃ rājño vaṃśasyāsya gatāgatam /
Rām, Utt, 50, 16.1 tūṣṇīṃbhūte munau tasmin rājā daśarathastadā /
Rām, Utt, 51, 5.1 rājñastu bhavanadvāri so 'vatīrya narottamaḥ /
Rām, Utt, 52, 1.2 ete nivāritā rājan dvāri tiṣṭhanti tāpasāḥ //
Rām, Utt, 52, 4.1 rājñastvājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ /
Rām, Utt, 52, 5.2 praviṣṭaṃ rājabhavanaṃ tāpasānāṃ mahātmanām //
Rām, Utt, 52, 15.1 bahavaḥ pārthivā rājann atikrāntā mahābalāḥ /
Rām, Utt, 54, 14.3 preṣye mayi sthite rājanna bhūyaḥ kleśam āpnuyāt //
Rām, Utt, 55, 2.3 ayaṃ kāmakaro rājaṃstavāsmi puruṣarṣabha //
Rām, Utt, 55, 6.1 rājñaḥ śāsanam ājñāya tathākurvan mahārathaḥ /
Rām, Utt, 55, 6.3 praviṣṭā rājabhavanaṃ puraṃdaragṛhopamam //
Rām, Utt, 57, 10.1 yuṣmākaṃ pūrvako rājā sudāsasya mahātmanaḥ /
Rām, Utt, 57, 18.1 rājāpi yajate yajñaṃ tasyāśramasamīpataḥ /
Rām, Utt, 57, 20.2 vasiṣṭharūpī rājānam iti hovāca rākṣasaḥ //
Rām, Utt, 57, 28.1 yasmāt tvaṃ bhojanaṃ rājanmamaitad dātum icchasi /
Rām, Utt, 57, 29.1 sa rājā saha patnyā vai praṇipatya muhur muhuḥ /
Rām, Utt, 57, 30.2 punaḥ provāca rājānaṃ vasiṣṭhaḥ puruṣarṣabham //
Rām, Utt, 57, 32.2 matprasādācca rājendra atītaṃ na smariṣyasi //
Rām, Utt, 57, 33.1 evaṃ sa rājā taṃ śāpam upabhujyārimardanaḥ /
Rām, Utt, 59, 5.1 ayodhyāyāṃ purā rājā yuvanāśvasuto balī /
Rām, Utt, 59, 10.1 rājā tvaṃ mānuṣe loke na tāvat puruṣarṣabha /
Rām, Utt, 59, 14.2 vrīḍito 'vāṅmukho rājā vyāhartuṃ na śaśāka ha //
Rām, Utt, 59, 19.1 cirāyamāṇe dūte tu rājā krodhasamanvitaḥ /
Rām, Utt, 59, 22.1 evaṃ sa rājā sumahān hataḥ sabalavāhanaḥ /
Rām, Utt, 63, 10.1 nāvasīdanti rājāno vipravāseṣu rāghava /
Rām, Utt, 64, 2.2 śavaṃ bālam upādāya rājadvāram upāgamat //
Rām, Utt, 64, 9.2 tvaṃ rājañjīvayasvainaṃ bālaṃ mṛtyuvaśaṃ gatam //
Rām, Utt, 64, 10.1 bhrātṛbhiḥ sahito rājan dīrgham āyur avāpnuhi /
Rām, Utt, 64, 12.1 rājadoṣair vipadyante prajā hyavidhipālitāḥ /
Rām, Utt, 64, 14.1 savyaktaṃ rājadoṣo 'yaṃ bhaviṣyati na saṃśayaḥ /
Rām, Utt, 64, 15.2 rājānaṃ duḥkhasaṃtaptaḥ sutaṃ tam upagūhati //
Rām, Utt, 65, 3.2 rājānaṃ devasaṃkāśaṃ vardhasveti tato 'bruvan //
Rām, Utt, 65, 7.1 tasya tadvacanaṃ śrutvā rājño dīnasya nāradaḥ /
Rām, Utt, 65, 8.1 śṛṇu rājan yathākāle prāpto 'yaṃ bālasaṃkṣayaḥ /
Rām, Utt, 65, 9.2 abrāhmaṇastadā rājanna tapasvī kathaṃcana //
Rām, Utt, 65, 23.2 sa vai viṣayaparyante tava rājanmahātapāḥ /
Rām, Utt, 65, 24.2 karoti rājaśārdūla pure vā durmatir naraḥ /
Rām, Utt, 65, 24.3 kṣipraṃ hi narakaṃ yāti sa ca rājā na saṃśayaḥ //
Rām, Utt, 67, 3.1 na mithyāhaṃ vade rājan devalokajigīṣayā /
Rām, Utt, 67, 9.2 atithiḥ pūjanīyaśca mama rājan hṛdi sthitaḥ //
Rām, Utt, 69, 3.1 purā vaidarbhako rājā pitā mama mahāyaśāḥ /
Rām, Utt, 69, 26.2 tṛptaḥ pramudito rājā jagāma tridivaṃ punaḥ //
Rām, Utt, 70, 2.2 śveto vaidarbhako rājā kathaṃ tad amṛgadvijam //
Rām, Utt, 70, 6.2 pṛthivyāṃ rājavaṃśānāṃ bhava kartetyuvāca ha //
Rām, Utt, 70, 17.1 sa daṇḍastatra rājābhūd ramye parvatarodhasi /
Rām, Utt, 70, 19.1 evaṃ sa rājā tad rājyaṃ kārayat sapurohitaḥ /
Rām, Utt, 71, 3.1 atha kāle tu kasmiṃścid rājā bhārgavam āśramam /
Rām, Utt, 71, 8.2 arajāṃ nāma rājendra jyeṣṭhām āśramavāsinīm //
Rām, Utt, 71, 9.1 guruḥ pitā me rājendra tvaṃ ca śiṣyo mahātmanaḥ /
Rām, Utt, 72, 7.1 saptarātreṇa rājāsau sabhṛtyabalavāhanaḥ /
Rām, Utt, 74, 11.1 prajāśca pitṛvad rājan paśyanti tvāṃ mahābala /
Rām, Utt, 74, 12.2 pṛthivyāṃ rājavaṃśānāṃ vināśo yatra dṛśyate //
Rām, Utt, 74, 13.1 pṛthivyāṃ ye ca puruṣā rājan pauruṣam āgatāḥ /
Rām, Utt, 74, 19.1 prajānāṃ pālanaṃ dharmo rājñāṃ yajñena saṃmitaḥ /
Rām, Utt, 78, 4.1 sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ /
Rām, Utt, 78, 7.1 sa rājā tādṛśo hyāsīd dharme vīrye ca niṣṭhitaḥ /
Rām, Utt, 78, 9.2 hatvaiva tṛptir nābhūcca rājñastasya mahātmanaḥ //
Rām, Utt, 78, 14.1 etasminn antare rājā sa ilaḥ kardamātmajaḥ /
Rām, Utt, 78, 17.2 jagāma śaraṇaṃ rājā sabhṛtyabalavāhanaḥ //
Rām, Utt, 78, 20.1 tataḥ sa rājā śokārtāḥ pratyākhyāto mahātmanā /
Rām, Utt, 78, 25.2 samprahṛṣṭamanā bhūtvā rājā vākyam athābravīt //
Rām, Utt, 78, 28.1 rājan puruṣabhūtastvaṃ strībhāvaṃ na smariṣyasi /
Rām, Utt, 78, 29.1 evaṃ sa rājā puruṣo māsaṃ bhūtvātha kārdamiḥ /
Rām, Utt, 79, 2.1 tau rāmaṃ prāñjalībhūtvā tasya rājño mahātmanaḥ /
Rām, Utt, 79, 3.1 kathaṃ sa rājā strībhūto vartayāmāsa durgatim /
Rām, Utt, 79, 4.2 kathayāmāsa kākutsthastasya rājño yathāgatam //
Rām, Utt, 79, 21.1 so 'rthaṃ viditvā nikhilaṃ tasya rājño yathāgatam /
Rām, Utt, 80, 10.2 ūrdhvabāhuṃ nirālambaṃ taṃ rājā pratyabhāṣata //
Rām, Utt, 80, 15.1 sa rājā tena vākyena pratyāśvasto mahāyaśāḥ /
Rām, Utt, 80, 19.1 tathā bruvati rājendre budhaḥ paramam adbhutam /
Rām, Utt, 81, 7.1 ayaṃ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ /
Rām, Utt, 81, 21.1 rājā tu bāhlim utsṛjya madhyadeśe hyanuttamam /
Rām, Utt, 81, 22.1 śaśabindustu rājāsīd bāhlyāṃ parapuraṃjayaḥ /
Rām, Utt, 81, 22.2 pratiṣṭhāna ilo rājā prajāpatisuto balī //
Rām, Utt, 81, 23.2 ailaḥ purūravā rājā pratiṣṭhānam avāptavān //
Rām, Utt, 82, 11.1 rājānaśca naravyāghra ye me priyacikīrṣavaḥ /
Rām, Utt, 83, 11.2 tasmin yajñavare rājño hṛṣṭapuṣṭajanāvṛte //
Rām, Utt, 83, 16.1 īdṛśo rājasiṃhasya yajñaḥ sarvaguṇānvitaḥ /
Rām, Utt, 84, 13.2 pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ //
Rām, Utt, 85, 4.1 atha karmāntare rājā samānīya mahāmunīn /
Rām, Utt, 85, 6.2 pibanta iva cakṣurbhyāṃ rājānaṃ gāyakau ca tau //
Rām, Utt, 85, 20.1 ādiprabhṛti rājendra pañca sargaśatāni ca /
Rām, Utt, 85, 20.2 pratiṣṭhā jīvitaṃ yāvat tāvad rājañśubhāśubham //
Rām, Utt, 85, 21.1 yadi buddhiḥ kṛtā rājañśravaṇāya mahāratha /
Rām, Utt, 86, 1.2 śuśrāva munibhiḥ sārdhaṃ rājabhiḥ saha vānaraiḥ //
Rām, Utt, 86, 12.2 ṛṣīṃstatra sametāṃśca rājñaścaivābhyabhāṣata //
Rām, Utt, 86, 15.1 rājānaśca mahātmānaḥ praśaṃsanti sma rāghavam /
Rām, Utt, 87, 5.2 rājānaśca naravyāghrāḥ sarva eva samāgatāḥ //
Rām, Utt, 88, 17.2 rājānaśca naravyāghrā vismayānnoparemire //
Rām, Utt, 89, 8.2 anurajyanti rājāno 'hanyahani rāghavam //
Rām, Utt, 89, 13.1 sarvāḥ pratiṣṭhitāḥ svarge rājñā daśarathena ca /
Rām, Utt, 90, 3.2 rāmāya pradadau rājā bahūnyābharaṇāni ca //
Rām, Utt, 92, 4.1 na rājñāṃ yatra pīḍā syānnāśramāṇāṃ vināśanam /
Rām, Utt, 93, 1.2 kālastāpasarūpeṇa rājadvāram upāgamat //
Rām, Utt, 93, 5.1 jayasva rājan dharmeṇa ubhau lokau mahādyute /
Rām, Utt, 93, 12.1 codito rājasiṃhena munir vākyam udīrayat /
Rām, Utt, 95, 1.2 rāmasya darśanākāṅkṣī rājadvāram upāgamat //
Rām, Utt, 95, 10.2 niṣpatya tvaritaṃ rājā atreḥ putraṃ dadarśa ha //
Rām, Utt, 97, 6.1 satyena hi śape rājan svargaloke na caiva hi /
Rām, Utt, 97, 7.1 imau kuśīlavau rājann abhiṣiñca narādhipa /
Rām, Utt, 98, 6.2 viremuste tato dūtāstvara rājann iti bruvan //
Rām, Utt, 98, 11.1 tato visṛjya rājānaṃ vaidiśe śatrughātinam /
Rām, Utt, 98, 14.2 tavānugamane rājan viddhi māṃ kṛtaniścayam //
Rām, Utt, 98, 19.2 tavānugamane rājan samprāptāḥ sma mahāyaśaḥ //
Rām, Utt, 99, 17.1 draṣṭukāmo 'tha niryāṇaṃ rājño jānapado janaḥ /
Saundarānanda
SaundĀ, 1, 18.2 kecidikṣvākavo jagmū rājaputrā vivatsavaḥ //
SaundĀ, 1, 60.1 tannāthavṛttairapi rājaputrairarājakaṃ naiva rarāja rāṣṭram /
SaundĀ, 2, 1.2 rājā śuddhodano nāma śuddhakarmā jitendriyaḥ //
SaundĀ, 2, 6.1 yaḥ pūrvaiḥ rājabhiryātāṃ yiyāsurdharmapaddhatim /
SaundĀ, 2, 29.1 kulaṃ rājarṣivṛttena yaśogandham avīvapat /
SaundĀ, 2, 31.2 rājadharmasthitatvācca kāle sasyam asūṣavat //
SaundĀ, 5, 29.2 śokena conmādamupeyivāṃso rājarṣayo 'nye 'pyavaśā viceluḥ //
SaundĀ, 5, 38.1 rājarṣayaste viditā na nūnaṃ vanāni ye śiśriyire hasantaḥ /
SaundĀ, 6, 39.1 rājarṣivadhvāstava nānurūpo dharmāśrite bhartari jātu śokaḥ /
SaundĀ, 7, 38.2 tathorvaśīmapsarasaṃ vicintya rājarṣirunmādam agacchad aiḍaḥ //
SaundĀ, 7, 43.1 bhāryāṃ mṛtāṃ cānumamāra rājā bhīmaprabhāvo bhuvi bhīmakaḥ saḥ /
SaundĀ, 10, 18.2 ālambya nandaṃ prayayau tathaiva krīḍāvanaṃ vajradharasya rājñaḥ //
SaundĀ, 11, 45.1 tathaivelivilo rājā rājavṛttena saṃskṛtaḥ /
SaundĀ, 11, 45.1 tathaivelivilo rājā rājavṛttena saṃskṛtaḥ /
SaundĀ, 11, 48.1 kiṃca rājarṣibhistāvadasurairvā surādibhiḥ /
SaundĀ, 16, 85.2 yātrāgataḥ śatruvinigrahārthaṃ rājeva lakṣmīmajitāṃ jigīṣan //
SaundĀ, 17, 11.2 rājā yathāpnoti hi gāmapūrvāṃ nītirmumukṣorapi saiva yoge //
SaundĀ, 17, 56.2 saṃdhāya mitraṃ balavantamāryaṃ rājeva deśānajitān jigīṣuḥ //
Saṅghabhedavastu
SBhedaV, 1, 131.0 dharmeṇa prajā rañjayati śīlavṛttasamudācāreṇa prajñāvṛttasamudācāreṇeti rājā rājeti saṃjñodapādi mahāsammatasya gautamā rājño manuṣyāṇāṃ sattvā sattvā iti saṃjñābhūt //
SBhedaV, 1, 131.0 dharmeṇa prajā rañjayati śīlavṛttasamudācāreṇa prajñāvṛttasamudācāreṇeti rājā rājeti saṃjñodapādi mahāsammatasya gautamā rājño manuṣyāṇāṃ sattvā sattvā iti saṃjñābhūt //
SBhedaV, 1, 131.0 dharmeṇa prajā rañjayati śīlavṛttasamudācāreṇa prajñāvṛttasamudācāreṇeti rājā rājeti saṃjñodapādi mahāsammatasya gautamā rājño manuṣyāṇāṃ sattvā sattvā iti saṃjñābhūt //
SBhedaV, 1, 132.0 mahāsammatasya gautamā rājño rocaḥ putraḥ rocasya rājño mānuṣyāṇām ehikā ehikā iti saṃjñodapādi rocasya gautamā kalyāṇaḥ putraḥ kalyāṇasya rājño mānuṣyāṇām tilakās tilakā iti saṃjñodapādi kalyāṇasya gautamā varakalyāṇaḥ putraḥ varakalyāṇasya gautamā rājño mānuṣyāṇām abhrakaṇṭhā abhrakaṇṭhā iti saṃjñodapādi //
SBhedaV, 1, 132.0 mahāsammatasya gautamā rājño rocaḥ putraḥ rocasya rājño mānuṣyāṇām ehikā ehikā iti saṃjñodapādi rocasya gautamā kalyāṇaḥ putraḥ kalyāṇasya rājño mānuṣyāṇām tilakās tilakā iti saṃjñodapādi kalyāṇasya gautamā varakalyāṇaḥ putraḥ varakalyāṇasya gautamā rājño mānuṣyāṇām abhrakaṇṭhā abhrakaṇṭhā iti saṃjñodapādi //
SBhedaV, 1, 132.0 mahāsammatasya gautamā rājño rocaḥ putraḥ rocasya rājño mānuṣyāṇām ehikā ehikā iti saṃjñodapādi rocasya gautamā kalyāṇaḥ putraḥ kalyāṇasya rājño mānuṣyāṇām tilakās tilakā iti saṃjñodapādi kalyāṇasya gautamā varakalyāṇaḥ putraḥ varakalyāṇasya gautamā rājño mānuṣyāṇām abhrakaṇṭhā abhrakaṇṭhā iti saṃjñodapādi //
SBhedaV, 1, 132.0 mahāsammatasya gautamā rājño rocaḥ putraḥ rocasya rājño mānuṣyāṇām ehikā ehikā iti saṃjñodapādi rocasya gautamā kalyāṇaḥ putraḥ kalyāṇasya rājño mānuṣyāṇām tilakās tilakā iti saṃjñodapādi kalyāṇasya gautamā varakalyāṇaḥ putraḥ varakalyāṇasya gautamā rājño mānuṣyāṇām abhrakaṇṭhā abhrakaṇṭhā iti saṃjñodapādi //
SBhedaV, 1, 134.0 upoṣadhasya gautamā rājño manuṣyāṇāṃ stālajaṅghā stālajaṅghā iti saṃjñābhūt //
SBhedaV, 1, 135.0 upoṣadhasya rājño mūrdhni piṭako jātaḥ mṛduḥ sumṛduḥ tadyathā tūlapicur vā karpāsapicur vā na kadācid ābādhāṃ janayati //
SBhedaV, 1, 138.0 upoṣadhasya rājñaḥ ṣaṣṭistrīsahasrāṇi //
SBhedaV, 1, 141.0 yasmin samaye māndhātā rājā rājyaṃ kārayati tasmin samaye manuṣyāḥ cintakā abhūvan tulakā upaparīkṣakāḥ //
SBhedaV, 1, 143.0 itīme gautamā ṣaḍrājāno 'mṛtāyuṣaś cābhūvann aparimitāyuṣaś ca //
SBhedaV, 1, 147.0 māndhātur gautamā rājño dakṣiṇe ūrau piṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicur vā karpāsapicur vā sa na kāṃcid ābādhāṃ janayati //
SBhedaV, 1, 153.0 upacāror gautamā rājño dakṣiṇe caraṇe piṭako jāto mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇāccaraṇājjātaḥ cārumāṃś cārumān iti saṃjñā udapādi //
SBhedaV, 1, 155.0 cārumato gautamā rājño vāme caraṇe piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmāccaraṇājjāta upacārumān upacārumān iti saṃjñā udapādi //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 158.0 ajitaṃjayasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā vārāṇasyāṃ triṣaṣṭī rājasahasrāṇy abhūvan teṣām apaścimako duṣprasaho nāma rājābhūt //
SBhedaV, 1, 158.0 ajitaṃjayasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā vārāṇasyāṃ triṣaṣṭī rājasahasrāṇy abhūvan teṣām apaścimako duṣprasaho nāma rājābhūt //
SBhedaV, 1, 158.0 ajitaṃjayasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā vārāṇasyāṃ triṣaṣṭī rājasahasrāṇy abhūvan teṣām apaścimako duṣprasaho nāma rājābhūt //
SBhedaV, 1, 159.0 duṣprasahasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kiṃpilye nagare caturaśītirājasahasrāṇy abhūvan teṣām apaścimako brahmadatto nāma rājābhūt //
SBhedaV, 1, 159.0 duṣprasahasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kiṃpilye nagare caturaśītirājasahasrāṇy abhūvan teṣām apaścimako brahmadatto nāma rājābhūt //
SBhedaV, 1, 159.0 duṣprasahasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kiṃpilye nagare caturaśītirājasahasrāṇy abhūvan teṣām apaścimako brahmadatto nāma rājābhūt //
SBhedaV, 1, 160.0 brahmadattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā hastināpure dvātriṃśad rājasahasrāṇy abhūvan teṣām apaścimako hastidatto nāma rājābhūt //
SBhedaV, 1, 160.0 brahmadattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā hastināpure dvātriṃśad rājasahasrāṇy abhūvan teṣām apaścimako hastidatto nāma rājābhūt //
SBhedaV, 1, 160.0 brahmadattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā hastināpure dvātriṃśad rājasahasrāṇy abhūvan teṣām apaścimako hastidatto nāma rājābhūt //
SBhedaV, 1, 161.0 hastidattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā takṣaśilāyāṃ pañca rājasahasrāṇy abhūvan teṣām apaścimakaḥ kālīśo nāma rājābhūt //
SBhedaV, 1, 161.0 hastidattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā takṣaśilāyāṃ pañca rājasahasrāṇy abhūvan teṣām apaścimakaḥ kālīśo nāma rājābhūt //
SBhedaV, 1, 161.0 hastidattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā takṣaśilāyāṃ pañca rājasahasrāṇy abhūvan teṣām apaścimakaḥ kālīśo nāma rājābhūt //
SBhedaV, 1, 162.0 kālīśasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā urasāyāṃ nagaryāṃ dvātriṃśad rājasahasrāṇy abhūvan teṣām apaścimako nagnajin nāma rājābhūt //
SBhedaV, 1, 162.0 kālīśasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā urasāyāṃ nagaryāṃ dvātriṃśad rājasahasrāṇy abhūvan teṣām apaścimako nagnajin nāma rājābhūt //
SBhedaV, 1, 162.0 kālīśasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā urasāyāṃ nagaryāṃ dvātriṃśad rājasahasrāṇy abhūvan teṣām apaścimako nagnajin nāma rājābhūt //
SBhedaV, 1, 163.0 nagnajito gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ajitaṃjaye nagare dvātriṃśad rājasahasrāṇy abhūvan teṣām apaścimako jayadatto nāma rājābhūt //
SBhedaV, 1, 163.0 nagnajito gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ajitaṃjaye nagare dvātriṃśad rājasahasrāṇy abhūvan teṣām apaścimako jayadatto nāma rājābhūt //
SBhedaV, 1, 163.0 nagnajito gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ajitaṃjaye nagare dvātriṃśad rājasahasrāṇy abhūvan teṣām apaścimako jayadatto nāma rājābhūt //
SBhedaV, 1, 164.0 jayadattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kanyakubjāyāṃ nagaryāṃ dvādaśa rājasahasrāṇy abhūvan teṣām apaścimako jayaseno nāma rājābhūt //
SBhedaV, 1, 164.0 jayadattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kanyakubjāyāṃ nagaryāṃ dvādaśa rājasahasrāṇy abhūvan teṣām apaścimako jayaseno nāma rājābhūt //
SBhedaV, 1, 164.0 jayadattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kanyakubjāyāṃ nagaryāṃ dvādaśa rājasahasrāṇy abhūvan teṣām apaścimako jayaseno nāma rājābhūt //
SBhedaV, 1, 165.0 jayasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā campāyāṃ nagaryāṃ aṣṭādaśa rājasahasrāṇy abhūvan teṣām apaścimako nāgadevo nāma rājābhūt //
SBhedaV, 1, 165.0 jayasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā campāyāṃ nagaryāṃ aṣṭādaśa rājasahasrāṇy abhūvan teṣām apaścimako nāgadevo nāma rājābhūt //
SBhedaV, 1, 165.0 jayasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā campāyāṃ nagaryāṃ aṣṭādaśa rājasahasrāṇy abhūvan teṣām apaścimako nāgadevo nāma rājābhūt //
SBhedaV, 1, 166.0 nāgadevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā tālipye nagare pañcaviṃśatī rājasahasrāṇy abhūvan teṣām apaścimako naradevo nāma rājābhūt //
SBhedaV, 1, 166.0 nāgadevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā tālipye nagare pañcaviṃśatī rājasahasrāṇy abhūvan teṣām apaścimako naradevo nāma rājābhūt //
SBhedaV, 1, 166.0 nāgadevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā tālipye nagare pañcaviṃśatī rājasahasrāṇy abhūvan teṣām apaścimako naradevo nāma rājābhūt //
SBhedaV, 1, 167.0 naradevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā tāmaliptyāṃ nagaryāṃ dvādaśa rājasahasrāṇy abhūvan teṣām apaścimakaḥ sāgaradevo nāma rājābhūt //
SBhedaV, 1, 167.0 naradevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā tāmaliptyāṃ nagaryāṃ dvādaśa rājasahasrāṇy abhūvan teṣām apaścimakaḥ sāgaradevo nāma rājābhūt //
SBhedaV, 1, 167.0 naradevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā tāmaliptyāṃ nagaryāṃ dvādaśa rājasahasrāṇy abhūvan teṣām apaścimakaḥ sāgaradevo nāma rājābhūt //
SBhedaV, 1, 168.0 sāgaradevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā dantapuryāṃ nagaryāṃ aṣṭādaśa rājasahasrāṇy abhūvan teṣām apaścimakaḥ sumatir nāma rājābhūt //
SBhedaV, 1, 168.0 sāgaradevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā dantapuryāṃ nagaryāṃ aṣṭādaśa rājasahasrāṇy abhūvan teṣām apaścimakaḥ sumatir nāma rājābhūt //
SBhedaV, 1, 168.0 sāgaradevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā dantapuryāṃ nagaryāṃ aṣṭādaśa rājasahasrāṇy abhūvan teṣām apaścimakaḥ sumatir nāma rājābhūt //
SBhedaV, 1, 169.0 sumater gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā rājagṛhe nagare pañcaviṃśatī rājasahasrāṇy abhūvan teṣām apaścimakas tamonudo nāma rājābhūt //
SBhedaV, 1, 169.0 sumater gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā rājagṛhe nagare pañcaviṃśatī rājasahasrāṇy abhūvan teṣām apaścimakas tamonudo nāma rājābhūt //
SBhedaV, 1, 169.0 sumater gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā rājagṛhe nagare pañcaviṃśatī rājasahasrāṇy abhūvan teṣām apaścimakas tamonudo nāma rājābhūt //
SBhedaV, 1, 170.0 tamonudasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśatarājaśatam abhūt teṣām apaścimako mahendraseno nāma rājābhūt //
SBhedaV, 1, 170.0 tamonudasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśatarājaśatam abhūt teṣām apaścimako mahendraseno nāma rājābhūt //
SBhedaV, 1, 170.0 tamonudasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśatarājaśatam abhūt teṣām apaścimako mahendraseno nāma rājābhūt //
SBhedaV, 1, 171.0 mahendrasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kuśāvatyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimakaḥ samudraseno nāma rājābhūt //
SBhedaV, 1, 171.0 mahendrasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kuśāvatyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimakaḥ samudraseno nāma rājābhūt //
SBhedaV, 1, 171.0 mahendrasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kuśāvatyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimakaḥ samudraseno nāma rājābhūt //
SBhedaV, 1, 172.0 samudrasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare rājasahasram abhūt teṣām apaścimakas tapaṃcaro nāma rājābhūt //
SBhedaV, 1, 172.0 samudrasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare rājasahasram abhūt teṣām apaścimakas tapaṃcaro nāma rājābhūt //
SBhedaV, 1, 172.0 samudrasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare rājasahasram abhūt teṣām apaścimakas tapaṃcaro nāma rājābhūt //
SBhedaV, 1, 173.0 tapaṃcarasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api kuśāvatyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimako mahīmukho nāma rājābhūt //
SBhedaV, 1, 173.0 tapaṃcarasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api kuśāvatyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimako mahīmukho nāma rājābhūt //
SBhedaV, 1, 173.0 tapaṃcarasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api kuśāvatyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimako mahīmukho nāma rājābhūt //
SBhedaV, 1, 174.0 mahīmukhasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ rājaśatasahasram abhūt teṣām apaścimako mahīpatir nāma rājābhūt //
SBhedaV, 1, 174.0 mahīmukhasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ rājaśatasahasram abhūt teṣām apaścimako mahīpatir nāma rājābhūt //
SBhedaV, 1, 174.0 mahīmukhasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ rājaśatasahasram abhūt teṣām apaścimako mahīpatir nāma rājābhūt //
SBhedaV, 1, 175.0 mahīpater gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api ayodhyāyāṃ nagaryāṃ śatasahasram abhūt teṣām apaścimako mahīdharo nāma rājābhūt //
SBhedaV, 1, 175.0 mahīpater gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api ayodhyāyāṃ nagaryāṃ śatasahasram abhūt teṣām apaścimako mahīdharo nāma rājābhūt //
SBhedaV, 1, 176.0 mahīdharasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā mithilāyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimako mahādevo nāma rājābhūt //
SBhedaV, 1, 176.0 mahīdharasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā mithilāyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimako mahādevo nāma rājābhūt //
SBhedaV, 1, 176.0 mahīdharasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā mithilāyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimako mahādevo nāma rājābhūt //
SBhedaV, 1, 177.0 mahādevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api mithilāyāṃ nagaryāṃ caturaśītimahādevasahasrāṇi rājarṣaya brahmacaryam acārṣuḥ teṣām apaścimako nimir nāma rājābhūt //
SBhedaV, 1, 177.0 mahādevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api mithilāyāṃ nagaryāṃ caturaśītimahādevasahasrāṇi rājarṣaya brahmacaryam acārṣuḥ teṣām apaścimako nimir nāma rājābhūt //
SBhedaV, 1, 177.0 mahādevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api mithilāyāṃ nagaryāṃ caturaśītimahādevasahasrāṇi rājarṣaya brahmacaryam acārṣuḥ teṣām apaścimako nimir nāma rājābhūt //
SBhedaV, 1, 178.0 nimer nimagno dṛḍhanemiḥ khanur upakhanuḥ khanumān khanumantaḥ sudṛśaḥ samadṛśaḥ śrutaseno dharmaseno vidito mahāvidito viditasena aśoko vigataśoko dṛḍhaseno jarāsandha dhundhumāraḥ aruṇo diśāṃpatir eṇḍaḥ saṃkakarakaḥ ānanda ādarśamukho janakaḥ saṃjanako janarṣabhaḥ annapānaḥ pracurānnapānaḥ ajito 'parājitaḥ pratiṣṭhitaḥ supratiṣṭhitaḥ mahābalo mahābalavāhanaḥ sumatir dṛḍhavāhanaḥ śatadhanuḥ citradhanuḥ navatidhanuḥ vijitadhanur dṛḍhadhanur daśarathaḥ śataratho navatirathaḥ nararṣabhaḥ citraratho vicitraratho dṛḍharathaḥ dṛḍharathasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā sāṃkāśye nagare saptasaptatī rājasahasrāṇy abhūvan teṣām apaścimakaḥ ambarīṣo nāma rājābhūt //
SBhedaV, 1, 178.0 nimer nimagno dṛḍhanemiḥ khanur upakhanuḥ khanumān khanumantaḥ sudṛśaḥ samadṛśaḥ śrutaseno dharmaseno vidito mahāvidito viditasena aśoko vigataśoko dṛḍhaseno jarāsandha dhundhumāraḥ aruṇo diśāṃpatir eṇḍaḥ saṃkakarakaḥ ānanda ādarśamukho janakaḥ saṃjanako janarṣabhaḥ annapānaḥ pracurānnapānaḥ ajito 'parājitaḥ pratiṣṭhitaḥ supratiṣṭhitaḥ mahābalo mahābalavāhanaḥ sumatir dṛḍhavāhanaḥ śatadhanuḥ citradhanuḥ navatidhanuḥ vijitadhanur dṛḍhadhanur daśarathaḥ śataratho navatirathaḥ nararṣabhaḥ citraratho vicitraratho dṛḍharathaḥ dṛḍharathasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā sāṃkāśye nagare saptasaptatī rājasahasrāṇy abhūvan teṣām apaścimakaḥ ambarīṣo nāma rājābhūt //
SBhedaV, 1, 178.0 nimer nimagno dṛḍhanemiḥ khanur upakhanuḥ khanumān khanumantaḥ sudṛśaḥ samadṛśaḥ śrutaseno dharmaseno vidito mahāvidito viditasena aśoko vigataśoko dṛḍhaseno jarāsandha dhundhumāraḥ aruṇo diśāṃpatir eṇḍaḥ saṃkakarakaḥ ānanda ādarśamukho janakaḥ saṃjanako janarṣabhaḥ annapānaḥ pracurānnapānaḥ ajito 'parājitaḥ pratiṣṭhitaḥ supratiṣṭhitaḥ mahābalo mahābalavāhanaḥ sumatir dṛḍhavāhanaḥ śatadhanuḥ citradhanuḥ navatidhanuḥ vijitadhanur dṛḍhadhanur daśarathaḥ śataratho navatirathaḥ nararṣabhaḥ citraratho vicitraratho dṛḍharathaḥ dṛḍharathasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā sāṃkāśye nagare saptasaptatī rājasahasrāṇy abhūvan teṣām apaścimakaḥ ambarīṣo nāma rājābhūt //
SBhedaV, 1, 179.0 ambarīṣasya gautamā rājñaḥ nāgasaṃpālaḥ putraḥ nāgasaṃpālasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśataṃ rājaśatam abhūt teṣām apaścimako kṛkir nāma rājābhūt //
SBhedaV, 1, 179.0 ambarīṣasya gautamā rājñaḥ nāgasaṃpālaḥ putraḥ nāgasaṃpālasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśataṃ rājaśatam abhūt teṣām apaścimako kṛkir nāma rājābhūt //
SBhedaV, 1, 179.0 ambarīṣasya gautamā rājñaḥ nāgasaṃpālaḥ putraḥ nāgasaṃpālasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśataṃ rājaśatam abhūt teṣām apaścimako kṛkir nāma rājābhūt //
SBhedaV, 1, 179.0 ambarīṣasya gautamā rājñaḥ nāgasaṃpālaḥ putraḥ nāgasaṃpālasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśataṃ rājaśatam abhūt teṣām apaścimako kṛkir nāma rājābhūt //
SBhedaV, 1, 181.0 kṛker gautamā rājñaḥ sujātaḥ putraḥ sujātasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśataṃ rājaśatam abhūt teṣām apaścimako karṇo nāma rājābhūt //
SBhedaV, 1, 181.0 kṛker gautamā rājñaḥ sujātaḥ putraḥ sujātasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśataṃ rājaśatam abhūt teṣām apaścimako karṇo nāma rājābhūt //
SBhedaV, 1, 181.0 kṛker gautamā rājñaḥ sujātaḥ putraḥ sujātasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśataṃ rājaśatam abhūt teṣām apaścimako karṇo nāma rājābhūt //
SBhedaV, 1, 181.0 kṛker gautamā rājñaḥ sujātaḥ putraḥ sujātasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśataṃ rājaśatam abhūt teṣām apaścimako karṇo nāma rājābhūt //
SBhedaV, 1, 182.0 karṇasya gautamā rājño dvau gautamo bharadvājaś ca tayor gautamo naiṣkarmyābhinandī bharadvājo rājyābhinandī sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ //
SBhedaV, 1, 182.0 karṇasya gautamā rājño dvau gautamo bharadvājaś ca tayor gautamo naiṣkarmyābhinandī bharadvājo rājyābhinandī sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ //
SBhedaV, 1, 182.0 karṇasya gautamā rājño dvau gautamo bharadvājaś ca tayor gautamo naiṣkarmyābhinandī bharadvājo rājyābhinandī sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ //
SBhedaV, 1, 183.0 upasaṃkramya pādayor nipatya vijñāpayati tātānujānīhi māṃ pravrajāmi śraddhayā agārād anagārikām iti sa kathayati putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tat tava karatalagataṃ rājyaṃ mamātyayād rājā bhaviṣyasi //
SBhedaV, 1, 185.0 sa kathayati tāta na śakyaṃ mayā dharmādharmeṇa rājyaṃ kārayituṃ tad anujānīhi pravrajāmīti tato rājñā avaśyaṃ nirbandhaṃ jñātvā anujñātaḥ //
SBhedaV, 1, 186.0 tena khalu samayena anyatamasminn āśramapade kṛṣṇadvaipāyano nāma ṛṣiḥ prativasati tato gautamaḥ kumāro rājñā samanujñāto hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto yena kṛṣṇadvaipāyano riṣis tenopasaṃkrāntaḥ upasaṃkramya vinīteryāpathapādābhivandanaṃ kṛtvā kathayati pravrajyārthī pravrajāyasva mām iti //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Agnipurāṇa
AgniPur, 2, 7.1 sthānametadvacaḥ śrutvā rājāthodañcane 'kṣipat /
AgniPur, 4, 17.1 yuddhe paraśunā rājā dhenuḥ svāśramamāyayau /
AgniPur, 5, 4.2 rājño daśarathādrāmaḥ kauśalyāyāṃ babhūva ha //
AgniPur, 5, 10.2 rāmāya kathito rājñā samuniḥ pūjitaḥ kratau //
AgniPur, 6, 1.3 rājā daśaratho rāmam uvāca śṛṇu rāghava //
AgniPur, 6, 3.2 rājñaś ca mantriṇaścāṣṭau savasiṣṭhās tathābruvan //
AgniPur, 6, 6.1 rājovāca vasiṣṭhādīn rāmarājyābhiṣecane /
AgniPur, 6, 12.2 bhavitā rāghavo rājā rāghavasya tataḥ sutaḥ //
AgniPur, 6, 13.1 rājavaṃśastu kaikeyi bharatāt parihāsyate /
AgniPur, 6, 17.2 dvijādīnarcayitvātha rājā daśarathastadā //
AgniPur, 6, 31.1 rudan rājāpi kauśalyā gṛhamāgāt suduḥkhitaḥ /
AgniPur, 6, 31.2 paurā janā striyaḥ sarvā rurudū rājayoṣitaḥ //
AgniPur, 6, 37.1 rāme vanaṃ gate rājā ṣaṣṭhe 'hni niśi cābravīt /
AgniPur, 6, 40.2 kathāmuktvātha hā rāmam uktvā rājā divaṃgataḥ //
AgniPur, 6, 43.2 vaśiṣṭhādyaiḥ saśatrughnaḥ śīghraṃ rājagṛhātpurīm //
AgniPur, 6, 46.1 vrajāmi rāmamānetuṃ rāmo rājā mato balī /
AgniPur, 7, 11.1 abravīdrāvaṇaṃ kruddhā na tvaṃ rājā na rakṣakaḥ /
AgniPur, 9, 7.2 gate tu rāvaṇe prāha rājā daśaratho 'bhavat //
AgniPur, 10, 22.1 avindhyavārito rājā rathasthaḥ sabalo yayau /
AgniPur, 12, 27.2 cakre yādavarājānam astiprāptī ca kaṃsage //
AgniPur, 13, 3.1 tasmādāyus tato rājā nahuṣo 'to yayātikaḥ /
AgniPur, 13, 22.2 kaṅko dvijo hy avijñāto rājā bhīmo 'tha sūpakṛt //
AgniPur, 14, 3.2 siddhyasiddhyoḥ samo yogī rājadharmaṃ prapālaya //
AgniPur, 14, 26.2 rājadharmānmokṣadharmāndānadharmān nṛpo 'bhavat //
AgniPur, 15, 13.2 nakulaḥ phālguno bhīmo rājā śokaparāyaṇaḥ //
AgniPur, 18, 16.1 tatstotraṃ cakratur vīrau rājābhūjjanarañjanāt /
AgniPur, 18, 25.2 upagamyābravīdetān rājā somaḥ prajāpatīn //
AgniPur, 19, 23.2 rājñāṃ vaiśravaṇo rājā sūryāṇāṃ viṣṇorīśvaraḥ //
AgniPur, 19, 23.2 rājñāṃ vaiśravaṇo rājā sūryāṇāṃ viṣṇorīśvaraḥ //
AgniPur, 19, 24.1 vasūnāṃ pāvako rājā marutāṃ vāsavaḥ prabhuḥ /
AgniPur, 19, 25.1 pitṝṇāṃ ca yamo rājā bhūtādīnāṃ haraḥ prabhuḥ /
AgniPur, 19, 26.2 sarpāṇāṃ takṣako rājā garuḍaḥ pakṣiṇāmatha //
AgniPur, 20, 15.1 ūrjāyāṃ ca vaśiṣṭhācca rājā gātrordhvabāhukaḥ /
AgniPur, 248, 8.2 deśasthaiḥ śaṅkarai rājñaḥ kāryā yuddhe sahāyatā //
Amarakośa
AKośa, 1, 217.1 rājā bhaṭṭārako devastatsutā bhartṛdārikā /
AKośa, 1, 218.1 abrahmaṇyam avadhyoktau rājaśyālas tu rāṣṭriyaḥ /
AKośa, 2, 14.1 surājñi deśe rājanvānsyāttato 'nyatra rājavān /
AKośa, 2, 30.2 saudho 'strī rājasadanamupakāryopakārikā //
AKośa, 2, 52.1 pumānākrīḍa udyānaṃ rājñaḥ sādhāraṇaṃ vanam /
AKośa, 2, 406.1 rājabījī rājavaṃśyo bījyastu kulasaṃbhavaḥ /
AKośa, 2, 406.1 rājabījī rājavaṃśyo bījyastu kulasaṃbhavaḥ /
AKośa, 2, 467.2 rājā rāṭ pārthivakṣmābhṛnnṛpabhūpamahīkṣitaḥ //
AKośa, 2, 468.1 rājā tu praṇatāśeṣasāmantaḥ syādadhīśvaraḥ /
AKośa, 2, 469.2 śāsti yaścājñayā rājñaḥ sa samrāḍatha rājakam //
AKośa, 2, 475.2 viṣayānantaro rājā śatrurmitramataḥ param //
AKośa, 2, 498.2 haimaṃ chatraṃ tvātapatraṃ rājñastu nṛpalakṣma tat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 1.1 rājā rājagṛhāsanne prāṇācāryaṃ niveśayet /
AHS, Sū., 7, 1.1 rājā rājagṛhāsanne prāṇācāryaṃ niveśayet /
AHS, Nidānasthāna, 5, 2.1 nakṣatrāṇāṃ dvijānāṃ ca rājño 'bhūd yad ayaṃ purā /
AHS, Nidānasthāna, 5, 2.2 yacca rājā ca yakṣmā ca rājayakṣmā tato mataḥ //
AHS, Cikitsitasthāna, 11, 44.1 iti rājānam āpṛcchya śastraṃ sādhvavacārayet /
AHS, Kalpasiddhisthāna, 4, 43.1 cakṣuṣyaḥ putrado rājā yāpanānāṃ rasāyanam /
AHS, Kalpasiddhisthāna, 5, 14.2 śastrolkārājapuruṣair vastireti tathā hyadhaḥ //
AHS, Utt., 5, 14.2 guṇaiḥ pūrvavad uddiṣṭo rājadvāre ca siddhikṛt //
AHS, Utt., 6, 51.1 athavā rājapuruṣā bahir nītvā susaṃyatam /
AHS, Utt., 35, 48.2 saubhāgyārthaṃ striyo bhartre rājñe vāraticoditāḥ //
Bodhicaryāvatāra
BoCA, 6, 128.1 yathaiko rājapuruṣaḥ pramathnāti mahājanam /
BoCA, 6, 129.1 yasmān naiva sa ekākī tasya rājabalaṃ balam /
BoCA, 10, 39.2 sphīto bhavatu lokaśca rājā bhavatu dhārmikaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 11.1 gajarājam atho rājā dānarājivirājitam /
BKŚS, 1, 32.1 kim āryaputra putreṇa yadā rājñā pitā hataḥ /
BKŚS, 1, 41.1 śrutamantrivināśas tu sa rājā rājayakṣmaṇā /
BKŚS, 1, 44.2 bandhayāmāsa rājānaṃ rājaputraḥ priyaprajaḥ //
BKŚS, 1, 44.2 bandhayāmāsa rājānaṃ rājaputraḥ priyaprajaḥ //
BKŚS, 1, 45.2 sukhasya mahato dadhyau sa rājendro gajendravat //
BKŚS, 1, 58.1 niryantraṇavihāreṇa cirajīvini rājani /
BKŚS, 1, 58.2 rājaputreṇa laḍitaḥ kenānyena yathā mayā //
BKŚS, 1, 72.1 kṛtakṛtrimaroṣas tu rājā pālakam abravīt /
BKŚS, 1, 86.2 avantivardhano rājā rājan kasmān na jāyatām //
BKŚS, 1, 86.2 avantivardhano rājā rājan kasmān na jāyatām //
BKŚS, 1, 91.1 atha rājani kānanāvṛte puram āspanditalokalocanām /
BKŚS, 2, 2.2 utsīdantīḥ prajā rājan nārhasi tvam upekṣitum //
BKŚS, 2, 5.2 rājan dhanyāḥ prajāḥ kāryāḥ sukhaṃ cānububhūṣatā //
BKŚS, 2, 9.1 iti śrutvā sasaṃtrāso rājā tāḍitadundubhiḥ /
BKŚS, 2, 24.1 smayamānas tato rājā mantriṇāv idam abravīt /
BKŚS, 2, 31.2 visṛjya prakṛtī rājā viveśāntaḥpuraṃ tataḥ //
BKŚS, 2, 44.2 rājopacāracaturāḥ sthāpayāmāsur anyathā //
BKŚS, 2, 45.1 yau 'sau rājan gajo vanyas taṃ budhyasva vināyakam /
BKŚS, 2, 52.1 rājñā svapnaphalaṃ pṛṣṭāḥ kiṃ tūṣṇīm āstha kathyatām /
BKŚS, 2, 71.2 rājapratikṛtiṃ piṣṭvā tatraivāntardadhe tataḥ //
BKŚS, 2, 73.1 rājñā cāsya kṛtaṃ nāma tac ca loke pratiṣṭhitam /
BKŚS, 2, 74.2 śṛṇu rājan na kopaṃ ca pitṛvat kartum arhasi //
BKŚS, 2, 75.1 yo 'sau vanyo gajaḥ so 'nyo rājā rājann upāgataḥ /
BKŚS, 2, 75.1 yo 'sau vanyo gajaḥ so 'nyo rājā rājann upāgataḥ /
BKŚS, 2, 78.1 mantrimātrasahāyas tu rājā kṛtvā avaguṇṭhanam /
BKŚS, 2, 78.2 kaḥ syād rājeti cintāvān niṣasāda nṛpāsane //
BKŚS, 2, 82.1 tuṣṇībhūtaṃ tu rājānam eva bruvati mantriṇi /
BKŚS, 2, 88.1 athānantaram āhūya rājā prakṛtimaṇḍalam /
BKŚS, 2, 88.2 uvāca rājaputro 'yam adya rajye 'bhiṣicyatām //
BKŚS, 3, 5.1 dṛśyamānas tayā rājā tāṃ ca paśyan punaḥ punaḥ /
BKŚS, 3, 36.2 mannaptre dīyatāṃ rājñe rājñī surasamañjarī //
BKŚS, 3, 37.1 cāṇḍālīsparśanaṃ rājā nārhatīty evamādibhiḥ /
BKŚS, 3, 69.2 śrutvā harmyāvalīśeṣāṃ rājāpy āsīt samutsukaḥ //
BKŚS, 3, 90.1 anuyuktaś ca tenāyam ayaṃ rājā hṛtas tvayā /
BKŚS, 3, 94.1 tataḥ saṃmānya rājānaṃ divyair ambarabhūṣaṇaiḥ /
BKŚS, 3, 114.2 sārdhaṃ surasamañjaryā rājānaṃ hṛtavān iti //
BKŚS, 4, 13.1 munimātulamitrāṇi rājāno dayitāś ca ye /
BKŚS, 4, 26.1 atha rājāvadat pahvāṃ pratīhārīṃ yaśodharām /
BKŚS, 4, 26.2 duṣkaraṃ kulanārībhī rājāsthānapraveśanam //
BKŚS, 4, 29.2 svāgataṃ rājajihvāyā ity avocat kṛtasmitā //
BKŚS, 4, 41.2 vaṇiggaṇikayā rājā vyajñāpyata viyātayā //
BKŚS, 4, 52.1 ayaṃ daśaratho rājā vṛto rāmādibhiḥ sutaiḥ /
BKŚS, 4, 78.1 gṛhād vāsavadattāyā rājann āgamyate mayā /
BKŚS, 4, 79.1 atha tām abravīd rājā citram etat tvayoditam /
BKŚS, 4, 132.2 sacivaiḥ sahitaś cakāra rājā sutasaṃprāptiphalaṃ kriyāvicāram //
BKŚS, 5, 7.1 te tu sapramadāḥ śrutvā rājñaḥ putrārthinaḥ kathām /
BKŚS, 5, 16.2 tapobhir acirād rājā rājarājam atoṣayat //
BKŚS, 5, 42.1 nyastaṃ ca rājaputreṇa rājarājakarodare /
BKŚS, 5, 62.2 tena rājasutapraiṣyaḥ khecaraś ca bhaviṣyati //
BKŚS, 5, 157.1 tair gatvā kathitaṃ rājñe deva devakumārakaḥ /
BKŚS, 5, 158.1 rājā tu drutam āgatya dṛṣṭvā devasamaṃ sutam /
BKŚS, 5, 159.2 rājann udayanaputraṃ na namaskartum arhasi //
BKŚS, 5, 161.1 rājā tu tān atho dṛṣṭvā mām apaśyat sutaṃ tataḥ /
BKŚS, 5, 166.1 rājā tu putram āliṅgya harṣamūrchāvicetanaḥ /
BKŚS, 5, 174.1 tataḥ kṛtvā sutaṃ rājā yuvarājaṃ mṛgājine /
BKŚS, 5, 207.1 kṛtvā rājakule karma kadācid gṛham āgatam /
BKŚS, 5, 228.1 aham ājñāpito rājñā brahmadattaḥ suhṛd mama /
BKŚS, 5, 231.2 martavyaṃ cāsya caṇḍasya rājño vākyam akurvatā //
BKŚS, 5, 245.1 āsīd ayaṃ ca vṛttānto rājñāhṛtaś ca pukvasaḥ /
BKŚS, 5, 245.2 sutādoṣavipākaṃ ca paśyan rājakulaṃ gataḥ //
BKŚS, 5, 262.1 rājñā tu kupitenoktaṃ nedaṃ lokavaco mṛṣā /
BKŚS, 5, 264.2 rājñe tad yantravijñānam arthine kathyatām iti //
BKŚS, 5, 280.1 sa cābhāṣata rājānaṃ rājan rājajanārdanaḥ /
BKŚS, 5, 280.1 sa cābhāṣata rājānaṃ rājan rājajanārdanaḥ /
BKŚS, 5, 280.1 sa cābhāṣata rājānaṃ rājan rājajanārdanaḥ /
BKŚS, 5, 281.1 atha rājāvadad devīṃ devi kiṃ sthīyate 'dhunā /
BKŚS, 5, 282.1 avocat sā ca rājānam aryaputra tvayā vinā /
BKŚS, 5, 283.1 evaṃ devī bravītīti rājñokte śilpinoditam /
BKŚS, 5, 287.1 padmāvatīdvitīyena sa ca rājñābhivāditaḥ /
BKŚS, 5, 293.2 rājann udayanaś cauraḥ sadāras tvāṃ namasyati //
BKŚS, 5, 326.2 śuddhānte ca śukādipañjaravayaḥkolāhale 'pi śrute rājā dārakajanmasaṃpadaghanaprahlādam utpraikṣata //
BKŚS, 6, 6.2 anvarthanāmnas tanayān akurvan rājamantriṇaḥ //
BKŚS, 6, 8.1 iti nāma kṛtaṃ rājñā putrasya sapurodhasā /
BKŚS, 6, 21.1 tato rājñā pariṣvajya dāpitāparakandukaḥ /
BKŚS, 6, 28.2 rājaputro mahārāja yauvarājye 'bhiṣicyatām //
BKŚS, 7, 4.2 kaliṅgasenayā rājā dūrād eva namaskṛtaḥ //
BKŚS, 7, 21.1 rājā tu vastrābharaṇam analpam apakalmaṣam /
BKŚS, 7, 23.1 atha puṇye dine rājā dvijarājajanāvṛtaḥ /
BKŚS, 7, 23.1 atha puṇye dine rājā dvijarājajanāvṛtaḥ /
BKŚS, 7, 24.1 tathā hariśikhaṃ rājā mudājñāpitavān iti /
BKŚS, 7, 25.2 ity ājñāpitavān rājā prahvaṃ hariśikhaṃ tataḥ //
BKŚS, 7, 30.2 ambādvayapradhānaṃ ca sphītaṃ rājāvarodhanam //
BKŚS, 7, 56.1 anyac ca rājasaṃdeśam ākhyātum aham āgataḥ /
BKŚS, 7, 69.1 durgasya ca kṛtā rakṣā rājā ca paritoṣitaḥ /
BKŚS, 7, 74.1 yac ca rājoditaṃ vakṣye nāsti ced āsyatām iti /
BKŚS, 7, 82.2 prāsādam āroham udāraśobhaṃ śaśīva pūrvācalarājakūṭam //
BKŚS, 9, 93.1 atha vāyupatho nāma rājā tena sahāgamam /
BKŚS, 10, 37.2 saṃcaran mandiraṃ ahaṃ nirgato rājaveśmanaḥ //
BKŚS, 10, 40.1 bhartṛdāraka vijñāpyam asmin rājakule vayam /
BKŚS, 10, 41.1 so 'ham ājñāpito rājñā yathaite pṛṣṭhavāhinaḥ /
BKŚS, 10, 77.1 rājāvarodhanākāraṃ dvāḥsthādhyāsitatoraṇam /
BKŚS, 10, 118.2 āgacchatīti kathitaṃ mayā rājakulād iti //
BKŚS, 10, 119.1 tayoktaṃ kuśalī rājā devyau cāntaḥpurāṇi ca /
BKŚS, 10, 166.1 tām apṛcchaṃ mahārājye vatsarāje surājani /
BKŚS, 10, 182.1 bharato nāma rājāsīt trivargāntaparāyaṇaḥ /
BKŚS, 10, 192.1 eṣā rājakulaṃ yāntīṃ dṛṣṭvā mātaram ekadā /
BKŚS, 10, 194.1 atha rājakulād eṣā nivṛttā lakṣitā mayā /
BKŚS, 10, 195.2 karoti sma sakhīmadhye rājāsthānagatāḥ kathāḥ //
BKŚS, 10, 197.1 prasthitā prasthitām dṛṣṭvā rājāsthānāya mātaram /
BKŚS, 10, 198.2 rājāsthānaṃ tanusnehāḥ paruṣā hi narādhipāḥ //
BKŚS, 10, 206.1 abhi rājakulaṃ sthitvā baddhāñjalir abhāṣata /
BKŚS, 10, 209.2 balāt pratyānayaṃ saṃjñāṃ pretarājakulād aham //
BKŚS, 10, 221.1 ahaṃ rājakulaṃ yātā devenāhūya sādaram /
BKŚS, 10, 228.2 rājāno 'pi hi sāmādīn krameṇaiva prayuñjate //
BKŚS, 10, 234.1 śarīraṃ rājaputrasya dvitīyam iva gomukhaḥ /
BKŚS, 10, 250.1 tāṃ ca vijñāpayāmi sma rājaputreṇa modakaḥ /
BKŚS, 10, 267.1 tadaiva hṛdaye 'smākaṃ rājotsaṅganiṣaṇṇayā /
BKŚS, 11, 4.1 rājann upāntanepathye bhṛtye vaḥ samupāgate /
BKŚS, 11, 12.2 vatsarājakulāt tena muhūrtaṃ sthīyatām iti //
BKŚS, 11, 25.2 yatpradhānastriyas tatra rājaputraḥ pravartyate //
BKŚS, 11, 42.1 yadi prāk svāminī nṛtyet tayā rājā sutoṣitaḥ /
BKŚS, 11, 63.1 seyaṃ rājñābhyanujñātā guruṇā manmathena ca /
BKŚS, 11, 78.2 mauhūrtānumato rājā rātreḥ śāntipuraḥsaram //
BKŚS, 11, 104.2 gatvā rājakulaṃ tasmād āgatyedam abhāṣata //
BKŚS, 11, 105.1 rājapādair ahaṃ pṛṣṭas tāta kiṃ kriyatām iti /
BKŚS, 12, 6.2 rājā ca śrutavṛttāntaḥ sāsthāno dhairyam atyajat //
BKŚS, 12, 27.2 viṣādākulito rājā prasthito yuṣmadantikam //
BKŚS, 12, 83.1 athāsyai gaṇikādhyakṣo rājādeśaṃ nyavedayat /
BKŚS, 13, 32.1 tenoktaṃ vayam āhūya māgadhyā rājasaṃnidhau /
BKŚS, 14, 19.2 rājā mandasukhotkaṇṭhaḥ pratiyātas tapovanam //
BKŚS, 14, 31.1 sā sma vegavatīm āha rājaputri kim āsyate /
BKŚS, 14, 59.2 rājño mānasavegasya rājyaṃ no varṇyatām iti //
BKŚS, 14, 60.2 tam apekṣya tu rājānaḥ śeṣāś chattraviḍambakāḥ //
BKŚS, 14, 66.2 mā rājadārike bhaiṣīr ity uktvā parivāritā //
BKŚS, 14, 68.2 rājaputri na sarpo 'yam ayaṃ sarpāntakaḥ śikhī //
BKŚS, 14, 73.1 rājadārikayā rājaṃs tapas taptaṃ sudustapam /
BKŚS, 14, 73.1 rājadārikayā rājaṃs tapas taptaṃ sudustapam /
BKŚS, 14, 97.1 rājā mānasavegas tu bhartā te varṇyatāṃ katham /
BKŚS, 14, 97.2 yo vidyādhararājānāṃ rājā sphītaśriyām iti //
BKŚS, 15, 43.1 rājā vegavatīm āha pratyāsannakaragrahāḥ /
BKŚS, 15, 45.1 yadi saṃbandhayogyān no manyate rājadārikā /
BKŚS, 15, 48.1 yā samṛddhis tadā dṛṣṭā vatsarājakule mayā /
BKŚS, 15, 50.1 nivartitavivāhās tu rājarājasutā iva /
BKŚS, 15, 50.1 nivartitavivāhās tu rājarājasutā iva /
BKŚS, 15, 50.2 rājarājagṛhāṇīva gatāḥ pitṛgṛhāṇi te //
BKŚS, 15, 50.2 rājarājagṛhāṇīva gatāḥ pitṛgṛhāṇi te //
BKŚS, 15, 88.1 vatsarājasutaṃ dāntam ākāreṇa tam īdṛśam /
BKŚS, 17, 159.2 parīkṣya bahuśo rājñā sacivo guṇavān iva //
BKŚS, 18, 46.1 dīyate yadi vā rājñe durlabhaṃ pārthivair api /
BKŚS, 18, 47.2 rājann aparam apy asti tatra prāptam idaṃ yataḥ //
BKŚS, 18, 132.1 jaya rājasiṃha paradantimaṇḍalaṃ vijitaiva vādimṛgasaṃhatis tvayā /
BKŚS, 18, 153.1 bālakānām ayaṃ rājā te 'nye mantryādayaḥ kila /
BKŚS, 18, 154.1 yas tu teṣāṃ pratīhāraḥ sa rājāṃśaṃ prakalpitām /
BKŚS, 18, 276.2 rājarājagṛhākāragṛhe rājagṛhe pure //
BKŚS, 18, 276.2 rājarājagṛhākāragṛhe rājagṛhe pure //
BKŚS, 18, 610.2 duṣpūraṃ pūrayāmi sma rājñas tṛṣṇārasātalam //
BKŚS, 18, 640.1 tataḥ samantrinā rājñā saṃmantrya gurubhiś ca te /
BKŚS, 18, 643.2 tad evaikam asau rājñā kalpitaś cāraṇādibhiḥ //
BKŚS, 19, 25.1 rājñāpi magadhair sāṅgair bandhayitvāśu nimnagām /
BKŚS, 19, 26.2 vimānākārapotasthau tau rājānau viceratuḥ //
BKŚS, 19, 31.2 pakkaṇaṃ dṛṣṭavān asmi rājarājapurojjvalam //
BKŚS, 19, 31.2 pakkaṇaṃ dṛṣṭavān asmi rājarājapurojjvalam //
BKŚS, 19, 43.2 mātaṅgīm anusarpāmi yathā rājā tathā prajāḥ //
BKŚS, 19, 66.1 kadācid dvārapālena vanditvā rājasūnave /
BKŚS, 19, 74.1 evaṃ ca kṛtasatkāro rājaputraṃ sumaṅgalaḥ /
BKŚS, 19, 81.1 uvāca rājaputraṃ ca nāmnāhaṃ sukumārikā /
BKŚS, 19, 90.1 rājño dattamahāratnaḥ sa rājñā kṛtasatkriyaḥ /
BKŚS, 19, 90.1 rājño dattamahāratnaḥ sa rājñā kṛtasatkriyaḥ /
BKŚS, 19, 94.2 rājaputro 'pi rājānaṃ natvā vāṇijam anvagāt //
BKŚS, 19, 94.2 rājaputro 'pi rājānaṃ natvā vāṇijam anvagāt //
BKŚS, 19, 95.2 rājaputrād gṛhaprāptād āḍhyaḥ ko nāma na traset //
BKŚS, 19, 126.1 śrutvedaṃ rājaputrasya devaputrasya yādṛśī /
BKŚS, 19, 133.2 prāviśaṃs tadviyogārtaṃ śūnyarājapathaṃ puram //
BKŚS, 19, 137.1 rājaputro 'pi rājānam avandata vilakṣakaḥ /
BKŚS, 19, 137.1 rājaputro 'pi rājānam avandata vilakṣakaḥ /
BKŚS, 19, 148.2 prabhāte rājaputrāya rātrivṛttaṃ nyavedayan //
BKŚS, 19, 159.1 rājaputras tu dayitāṃ siddhāṃ vidyām iva smaran /
BKŚS, 19, 166.1 avatīrya ca hastinyāḥ sa rājānam avandata /
BKŚS, 19, 168.1 āsīc ca rājaputrasya sa evāyaṃ sumaṅgalaḥ /
BKŚS, 19, 169.1 gaccha viśramya tāteti rājñoktaḥ prāviśat puram /
BKŚS, 19, 188.2 ātmano rājaputryāś ca vidhātuś ca kṛtārthatām //
BKŚS, 19, 198.1 kupitā rājaputrāya rājaputrī kadācana /
BKŚS, 19, 198.1 kupitā rājaputrāya rājaputrī kadācana /
BKŚS, 20, 11.1 kim atrodayano rājā praṣṭavyaḥ suhṛdā tava /
BKŚS, 20, 163.2 phalguṇīṣu vivāho 'yaṃ rājñā kārayitāvayoḥ //
BKŚS, 20, 164.1 ayaṃ mahākulo rājā śrutismṛtiviśāradaḥ /
BKŚS, 20, 166.1 ghanāghanāmbhodharajālakālīm adṛṣṭatārāgaṇarājabimbām /
BKŚS, 20, 170.2 āsīnāṃ pitur utsaṅge dṛṣṭvā rājānam uktavān //
BKŚS, 20, 173.1 tenāpy āmantrya rājānaṃ svadeśāya gamiṣyatā /
BKŚS, 20, 174.1 rājñā mahyaṃ sasatkāraṃ dattājinavatī sutā /
BKŚS, 20, 175.2 vismṛtopakṛtaḥ krodhād āha rājānam atrapaḥ //
BKŚS, 20, 178.1 athāha vihasan rājā na yuddhaṃ na mamātmajām /
BKŚS, 20, 201.1 tasmāt pratyarthinā rājñā vyavahāre parājitaḥ /
BKŚS, 20, 309.1 taṃ rājā kṣaṇam āsīnam akhedam idam uktavān /
BKŚS, 20, 310.1 rājñā mānasavegena cakravartī nabhastalāt /
BKŚS, 20, 311.2 iyaṃ matsahitāgatya gatā rājāvarodhanam //
BKŚS, 20, 346.2 rājadvāre śmaśāne vā yas tiṣṭhati sa bāndhavaḥ //
BKŚS, 20, 358.2 durgarājaṃ yam āśritya rājabhyo 'pi na bibhyati //
BKŚS, 20, 412.1 tataḥ sa satkṛto rājñā vasanābharaṇādibhiḥ /
BKŚS, 20, 414.1 rājaputrasya nāgantuṃ na sthātuṃ tatra yujyate /
BKŚS, 20, 417.1 prāptakālam idaṃ stutvā rājā senāpater vacaḥ /
BKŚS, 20, 436.2 yathā gurur yathā devo yathā rājā yathāvvaraḥ //
BKŚS, 22, 14.1 praṇipatya ca rājānāv avantimagadhādhipau /
BKŚS, 22, 174.1 aho rājasamādeśo yo vadhūṃ buddhavarmaṇaḥ /
BKŚS, 22, 290.2 tvām āhūyati rājeti sasmitāś cainam abruvan //
BKŚS, 23, 9.2 saṃbhavaḥ sarvasādhūnāṃ nāsti rājakulād ṛte //
BKŚS, 23, 10.2 rājadvāraṃ vigāhante samudram iva sindhavaḥ //
BKŚS, 23, 11.1 rājadvāraṃ tato gatvā yāciṣye kaṃcid āśrayam /
BKŚS, 23, 11.2 rājadvāraṃ hi kāryāṇāṃ dvāram uktaṃ budhair iti //
BKŚS, 23, 18.2 bhavataḥ sumukho rājā mā tvariṣṭa bhavān iti //
BKŚS, 23, 108.2 rājñā tasmai svarājyasya daśamo 'ṃśaḥ prakalpitaḥ //
BKŚS, 24, 10.1 eṣā bālasakhīṃ dṛṣṭvā satataṃ rājadārikām /
BKŚS, 25, 29.2 vatsarājasutaṃ muktvā nānyena sadṛśaḥ kṣitau //
BKŚS, 26, 28.2 etadālāpam ākarṇya rājapatnyai nyavedayat //
BKŚS, 26, 29.1 tayāpi kathitaṃ rājñe sa tāṃ pṛṣṭvā paraṃparām /
BKŚS, 26, 36.1 athāvocat sa rājānaṃ rājan mithyā baṭor vacaḥ /
BKŚS, 26, 36.1 athāvocat sa rājānaṃ rājan mithyā baṭor vacaḥ /
BKŚS, 26, 38.1 viṣaṇṇam iti viśvāsya rājānaṃ satyakauśikaḥ /
BKŚS, 27, 13.2 rājñām ājñām avajñāya teṣāṃ jīvanti te katham //
BKŚS, 27, 25.2 rājā manmukhasaṃkrāntair vākyais tvām eṣa bhāṣate //
BKŚS, 27, 43.1 athādhyāya ciraṃ rājñā yad yat pṛṣṭaṃ cirantanam /
BKŚS, 27, 55.2 vivāhārthaḥ sa saṃbhāro rājñā saṃbhāritaḥ kṣaṇāt //
BKŚS, 27, 56.1 tataḥ sāntaḥpuro rājā sa sadārasuhṛdgaṇaḥ /
BKŚS, 27, 56.2 rājājire mamodāraṃ karagraham akārayat //
BKŚS, 27, 58.2 vardhamāno yathā rājā śreṣṭhī jāta iti sthitā //
BKŚS, 27, 112.1 kāliyena ca rājñā ca yad yat kāryaṃ rahaḥ kṛtam /
BKŚS, 27, 113.1 yac ca śrutadharā kāryaṃ rājñaḥ śrutavatī guru /
BKŚS, 28, 9.2 vijñāpayati vanditvā sādaraṃ rājadārikā //
BKŚS, 28, 23.1 aryaputrāryaduhitā vanditvā rājadārikā /
BKŚS, 28, 38.2 gobhiḥ pravahaṇaṃ yuktam apaśyaṃ rājavartmani //
BKŚS, 28, 39.1 rājakañcukibhir vṛddhair anantair vetrapāṇibhiḥ /
BKŚS, 28, 40.1 tac ca rājakulād dṛṣṭvā gacchatpravahaṇaṃ tataḥ /
BKŚS, 28, 50.1 tataḥ parijanas tasyāḥ prāha māṃ rājadārikā /
BKŚS, 28, 52.2 aśokaṣaṇḍas tatrāste vivikte rājadārikā //
BKŚS, 28, 72.1 evaṃ ca kṣaṇam āsīnām āha māṃ rājadārikā /
BKŚS, 28, 75.2 madīyam aṅgam ālokya rājadārikayoditam //
BKŚS, 28, 94.2 bālā dūrvādalaśyāmā niyataṃ rājadārikā //
BKŚS, 28, 99.2 yathā tāḥ prāptavān asmi tathā rājasutām iti //
BKŚS, 28, 104.2 draṣṭavyā rājaputrīti khidyamāno 'nayaṃ niśām //
BKŚS, 28, 112.2 harmyamūrdhānam ārohaṃ rājaputrīdidṛkṣayā //
Daśakumāracarita
DKCar, 1, 1, 7.1 tasya rājñaḥ paramavidheyā dharmapālapadmodbhavasitavarmanāmadheyā dhīradhiṣaṇāvadhīritavibudhācāryavicāryakāryasāhityāḥ kulāmātyāstrayo 'bhūvan //
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 1, 20.1 rājāpi sampannyakkṛtākhaṇḍalaḥ suhṛnnṛpamaṇḍalaṃ samāhūya nijasampanmanorathānurūpaṃ devyāḥ sīmantotsavaṃ vyadhatta //
DKCar, 1, 1, 24.1 tenābhāṣi bhūbhramaṇabalinā prāñjalinā deva śirasi devasyājñāmādāyainaṃ nirdoṣaṃ veṣaṃ svīkṛtya mālavendranagaraṃ praviśya tatra gūḍhataraṃ vartamānastasya rājñaḥ samastamudantajātaṃ viditvā pratyāgamam //
DKCar, 1, 1, 26.1 tadālocya niścitatatkṛtyairamātyai rājā vijñāpito 'bhūd deva nirupāyena devasahāyena yoddhumarātirāyāti /
DKCar, 1, 1, 27.1 tairbahudhā vijñāpito 'pyakharveṇa garveṇa virājamāno rājā tad vākyam akṛtyam ity anādṛtya pratiyoddhumanā babhūva //
DKCar, 1, 1, 32.1 niśitaśaranikaraśakalīkṛtāpi sā paśupatiśāsanasyāvandhyatayā sūtaṃ nihatya rathasthaṃ rājānaṃ mūrchitamakārṣīt //
DKCar, 1, 1, 35.1 tatra hetitatihatiśrāntā amātyā daivagatyānutkrāntajīvitā niśāntavātalabdhasaṃjñāḥ kathaṃcid āśvasya rājānaṃ samantād anvīkṣyānavalokitavanto dainyavanto devīmavāpuḥ //
DKCar, 1, 1, 36.1 vasumatī tu tebhyo nikhilasainyakṣatiṃ rājño 'dṛśyatvaṃ cākarṇyodvignā śokasāgaramagnā ramaṇānugamane matiṃ vyadhatta //
DKCar, 1, 1, 41.1 rājā niṭilataṭacumbitanijacaraṇāmbujaiḥ praśaṃsitadaivamāhātmyair amātyair abhāṇi deva rathyacayaḥ sārathyapagame rathaṃ rabhasādaraṇyamanayad iti //
DKCar, 1, 1, 43.1 tato viracitamahena mantrinivahena viracitadaivānukūlyena kālena śibiram ānīyāpanītāśeṣaśalyo vikasitanijānanāravindo rājā sahasā viropitavraṇo 'kāri //
DKCar, 1, 1, 49.1 tatastrikālajñastapodhano rājānam avocat sakhe śarīrakārśyakāriṇā tapasālam /
DKCar, 1, 1, 50.2 rājāpi munivākyam aṅgīkṛtyātiṣṭhat //
DKCar, 1, 1, 53.1 atha kadācidekena tāpasena rasena rājalakṣaṇavirājitaṃ kaccinnayanānandakaraṃ sukumāraṃ kumāraṃ rājñe samarpyāvoci bhūvallabha kuśasamidānayanāya vanaṃ gatena mayā kācidaśaraṇyā vyaktakārpaṇyāśru muñcantī vanitā vilokitā //
DKCar, 1, 1, 53.1 atha kadācidekena tāpasena rasena rājalakṣaṇavirājitaṃ kaccinnayanānandakaraṃ sukumāraṃ kumāraṃ rājñe samarpyāvoci bhūvallabha kuśasamidānayanāya vanaṃ gatena mayā kācidaśaraṇyā vyaktakārpaṇyāśru muñcantī vanitā vilokitā //
DKCar, 1, 1, 63.1 rājā suhṛdāpannimittaṃ śokaṃ tannandanavilokanasukhena kiṃcid adharīkṛtya tamupahāravarmanāmnāhūya rājavāhanamiva pupoṣa //
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 1, 65.1 praṇatayā tayā śabaryā salīlam alāpi rājan ātmapallīsamīpe padavyāṃ vartamānasya śakrasamānasya mithileśvarasya sarvasvamapaharati śabarasainye maddayitenāpahṛtya kumāra eṣa mahyamarpito vyavardhata iti //
DKCar, 1, 1, 66.1 tadavadhārya kāryajño rājā munikathitaṃ dvitīyaṃ rājakumārameva niścitya sāmadānābhyāṃ tām anunīyāpahāravarmetyākhyāya devyai vardhayeti samarpitavān //
DKCar, 1, 1, 66.1 tadavadhārya kāryajño rājā munikathitaṃ dvitīyaṃ rājakumārameva niścitya sāmadānābhyāṃ tām anunīyāpahāravarmetyākhyāya devyai vardhayeti samarpitavān //
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 1, 73.1 sarveṣāṃ suhṛdām ekadaivānukūladaivābhāvena mahadāścaryaṃ bibhrāṇo rājā ratnodbhavaḥ katham abhavad iti cintayaṃstannandanaṃ puṣpodbhavanāmadheyaṃ vidhāya tadudantaṃ vyākhyāya suśrutāya viṣādasaṃtoṣāvanubhavaṃstadanujatanayaṃ samarpitavān //
DKCar, 1, 1, 74.2 tena kutratyo 'yam iti pṛṣṭā samabhāṣata rājan atītāyāṃ rātrau kācana divyavanitā matpurataḥ kumāramenaṃ saṃsthāpya nidrāmudritāṃ māṃ vibodhya vinītābravīd devi tvanmantriṇo dharmapālanandanasya kāmapālasya vallabhā yakṣakanyāhaṃ tārāvalī nāma nandinī maṇibhadrasya /
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
DKCar, 1, 2, 3.1 kumārā mārābhirāmā rāmādyapauruṣā ruṣā bhasmīkṛtārayo rayopahasitasamīraṇā raṇābhiyānena yānenābhyudayāśaṃsaṃ rājānamakārṣuḥ /
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 1, 2, 12.3 bhavatsāhāyyakaro rājakumāro 'dya śvo vā samāgamiṣyatīti /
DKCar, 1, 2, 13.2 tadanu tadanucarāḥ kalyena sākalye rājakumāramanavalokayanto viṣaṇṇahṛdayāsteṣu teṣu vaneṣu samyag anviṣyānavekṣamāṇā etadanveṣaṇamanīṣayā deśāntaraṃ cariṣṇavo 'tisahiṣṇavo niścitapunaḥsaṃketasthānāḥ parasparaṃ viyujya yayuḥ //
DKCar, 1, 2, 21.1 pramodāśrupūrṇo rājā pulakitāṅgaṃ taṃ gāḍhamāliṅgya aye saumya somadatta iti vyājahāra /
DKCar, 1, 3, 3.1 bhūdeva etatkaṭakādhipatī rājā kasya deśasya kiṃnāmadheyaḥ kimatrāgamanakāraṇamasya iti pṛṣṭo 'bhāṣata mahīsuraḥ saumya mattakālo nāma lāṭeśvaro deśasyāsya pālayiturvīraketostanayāṃ vāmalocanāṃ nāma taruṇīratnam asamānalāvaṇyāṃ śrāvaṃ śrāvamavadhūtaduhitṛprārthanasya tasya nagarīmarautsīt /
DKCar, 1, 3, 6.1 parityaktabhūsurā rājabhaṭā ratnāvāptiprakāraṃ maduktam anākarṇya bhayarahitaṃ māṃ gāḍhaṃ niyamya rajjubhirānīya kārāgāram ete tava sakhāyaḥ iti nigaḍitānkāṃścin nirdiṣṭavanto māmapi nigaḍitacaraṇayugalamakārṣuḥ /
DKCar, 1, 3, 7.2 tadājñayā lāṭeśvaramāraṇāya rātrau suraṅgadvāreṇa tadagāraṃ praviśya tatra rājābhāvena viṣaṇṇā bahudhanamāhṛtya mahāṭavīṃ prāviśāma /
DKCar, 1, 3, 7.3 aparedyuśca padānveṣiṇo rājānucarā bahavo 'bhyetya dhṛtadhanacayānasmānparitaḥ parivṛtya dṛḍhataraṃ baddhvā nikaṭamānīya samastavastuśodhanavelāyām ekasyānarghyaratnasyābhāvenāsmadvadhāya māṇikyādānādasmān kilāśṛṅkhalayan iti //
DKCar, 1, 3, 9.1 paredyurmattakālena preṣitāḥ kecana puruṣā mānapālam upetya mantrin madīyarājamandire suraṅgayā bahudhanamapahṛtya coravīrā bhavadīyaṃ kaṭakaṃ prāviśan tānarpaya /
DKCar, 1, 3, 11.1 mānapālapreṣitāt tadanucarād enam akhilam udantajātam ākarṇya saṃtuṣṭamanā rājābhyudgato madīyaparākrame vismayamānaḥ samahotsavamamātyabāndhavānumatyā śubhadine nijatanayāṃ mahyamadāt /
DKCar, 1, 3, 13.2 tatastasyaiva mahīruhasya chāyāyāmupaviśya rājā sādarahāsamabhāṣata vayasya bhūsurakāryaṃ kariṣṇurahaṃ mitragaṇo viditārthaḥ sarvathāntarāyaṃ kariṣyatīti nidritānbhavataḥ parityajya niragām /
DKCar, 1, 4, 27.2 tatra ayaṃ mama svāmikumāraḥ iti bandhupālādaye bandhujanāya kathayitvā tena rājavāhanāya bahuvidhāṃ saparyāṃ kārayan sakalakalākuśalo mahīsuravara iti puri prakaṭayan puṣpodbhavo 'muṣya rājño majjanabhojanādikamanudinaṃ svamandire kārayāmāsa //
DKCar, 1, 5, 10.1 tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti //
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 1, 5, 13.3 sa tāpasaḥ karuṇākṛṣṭacetāstam avadat rājan iha janmani bhavataḥ śāpaphalābhāvo bhavatu /
DKCar, 1, 5, 18.5 lāvaṇyajitamāro rājakumāra evāgadaṃkāro manmathajvarāpaharaṇe /
DKCar, 1, 5, 19.5 tato 'vantisundarīrakṣaṇāya samayocitakaraṇīyacaturaṃ sakhīgaṇaṃ niyujya rājakumāramandiramavāpa /
DKCar, 1, 5, 19.8 rājakumāraḥ pattrikāṃ tāmādāya papāṭha //
DKCar, 1, 5, 23.3 sa ca vidyeśvaranāmadheyo 'hamaindrajālikavidyākovido vividhadeśeṣu rājamanorañjanāya bhramannujjayinīmadyāgato 'smi iti śaśaṃsa /
DKCar, 1, 5, 23.6 suhṛdāmakathyaṃ ca kimasti kelivane 'sminvasantamahotsavāyāgatāyā mālavendrasutāyā rājanandanasyāsya cākasmikadarśane 'nyonyānuragātirekaḥ samajāyata /
DKCar, 1, 5, 23.8 vidyeśvaro lajjābhirāmaṃ rājakumāramukhamabhivīkṣya viracitamandahāso vyājahāra deva bhavadanucare mayi tiṣṭhati tava kāryamasādhyaṃ kimasti /
DKCar, 1, 5, 23.9 ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ iti /
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 1, 5, 25.1 tato 'grajanmā narasiṃhasya hiraṇyakaśipordaityeśvarasya vidāraṇamabhinīya mahāścaryānvitaṃ rājānam abhāṣata rājan avasānasamaye bhavatā śubhasūcakaṃ draṣṭumucitam /
DKCar, 1, 5, 25.1 tato 'grajanmā narasiṃhasya hiraṇyakaśipordaityeśvarasya vidāraṇamabhinīya mahāścaryānvitaṃ rājānam abhāṣata rājan avasānasamaye bhavatā śubhasūcakaṃ draṣṭumucitam /
DKCar, 1, 5, 25.2 tataḥ kalyāṇaparamparāvāptaye bhavadātmajākārāyāstaruṇyā nikhilalakṣaṇopetasya rājanandanasya vivāhaḥ kāryaḥ iti /
DKCar, 2, 1, 12.1 atha tasya rājakumārasya kamalamūḍhaśaśikiraṇarajjudāmanigṛhītamiva rajataśṛṅkhalopagūḍhaṃ caraṇayugalamāsīt //
DKCar, 2, 1, 13.1 upalabhyaiva ca kimetat ityatiparitrāsavihvalā muktakaṇṭhamācakranda rājakanyā //
DKCar, 2, 1, 16.1 dadṛśuśca tadavasthaṃ rājakumāram //
DKCar, 2, 1, 20.1 paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī iti nirbhartsayan bhīṣaṇabhrukuṭidūṣitalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa //
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 1, 31.1 ajīgaṇacca gaṇakasaṃghaiḥ adyaiva kṣapāvasāne vivāhanīyā rājaduhitā iti //
DKCar, 2, 1, 33.1 sthaviraḥ sa rājā jarāviluptamānāvamānacitto duścaritaduhitṛpakṣapātī yadeva kiṃcit pralapati tvayāpi kiṃ tadanumatyā sthātavyam //
DKCar, 2, 1, 36.1 taccākarṇya prātareva rājabhavanadvāre sa ca durātmā kanyāntaḥpuradūṣakaḥ saṃnidhāpayitavyaḥ //
DKCar, 2, 1, 39.1 ninye cāsāvahanyanyasminnunmiṣaty evoṣāroge rājaputro rājāṅgaṇaṃ rakṣibhiḥ //
DKCar, 2, 1, 39.1 ninye cāsāvahanyanyasminnunmiṣaty evoṣāroge rājaputro rājāṅgaṇaṃ rakṣibhiḥ //
DKCar, 2, 1, 47.1 analpena ca pāpmanā rajataśṛṅkhalībhūtāṃ māmaikṣvākasya rājño vegavataḥ pautraḥ putro mānasavegasya vīraśekharo nāma vidyādharaḥ śaṅkaragirau samadhyagamat //
DKCar, 2, 1, 49.1 athāsau pitṛprayuktavaire pravartamāne vidyādharacakravartini vatsarājavaṃśavardhane naravāhanadatte virasāśayastadapakārakṣamo 'yamiti tapasyatā darpasāreṇa saha samasṛjyata //
DKCar, 2, 1, 59.1 tasminneva kṣaṇāntare hato hataścaṇḍavarmā siṃhavarmaduhiturambālikāyāḥ pāṇisparśarāgaprasārite bāhudaṇḍa eva balavadalambya sarabhasamākṛṣya kenāpi duṣkarakarmaṇā taskareṇa nakhaprahāreṇa rājamandiroddeśaṃ ca śavaśatamayam āpādayann acakitagatirasau viharati iti vācaḥ samabhavan //
DKCar, 2, 1, 60.1 śrutvā caitattameva mattahastinamudastādhoraṇo rājaputro 'dhiruhya raṃhasottamena rājabhavanamabhyavartata //
DKCar, 2, 1, 60.1 śrutvā caitattameva mattahastinamudastādhoraṇo rājaputro 'dhiruhya raṃhasottamena rājabhavanamabhyavartata //
DKCar, 2, 2, 49.1 sā sudūraṃ mūḍhātmānaṃ ca taṃ pravahaṇena nītvā puramudāraśobhayā rājavīthyā svabhavanam anaiṣīt //
DKCar, 2, 2, 51.1 uttaredyuḥ snātānuliptam āracitamañjumālam ārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātre gate 'pi tayā vinā dūyamānaṃ tamṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena bhadre bhagavatā saha niṣīda ityādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat //
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
DKCar, 2, 2, 58.1 atha sā sasmitam avādīt bhagavan yayādya rājakule mattaḥ parājayo 'bhyupetas tasyāś ca mama ca kasmiṃścitsaṃgharṣe marīcim āvarjitavatīva ślāghase iti tayāsmyahamadhikṣiptā //
DKCar, 2, 2, 108.1 nīlanīradanikarapīvaratamonibiḍitāyāṃ rājavīthyāṃ jhaṭiti śatahradāsaṃpātamiva kṣaṇamālokamalakṣayam //
DKCar, 2, 2, 183.1 rājā ca niyatamevaṃ vakṣyati bhadra prīto 'smi //
DKCar, 2, 2, 210.1 tacca muhuḥ pratiṣidhyākṛtārthā tadbhaginī kāmamañjarīmātā ca mādhavasenā rājānamaśrukaṇṭhyau vyajijñapatām deva yuṣmaddāsī rāgamañjarī rūpānurūpaśīlaśilpakauśalā pūrayiṣyati manorathān ityāsīd asmākam atimahatyāśā sādya mūlacchinnā //
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
DKCar, 2, 2, 232.1 kaśca tenārthaḥ iti kathite rājñoktam api śaknoṣi tamāhvātum iti //
DKCar, 2, 2, 236.1 arthapatistu tam adṛṣṭvā tatkṛtam aparādham ātmasambaddhaṃ matvā mohādbhayādvā pratyākhyāya punardhanamitreṇa vibhāvite kupitena rājñā nigṛhya nigaḍabandhanamanīyata //
DKCar, 2, 2, 245.1 sā sadya eva rājñā saha jananyā samāhūyata //
DKCar, 2, 2, 256.1 rājñaśca nirbandhād dviśtriścaturnihnutyāpi niyatamāgatirapadeśyaiva coritasya tvayi //
DKCar, 2, 2, 260.1 amunaiva tadasmabhyaṃ dattamityapadiśya varamātmā gopāyitum iti mām abhyupagamayya rājakulamagamatām //
DKCar, 2, 2, 261.1 rājñānuyukte ca naiṣa nyāyo veśakulasya yaddāturapadeśaḥ //
DKCar, 2, 2, 263.1 kupitena ca rājñā tasya prāṇeṣūdyato daṇḍaḥ //
DKCar, 2, 2, 302.1 tvayā punaraviśaṅkamadyaiva rājā vijñāpanīyaḥ deva devaprasādādeva purāpi tad ajinaratnam arthapatimuṣitam āsāditam //
DKCar, 2, 2, 311.1 athāhaṃ tvadabhijñānapratyāyitāyā rāgamañjaryāḥ sakāśād yathepsitāni vasūni labhamānā rājaduhiturambālikāyā dhātrīṃ māṅgalikāṃ tvadādiṣṭena mārgeṇānvarañjayam //
DKCar, 2, 2, 315.1 so 'pi tena dhanyaṃmanyaḥ kiṃcid unmukhaḥ smayamāno matkarmaprahāsitāyā rājaduhitur vilāsaprāyam ākāram ātmābhilāṣamūlam iva yathā saṃkalpayettathā mayāpi saṃjñayaiva kimapi caturam āceṣṭitam //
DKCar, 2, 2, 317.1 sāyaṃ ca rājakanyāṅgulīyakamudritāṃ vāsatāmbūlapaṭṭāṃśukayugalabhūṣaṇāvayavagarbhāṃ ca vaṅgerikāṃ kayācidvālikayā grāhayitvā rāgamañjaryā iti nītvā kāntakasyāgāramagām //
DKCar, 2, 2, 318.1 agādhe ca rāgasāgare magno nāvamiva māmupalabhya paramahṛṣyat avasthāntarāṇi ca rājaduhituḥ sudāruṇāni vyāvarṇayantyā mayā sa durmatiḥ sudūram udamādyata //
DKCar, 2, 2, 320.1 tadīyāni ca rājakanyārthamityupādāya channam evāpoḍhāni //
DKCar, 2, 2, 322.1 tathā hi matprātiveśyaḥ kaścit kārtāntikaḥ kāntakasya haste rājyam idaṃ patiṣyati tādṛśāṇi tasya lakṣaṇāni ity ādikṣat tadanurūpam eva ca tvāmiyaṃ rājakanyakā kāmayate //
DKCar, 2, 2, 323.1 tadekāpatyaśca rājā tayā tvāṃ samāgatamupalabhya kupito 'pi duhiturmaraṇabhayānnocchetsyati //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 2, 357.1 atha niśīthe bhūya eva vāyunighnaḥ nihatya kāntakaṃ nṛpatiduhitrā rameya iti raṃhasā pareṇa rājapathamabhyapatat //
DKCar, 2, 2, 368.1 siṃhaghoṣaśca kāntakāpacāraṃ nirbhidya tatpade prasannena rājñā pratiṣṭhāpitaḥ tenaiva cārakasuraṅgāpathena kanyāpurapraveśaṃ bhūyo 'pi me samapādayat //
DKCar, 2, 2, 369.1 samagaṃsi cāhaṃ śṛgālikāmukhaniḥsṛtavārtānuraktayā rājaduhitrā //
DKCar, 2, 2, 374.1 ahaṃ ca dhanamitragṛhe tadvivāhāyaiva pinaddhamaṅgalapratisaras tam evam avocam sakhe samāpatitam evāṅgarājābhisaraṃ rājamaṇḍalam //
DKCar, 2, 2, 374.1 ahaṃ ca dhanamitragṛhe tadvivāhāyaiva pinaddhamaṅgalapratisaras tam evam avocam sakhe samāpatitam evāṅgarājābhisaraṃ rājamaṇḍalam //
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 3, 19.1 sa ca rājā diṣṭadoṣājjyeṣṭhaputraiściraṃ vigṛhya punarasahiṣṇutayātimātraṃ ciraṃ prayudhya baddhaḥ //
DKCar, 2, 3, 23.1 tau ced rājaputrau nirupadravāv evāvardhiṣyetām iyatā kālena tavemāṃ vayo'vasthām asprakṣyetām //
DKCar, 2, 3, 34.1 sā tu harṣanirbharanipīḍitā ciraṃ prarudya bahu vilapya śāntā punaḥ svamātrā rājāntaḥpuravṛttāntākhyāne nyayujyata //
DKCar, 2, 3, 40.1 avarodhanāntareṣu ca rājño vilasitāni sugūḍhānyapi prayatnenānviṣya prakāśayantī mānam asyā vardhaya iti //
DKCar, 2, 3, 51.1 sā tathā iti rājakulamupasaṃkramya pratinivṛttā māmekānte nyavedayat vatsa darśito 'sau citrapaṭastasyai mattakāśinyai //
DKCar, 2, 3, 64.1 bhūyo 'pi mayā dṛḍhatarīkartum upanyastam asti ko'pi rājasūnurnigūḍhaṃ caran //
DKCar, 2, 3, 74.1 mama tātasya rājñā prahāravarmaṇā saha mahatī prītirāsīt //
DKCar, 2, 3, 108.1 smaranmātṛdattānyabhijñānāni rājamandiraparikhām udambhasam upātiṣṭham //
DKCar, 2, 3, 136.1 ādarśaya rahasi rājñe matsādṛśyagarbhaṃ citrapaṭam //
DKCar, 2, 3, 156.1 abhramacca paurajānapadeṣv iyam adbhutāyamānā vārtā rājā kila vikaṭavarmā devīmantrabalena devayogyaṃ vapurāsādayiṣyati //
DKCar, 2, 3, 180.1 āyāsīcca rājā yathoktaṃ deśam //
DKCar, 2, 3, 200.1 alabhe ca tanmukhāttadrājakulasya śīlam //
DKCar, 2, 4, 11.0 vadhye ca mayi mattahastī mṛtyuvijayo nāma hiṃsāvihārī rājagopuroparitalādhirūḍhasya paśyataḥ kāmapālanāmna uttamāmātyasya śāsanāj janakaṇṭharavadviguṇitaghaṇṭāravo maṇḍalitahastakāṇḍaṃ samabhyadhāvat //
DKCar, 2, 4, 24.0 pṛṣṭaśca mayaikadā rahasi jātaviśrambheṇābhāṣata svacaritam āsītkusumapure rājño ripuñjayasya mantrī dharmapālo nāma viśrutadhīḥ śrutaṛṣiḥ //
DKCar, 2, 4, 35.0 rājajñayā niśīthe 'ham ākrīḍanagiridarīgṛhe viśrabdhaprasuptas tayopadarśito yathopapannarajjubaddhaḥ śmaśānamupanīya mātaṅgodyatena kṛpāṇena prājihīrṣye niyatibalāllūnabandhastamasimācchidyāntyajaṃ tamanyāṃśca kāṃścitprahṛtyāpāsaram //
DKCar, 2, 4, 55.0 sthite 'rdharātre rājño vāsagṛhamanīye //
DKCar, 2, 4, 65.0 punaḥ prasupte rājani prāhartumadyutāsir āsīt //
DKCar, 2, 4, 78.0 athāsau nirbhayo 'dya priyatamāvirahapāṇḍubhir avayavair dhairyastambhitāśruparyākulena cakṣuṣoṣmaśvāsaśoṣitābhir ivānatipeśalābhir vāgbhir viyogaṃ darśayantam kathamapi rājakule kāryāṇi kārayantam pūrvasaṃketitaiḥ puruṣair abhigrāhyābandhayat //
DKCar, 2, 4, 89.0 tvayā tu muktatrāsayā rājñe preṣaṇīyam eṣa khalu kṣātradharmo yad bandhur abandhurvā duṣṭaḥ sa nirapekṣaṃ nirgrāhya iti //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 4, 106.0 prālapaṃ ca satyamidaṃ rājāvamāninaṃ daivo daṇḍa eva spṛśatīti //
DKCar, 2, 4, 110.0 atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat eṣa me patistavāpakartā na veti daivameva jānāti //
DKCar, 2, 4, 134.0 tathāsmāsu pratividhāya tiṣṭhatsu rājāpi vijñāpitodanto jātānutāpaḥ pāragrāmikān prayogān prāyaḥ prāyuṅkta //
DKCar, 2, 4, 136.0 asmin evāvakāśe pūrṇabhadramukhācca rājñaḥ śayyāsthānam avagamya tadaiva svodavasitabhittikoṇād ārabhyoragāsyena suraṅgāmakārṣam //
DKCar, 2, 4, 163.0 na cādyāpi smarati rājā //
DKCar, 2, 4, 167.0 tāṃ punaravocam adyaiva rājagṛhe kimapi kāryaṃ sādhayitvā pratinivṛtto yuṣmāsu yathārhaṃ pratipatsye iti //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 30.1 atha rājñaḥ śrāvastīśvarasya yathārthanāmno dharmavardhanasya kanyāṃ navamālikāṃ gharmakālasubhage kanyāpuravimānaharmyatale viśālakomalatalaṃ śayyātalamadhiśayānāṃ yadṛcchayopalabhya diṣṭyeyaṃ suptā parijanaśca gāḍhanidraḥ //
DKCar, 2, 5, 64.1 ahaṃ ca ayi mugdhe naiṣa doṣaḥ guṇa eva iti tadanumārgagāmī tadgṛhagato rājārheṇa snānabhojanādinopacaritaḥ sukhaṃ niṣaṇṇo rahasi paryapṛcchaye mahābhāga digantarāṇi bhramatā kaccidasti kiṃcid adbhutaṃ bhavatopalabdham iti //
DKCar, 2, 5, 66.1 eṣā khalu nikhilaparijanasaṃbādhasaṃlakṣitāyāḥ sakhī rājadārikāyāḥ //
DKCar, 2, 5, 67.1 citrapaṭe cāsminn api tadupari viracitasitavitānaṃ harmyatalam tadgataṃ ca prakāmavistīrṇaṃ śaradabhrapaṭalapāṇḍuraṃ śayanam tadadhiśāyinī ca nidrālīḍhalocanā mamaiveyaṃ pratikṛtiḥ ato nūnamanaṅgena sāpi rājakanyā tāvatīṃ bhūmimāropitā //
DKCar, 2, 5, 82.1 tasyāḥ patirapara iva dharmaputro dharmavardhano nāma rājā //
DKCar, 2, 5, 99.1 gatastu bhavānāgāmini māsi phālgune phalgunīṣūttarāsu rājāntaḥpurajanasya tīrthayātrotsavo bhaviṣyati //
DKCar, 2, 5, 101.1 sa khalvaham anabhiśaṅka evaitāvantaṃ kālaṃ sahābhivihṛtya rājakanyayā bhūyastasminn utsave gaṅgāmbhasi viharanvihāravyākule kanyakāsamāje magnopasṛtas tvadabhyāśa evonmaṅkṣyāmi //
DKCar, 2, 5, 111.1 tvaṃ tu teṣāmadattaśrotro muktakaṇṭhaṃ ruditvā cirasya bāṣpakuṇṭhakaṇṭhaḥ kāṣṭhānyāhṛtyāgniṃ saṃdhukṣya rājamandiradvāre citādhirohaṇāyopakramiṣyase //
DKCar, 2, 5, 117.1 asya rājñaḥ siṃhavarmaṇaḥ sāhāyyadānaṃ suhṛtsaṃketabhūmigamanam ityubhayam apekṣya sarvabalasaṃdohena campāmimāmupagato daivāddevadarśanasukhamanubhavāmi iti //
DKCar, 2, 6, 10.1 tato 'lpīyasā kālena rājñaḥ priyamahiṣī medinī nāmaikaṃ putramasūta //
DKCar, 2, 6, 14.1 sā caiṣu divaseṣu rājaputreṇa bhīmadhanvanā balavadanuruddhā //
DKCar, 2, 6, 19.1 idaṃ ca me jīvitamapaharatā rājaputreṇa mṛtyuneva niruṣmatāṃ nītaḥ //
DKCar, 2, 6, 20.1 na ca śakṣyāmi rājasūnurityamuṣmin pāpamācaritum //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 61.1 anayā tadaktanetrayā rājasūnurupasthito vānarīmivaināṃ drakṣyati viraktaścaināṃ punastyakṣyati iti //
DKCar, 2, 6, 65.1 adya khalu kandukotsave bhavantamapahasitamanobhavākāramabhilaṣantī roṣādiva śambaradviṣātimātramāyāsyate rājaputrī //
DKCar, 2, 6, 68.1 tataśca tvadanujīvinā rājaputreṇa bhavitavyam //
DKCar, 2, 6, 74.1 tatraiva copasṛtya rājaputro nirabhimānamanukūlābhiḥ kathābhirmāmanuvartamāno muhūrtamāsta //
DKCar, 2, 6, 122.1 punaravantirājānugrahād atimahatyā bhūtyā nyavasat //
DKCar, 2, 6, 123.1 atha pānīyārthisārthajanasamāpattidṛṣṭoddhṛtam avantiṣu bhramantamāhārārthinaṃ bhartāramupalabhya sā dhūminī yena me patirvikalīkṛtaḥ sa durātmāyam iti tasya sādhościtravadhamajñena rājñā samādeśayāṃcakāra //
DKCar, 2, 6, 126.1 kupitena rājñā virūpitamukhī sā duṣkṛtakāriṇī kṛtā śvabhyaḥ pācikā //
DKCar, 2, 6, 198.1 astyasmatprātiveśyo vaṇigabhijanena vibhavena rājāntaraṅgabhāvena ca sarvapaurānatītya vartate //
DKCar, 2, 6, 291.1 punarahamatimṛduni pulinavati kusumalavalāñchite sarastīre 'varopya saspṛhaṃ nirvarṇayaṃstāṃ matprāṇaikavallabhāṃ rājakanyāṃ kandukāvatīmalakṣayam //
DKCar, 2, 6, 304.1 athāhamasmai rājñe yathāvṛttamākhyāya tadapatyadvayaṃ pratyarpitavān //
DKCar, 2, 7, 1.0 rājādhirājanandana nagarandhragatasya te gatiṃ jñāsyannahaṃ ca gataḥ kadācitkaliṅgān //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 36.0 tadāhaṃ dāhenānaṅgadahanajanitenāntaritāhāracintaś cintayan dayitāṃ galitagātrakāntirityatarkayam gatā sā kaliṅgarājatanayā janayitrā janayitryā ca sahārihastam //
DKCar, 2, 7, 37.0 nirastadhairyastāṃ sa rājā niyataṃ saṃjighṛkṣet //
DKCar, 2, 7, 63.0 acalarājakanyakākadarthanayāntarikṣākhyena śaṅkaraśarīreṇa saṃsṛṣṭāyāḥ saṃdhyāṅganāyāḥ raktacandanacarcitaikastanakalaśadarśanīye dinādhināthe janādhināthaḥ sa āgatya janasyāsya dharaṇinyastacaraṇanakhakiraṇacchāditakirīṭaḥ kṛtāñjaliratiṣṭhat //
DKCar, 2, 7, 76.0 tattvasya hṛdayahāri jātam tadadhikṛtaiśca tatra kṛtye randhradarśanāsahair icchāṃ ca rājñā kanyakātirāgajanitāṃ nitāntaniścalāṃ niścityārtha eṣa na niṣiddhaḥ //
DKCar, 2, 7, 77.0 tathāsthitaśca tadāsādanadṛḍhatarāśayaśca sa ākhyāyata rājan atra te janānte ciraṃ sthitam na caikatra cirasthānaṃ naḥ śastam //
DKCar, 2, 7, 88.0 sthite cārdharātre kṛtayathādiṣṭakriyaḥ sthānasthānaracitarakṣaḥ sa rājā jālikajanānānīya nirākṛtāntaḥśalyaṃ śaṅkāhīnaḥ saraḥsalilaṃ salīlagatiragāhata //
DKCar, 2, 7, 93.0 gajaskandhagataḥ sitachatrādisakalarājacihnarājitaś caṇḍataradaṇḍidaṇḍatāḍanatrastajanadattāntarālayā rājavīthyā yātastāṃ niśāṃ rasanayananirastanidrāratiranaiṣam //
DKCar, 2, 7, 93.0 gajaskandhagataḥ sitachatrādisakalarājacihnarājitaś caṇḍataradaṇḍidaṇḍatāḍanatrastajanadattāntarālayā rājavīthyā yātastāṃ niśāṃ rasanayananirastanidrāratiranaiṣam //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
DKCar, 2, 8, 29.0 punarime bruvate nanu catasro rājavidyāstrayī vārtānvīkṣikī daṇḍanītiriti //
DKCar, 2, 8, 43.0 utthitena ca rājñā kṣālitākṣālite mukhe muṣṭimardhamuṣṭiṃ vābhyantarīkṛtya kṛtsnamāyavyayajātamahnaḥ prathame 'ṣṭame vā bhāge śrotavyam //
DKCar, 2, 8, 112.0 evaṃ gate mantriṇi rājani ca kāmavṛtte candrapālito nāmāśvakendrāmātyasyendrapālitasya sūnuḥ asadvṛttaḥ pitṛnirvāsito nāma bhūtvā bahubhiścāraṇagaṇairbahvībhiranalpakauśalābhiḥ śilpakāriṇībhiranekacchannakiṅkaraiśca parivṛto 'bhyetya vividhābhiḥ krīḍābhirvihārabhadram ātmasādakarot //
DKCar, 2, 8, 113.0 amunā caiva saṃkrameṇa rājanyāspadamalabhata //
DKCar, 2, 8, 128.0 sāmantapaurajānapadamukhyāśca samānaśīlatayopārūḍhaviśrambheṇa rājñā sajānayaḥ pānagoṣṭhīṣvabhyantarīkṛtāḥ svaṃ svamācāram atyacāriṣuḥ //
DKCar, 2, 8, 149.0 aśmakendrastu kuntalapatimekānte samabhyadhatta pramatta eṣa rājā kalatrāṇi naḥ parāmṛśati //
DKCar, 2, 8, 170.0 pādacāriṇaṃ cainamāśvāsayituṃ ghoṣe kvacidahāni kānicidviśramayya tatrāpi rājapuruṣasaṃpātabhīto duradhvamapāsaram //
DKCar, 2, 8, 217.0 so 'brūta rājyamidaṃ mametyapāstaśaṅko rājāsthānamaṇḍapa eva tiṣṭhatyupāsyamānaḥ kuśīlavaiḥ iti //
DKCar, 2, 8, 218.0 yadyevamudyāne tiṣṭha iti taṃ jarantamādiśya tatprakāraikapārśve kvacicchūnyamaṭhikāyāṃ mātrāḥ samavatārya tadrakṣaṇaniyuktarājaputraḥ kṛtakuśīlavaveṣalīlaḥ pracaṇḍavarmāṇametyānvarañjayam //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
DKCar, 2, 8, 234.0 rājaputrasyāryāputra iti prabhāvahetuḥ prasiddhirāsīt //
DKCar, 2, 8, 235.0 taṃ ca guṇavatyahani bhadrākṛtam upanāyya purohitena pāṭhayannītiṃ rājakāryāṇyanvatiṣṭham //
DKCar, 2, 8, 248.0 dviṣatāmeṣa cirabilvadrumaḥ prahvāṇāṃ tu candanataruḥ tamuddhṛtya nītijñaṃ manyam aśmakamimaṃ ca rājaputraṃ pitrye pade pratiṣṭhitameva viddhi //
DKCar, 2, 8, 256.0 ayaṃ ca rājasūnurbhavānyā putratvena parikalpitaḥ //
DKCar, 2, 8, 259.0 atrasthāś cāsmin bhāskaravarmaṇi rājatanaye ayamasmatsvāmino 'nantavarmaṇaḥ putro bhavānyāḥ prasādādetadrājyamavāpsyati iti baddhāśā vartante //
DKCar, 2, 8, 261.0 atratyāśca maulāḥ prakṛtayaḥ prathamameva rājasutābhyudayābhilāṣiṇya idānīṃ ca punarmayā dānamānādyāvarjanena viśvāsitā viśeṣeṇa rājaputramevābhikāṅkṣanti //
DKCar, 2, 8, 261.0 atratyāśca maulāḥ prakṛtayaḥ prathamameva rājasutābhyudayābhilāṣiṇya idānīṃ ca punarmayā dānamānādyāvarjanena viśvāsitā viśeṣeṇa rājaputramevābhikāṅkṣanti //
DKCar, 2, 8, 269.0 evaṃ sarvamapi vṛttāntamavabudhyāśmakeśena vyacinti yadrājasūnormaulāḥ prajāstāḥ sarvā apyenameva prabhumabhilaṣanti //
DKCar, 2, 8, 273.0 tamabhyāyāntaṃ viditvā rājaputraḥ puro 'bhavat //
DKCar, 2, 8, 278.0 na cedrājatanayacaraṇapraṇāmaṃ vidhāya tadīyāḥ santaḥ svasvavṛttyupabhogapūrvakaṃ nijānnijānadhikārānniḥśaṅkaṃ paripālayantaḥ sukhenāvatiṣṭhantu iti //
DKCar, 2, 8, 279.0 madvacanaśravaṇānantaraṃ sarve 'pyaśmakendrasevakāḥ svasvavāhanāt sahasāvatīrya rājasūnumānasya tadvaśavartinaḥ samabhavan //
DKCar, 2, 8, 280.0 tato 'haṃ tadaśmakendrarājyaṃ rājasūnusād vidhāya tadrakṣaṇārthaṃ maulān svānadhikāriṇo niyujyātmībhūtenāśmakendrasainyena ca sākaṃ vidarbhānabhyetya rājadhānyāṃ taṃ rājatanayaṃ bhāskaravarmāṇamabhiṣicya pitrye pade nyaveśayam //
DKCar, 2, 8, 281.0 ekadā ca mātrā vasundharayā sahāvasthitaṃ taṃ rājānaṃ vyajijñapam mayaikasya kāryasyārambhaścikīrṣito 'sti //
DKCar, 2, 8, 284.0 ahaṃ ca yāvadiṣṭajanopalambhaṃ kiyantamapyanehasaṃ bhuvaṃ vibhramya tamāsādya punaratra sameṣyāmi ityākarṇya mātrānumatena rājñāhamagādi yad etad asmākam etadrājyopalambhalakṣaṇasyaitāvato 'bhyudayasyāsādhāraṇo heturbhavāneva //
DKCar, 2, 8, 290.0 ahaṃ ca tadrājyamātmasātkṛtvā rājānamāmantrya yāvattvadanveṣaṇāya prayāṇopakramaṃ karomi tāvadevāṅganāthena siṃhavarmaṇā svasāhāyyāyākārito 'tra samāgataḥ pūrvapuṇyaparipākātsvāminā samagaṃsi iti //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 2.0 śirasi cādhāya tata uttāryotkīlya rājā rājavāhanaḥ sarveṣāṃ śṛṇvatāmevāvācayat svasti śrīḥ puṣpapurarājadhānyāḥ śrīrājahaṃsabhūpatiścampānagarīmadhivasato rājavāhanapramukhān kumārānāśāsyājñāpatraṃ preṣayati //
DKCar, 2, 9, 6.0 niścayamavabudhya prāvoci rājan prathamamevaitatsarvaṃ yuṣmanmanīṣitaṃ vijñānabalādajñāyi //
DKCar, 2, 9, 11.0 śrutvā muniravadat rājan rājavāhanapramukhāḥ sarve 'pi kumārā anekāndurjayāñśatrūnvijitya digvijayaṃ vidhāya bhūvalayaṃ vaśīkṛtya campāyāmekatra sthitāḥ //
DKCar, 2, 9, 15.0 atha vaśīkṛtarājyarakṣāparyāptāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyena mārgarakṣāṃ vidhāya pūrvavairiṇaṃ mālaveśaṃ mānasāraṃ parājitya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ //
DKCar, 2, 9, 20.0 tato rājño vasumatyāśca devyāḥ samakṣaṃ vāmadevo rājavāhanapramukhānāṃ daśānāmapi kumārāṇāmabhilāṣaṃ vijñāya tānājñāpayat bhavantaḥ sarve 'pyekavāraṃ gatvā svāni svāni rājyāni nyāyena paripālayantu //
DKCar, 2, 9, 24.0 tato rājā muniṃ savinayaṃ vyajijñapat bhagavan tava prasādād asmābhir manujamanorathādhikam avāṅmanasagocaraṃ sukhamadhigatam //
Divyāvadāna
Divyāv, 1, 10.0 yadyevamabhaviṣyat ekaikasya putrasahasramabhaviṣyat tadyathā rājñaścakravartinaḥ //
Divyāv, 1, 486.0 yadā kāśyapaḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ tasya rājñā kṛkinā catūratnamayaṃ caityaṃ kāritaṃ samantādyojanamuccatvena //
Divyāv, 1, 488.0 yadā kṛkī rājā kālagataḥ tasya putraḥ sujāto nāmnā sa rājye pratiṣṭhāpitaḥ //
Divyāv, 1, 503.0 kena kāritaḥ kṛkinā rājñā //
Divyāv, 1, 504.0 na tena rājñāsmin stūpe khaṇḍasphuṭapratisaṃskārakaraṇāya kiṃcit prajñaptaṃ tau kathayataḥ prajñaptam //
Divyāv, 1, 506.0 kṛkī rājā kālagataḥ //
Divyāv, 2, 200.0 atrāntare saurpārakīyo rājā dāhajvareṇa viklavībhūtaḥ //
Divyāv, 2, 206.0 taiḥ kārṣāpaṇasahasreṇa gṛhītvā rājñaḥ pralepo dattaḥ svasthībhūtaḥ //
Divyāv, 2, 207.0 rājā saṃlakṣayati kīdṛśo 'sau rājā yasya gṛhe gośīrṣacandanaṃ nāsti //
Divyāv, 2, 207.0 rājā saṃlakṣayati kīdṛśo 'sau rājā yasya gṛhe gośīrṣacandanaṃ nāsti //
Divyāv, 2, 208.0 rājā pṛcchati kuta etat deva pūrṇāt //
Divyāv, 2, 211.0 sa vicārayitum ārabdhaḥ kimarthaṃ māṃ rājā śabdāpayati sa saṃlakṣayati gośīrṣacandanenāsau rājā svasthībhūtaḥ //
Divyāv, 2, 211.0 sa vicārayitum ārabdhaḥ kimarthaṃ māṃ rājā śabdāpayati sa saṃlakṣayati gośīrṣacandanenāsau rājā svasthībhūtaḥ //
Divyāv, 2, 214.0 sa gośīrṣacandanasya tisro gaṇḍikā vastreṇa pidhāyaikaṃ pāṇinā gṛhītvā rājñaḥ sakāśaṃ gataḥ //
Divyāv, 2, 215.0 rājñā pṛṣṭaḥ pūrṇa asti kiṃcid gośīrṣacandanam //
Divyāv, 2, 220.0 rājñāmātyānām ājñā dattā pūrṇasya catasraḥ suvarṇalakṣāḥ prayacchateti //
Divyāv, 2, 224.0 rājā kathayati pūrṇa parituṣṭo 'ham //
Divyāv, 2, 227.0 rājñā amātyānāmājñā dattā bhavantaḥ adyāgreṇa kumārāṇāmājñā deyā na tvevaṃ pūrṇasyeti //
Divyāv, 2, 266.0 rājñaḥ pauruṣeyairdṛṣṭaḥ //
Divyāv, 2, 267.0 tai rājñe ārocitam //
Divyāv, 2, 268.0 rājā kathayati bhavantaḥ śabdayataitān //
Divyāv, 2, 270.0 kathayati rājā bhavantaḥ kasyārthe yuṣmābhiḥ pūrṇa ātape vidhāritas te kathayanti deva vaṇiggrāmeṇa kriyākāraḥ kṛto na kenacidekākinā paṇyaṃ grahītavyamiti //
Divyāv, 2, 273.0 rājā kathayati bhavantaḥ śobhanaṃ pūrṇaḥ kathayati sa tairvrīḍitairmuktaḥ //
Divyāv, 2, 274.0 yāvadapareṇa samayena rājñastena dravyeṇa prayojanamutpannam //
Divyāv, 2, 278.0 rājā kathayati bhavantaḥ nāhaṃ tasyājñāṃ dadāmi //
Divyāv, 2, 457.0 maheśvaro yakṣaḥ kathayati ārya idaṃ gośīrṣacandanavanaṃ rājñaścakravartino 'rthāya dhāryate //
Divyāv, 2, 458.0 kiṃ manyase grāmaṇīḥ kiṃ varaṃ rājā cakravartī uta tathāgato 'rhan samyaksambuddhaḥ kim ārya bhagavāṃlloka utpannaḥ utpannaḥ //
Divyāv, 2, 469.0 rājā kathayati bhavantaḥ śobhanaṃ prāsādam //
Divyāv, 2, 475.0 rājānaṃ tāvadavalokayāmaḥ //
Divyāv, 2, 477.0 te rājñaḥ sakāśamupasaṃkrāntāḥ //
Divyāv, 2, 480.0 rājā kathayati tataḥ śobhanam //
Divyāv, 2, 512.0 tataḥ sūrpārakarājñā sūrpārakanagaramapagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitaṃ candanavāripariṣiktaṃ nānāvidhasurabhidhūpaghaṭikāsamalaṃkṛtam āmuktapaṭṭadāmakalāpaṃ nānāpuṣpābhikīrṇaṃ ramaṇīyam //
Divyāv, 2, 514.0 tasyāpi rājñaḥ saptadaśa putrāḥ //
Divyāv, 2, 515.0 pratyekamekaikasmin dvāre paramayā vibhūtyā rājaputrā vyavasthitāḥ //
Divyāv, 2, 516.0 mūladvāre ca mahatā rājānubhāvena sūrpārakādhipatī rājā āyuṣmān pūrṇo dārukarṇī stavakarṇī trapukarṇī ca vyavasthitāḥ //
Divyāv, 2, 516.0 mūladvāre ca mahatā rājānubhāvena sūrpārakādhipatī rājā āyuṣmān pūrṇo dārukarṇī stavakarṇī trapukarṇī ca vyavasthitāḥ //
Divyāv, 2, 518.0 tān dṛṣṭvā rājā kathayati bhadanta pūrṇa kiṃ bhagavānāgataḥ āyuṣmān pūrṇaḥ kathayati mahārāja patracārikā haritacārikā bhājanacārikāścaite na tāvat bhagavān //
Divyāv, 2, 532.0 rājā āyuṣmantaṃ pūrṇaṃ pṛcchati ārya pūrṇa kimetat sa kathayati mahārāja bhagavatā gandhakuṭyāṃ sābhisaṃskāraḥ pādo nyastaḥ tena ṣaḍvikāraḥ pṛthivīkampo jātaḥ //
Divyāv, 2, 534.0 punarapi rājā vismayotphullalocanaḥ pṛcchati ārya pūrṇa idaṃ kim sa kathayati mahārāja bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭeti //
Divyāv, 2, 545.0 tā dṛṣṭasatyās trirudānamudānayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā neṣṭasvajanabandhuvargeṇa na devatābhir na pūrvapretair na śramaṇabrāhmaṇairyad bhagavatāsmākaṃ tatkṛtam //
Divyāv, 2, 595.0 tataḥ sūrpārakādhipatī rājā āyuṣmān pūrṇo dārukarṇī stavakarṇī trapukarṇī te ca saptadaśa putrāḥ svakasvakena parivāreṇa yena bhagavāṃstenopasaṃkrāntāḥ anekāni ca prāṇiśatasahasrāṇi //
Divyāv, 3, 1.0 yadā rājñā māgadhena ajātaśatruṇā vaidehīputreṇa naukramo mātāpitrormāpitastadā vaiśālakairlicchavibhirbhagavato 'rthe naukramo māpitaḥ //
Divyāv, 3, 4.0 tatra bhagavān bhikṣūnāmantrayate sma rājagṛhāt śrāvastīṃ gantum yo yuṣmākaṃ bhikṣava utsahate rājño māgadhasyājātaśatrorvaidehīputrasya nausaṃkrameṇa nadīgaṅgāmuttartum sa tena taratu yo vā bhikṣavo vaiśālakānāṃ licchavīnāṃ nausaṃkrameṇa so 'pi tenottaratu //
Divyāv, 3, 6.0 tatra kecit rājño māgadhasyājātaśatrorvaidehīputrasya nausaṃkrameṇottīrṇāḥ kecit vaiśālikānāṃ licchavīnāṃ nausaṃkrameṇa //
Divyāv, 3, 14.0 dṛṣṭvā ca punarāyuṣmantamāmantrayate icchasi tvamānanda yo 'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāṃ āplāvitaḥ taṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yo 'yaṃ bhagavān yūpamucchrāpayet bhikṣavaḥ paśyeyuḥ //
Divyāv, 3, 28.0 bhūtapūrvaṃ bhikṣavo rājābhūt praṇādo nāma śakrasya devendrasya vayasyakaḥ //
Divyāv, 3, 30.0 mamātyayād rājavaṃśasamucchedo bhaviṣyatīti //
Divyāv, 3, 32.0 mamātyayād rājavaṃśasyocchedo bhaviṣyati //
Divyāv, 3, 37.0 sa śakreṇa devendreṇoktaḥ mārṣa praṇādasya rājño 'gramahiṣyāḥ kukṣau pratisaṃdhiṃ gṛhāṇeti //
Divyāv, 3, 39.0 bahukilbiṣakāriṇo hi kauśika rājānaḥ //
Divyāv, 3, 45.0 tena praṇādasya rājño 'gramahiṣyāḥ kukṣau pratisaṃdhirgṛhītā //
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 3, 61.0 apareṇa samayena praṇādo rājā kālagataḥ //
Divyāv, 3, 64.0 tataḥ śakreṇa devendreṇoktaḥ mārṣa mayā tvaṃ praṇādasya rājñaḥ samādāpitaḥ //
Divyāv, 3, 67.0 dvirapi śakreṇoktaḥ mārṣa mayā tvaṃ praṇādasya rājñaḥ putratve samādāpitaḥ //
Divyāv, 3, 69.0 sa kathayati kauśika vayaṃ rājānaḥ pramattā iti ratibahulāḥ kṣaṇād vismarāmaḥ //
Divyāv, 3, 72.0 tataḥ śakreṇa devendreṇa viśvakarmaṇo devaputrasyājñā dattā gaccha tvaṃ viśvakarman rājño mahāpraṇādasya niveśane //
Divyāv, 3, 74.0 tato viśvakarmaṇā devaputreṇa mahāpraṇādasya rājño niveśane divyo maṇḍalavāṭo nirmito yūpaścocchritaḥ ūrdhvaṃ vyāmasahasraṃ nānāratnavicitro divyaḥ sarvasauvarṇaḥ //
Divyāv, 3, 75.0 tato mahāpraṇādena rājñā dānaśālā māpitā //
Divyāv, 3, 79.0 rājñaḥ karapratyāyā nottiṣṭhante //
Divyāv, 3, 81.0 mahāpraṇādo rājā pṛcchati bhavantaḥ kasmāt stokāḥ karapratyāyā upanītāḥ deva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 83.0 rājñaḥ karapratyāyā nottiṣṭhanta iti //
Divyāv, 3, 84.0 rājā kathayati samucchidyatāṃ dānaśāleti //
Divyāv, 3, 89.0 rājā pṛcchati bhavantaḥ dānaśālāḥ samucchinnāḥ //
Divyāv, 3, 93.0 tato rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā sa yūpo nadyāṃ gaṅgāyāmāplāvitaḥ //
Divyāv, 3, 97.0 aśītivarṣasahasrāyuṣāṃ manuṣyāṇāṃ śaṅkho nāma rājā bhaviṣyati saṃyamanī cakravartī caturantavijetā dhārmiko dharmarājā saptaratnasamanvāgataḥ //
Divyāv, 3, 97.0 aśītivarṣasahasrāyuṣāṃ manuṣyāṇāṃ śaṅkho nāma rājā bhaviṣyati saṃyamanī cakravartī caturantavijetā dhārmiko dharmarājā saptaratnasamanvāgataḥ //
Divyāv, 3, 102.0 śaṅkhasya rājño brahmāyur nāma brāhmaṇaḥ purohito bhaviṣyati //
Divyāv, 3, 110.0 enaṃ ca yūpamādāya śaṅkhasya rājña upanāmayiṣyanti //
Divyāv, 3, 111.0 śaṅkho 'pi rājā brahmāyuṣe brāhmaṇāyānupradāsyati //
Divyāv, 3, 118.0 yasminneva divase maitreyaḥ samyaksambuddho 'nuttarajñānamadhigamiṣyati tasminneva divase śaṅkhasya rājñaḥ saptaratnānyantardhāsyante //
Divyāv, 3, 119.0 śaṅkho 'pi rājā aśītikoṭṭarājasahasraparivāro maitreyaṃ samyaksambuddhaṃ pravrajitamanupravrajiṣyati //
Divyāv, 3, 131.0 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani madhyadeśe vāsavo nāma rājā rājyaṃ kārayati ṛddhaṃ sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 3, 135.0 uttarāpathe dhanasaṃmato nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 3, 139.0 yāvadapareṇa samayena vāsavasya rājñaḥ putro jāto ratnapratyuptayā śikhayā //
Divyāv, 3, 144.0 athāpareṇa samayena dhanasaṃmato rājā upariprāsādatalagato 'mātyagaṇaparivṛtastiṣṭhati //
Divyāv, 3, 145.0 so 'mātyānāmantrayate bhavantaḥ kasyacidanyasyāpi rājño rājyamevamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 3, 149.0 te kathayanti asti deva madhyadeśe vāsavo nāma rājā iti //
Divyāv, 3, 150.0 sahaśravaṇādeva dhanasaṃmatasya rājño 'marṣa utpannaḥ //
Divyāv, 3, 153.0 tato dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthitaḥ //
Divyāv, 3, 154.0 aśrauṣīdvāsavo rājā dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthita iti //
Divyāv, 3, 154.0 aśrauṣīdvāsavo rājā dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthita iti //
Divyāv, 3, 162.0 dhanasaṃmatena rājñā dṛṣṭaḥ //
Divyāv, 3, 163.0 dṛṣṭvā ca punaramātyān pṛcchati kimayaṃ bhavanto vāsavasya rājño vijite mahānudārāvabhāsaḥ te kathayanti deva vāsavasya rājño vijite ratnaśikhī nāma samyaksambuddha utpannaḥ //
Divyāv, 3, 163.0 dṛṣṭvā ca punaramātyān pṛcchati kimayaṃ bhavanto vāsavasya rājño vijite mahānudārāvabhāsaḥ te kathayanti deva vāsavasya rājño vijite ratnaśikhī nāma samyaksambuddha utpannaḥ //
Divyāv, 3, 168.0 dhanasaṃmato rājā kathayati bhavantaḥ yasya vijite īdṛśaṃ dvipādakaṃ puṇyakṣetramutpannam yaṃ śakrabrahmādayo 'pi devā darśanāyopasaṃkrāmanti tasyāhaṃ kīdṛśamanarthaṃ kariṣyāmi tena tasya dūto 'nupreṣitaḥ //
Divyāv, 3, 175.0 vāsavo rājā viśvāsaṃ na gacchati //
Divyāv, 3, 178.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat mama bhadanta dhanasaṃmatena rājñā saṃdiṣṭam priyavayasyāgaccha na te 'haṃ kiṃcit kariṣyāmi //
Divyāv, 3, 178.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat mama bhadanta dhanasaṃmatena rājñā saṃdiṣṭam priyavayasyāgaccha na te 'haṃ kiṃcit kariṣyāmi //
Divyāv, 3, 182.0 bhagavan kiṃ mayā tasya pādayor nipatitavyam mahārāja balaśreṣṭhā hi rājānaḥ //
Divyāv, 3, 184.0 atha vāsavo rājā ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 3, 185.0 yena dhanasaṃmato rājā tenopasaṃkrāntaḥ //
Divyāv, 3, 186.0 upasaṃkramya dhanasaṃmatasya rājñaḥ pādayor nipatitaḥ //
Divyāv, 3, 187.0 tato dhanasaṃmatena rājñā kaṇṭhe śleṣaṃ dattvā viśvāsamutpādya preṣitaḥ //
Divyāv, 3, 188.0 atha vāsavo rājā yena ratnaśikhī samyaksambuddhastenopasaṃkrāntaḥ //
Divyāv, 3, 190.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve rājānaḥ pādayor nipatanti rājño mahārāja cakravartinaḥ //
Divyāv, 3, 190.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve rājānaḥ pādayor nipatanti rājño mahārāja cakravartinaḥ //
Divyāv, 3, 190.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve rājānaḥ pādayor nipatanti rājño mahārāja cakravartinaḥ //
Divyāv, 3, 191.0 atha vāsavo rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena ratnaśikhī tathāgataḥ samyaksambuddhastenāñjaliṃ praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 3, 192.0 atha vāsavo rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 3, 193.0 atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣusaṃghaparivṛto bhikṣusaṃghapuraskṛto yena rājño vāsavasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 3, 195.0 atha rājā vāsavo ratnaśikhinaṃ samyaksambuddhaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 3, 196.0 anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya praṇidhānaṃ kartumārabdhaḥ anenāhaṃ bhadanta kuśalamūlena rājā syāṃ cakravartīti //
Divyāv, 3, 198.0 tato ratnaśikhī samyaksambuddho vāsavaṃ rājānamidamavocat bhaviṣyasi mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ śaṅkho nāma rājā cakravartīti //
Divyāv, 3, 198.0 tato ratnaśikhī samyaksambuddho vāsavaṃ rājānamidamavocat bhaviṣyasi mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ śaṅkho nāma rājā cakravartīti //
Divyāv, 3, 200.0 dhanasaṃmato rājā kolāhalaśabdaṃ śrutvā amātyān pṛcchati kimeṣa bhavanto vāsavasya rājño vijite kolāhalaśabdaḥ śrūyate iti tairāgamya niveditam deva ratnaśikhinā samyaksambuddhena vāsavo rājā cakravartirājye vyākṛta iti janakāyo hṛṣṭatuṣṭapramuditaḥ //
Divyāv, 3, 200.0 dhanasaṃmato rājā kolāhalaśabdaṃ śrutvā amātyān pṛcchati kimeṣa bhavanto vāsavasya rājño vijite kolāhalaśabdaḥ śrūyate iti tairāgamya niveditam deva ratnaśikhinā samyaksambuddhena vāsavo rājā cakravartirājye vyākṛta iti janakāyo hṛṣṭatuṣṭapramuditaḥ //
Divyāv, 3, 200.0 dhanasaṃmato rājā kolāhalaśabdaṃ śrutvā amātyān pṛcchati kimeṣa bhavanto vāsavasya rājño vijite kolāhalaśabdaḥ śrūyate iti tairāgamya niveditam deva ratnaśikhinā samyaksambuddhena vāsavo rājā cakravartirājye vyākṛta iti janakāyo hṛṣṭatuṣṭapramuditaḥ //
Divyāv, 3, 202.0 atha dhanasaṃmato rājā yena ratnaśikhī samyaksambuddhastenopasaṃkrāntaḥ //
Divyāv, 3, 204.0 ekāntaniṣaṇṇo dhanasaṃmato rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve cakravartinaḥ pādayor nipatanti tathāgatasya mahārāja arhataḥ samyaksambuddhasya //
Divyāv, 3, 205.0 atha dhanasaṃmato rājā utthāyāsanādekāṃsam uttarāsaṅgaṃ kṛtvā yena ratnaśikhī samyaksambuddhastenāñjalim praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 3, 206.0 adhivāsayati ratnaśikhī samyaksambuddho dhanasaṃmatasya rājño 'pi tūṣṇībhāvena //
Divyāv, 3, 207.0 atha dhanasaṃmato rājā ratnaśikhinaḥ samyaksambuddhasya tūṣṇībhāvenādhivāsanaṃ viditvā ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ratnaśikhinaḥ samyaksambuddhasyāntikāt prakrāntaḥ //
Divyāv, 3, 208.0 atha dhanasaṃmato rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 3, 209.0 atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena dhanasaṃmatasya rājño bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 3, 211.0 atha dhanasaṃmato rājā sukhopaniṣaṇṇaṃ ratnaśikhinaṃ samyaksambuddhaṃ tatpramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpayati saṃpravārayati //
Divyāv, 5, 22.0 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 5, 26.0 gaccha asya rājñaḥ kaccidanukūlaṃ bhāṣitaṃ kṛtvā kadācit kiṃcit śītatrāṇaṃ saṃpadyata iti //
Divyāv, 5, 27.0 sa samprasthitaḥ yāvadrājā hastiskandhārūḍho nirgacchati //
Divyāv, 5, 28.0 sa brāhmaṇaḥ saṃlakṣayati kiṃ tāvadrājānaṃ stunomi āhosviddhastināgamiti //
Divyāv, 5, 30.0 tiṣṭhatu tāvadrājā hastināgaṃ tāvadabhiṣṭaumīti //
Divyāv, 5, 34.0 tato rājā abhiprasanno gāthāṃ bhāṣate //
Divyāv, 6, 59.0 rājñā prasenajitā śrutaṃ bhagavatā śrāvakāṇāṃ darśanāyāvikopitaṃ kāśyapasya samyaksambuddhasya śarīrasaṃghātaṃ samucchritamiti //
Divyāv, 7, 85.0 rājñā prasenajitā kauśalena śrutam amukayā nagarāvalambikayā āryo mahākāśyapa ācāmena pratipāditaḥ //
Divyāv, 7, 89.0 ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kauśalaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 7, 90.0 atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavānāryamahākāśyapamuddiśya bhaktaṃ saptāhena iti //
Divyāv, 7, 91.0 adhivāsayati bhagavān rājñaḥ prasenajitas tūṣṇībhāvena //
Divyāv, 7, 92.0 atha rājā prasenajit kauśalo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 7, 93.0 atha rājā prasenajit kauśalastāmeva rātriṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 7, 94.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena rājñaḥ prasenajitaḥ kauśalasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 7, 96.0 atha rājā prasenajit kauśalaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 7, 97.0 anyatamaśca kroḍamallako vṛddhānte cittamabhiprasādayaṃstiṣṭhati ayaṃ rājā pratyakṣadarśī eva puṇyānāṃ sve puṇyaphale pratiṣṭhāpito 'tṛpta eva puṇyairdānāni dadāti puṇyāni karoti //
Divyāv, 7, 98.0 atha rājā prasenajit kauśalo 'nekaparyāyeṇa buddhapramukhaṃ bhikṣusaṃghaṃ śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya //
Divyāv, 7, 99.0 tato bhagavatā abhihitaḥ mahārāja kasya nāmnā dakṣiṇāmādiśāmi kiṃ tava āhosvidyena tavāntikāt prabhūtataraṃ puṇyaṃ prasūtamiti rājā saṃlakṣayati māṃ bhagavān piṇḍapātaṃ paribhuṅkte //
Divyāv, 7, 103.0 tato 'nyadivase rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ mama bhagavān piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśati iti //
Divyāv, 7, 105.0 te kathayanti kimarthaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti rājā kathayati bhavantaḥ kathaṃ na cintāparastiṣṭhāmi yatredānīṃ sa bhagavān mama piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśatīti tatraiko vṛddho 'mātyaḥ kathayati alpotsuko bhavatu //
Divyāv, 7, 113.0 tataḥ kroḍamallakaḥ kathayati yadyasya rājñaḥ prabhūtamannam svāpateyamasti santyanye 'pi asmadvidhā duḥkhitakā ākāṅkṣante //
Divyāv, 7, 116.0 tato rājā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayitvā na mama nāmnā dakṣiṇāmādiśatīti viditvā dakṣiṇāmaśrutvaiva praviṣṭaḥ //
Divyāv, 7, 117.0 tato bhagavatā rājñaḥ prasenajitaḥ kauśalasya nāmnā dakṣiṇā ādiṣṭā //
Divyāv, 7, 119.0 athāyuṣmānānando bhagavantamidamavocat bahuśo bahuśo bhadanta bhagavatā rājñaḥ prasenajitaḥ kauśalasya niveśane bhuktvā nāmnā dakṣiṇāmādiṣṭā //
Divyāv, 7, 121.0 bhagavānāha icchasi tvamānanda rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṃ kulmāṣapiṇḍakām ārabhya karmaplotiṃ śrotum etasya bhagavan kālaḥ etasya sugata samayaḥ //
Divyāv, 7, 122.0 ayaṃ bhagavān rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṃ kulmāṣapiṇḍakāmārabhya karmaplotiṃ varṇayet bhagavataḥ śrutvā bhikṣavo dhārayiṣyanti iti //
Divyāv, 7, 164.0 kiṃ manyadhve bhikṣavo yo 'sau daridrapuruṣaḥ eṣa evāsau rājā prasenajit kauśalastena kālena tena samayena //
Divyāv, 7, 165.0 yadanena pratyekabuddhāyālavaṇikā kulmāṣapiṇḍakā pratipāditā tena karmaṇā ṣaṭkṛtvo deveṣu trāyastriṃśeṣu rājyaiśvaryādhipatyaṃ kāritavān ṣaṭkṛtvo 'syāmeva śrāvastyāṃ rājā kṣatriyo mūrdhnābhiṣiktaḥ tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdhnābhiṣiktaḥ saṃvṛttaḥ //
Divyāv, 7, 165.0 yadanena pratyekabuddhāyālavaṇikā kulmāṣapiṇḍakā pratipāditā tena karmaṇā ṣaṭkṛtvo deveṣu trāyastriṃśeṣu rājyaiśvaryādhipatyaṃ kāritavān ṣaṭkṛtvo 'syāmeva śrāvastyāṃ rājā kṣatriyo mūrdhnābhiṣiktaḥ tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdhnābhiṣiktaḥ saṃvṛttaḥ //
Divyāv, 7, 169.0 sāmantakena śabdo visṛtaḥ bhagavatā rājñaḥ prasenajito 'lavaṇikāṃ kulmāṣapiṇḍakāmārabhya karmaplotirvyākṛtā iti //
Divyāv, 7, 170.0 rājñāpi prasenajitā śrutam //
Divyāv, 7, 173.0 ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kauśalaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 7, 175.0 atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā bhagavantamidamavocat adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ saṃgheneti //
Divyāv, 7, 176.0 adhivāsayati bhagavān rājñaḥ prasenajitaḥ kauśalasya tūṣṇībhāvena //
Divyāv, 7, 177.0 tato rājñā prasenajitā kauśalena buddhamukhāya bhikṣusaṃghāya traimāsyaṃ śatarasaṃ bhojanaṃ dattam //
Divyāv, 7, 184.0 aparaiḥ samākhyātam rājñā prasenajitā kauśalena buddhapramukho bhikṣusaṃghastraimāsyaṃ bhojitaḥ ekaikaśca bhikṣuḥ śatasahasreṇa vastreṇa ācchāditaḥ tailasya kumbhakoṭiṃ ca samudānīya dīpamālā abhyudyato dātumiti //
Divyāv, 7, 185.0 tatastasyā nagarāvalambikāyā etadabhavat ayaṃ tāvadrājā prasenajit kauśalaḥ puṇyairatṛpto 'dyāpi dānāni dadāti puṇyāni karoti //
Divyāv, 8, 1.0 buddho bhavāñ śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ paurairbrāhmaṇairgṛhapatibhiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāṃllābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ //
Divyāv, 8, 85.0 dṛṣṭasatyāśca kathayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya //
Divyāv, 8, 95.0 tacchṛṇuta bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva jambudvīpe vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati sma ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatam //
Divyāv, 8, 124.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 8, 130.0 kālagate priyasene sārthavāhe brahmadattena kāśirājñā supriyo mahāsārthavāhatve 'bhiṣiktaḥ //
Divyāv, 8, 338.0 atha magho mahāsārthavāho badaradvīpamahāpattanagamanakṛtabuddhiḥ svajanabandhuvargaputradāramitrāmātyajñātisālohitaiḥ sabhṛtyavargeṇa ca rohitakarājñā ca nivāryamāṇo 'pi guṇavati phalake baddhvā āśu supriyasārthavāhasahāyo maṅgalapotamabhiruhya mahāsamudramavatīrṇaḥ //
Divyāv, 8, 477.0 evaṃ ca kathayanti idamasmākaṃ mahāsārthavāha maṇiratnaṃ badareṇa bhrātrā kinnararājñā anupradattam asmin badaradvīpamahāpattane cihnabhūtamālakṣyabhūtaṃ maṇḍanabhūtaṃ ca //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 520.0 athāciraprakrānte bālāhe 'śvarājani supriyo mahāsārthavāhaḥ svagṛhaṃ praviṣṭaḥ //
Divyāv, 8, 532.0 atrāntarāt kālagate brahmadatte kāśirājani paurāmātyaiḥ supriyo mahāsārthavāho rājābhiṣekeṇābhiṣiktaḥ //
Divyāv, 8, 532.0 atrāntarāt kālagate brahmadatte kāśirājani paurāmātyaiḥ supriyo mahāsārthavāho rājābhiṣekeṇābhiṣiktaḥ //
Divyāv, 8, 533.0 mahābhiṣiktena supriyeṇa mahārājñā dvitīyaṃ maṇiratnaṃ dhvajāgre āropya pūrvavidhinā dviyojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyantāmiti sahābhidhānācca yo yenārthī tasya tadvarṣati //
Divyāv, 8, 536.0 tato 'nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñā tadeva poṣadhe pañcadaśyāṃ śiraḥsnātenopoṣadhoṣitena kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ kṛtvā upakaraṇotpannābhilāṣiṇāṃ strīmanuṣyāṇāṃ jambudvīpanivāsinām yanmaṇiratnaṃ badaradvīpamahāpattanasarvasvabhūtam yathepsitam sarvopakaraṇavarṣiṇaṃ dhvajāgre āropayāmāsa //
Divyāv, 8, 538.0 upakaraṇasaṃtarpitaśca jambudvīpanivāsī janakāyaḥ supriyeṇa rājñā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ //
Divyāv, 8, 539.0 tato jyeṣṭhaṃ kumāraṃ rājyaiśvaryādhipatye pratiṣṭhāpya rājarṣibrahmacaryaṃ caritvā caturo brāhmān vihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihārī brahmalokasabhāgatāyāṃ copapanno mahābrahmā saṃvṛttaḥ //
Divyāv, 10, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskararogāpagataṃ śālīkṣugomahiṣīsampannamakhilamakaṇṭakam //
Divyāv, 10, 15.1 tato rājñā brahmadattena vārāṇasyāṃ ghaṇṭāvaghoṣaṇaṃ kāritam śṛṇvantu bhavanto vārāṇasīnivāsinaḥ paurāḥ //
Divyāv, 10, 52.1 sa ca mahātmā pratyekabuddhasteṣāmanukampayā ṛddhyā upari vihāyasā rājakulasyopariṣṭāt samprasthitaḥ //
Divyāv, 10, 53.1 tena khalu samayena rājā brahmadatta upariprāsādatalagatastiṣṭhati //
Divyāv, 10, 54.1 tasya ṛddhyā gacchato rājño brahmadattasyopari chāyā nipatitā //
Divyāv, 10, 66.1 rājñā śrutam //
Divyāv, 10, 68.1 rājā tamāhūya kathayati yadā eva lokaḥ kālagataḥ tadā tvayā kośakoṣṭhāgārāṇyudghāṭitānīti //
Divyāv, 10, 70.1 rājā pṛcchati yathā katham sa etat prakaraṇaṃ vistareṇārocayati //
Divyāv, 10, 71.1 rājā kathayati gṛhapate tvayā asau mahātmā piṇḍakena pratipāditaḥ deva mayaiva pratipāditaḥ //
Divyāv, 11, 2.1 ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairasurairyakṣairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭahradatīre kūṭāgāraśālāyām //
Divyāv, 11, 82.1 tataḥ kāmāvacareṣu deveṣu divyaṃ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṃ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ //
Divyāv, 11, 98.1 te 'smākaṃ rājñaḥ samarpayiṣyanti //
Divyāv, 12, 1.1 sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṣyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā //
Divyāv, 12, 4.1 atha ṣaṇṇāṃ pūrṇādīnāṃ tīrthyānāṃ kutūhalaśālāyāṃ saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ yatkhalu bhavanto jānīran yadā śramaṇo gautamo loke 'nutpannas tadā vayaṃ satkṛtāścābhūvan gurukṛtāśca mānitāśca pūjitāśca rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ naigamānāṃ jānapadānāṃ śreṣṭhināṃ sārthavāhānām lābhinaścābhūvaṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 12, 5.1 yadā tu śramaṇo gautamo loke utpannaḥ tadā śramaṇo gautamaḥ satkṛto gurukṛto mānitaḥ pūjito rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ janapadānāṃ dhanināṃ śreṣṭhināṃ sārthavāhānām lābhī ca śramaṇo gautamaḥ saśrāvakasaṃghaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 12, 41.1 pūraṇādyāḥ ṣaṭ śāstāraḥ sarvajñajñānino yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāman //
Divyāv, 12, 42.1 upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocan yatkhalu deva jānīyā vayam ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 56.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastāṃstīrthikaparivrājakānidamavocat yadyevaṃ trirapyetamarthaṃ vijñāpayiṣyatha nirviṣayān vaḥ kariṣyāmi //
Divyāv, 12, 57.1 atha tīrthyānāmetadabhavat ayaṃ rājā māgadhaḥ śreṇyo bimbisāraḥ śramaṇasya gautamasya śrāvakaḥ bimbisārastiṣṭhatu //
Divyāv, 12, 58.1 rājā prasenajit kauśalo madhyasthaḥ //
Divyāv, 12, 61.1 atha rājā māgadhaḥ śreṇyo bimbisāro 'nyatamaṃ puruṣamāmantrayate gaccha tvaṃ bhoḥ puruṣa kṣipram //
Divyāv, 12, 63.1 evaṃ deveti sa puruṣo rājño māgadhasya śreṇyasya bimbisārasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāntaḥ //
Divyāv, 12, 63.1 evaṃ deveti sa puruṣo rājño māgadhasya śreṇyasya bimbisārasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāntaḥ //
Divyāv, 12, 64.1 upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocat yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyata iti //
Divyāv, 12, 65.1 atha rājā māgadhaḥ śreṇyo bimbisāro bhadraṃ yānamabhiruhya rājagṛhānniryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāya //
Divyāv, 12, 67.1 antarā rājā māgadhaḥ śreṇyo bimbisāro bhagavantamadrākṣīt //
Divyāv, 12, 70.1 ekāntaniṣaṇṇaṃ viditvā rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 12, 72.1 atha rājā māgadhaḥ śreṇyo bimbisāro bhagavantamabhyānandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 12, 85.1 te śrāvastīṃ gatvā rājānaṃ prasenajitkauśalamidamavocan yatkhalu deva jānīthā vayam ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 95.1 evamukte rājā prasenajit kauśalastīrthyānidamavocat āgamayantu tāvadbhavanto yāvadahaṃ bhagavantamavalokayāmi //
Divyāv, 12, 96.1 atha rājā prasenajit kauśalo 'nyatamaṃ puruṣamāmantrayate gaccha tvaṃ bhoḥ puruṣa //
Divyāv, 12, 99.1 evaṃ deveti sa puruṣo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā prasenajit kauśalastenopasaṃkrāntaḥ //
Divyāv, 12, 99.1 evaṃ deveti sa puruṣo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā prasenajit kauśalastenopasaṃkrāntaḥ //
Divyāv, 12, 100.1 upasaṃkramya rājānaṃ prasenajitaṃ kauśalamidamavocat yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 12, 101.1 atha rājā prasenajit kauśalo bhadraṃ yānamabhiruhya śrāvastyā niryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāya upasaṃkramituṃ paryupāsanāya //
Divyāv, 12, 104.1 ekānte niṣaṇṇo rājā prasenajit kauśalo bhagavantamidamavocat ime bhadanta tīrthyā bhagavantamuttare manuṣyadharme ṛddhiprātihāryeṇāhvayante //
Divyāv, 12, 109.1 evamukte bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat nāhaṃ mahārāja evaṃ śrāvakāṇāṃ dharmaṃ deśayāmi evam yūyaṃ bhikṣava āgatāgatānāṃ brāhmaṇagṛhapatīnāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayateti //
Divyāv, 12, 111.1 dvirapi trirapi rājā prasenajit kauśalo bhagavantamidamavocat vidarśayatu bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 117.1 atha bhagavata etadabhavat avaśyakaraṇīyametattathāgateneti viditvā rājānaṃ prasenajitaṃ kauśalamāmantrayate gaccha tvaṃ mahārāja //
Divyāv, 12, 119.1 atha rājā prasenajit kauśalo bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ bhagavataḥ prātihāryamaṇḍapaṃ kārayeyam //
Divyāv, 12, 122.1 adhivāsayati bhagavān rājñaḥ prasenajitaḥ kauśalasya tūṣṇībhāvena //
Divyāv, 12, 123.1 atha rājā prasenajit kauśalo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavantamidamavocat katamasmin bhadanta pradeśe prātihāryamaṇḍapaṃ kārayāmi antarā ca mahārāja śrāvastīmantarā ca jetavanam //
Divyāv, 12, 124.1 atha rājā prasenajit kauśalo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 12, 125.1 atha rājā prasenajit kauśalastīrthyānidamavocat yatkhalu bhavanto jānīran itaḥ saptame divase bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati //
Divyāv, 12, 173.1 atha rājñaḥ prasenajitaḥ kauśalasya kālo nāmnā bhrātā abhirūpo darśanīyaḥ prāsādikaḥ śrāddho bhadraḥ kalyāṇāśayaḥ //
Divyāv, 12, 174.1 sa rājñaḥ prasenajitaḥ kauśalasya niveśanadvāreṇābhiniṣkrāmati //
Divyāv, 12, 175.1 anyatamayā cāvaruddhikayā prāsādatalagatayā rājakumāraṃ dṛṣṭvā sragdāmaṃ kṣiptam //
Divyāv, 12, 178.1 tai rājñe niveditaṃ yatkhalu deva jānīthāḥ kālena devasyāntaḥpuraṃ prārthitam //
Divyāv, 12, 179.1 rājā prasenajit kauśalaścaṇḍo rabhasaḥ karkaśaḥ //
Divyāv, 12, 182.1 evaṃ deveti pauruṣeyai rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kālasya vīthīmadhye hastapādāśchinnāḥ //
Divyāv, 12, 184.1 kālaṃ rājakumāraṃ dṛṣṭvā mahājanakāyo vikroṣṭumārabdhaḥ //
Divyāv, 12, 186.1 kālasya jñātibhirabhihitam etamāryāḥ kālaṃ rājakumāraṃ satyābhiyācanayā yathāpaurāṇaṃ kurudhvamiti //
Divyāv, 12, 189.1 atha kālasya rājakumārasyaitadabhavat kṛcchrasaṃkaṭasambādhaprāptaṃ māṃ bhagavān na samanvāharatīti viditvā gāthāṃ bhāṣate //
Divyāv, 12, 192.1 tatra bhagavānāyuṣmantamānandamāmantrayate sma gaccha tvamānanda saṃghāṭimādāya anyatamena bhikṣuṇā paścācchramaṇena yena kālo rājabhrātā tenopasaṃkrāma //
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 196.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya saṃghāṭīmādāyānyatamena bhikṣuṇā paścācchramaṇena yena rājabhrātā kālastenopasaṃkrāntaḥ //
Divyāv, 12, 197.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha ye kecit sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvannaivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ //
Divyāv, 12, 201.1 sahābhidhānāt kālasya rājakumārasya śarīram yathāpaurāṇaṃ saṃvṛttam yathāpi tatra buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 206.1 atha rājñā prasenajitā kauśalena sarvopakaraṇaiḥ sa pravāritaḥ //
Divyāv, 12, 209.1 rājñā prasenajitā kauśalena antarā ca śrāvastīmantarā ca jetavanamatrāntarādbhagavataḥ prātihāryamaṇḍapaḥ kāritaḥ śatasahasrahastacaturṇāṃ maṇḍapo vitataḥ //
Divyāv, 12, 212.1 rājñā prasenajitā kauśalena saptame divase yāvajjetavanaṃ yāvacca bhagavataḥ prātihāryamaṇḍapo 'ntarāt sarvo 'sau pradeśo 'pagatapāṣāṇaśarkarakaṭhalyo vyavasthitaḥ //
Divyāv, 12, 218.1 atha rājā prasenajit kauśalo 'nekaśataparivāro 'nekasahasraparivāro 'nekaśatasahasraparivāro yena bhagavataḥ prātihāryamaṇḍapastenopasaṃkrāntaḥ //
Divyāv, 12, 222.1 niṣadya rājānaṃ prasenajitaṃ kauśalamidamavocan yatkhalu deva jānīyā ete vayamāgatāḥ //
Divyāv, 12, 225.1 atha rājā prasenajit kauśala uttaraṃ māṇavamāmantrayate ehi tvamuttara yena bhagavāṃstenopasaṃkrāma //
Divyāv, 12, 227.1 evaṃ ca vada rājā bhadanta prasenajit kauśala evamāha ime bhadanta tīrthyā āgatā yasyedānīṃ kālaṃ manyate //
Divyāv, 12, 228.1 evaṃ devetyuttaro māṇavo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 12, 230.1 ekāntaniṣaṇṇa uttaro māṇavo bhagavantamidamavocat rājā bhadanta prasenajit kauśalo bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Divyāv, 12, 231.1 sukhī bhavatu māṇava rājā prasenajit kauśalastvaṃ ca //
Divyāv, 12, 232.1 rājā bhadanta prasenajit kauśala evamāha ime bhadanta tīrthyā āgatā yasyedānīṃ bhagavān kālaṃ manyate //
Divyāv, 12, 234.1 bhagavatā tathādhiṣṭhito yathottaro māṇavastat evoparivihāyasā prakrāntaḥ yena rājā prasenajit kauśalastenopasaṃkrāntaḥ //
Divyāv, 12, 235.1 adrākṣīdrājā prasenajit kauśala uttaraṃ māṇavakamupari vihāyasā āgacchantam //
Divyāv, 12, 243.1 atha rājā prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 247.1 adrākṣīdrājā prasenajit kauśalaḥ sarvalokamudāreṇāvabhāsena sphuṭam //
Divyāv, 12, 254.1 atha rājā prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 302.1 yathā lūhasudatto gṛhapatirevaṃ kālo rājabhrātā rambhaka ārāmikaḥ ṛddhilamātā upāsikā śramaṇoddeśikā cundaḥ śramaṇoddeśaḥ utpalavarṇā bhikṣuṇī //
Divyāv, 12, 316.1 tatra bhagavān rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat ahaṃ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 316.1 tatra bhagavān rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat ahaṃ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 327.1 niṣadya bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat iyaṃ mahārāja tathāgatasya sarvaśrāvakasādhāraṇā ṛddhiḥ //
Divyāv, 12, 328.1 tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 328.1 tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 354.1 atha rājā prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatā uttare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 396.2 tasya vai śravaṇau rājā kṣurapreṇāvakṛntatu //
Divyāv, 13, 15.1 tasyāstādṛśīṃ vibhūtiṃ śrutvā nānādeśanivāsirājaputrā amātyaputrā gṛhapatiputrā dhaninaḥ śreṣṭhiputrāḥ sārthavāhaputrāśca bhāryārtham yācanakān preṣayanti //
Divyāv, 13, 19.1 anāthapiṇḍadena gṛhapatinā śrutam yathā śiśumāragirau bodho gṛhapatistasya duhitā evaṃ rūpayauvanasamuditā sā nānādeśanivāsināṃ rājāmātyagṛhapatidhanināṃ śreṣṭhisārthavāhaputrāṇāmarthāya prārthyata iti //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 422.1 sa rājñā prasenajitā kauśalena hastimadhyasyopari viśvāsikaḥ sthāpitaḥ //
Divyāv, 17, 36.1 atha bhagavata etadabhavat kastathāgatasya saṃmukhaṃ vaineyaḥ supriyo gandharvarājā subhadraśca parivrājakaḥ //
Divyāv, 17, 150.1 bhūtapūrvamānandopoṣadho nāma rājā babhūva //
Divyāv, 17, 151.1 upoṣadhasya rājño mūrdhni piṭṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicurvā karpāsapicurvā //
Divyāv, 17, 155.1 upoṣadhasya rājñaḥ ṣaṣṭistrīsahasrāṇi //
Divyāv, 17, 199.1 sa ca rājā janapadānanusaṃsārya paśyati pādoddhārakeṇa gacchataḥ //
Divyāv, 17, 201.1 tato rājñā abhihitam evaṃvidhā api ṛṣayo bhavanti yeṣāṃ sattvānāmantike nāstyanukampā tato rājñā amātyāḥ saṃdiṣṭā gacchantu bhavantaḥ ṛṣīṇāmevaṃ vadantu tatra gacchata yatrāhaṃ na vasayāmīti //
Divyāv, 17, 201.1 tato rājñā abhihitam evaṃvidhā api ṛṣayo bhavanti yeṣāṃ sattvānāmantike nāstyanukampā tato rājñā amātyāḥ saṃdiṣṭā gacchantu bhavantaḥ ṛṣīṇāmevaṃ vadantu tatra gacchata yatrāhaṃ na vasayāmīti //
Divyāv, 17, 203.1 rājā samādiśati na mama rājye vastavyam //
Divyāv, 17, 208.1 rājño mūrdhātasyāmātyāś cintakāstulakā upaparīkṣakāḥ //
Divyāv, 17, 212.1 yataḥ sa rājā paśyati janapadānanusaṃsāryākṛṣyān karmāntān kurvataḥ //
Divyāv, 17, 213.1 yato rājñā abhihitaṃ kimete manuṣyāḥ kurvanti tatastairamātyai rājā abhihita ete deva manuṣyāḥ sasyādīni kṛṣanti tata oṣadhayo bhaviṣyanti //
Divyāv, 17, 213.1 yato rājñā abhihitaṃ kimete manuṣyāḥ kurvanti tatastairamātyai rājā abhihita ete deva manuṣyāḥ sasyādīni kṛṣanti tata oṣadhayo bhaviṣyanti //
Divyāv, 17, 214.1 yataśca sa rājā kathayati mama rājye manuṣyāḥ kṛṣiṣyanti tatastenoktam saptāviṃśatibījajātīnāṃ devo varṣatu //
Divyāv, 17, 215.1 sahacittotpādādeva rājño mūrdhātasya saptāviṃśatibījajātirdevo vṛṣṭaḥ //
Divyāv, 17, 216.1 rājñā mūrdhātena janapadāḥ pṛṣṭāḥ kasyaitāni puṇyāni tairabhihitam devasya cāsmākaṃ ca //
Divyāv, 17, 217.1 yataste manuṣyāḥ karpāsavāṭānārabdhā māpayitum bhūyo 'pi ca rājñā mūrdhātena janapadānanusaṃsārya tena pṛṣṭāḥ //
Divyāv, 17, 218.1 tato rājñā abhihitam kimete manuṣyāḥ kurvanti tairamātyairabhihitam deva manuṣyāḥ karpāsavāṭān māpayanti //
Divyāv, 17, 219.1 paścāt rājñā abhihitam kasyārthe tairamātyairabhihitam deva vastrāṇāmarthe //
Divyāv, 17, 220.1 tato rājñā tenoktam mama rājye manuṣyāḥ karpāsavāṭān māpayiṣyantīti karpāsameva devo varṣatu //
Divyāv, 17, 221.1 sahacittotpādādeva rājño mūrdhātasya karpāsāneva devo vṛṣṭaḥ //
Divyāv, 17, 222.1 sa ca rājā janapadān pṛcchati //
Divyāv, 17, 225.1 sa rājā kathayati kimete manuṣyāḥ kurvanti tairamātyairabhihitaṃ deva sūtreṇa prayojanam //
Divyāv, 17, 226.1 tato rājñā abhihitam mama rājye manuṣyāḥ kartiṣyanti sūtrameva devo varṣatu //
Divyāv, 17, 227.1 sahacittotpādādeva rājño māndhātasya sūtrameva devo vṛṣṭaḥ //
Divyāv, 17, 228.1 sa ca rājā kathayati kasyaitāni puṇyāni yataste kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 230.1 sa rājā kathayati kimete manuṣyāḥ kurvanti tairamātyairabhihitam deva vastrāṇi vāpayanti vastraiḥ prayojanam //
Divyāv, 17, 231.1 yato rājā saṃlakṣayati mama rājye manuṣyā vastrāṇi vāpayiṣyante vastrāṇyeva devo varṣatu //
Divyāv, 17, 232.1 sahacittotpādādeva rājño māndhātasya vastrāṇyeva devo vṛṣṭaḥ //
Divyāv, 17, 233.1 sa rājā kathayati kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 234.1 yataḥ sa rājā saṃlakṣayati manuṣyā mama puṇyānāṃ prabhāvaṃ na jānanti //
Divyāv, 17, 235.1 atha rājño māndhātasyaitadabhavat //
Divyāv, 17, 240.1 sahacittotpādādeva rājño māndhātasyāntaḥpure saptāhaṃ hiraṇyavarṣaṃ vṛṣṭam //
Divyāv, 17, 242.1 yataḥ sa rājā kathayati kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 243.1 yato sa rājā kathayati kṣuṇṇā bhavanto yadi yuṣmābhiḥ pūrvamevābhihitamabhaviṣyaddevasya puṇyānīti mayā sakalaṃ jambudvīpaṃ ratnairabhivṛṣṭamabhaviṣyat //
Divyāv, 17, 245.1 tasya tatra mūrdhātasya rājño mahārājyaṃ kārayataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 246.1 rājño mūrdhātasya divaukaso yakṣaḥ purojavaḥ //
Divyāv, 17, 247.1 sa rājñā mūrdhātenokto 'sti kiṃcidanyadvīpe nājñāpitam yadvayamājñāpayema yataḥ paścāddivaukasenābhihito 'sti deva pūrvavideho nāma dvīpaḥ ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaḥ //
Divyāv, 17, 249.1 atha rājño mūrdhātasyaitadabhavat asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca //
Divyāv, 17, 255.1 sahacittotpādādeva rājā māndhāta uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojavaḥ //
Divyāv, 17, 256.1 agamadrājā māndhātaḥ pūrvavidehadvīpam //
Divyāv, 17, 257.1 pratyaṣṭhādrājā māndhātā pūrvavidehadvīpe //
Divyāv, 17, 258.1 samanuviṣṭavān rājā mūrdhātaḥ pūrvavidehaṃ dvīpam //
Divyāv, 17, 260.1 bhūyaḥ sa rājā divaukasam yakṣamāmantrayati asti divaukasa kiṃcidanyadvīpo nājñāpitam divaukasa āha asti deva aparagodānīyaṃ nāma dvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 262.1 atha rājño mūrdhātasyaitadabhavat asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca //
Divyāv, 17, 268.1 sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojavaḥ //
Divyāv, 17, 269.1 agamadrājā māndhātā aparagodānīyaṃ dvīpam //
Divyāv, 17, 270.1 anuśāsti rājā māndhātā aparagodānīyam //
Divyāv, 17, 272.1 yataḥ sa rājā māndhātā divaukasam yakṣaṃ pṛcchati asti kaścidanyadvīpo nājñāpita āgato 'smi pūrvān //
Divyāv, 17, 276.1 atha rājño māndhātasyaitadabhavat asti me jambudvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 283.1 sahacittotpādādeva rājā māndhātā sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojava uparivihāyasenābhyudgataḥ //
Divyāv, 17, 284.1 adrākṣīdrājā māndhātaḥ sumerupārśvenānuyāyaṃś citropacitrān vṛkṣānāpīḍakajātān //
Divyāv, 17, 288.1 śrutvā ca punā rājā māndhātā amātyānāmantrayate paśyatha yūyaṃ grāmaṇyaścitropacitrān vṛkṣānāpīḍakajātān evaṃ deva //
Divyāv, 17, 291.1 adrākṣīdrājā māndhātā sumerupārśvenānuyāyañ śvetaśvetaṃ pṛthivīpradeśaṃ dṛṣṭvā ca punar divaukasaṃ yakṣaṃ āmantrayate kimetaddivaukasa śvetaśvetaṃ pṛthivīpradeśam etaddeva uttarakauravakāṇāṃ manuṣyāṇām akṛṣṭoptaṃ taṇḍulaphalaśālim yata uttarakauravakā manuṣyā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjanti //
Divyāv, 17, 293.1 agamadrājā māndhātā uttarakurudvīpam //
Divyāv, 17, 294.1 pratyaṣṭhādrājā māndhātā uttarakurau dvīpe //
Divyāv, 17, 295.1 samanuśāsti rājā māndhātā uttarakurau dvīpe svakam bhaṭabalāgram //
Divyāv, 17, 297.1 atha rājā māndhātā divaukasam yakṣamāmantrayate asti kiṃcidanyadvīpam anājñāpitam iti nāsti deva //
Divyāv, 17, 300.1 atha rājño mūrdhātasyaitadabhavat asti me jambudvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 308.1 sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ saptaratnapurojavaḥ putrasahasraparivṛtaḥ //
Divyāv, 17, 309.1 sumeruḥ parvatarājā saptakāñcanaparvataparivṛtaḥ //
Divyāv, 17, 310.1 atha rājā nimiṃdhare parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 326.1 taiḥ sa rājā dṛṣṭa āgacchan //
Divyāv, 17, 327.1 te kathayanti ayamasau bhavantaḥ kalirājā āgacchati //
Divyāv, 17, 334.1 atha rājā tasmiñ śāsane 'bhyāgataḥ kathayati kenaitadviṣkambhitaṃ bhaṭabalāgram tenoktam ṛṣibhirdeva taṃ bhaṭabalāgraṃ viṣkambhitam //
Divyāv, 17, 335.1 paścād rājñā abhihitaṃ kimeṣām ṛṣīṇāṃ sarvaṃ priyamiti pariṇāyakaratnenoktaṃ jaṭā ṛṣīṇāṃ sarveṣṭāḥ //
Divyāv, 17, 336.1 tato rājñā abhihitam ṛṣīṇāṃ jaṭāḥ śīryantām mama ca bhaṭabalāgraṃ vihāyasā gacchatu //
Divyāv, 17, 337.1 teṣām ṛṣīṇāṃ jaṭāḥ śīrṇāḥ rājñaśca mūrdhātasya bhaṭabalāgraṃ vihāyasena prasthitam //
Divyāv, 17, 338.1 sumeruḥ parvatarājā aśītiyojanasahasrāṇyadhastāt kāñcanamayyāṃ bhūmau pratiṣṭhito 'śītiyojanasahasrāṇyudakādabhyudgata ūrdhvamadhaśca ṣaṣṭiyojanaśatasahasraṃ pārśvaṃ pārśvam aśītiyojanasahasrāṇi tadbhavati samantaparikṣepeṇa viṃśatyadhikāni trīṇi yojanaśatasahasrāṇi //
Divyāv, 17, 341.1 devānāṃ trāyastriṃśānāṃ pañca rakṣāḥ sthāpitā udakaniśritā nāgāḥ karoṭapāṇayo devāḥ mālādhārā devāḥ sadāmattā devāḥ catvāraśca mahārājānaḥ //
Divyāv, 17, 342.1 tasya rājño mūrdhātasyodakaniśritair nāgairbalakāyo viṣkambhitaḥ //
Divyāv, 17, 343.1 rājā ca mūrdhātastatsthānamāgataḥ //
Divyāv, 17, 345.1 rājā kathayati tiryañco mama yudhyanti tena hyudakaniśritā eva me nāgāḥ purojavā bhavantu //
Divyāv, 17, 346.1 tataste nāgā rājño mūrdhātasyāgrato 'nuyāyino jātāḥ //
Divyāv, 17, 349.1 rājñā mūrdhātenoktaṃ kenaitadbhaṭabalāgraṃ stambhitaṃ te kathayanti deva ete karoṭapāṇayo devāḥ //
Divyāv, 17, 351.1 rājā mūrdhātaḥ kathayati ete 'pyeva me karoṭapāṇayo devāḥ purojavā bhavantu //
Divyāv, 17, 354.1 mālādhārairdevaiste pṛṣṭāḥ kiṃ bhavanto dhāvatas te kathayanti eṣa manuṣyarājā āgacchati //
Divyāv, 17, 356.1 rājā ca māndhātastatsthānamanuprāptaḥ //
Divyāv, 17, 358.1 rājā kathayati mālādhārā devāḥ purojavā me bhavantu //
Divyāv, 17, 361.1 sadāmattairdevaiḥ pṛṣṭāḥ kiṃ bhavanto dhāvatas tair nāgaiḥ karoṭapāṇyādibhiśca devairabhihitā eṣa manuṣyarājā āgacchati //
Divyāv, 17, 363.1 rājā ca mūrdhātastatsthānamanuprāptaḥ //
Divyāv, 17, 365.1 rājñā abhihitaṃ sadāmattā eva me devāḥ purojavā bhavantu //
Divyāv, 17, 368.1 tairuktaṃ kimetadbhavanto dhāvato yato nāgādibhirdevairagrato 'nuyāyibhirabhihitā eṣa manuṣyarājā āgacchati //
Divyāv, 17, 369.1 catvāro mahārājānaḥ saṃlakṣayanti //
Divyāv, 17, 372.1 tatastaiścaturbhirmahārājais trāyastriṃśānāmārocitam eṣa bhavanto manuṣyarājā mūrdhāta āgacchati //
Divyāv, 17, 377.1 adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhannīlanīlāṃ vanarājiṃ medharājimivonnatām //
Divyāv, 17, 380.1 śrutvā ca punā rājā mūrdhāto 'mātyānāmantrayate paśyatha yūyaṃ nīlanīlāṃ vanarājiṃ megharājimivonnatām evaṃ deva //
Divyāv, 17, 383.1 adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhañ śvetaśvetamabhrakūṭamivonnatam //
Divyāv, 17, 422.1 teṣāmeva devānāṃ sarvānte mūrdhātasya rājña āsanaṃ prajñaptam //
Divyāv, 17, 423.1 paścāddevāstrāyastriṃśā mūrdhātasya rājño 'rghaṃ gṛhya pratyudgatāḥ //
Divyāv, 17, 425.1 yataḥ sa rājā mūrdhātaḥ saṃlakṣayati yānyetānyāsanāni prajñaptakāni etebhyo yadantimamāsanam etanmama bhaviṣyati //
Divyāv, 17, 426.1 atha rājño mūrdhātasyaitadabhavat aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate //
Divyāv, 17, 427.1 sahacittotpādādeva śakro devānāmindro rājño māndhāturardhāsanamadāt //
Divyāv, 17, 428.1 praviṣṭo rājā mūrdhātaḥ śakrasya devānāmindrasyārdhāsane //
Divyāv, 17, 429.1 na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā abhiprāyo vā nānākaraṇaṃ vā yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ nānyatra śakrasya devānāmindrasyānimiṣatena //
Divyāv, 17, 430.1 rājño mūrdhātasya deveṣu trāyastriṃśeṣu tiṣṭhataḥ ṣaṭtriṃśāścakrāścyutāḥ //
Divyāv, 17, 436.1 yato rājñā mūrdhātena trāyastriṃśānāmuktaṃ kimetadbhavanto 'tīva saṃbhramajātā devais trāyastriṃśairuktam etairasurairasmākaṃ pañca rakṣā bhagnāḥ yato 'smābhirdvārāṇi baddhāni //
Divyāv, 17, 437.1 yato mūrdhātena rājñā uktam ātmapuruṣāḥ ānayantu bhavanto dhanuḥ //
Divyāv, 17, 442.1 taṃ śrutvā asurāḥ kathayanti kasyaiṣa guṇaśabdas taiḥ śrutaṃ rājño mūrdhātasyaiṣa guṇaśabdaḥ //
Divyāv, 17, 444.1 paścādrājā mūrdhāto nirgatastasmādeva nagarāt teṣāṃ devānāmasurair bhagnakānāṃ svaṃ ca kāyaṃ saṃnahya //
Divyāv, 17, 447.1 rājño mūrdhātasya sarveṣāmapyasurāṇāṃ vaihāyasamabhyudgamyoparisthitaḥ //
Divyāv, 17, 448.1 paścāt te 'surāḥ kathayanti ka eṣo 'smākamuparivihāyasamabhyudgato yatastaiḥ śrutaṃ manuṣyarājā eṣa mūrdhāto nāma //
Divyāv, 17, 451.1 paścādrājā mūrdhātaḥ kathayati kasya jayo yato 'mātyāḥ kathayanti devasya jayaḥ //
Divyāv, 17, 452.1 sa rājā saṃlakṣayati ahameva devānāṃ trāyastriṃśānāṃ sakāśādabhyadhikaḥ //
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Divyāv, 17, 455.1 sahacittotpādādrājā mūrdhātastasmāt ṛddhitaḥ paribhraṣṭo jambudvīpeṣu pratyaṣṭhāt //
Divyāv, 17, 457.1 atha rājño mūrdhātasyāmātyagaṇamahāmātyā rājyakartāro mantrasahajīvino yena rājā mūrdhātastenopasaṃkrāntāḥ //
Divyāv, 17, 457.1 atha rājño mūrdhātasyāmātyagaṇamahāmātyā rājyakartāro mantrasahajīvino yena rājā mūrdhātastenopasaṃkrāntāḥ //
Divyāv, 17, 458.1 upasaṃkramya rājānaṃ mūrdhātamidamavocan bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ paripṛṣṭavanto rājñā mūrdhātena maraṇasamaye kiṃ vyākṛtaṃ saced vo grāmaṇyo mamātyayāt kaścidupasaṃkramyaivaṃ pṛcchet kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam teṣāmidaṃ syādvacanīyaṃ rājā bhavanto mūrdhāto ratnaiḥ samanvāgato 'bhūt //
Divyāv, 17, 458.1 upasaṃkramya rājānaṃ mūrdhātamidamavocan bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ paripṛṣṭavanto rājñā mūrdhātena maraṇasamaye kiṃ vyākṛtaṃ saced vo grāmaṇyo mamātyayāt kaścidupasaṃkramyaivaṃ pṛcchet kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam teṣāmidaṃ syādvacanīyaṃ rājā bhavanto mūrdhāto ratnaiḥ samanvāgato 'bhūt //
Divyāv, 17, 458.1 upasaṃkramya rājānaṃ mūrdhātamidamavocan bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ paripṛṣṭavanto rājñā mūrdhātena maraṇasamaye kiṃ vyākṛtaṃ saced vo grāmaṇyo mamātyayāt kaścidupasaṃkramyaivaṃ pṛcchet kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam teṣāmidaṃ syādvacanīyaṃ rājā bhavanto mūrdhāto ratnaiḥ samanvāgato 'bhūt //
Divyāv, 17, 458.1 upasaṃkramya rājānaṃ mūrdhātamidamavocan bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ paripṛṣṭavanto rājñā mūrdhātena maraṇasamaye kiṃ vyākṛtaṃ saced vo grāmaṇyo mamātyayāt kaścidupasaṃkramyaivaṃ pṛcchet kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam teṣāmidaṃ syādvacanīyaṃ rājā bhavanto mūrdhāto ratnaiḥ samanvāgato 'bhūt //
Divyāv, 17, 465.1 yadā ca punastena janakāyena śrutaṃ rājā mūrdhāto glāno maraṇāvasthita iti tataste 'mātyā janapadāścānekāni prāṇiśatasahasrāṇi rājānaṃ mūrdhātamupasaṃkramya darśanāya //
Divyāv, 17, 465.1 yadā ca punastena janakāyena śrutaṃ rājā mūrdhāto glāno maraṇāvasthita iti tataste 'mātyā janapadāścānekāni prāṇiśatasahasrāṇi rājānaṃ mūrdhātamupasaṃkramya darśanāya //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 471.1 yasminnānanda samaye rājā mūrdhāto devāṃstrāyastriṃśānadhirūḍha evaṃvidhaṃ cittamutpāditam aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate kāśyapo bhikṣustena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 472.1 yasmin khalvānanda samaye rājño mūrdhātasyaivaṃvidhaṃ cittamutpannam yannvahaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyaṃ kāśyapaḥ samyaksambuddhastena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 474.1 yo 'sau rājā mūrdhāto 'hamevānanda tena kālena tena samayena //
Divyāv, 17, 481.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kāni bhadanta karmāṇi kṛtāni rājñā mūrdhātena yeṣāṃ karmaṇāṃ vipākena sahacittotpādādeva saptāhamantaḥpure hiraṇyavarṣaṃ vṛṣṭaṃ bhagavānāha //
Divyāv, 17, 495.2 vṛṣṭaṃ ca saptāhahiraṇyavarṣaṃ mūrdhātasya rājño mahābalasya //
Divyāv, 17, 497.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśaṃ bhadanta rājñā mūrdhātena karma kṛtam yasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritaṃ devāṃstrāyastriṃśānadhirūḍho bhagavānāha //
Divyāv, 17, 512.1 yo 'sāvotkariko vaṇik tena kālena tena samayena sa eṣa rājā mūrdhātaḥ //
Divyāv, 17, 513.1 yo mūrdhāto rājā ahameva sa tena kālena tena samayena //
Divyāv, 18, 276.1 tasyāṃ ca kṣemāvatyāṃ kṣemo nāma rājā rājyaṃ kārayati //
Divyāv, 18, 293.1 saptāhaparinirvṛtasya ca buddhasya bhagavataḥ kṣemaṃkarasya samyaksambuddhasya kṣemeṇa rājñā caityamalpeśākhyaṃ pratiṣṭhāpitam //
Divyāv, 18, 296.1 tairuktam asti kṣemeṇa rājñā alpeśākhyaṃ caityaṃ pratiṣṭhāpitam //
Divyāv, 18, 300.1 evaṃ vicintya kṣemaṃ rājānaṃ vijñāpayati mahārāja idaṃ mayā suvarṇaṃ kṣemaṃkaraṃ samyaksambuddhamuddiśyānītam //
Divyāv, 18, 303.1 sa rājñābhihito yathābhipretaṃ kuru //
Divyāv, 18, 312.1 atha sa śreṣṭhī rājñaḥ sakāśaṃ gatvā kathayati mahārāja taccaityaṃ na labhe brāhmaṇānāṃ sakāśādyathābhipretaṃ kārayitum //
Divyāv, 18, 313.1 yato 'sya rājñā svapuruṣo dattaḥ sahasrayodhī //
Divyāv, 18, 314.1 evaṃ ca rājñā svapuruṣa ājñapto yadyasya mahāśreṣṭhinaḥ stūpamabhisaṃskurvataḥ kaścidapanayaṃ karoti sa tvayā mahatā daṇḍena śāsayitavyaḥ //
Divyāv, 18, 315.1 evaṃ deveti sahasrayodhī puruṣo rājñaḥ pratiśrutya nirgataḥ //
Divyāv, 18, 316.1 nirgamya ca tān brāhmaṇānevaṃ vadati śṛṇvantu bhavanto 'haṃ rājñāsya mahāśreṣṭhinaḥ svapuruṣo datto yadyasya stūpamabhisaṃskurvataḥ kaścidvighātaṃ kuryāt sa tvayā mahatā daṇḍena śāsayitavya iti //
Divyāv, 18, 360.1 dīpāvatyāṃ rājadhānyāṃ dīpo nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 18, 361.1 tatra dīpena rājñā dīpaṃkaraḥ samyaksambuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ //
Divyāv, 18, 362.1 tasya ca dīpasya rājño vāsavo nāma sāmantarājo 'bhūt //
Divyāv, 18, 365.1 tadā ca vāsavena rājñā dvādaśavarṣāṇi yajñamiṣṭvā yajñāvasāne rājñā pañca mahāpradānāni vyavasthāpitāni tadyathā sauvarṇakaṃ daṇḍakamaṇḍalu sauvarṇā sapātrī catūratnamayī śayyā pañca kārṣāpaṇaśatāni kanyā ca sarvālaṃkāravibhūṣitā //
Divyāv, 18, 365.1 tadā ca vāsavena rājñā dvādaśavarṣāṇi yajñamiṣṭvā yajñāvasāne rājñā pañca mahāpradānāni vyavasthāpitāni tadyathā sauvarṇakaṃ daṇḍakamaṇḍalu sauvarṇā sapātrī catūratnamayī śayyā pañca kārṣāpaṇaśatāni kanyā ca sarvālaṃkāravibhūṣitā //
Divyāv, 18, 369.1 tābhyāṃ ca śrutaṃ vāsavena rājñā pañca mahāpradānāni yajñāvasāne samudānītāni yo brāhmaṇaḥ svādhyāyasampanno bhaviṣyati sa lapsyatīti //
Divyāv, 18, 371.1 ko 'smākaṃ tatra bahuśrutatamo vā svādhyāyatamo bhaviṣyatīti saṃcintya yena vāsavasya rājño mahānagaraṃ tena samprasthitau //
Divyāv, 18, 372.1 tasya ca rājño devatayā ārocitam //
Divyāv, 18, 375.1 sa rājā saṃlakṣayati nūnametau mahātmānau yeṣāmarthāya devatā apyārocayanti //
Divyāv, 18, 376.1 yato 'sau rājā paśyati māṇavakau dūrata evāgacchantau prāsādikāvabhirūpau tau ca gatvā tatra yajñe brāhmaṇapaṅktiṣu prajñapteṣu āsaneṣvagrāsanam abhiruhyāvasthitau //
Divyāv, 18, 377.1 yato rājā vāsavastau sumatiṃ māṇavaṃ pṛcchati bhavān sumatis tenoktam aham //
Divyāv, 18, 378.1 yato rājā vāsavaḥ sumatiṃ māṇavamagrāsane bhojayitvā pañca pradānāni prayacchati //
Divyāv, 18, 383.1 yataḥ sā kanyā rājñā pradānabuddhyā parityaktā na punargṛhītā sumatināpi māṇavenāpratigṛhyamāṇā rājño dīpasya dīpāvatīṃ nagarīṃ gatā //
Divyāv, 18, 383.1 yataḥ sā kanyā rājñā pradānabuddhyā parityaktā na punargṛhītā sumatināpi māṇavenāpratigṛhyamāṇā rājño dīpasya dīpāvatīṃ nagarīṃ gatā //
Divyāv, 18, 389.1 sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt mahāsamudraṃ pibāmi vaihāyasena gacchāmi imau candrādityau evaṃ maharddhikau evaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi rājño rathe yojayāmi ṛṣīn śvetān hastinaḥ haṃsān siṃhān mahāśailaṃ parvatāniti //
Divyāv, 18, 396.1 tatra dīpena rājñā dīpaṃkaro nāma samyaksambuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ //
Divyāv, 18, 398.1 atha vāsavo rājā tasya dīpasya rājñaḥ pratiśrutya aśītyamātyasahasraparivṛto dīpāvatīṃ rājadhānīmanuprāptaḥ //
Divyāv, 18, 398.1 atha vāsavo rājā tasya dīpasya rājñaḥ pratiśrutya aśītyamātyasahasraparivṛto dīpāvatīṃ rājadhānīmanuprāptaḥ //
Divyāv, 18, 399.1 tena ca dīpena rājñā saptamāddivasāddīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśaṃ kariṣyāmīti sarvaviṣayādhiṣṭhānācca sarvapuṣpāṇāṃ saṃgrahaṃ kartumārabdhaḥ //
Divyāv, 18, 400.1 tatra ca yasmin divase rājñā dīpena tasya dīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśa ārabdhaḥ kartum tasminneva divase sumatirapi tatraivāgataḥ //
Divyāv, 18, 401.1 tatra rājñā sarvapuṣpāṇāṃ saṃgrahaḥ kāritaḥ //
Divyāv, 18, 403.1 mālākāra āha adya rājñā sarvapuṣpāṇi gṛhītāni dīpaṃkaranagarapraveśasyārthe //
Divyāv, 18, 409.1 rājakulānmamopālambho bhaviṣyati //
Divyāv, 18, 411.1 tvayā sarvapuṣpāṇyuddhṛtya rājñaḥ pūrvaṃ dattānyeva //
Divyāv, 18, 414.1 mālākāraḥ kathayati kathametāni praveśakāni bhaviṣyantyasaṃviditaṃ rājakulasya dārikāhoddharatu bhavān //
Divyāv, 18, 436.1 tena rājñā tatra sarvamapagatapāṣāṇaśarkarakapālaṃ kāritam ucchritadhvajapatākātoraṇam āmuktapaṭṭadāmaṃ gandhodakacūrṇapariṣiktam //
Divyāv, 18, 438.1 sa ca rājā śataśalākaṃ chatraṃ gṛhītvā dīpaṃkarasya samyaksambuddhasya pratyudgataḥ //
Divyāv, 18, 440.1 evameva vāsavo rājā amātyaiḥ saha pratyudgataḥ //
Divyāv, 18, 441.1 dīpo rājā bhagavato buddhasya pādayor nipatya vijñāpayati bhagavan adhiṣṭhānaṃ praviśa //
Divyāv, 18, 443.1 sa ca rājā dīpaḥ śataśalākaṃ chatraṃ dīpaṃkarasya samyaksambuddhasya dhārayati //
Divyāv, 18, 444.1 tathaivāmātyā vāsavo rājā amātyasahāyaḥ //
Divyāv, 18, 479.1 yadā ca sumatirmāṇavo dīpaṃkareṇa samyaksambuddhena vyākṛtas tadāsya dīpena rājñā jaṭā gṛhītāḥ //
Divyāv, 18, 480.1 vāsavo rājā kathayati mamaitā jaṭā anuprayaccha //
Divyāv, 18, 481.1 tatastasya dīpena rājñā anupradattāḥ //
Divyāv, 18, 483.1 tasya rājño 'mātyāḥ kathayanti deva asmākamekaikaṃ vālamanuprayaccha //
Divyāv, 18, 485.1 tena rājñā teṣāṃ bhṛtyānāmekaiko vālo dattaḥ //
Divyāv, 18, 487.1 yadā sumatirmāṇavo 'nuttarāyāṃ samyaksambuddhau vyākṛtaḥ tadā dīpena rājñā vāsavena ca rājñā tairanekaiśca naigamajānapadaiḥ sarvopakaraṇaiḥ pravārito 'nāgataguṇāvekṣatayā //
Divyāv, 18, 487.1 yadā sumatirmāṇavo 'nuttarāyāṃ samyaksambuddhau vyākṛtaḥ tadā dīpena rājñā vāsavena ca rājñā tairanekaiśca naigamajānapadaiḥ sarvopakaraṇaiḥ pravārito 'nāgataguṇāvekṣatayā //
Divyāv, 18, 495.1 bhagavānāha yo 'sau vāsavo rājābhūt tena kālena tena samayena sa rājā bimbisāraḥ //
Divyāv, 18, 495.1 bhagavānāha yo 'sau vāsavo rājābhūt tena kālena tena samayena sa rājā bimbisāraḥ //
Divyāv, 19, 104.1 rājñā bimbisāreṇa śrutaṃ bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 111.1 adrākṣīt sa kṣatriyakumārako rājānaṃ māgadhaśreṇyaṃ bimbisāraṃ dūrādeva //
Divyāv, 19, 134.1 tato jīvakaṃ kumārabhūtamidamavocaj jīvaka māsi kṣata upahato veti sa kathayati rājakule 'haṃ bhadanta jāto rājakule vṛddhaḥ //
Divyāv, 19, 134.1 tato jīvakaṃ kumārabhūtamidamavocaj jīvaka māsi kṣata upahato veti sa kathayati rājakule 'haṃ bhadanta jāto rājakule vṛddhaḥ //
Divyāv, 19, 145.1 tatra bhagavān rājānaṃ bimbisāramāmantrayate gṛhāṇa mahārāja kumāramiti //
Divyāv, 19, 152.1 jyotiṣko dārako rājñā bimbisāreṇa aṣṭābhyo dhātrībhyo 'nupradatto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām //
Divyāv, 19, 173.1 adyāpi rājakule saṃvardhata iti //
Divyāv, 19, 178.1 adyāpi rājakule saṃvardhate //
Divyāv, 19, 185.1 rājakule ca te 'narthaṃ kārayāma iti //
Divyāv, 19, 187.1 yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 190.1 rājakule ca te 'narthaṃ kārayāma iti //
Divyāv, 19, 192.1 rājā kathayati gṛhapate na mayā tvatsakāśāt jyotiṣkaḥ kumāro gṛhītaḥ kiṃtu bhagavatā mama nyastaḥ //
Divyāv, 19, 200.1 rājakule cānarthaṃ kārayāma iti //
Divyāv, 19, 203.1 iti viditvā āyuṣmantamānandamāmantrayate gaccha ānanda rājānaṃ bimbisāraṃ madvacanenārogyaya evaṃ ca vada anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram //
Divyāv, 19, 205.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yena rājā bimbisārastenopasaṃkrāntaḥ //
Divyāv, 19, 206.1 upasaṃkramya rājānaṃ bimbisārametadavocad bhagavāṃste mahārāja ārogyayati kathayati ca anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram //
Divyāv, 19, 208.1 rājā kathayati vande bhadantānanda buddhaṃ bhagavantam //
Divyāv, 19, 211.1 rājā bimbisāraḥ kathayati gṛhapate mayā ayaṃ kumāraḥ saṃvardhitaḥ //
Divyāv, 19, 215.1 ko 'nya upasaṃkramitavya iti sa rājñā sarvālaṃkāravibhūṣitaṃ kṛtvā hastiskandha āropya visarjitaḥ //
Divyāv, 19, 311.1 jyotiṣkaśca kumāro rājakulānniṣkramya hastiskandhābhirūḍho vīthīmadhyena svagṛhaṃ gacchati //
Divyāv, 19, 341.1 yāvadapareṇa samayena rājā bimbisāra upariprāsādatalagato 'mātyagaṇaparivṛtastiṣṭhati //
Divyāv, 19, 342.1 jyotiṣkasya sa snānaśāṭaka upari gṛhasyābhyavakāśe śoṣito vāyunā hriyamāṇo rājño bimbisārasyopari patitaḥ //
Divyāv, 19, 343.1 rājā kathayati bhavantaḥ rājārhamidaṃ vastram //
Divyāv, 19, 343.1 rājā kathayati bhavantaḥ rājārhamidaṃ vastram //
Divyāv, 19, 345.1 te kathayanti deva śrūyate rājño māndhātuḥ saptāhaṃ hiraṇyavarṣaṃ patitam //
Divyāv, 19, 348.1 rājā kathayati bhavantaḥ jyotiṣko gṛhapatirbhagavatā vyākṛto divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti //
Divyāv, 19, 353.1 rājā kathayati kumāra tvaṃ bhagavatā vyākṛto divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti //
Divyāv, 19, 365.1 rājā bāhyaṃ parijanaṃ dṛṣṭvā indriyāṇyutkṣipati //
Divyāv, 19, 372.1 rājā api tathaiva kathayati //
Divyāv, 19, 377.1 rājā praveṣṭukāmo vāpīti kṛtvopānahau moktumārabdhaḥ //
Divyāv, 19, 388.1 rājā kathayati kumāra kasmādayaṃ vadhūjano roditi deva nāyaṃ roditi kiṃtu devasya kāṣṭhadhūmena vastrāṇi dhūpitāni tena āsāmaśrupato jāta iti //
Divyāv, 19, 389.1 rājā tatra divyamānuṣyā śriyā upacaryamāṇaḥ pramatto na niṣkrāmati //
Divyāv, 19, 390.1 rājakṛtyāni rājakaraṇīyāni parihātumārabdhāni //
Divyāv, 19, 390.1 rājakṛtyāni rājakaraṇīyāni parihātumārabdhāni //
Divyāv, 19, 393.1 tena gatvā ukto deva kimatra praviśyāvasthito 'mātyāḥ kathayanti rājakṛtyāni rājakaraṇīyāni parihīyanta iti //
Divyāv, 19, 393.1 tena gatvā ukto deva kimatra praviśyāvasthito 'mātyāḥ kathayanti rājakṛtyāni rājakaraṇīyāni parihīyanta iti //
Divyāv, 19, 395.1 rājā jyotiṣkasya mukhaṃ nirīkṣya kathayati kumāra satyam deva satyam //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 410.1 sa pratibhinnakaḥ saṃlakṣayate yadā pituratyayādrājā bhaviṣyāmi tadā grahīṣyāmīti //
Divyāv, 19, 455.1 tena khalu samayena bandhumatyāṃ rājadhānyāṃ bandhumān nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam //
Divyāv, 19, 456.1 dhārmiko dharmarājā dharmeṇa rājyaṃ kārayati //
Divyāv, 19, 468.1 aśrauṣīdbandhumān rājā vipaśyī samyaksambuddho dvāṣaṣṭibhikṣusahasraparivāro janapadacārikāṃ caran bandhumatīmanuprāpto bandhumatyāṃ viharati bandhumatīye dāve iti //
Divyāv, 19, 474.1 ekāntaniṣaṇṇaṃ bandhumantaṃ rājānaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 19, 476.1 atha bandhumān rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena //
Divyāv, 19, 480.1 atha bandhumān rājā vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrānto yena svaṃ niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 19, 481.1 bandhumān rājā anaṅgaṇaṃ gṛhapatiṃ dūtena prakrośyedamavocad yatkhalu gṛhapate jānīyād ahaṃ tvatprathamato vipaśyinaṃ samyaksambuddhaṃ bhojayāmi tataḥ paścāt tavāpi na duṣkaraṃ bhaviṣyati vipaśyinaṃ samyaksambuddhaṃ bhojayitumiti //
Divyāv, 19, 484.1 rājā kathayati gṛhapate yadyapyevaṃ tathāpi tvaṃ mama viṣayanivāsī //
Divyāv, 19, 497.1 evaṃ bandhumatā rājñā bhojitaḥ //
Divyāv, 19, 500.1 tato bandhumān rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
Divyāv, 19, 503.1 rājñā ghaṇṭāvaghoṣaṇaṃ kāritam //
Divyāv, 19, 509.1 bandhumān rājā pṛcchati bhavantaḥ kuta eṣa manojñagandha iti tairvistareṇa samākhyātam //
Divyāv, 19, 515.1 anaṅgaṇena gṛhapatinā śrutaṃ rājñā kāṣṭhavikrayo 'nujñāta iti //
Divyāv, 19, 517.1 rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
Divyāv, 19, 525.1 tato bandhumān rājā dṛṣṭvā paraṃ vismayamāpannaḥ //
Divyāv, 19, 527.1 atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena bandhumato rājño bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 19, 529.1 bandhumato rājño maṅgalyābhiṣeko hastināgo vipaśyinaḥ samyaksambuddhasya śataśalākaṃ chatramupari mūrdhno dhārayati avaśiṣṭā hastināgā bhikṣūṇām //
Divyāv, 19, 530.1 bandhumato rājño 'gramahiṣī vipaśyinaṃ samyaksambuddhaṃ sauvarṇena maṇivālavyajanena vījayati avaśiṣṭā antaḥpurikā avaśiṣṭānāṃ bhikṣūṇām //
Divyāv, 19, 531.1 anaṅgaṇena gṛhapatinā avacarakaḥ puruṣaḥ preṣito gaccha bhoḥ puruṣa paśya kīdṛśenāhāreṇa bandhumān rājā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayatīti //
Divyāv, 19, 563.1 bandhumatā rājñā avacarakaḥ puruṣaḥ preṣito gaccha bhoḥ puruṣa kīdṛśenāhāreṇānaṅgaṇo gṛhapatir buddhapramukhaṃ bhikṣusaṃghaṃ tarpayatīti sa puruṣastatra gatastāṃ vibhūtiṃ dṛṣṭvā tatraiva avasthitaḥ //
Divyāv, 19, 568.1 tato bandhumān rājā svayameva taddvāraṃ gatvā avasthitaḥ //
Divyāv, 19, 569.1 vipaśyī samyaksambuddhaḥ kathayati gṛhapate bandhumān rājā dṛṣṭasatyaḥ //
Divyāv, 19, 579.1 yadanena bandhumato rājño dṛṣṭasatyasyāntike kharā vāṅniścāritā tasya karmaṇo vipākena pañcaśatāni samātṛkaścitāyāmāropya dhmāpitaḥ //
Divyāv, 20, 3.1 satkṛto bhagavān gurukṛto mānitaḥ pūjito bhikṣubhirbhikṣuṇībhirupāsakairupāsikābhī rājabhī rājamātrair nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakair devair nāgairyakṣairasurairgaruḍairgandharvaiḥ kinnarairmahoragaiḥ //
Divyāv, 20, 14.1 tatkasya hetor bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani rājābhūt kanakavarṇo nāma abhirūpo darśanīyaḥ prāsādikaḥ paramayā suvarṇapuṣkalatayā samanvāgataḥ //
Divyāv, 20, 15.1 rājā bhikṣavaḥ kanakavarṇa āḍhyo mahādhano mahābhogaḥ //
Divyāv, 20, 17.1 rājñaḥ kanakavarṇasya khalu bhikṣavaḥ kanakāvatī nāma rājadhānī babhūva pūrveṇa paścimena ca dvādaśa yojanānyāyāmena dakṣiṇenottareṇa ca sapta yojanāni ca vistāreṇa //
Divyāv, 20, 19.1 rājñaḥ kanakavarṇasyāśītir nagarasahasrāṇyabhūvan //
Divyāv, 20, 23.1 rājñaḥ kanakavarṇasyāṣṭādaśāmātyasahasrāṇy abhūvan //
Divyāv, 20, 25.1 rājā bhikṣavaḥ kanakavarṇo dhārmiko babhūva //
Divyāv, 20, 27.1 athāpareṇa samayena rājñaḥ kanakavarṇasya ekākino rahogatasya pratisaṃlīnasya evaṃ cetasi cetaḥparivitarkamudapādi yannvahaṃ sarvavaṇijo 'śulkānagulmān muñceyam //
Divyāv, 20, 29.1 atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate adyāgreṇa vo grāmaṇyaḥ sarvavaṇijo 'śulkān muñcāmi sarvajāmbudvīpakān manuṣyān akārānaśulkān muñcāmi //
Divyāv, 20, 31.1 atha brāhmaṇā lakṣaṇajñā naimittikā bhūmyantarikṣamantrakuśalā nakṣatraśukragrahacariteṣu tat saṃlakṣayitvā yena rājā kanakavarṇaḥ tenopasaṃkrāntāḥ //
Divyāv, 20, 32.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocan yatkhalu devo jānīyān nakṣatraṃ viṣamībhūtam dvādaśa varṣāṇi devo na varṣiṣyati //
Divyāv, 20, 33.1 atha rājā kanakavarṇa idamevaṃrūpaṃ nirghoṣaṃ śrutvā aśrūṇi pravartayati aho bata me jāmbudvīpakā manuṣyāḥ aho bata me jambudvīpa ṛddhaḥ sphītaḥ kṣemaḥ subhikṣo ramaṇīyo bahujanākīrṇamanuṣyo nacirādeva śūnyo bhaviṣyati rahitamanuṣyaḥ //
Divyāv, 20, 34.1 atha rājñaḥ kanakavarṇasya muhūrtaṃ śocitvā etadabhavat ya ime āḍhyā mahādhanā mahābhogās te śakṣyanti yāpayitum //
Divyāv, 20, 38.1 atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata yūyaṃ grāmaṇyaḥ sarvajambudvīpādannādyaṃ saṃhṛtya gaṇayata gaṇayitvā māpayata māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ sthāpayata //
Divyāv, 20, 39.1 paraṃ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṃ gaṇayanti gaṇayitvā māpayanti māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti //
Divyāv, 20, 40.1 ekasmin koṣṭhāgāre sthāpayitvā yena rājā kanakavarṇaḥ tenopasaṃkrāntāḥ //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 20, 42.1 atha rājā kanakavarṇaḥ saṃkhyāgaṇakalipikapauruṣeyānāmantrayitvā etadavocad gacchata yūyaṃ grāmaṇyaḥ sarvajāmbudvīpakān manuṣyān gaṇayata gaṇayitvā grāmaṇyaḥ sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prayacchata //
Divyāv, 20, 43.1 paraṃ deveti saṃkhyāgaṇakalipikapauruṣeyā rājñaḥ kanakavarṇasya pratiśrutya sarvajāmbudvīpakān manuṣyān gaṇayanti saṃgaṇya rājānaṃ kanakavarṇamādau kṛtvā sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prajñapayanti //
Divyāv, 20, 43.1 paraṃ deveti saṃkhyāgaṇakalipikapauruṣeyā rājñaḥ kanakavarṇasya pratiśrutya sarvajāmbudvīpakān manuṣyān gaṇayanti saṃgaṇya rājānaṃ kanakavarṇamādau kṛtvā sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prajñapayanti //
Divyāv, 20, 46.1 tena khalu punaḥ samayena sarvajambudvīpādannādyaṃ parikṣīṇamanyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 59.1 kamadyāham anukampeyaṃ kasyāhamadya piṇḍapātamāhṛtya paribhuñjīya atha bhagavān pratyekabuddho divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sarvāvantamimaṃ jambudvīpaṃ samantādanuvilokayannadrākṣīt sa bhagavān pratyekabuddhaḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 60.1 tasyaitadabhavad yannvahaṃ rājānaṃ kanakavarṇamanukampeyam //
Divyāv, 20, 61.1 yannvahaṃ rājñaḥ kanakavarṇasya niveśanāt piṇḍapātamapahṛtya paribhuñjīya //
Divyāv, 20, 63.1 tena khalu samayena rājā kanakavarṇa upariprāsādatalagato 'bhūt pañcamātrairamātyasahasraiḥ parivṛtaḥ //
Divyāv, 20, 69.1 atha rājā kanakavarṇa ubhābhyāṃ pāṇibhyāṃ mukhaṃ saṃparimārjya mahāmātrānāmantrayate naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ na ca rākṣasa ojohāraḥ //
Divyāv, 20, 71.1 atha sa bhagavān pratyekabuddho rājñaḥ kanakavarṇasya prāsāde pratyaṣṭhāt //
Divyāv, 20, 72.1 atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamutthāyāsanāt pratyudgamya pādau śirasā vanditvā prajñapta evāsane niṣīdayati //
Divyāv, 20, 73.1 atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamidamavocat kimartham ṛṣe ihābhyāgamanaṃ bhojanārthaṃ mahārāja //
Divyāv, 20, 74.1 evamukte rājā kanakavarṇaḥ prārodīt //
Divyāv, 20, 76.1 atha yā kanakāvatyāṃ rājadhānyāmadhyuṣitā devatā sā rājñaḥ kanakavarṇasya purastādgāthāṃ bhāṣate //
Divyāv, 20, 79.1 atha rājā kanakavarṇaḥ koṣṭhāgārikaṃ puruṣamāmantrayate asti bhoḥ puruṣa mama niveśane kiṃcidbhaktaṃ yadahamasya ṛṣeḥ pradāsyāmi sa evamāha yat khalu deva jānīyāḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra devasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 80.1 atha rājñaḥ kanakavarṇasyaitadabhavat sacet paribhuñje jīviṣye //
Divyāv, 20, 84.1 kathaṃ nāmehedṛśa ṛṣiḥ śīlavān kalyāṇadharmā mama niveśane 'dya yathādhautena pātreṇa nirgamiṣyati atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān saṃnipātyaivamavocad anumodata yūyaṃ grāmaṇyaḥ ayaṃ rājñaḥ kanakavarṇasyāpaścima odanātisargaḥ //
Divyāv, 20, 84.1 kathaṃ nāmehedṛśa ṛṣiḥ śīlavān kalyāṇadharmā mama niveśane 'dya yathādhautena pātreṇa nirgamiṣyati atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān saṃnipātyaivamavocad anumodata yūyaṃ grāmaṇyaḥ ayaṃ rājñaḥ kanakavarṇasyāpaścima odanātisargaḥ //
Divyāv, 20, 86.1 atha rājā kanakavarṇastasya maharṣestat pātraṃ gṛhītvā ekāṃ mānikāṃ bhaktasya pātre prakṣipya ubhābhyāṃ pāṇibhyāṃ pātraṃ gṛhītvā jānubhyāṃ nipatya tasya bhagavataḥ pratyekabuddhasya dakṣiṇe pāṇau pātraṃ pratiṣṭhāpayati //
Divyāv, 20, 88.1 atha bhagavān pratyekabuddho rājñaḥ kanakavarṇasyāntikāt piṇḍapātramādāya tat eva ṛddhyā uparivihāyasā prakrāntaḥ //
Divyāv, 20, 89.1 atha rājā kanakavarṇaḥ prāñjalirbhūtvā tāvadanimiṣaṃ prekṣamāṇo 'sthāt yāvaccakṣuṣpathādatikrānta iti //
Divyāv, 20, 90.1 atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata grāmaṇyaḥ svakasvakāni niveśanāni //
Divyāv, 20, 93.1 atha rājā kanakavarṇaḥ prārodīt //
Divyāv, 20, 97.1 evamuktā gaṇakamahāmātrāmātyadauvārikapāriṣadyāḥ prarudanto 'śrūṇi pravartayanto 'śrūṇi saṃparimārjya yena rājā kanakavarṇastenopasaṃkrāntāḥ //
Divyāv, 20, 98.1 upasaṃkramya rājñaḥ kanakavarṇasya pādau śirasā vanditvā añjaliṃ kṛtvā rājñaḥ kanakavarṇasyaitadūcuḥ kṣantavyaṃ te yadasmābhiḥ kiṃcidaparāddham //
Divyāv, 20, 98.1 upasaṃkramya rājñaḥ kanakavarṇasya pādau śirasā vanditvā añjaliṃ kṛtvā rājñaḥ kanakavarṇasyaitadūcuḥ kṣantavyaṃ te yadasmābhiḥ kiṃcidaparāddham //
Harivaṃśa
HV, 1, 15.2 śṛṇu rājan kathāṃ divyāṃ puṇyāṃ pāpapraṇāśinīm /
HV, 2, 38.2 upagamyābravīd etān rājā somaḥ pratāpavān //
HV, 2, 39.1 kopaṃ yacchata rājānaḥ sarve prācīnabarhiṣaḥ /
HV, 2, 47.3 śiṣṭāḥ somāya rājñe tu nakṣatrākhyā dadau prabhuḥ //
HV, 2, 49.1 tataḥprabhṛti rājendra prajā maithunasaṃbhavāḥ /
HV, 3, 30.1 yā rājan somapatnyas tu dakṣaḥ prācetaso dadau /
HV, 3, 56.2 teṣām api ca rājendra nirodhotpattir ucyate //
HV, 4, 3.1 apāṃ tu varuṇaṃ rājye rājñāṃ vaiśravaṇaṃ patim /
HV, 4, 8.1 vāraṇānāṃ ca rājānam airāvatam athādiśat /
HV, 4, 9.2 vanaspatīnāṃ rājānaṃ plakṣam evābhyaṣecayat //
HV, 4, 11.2 diśāpālaṃ sudhanvānaṃ rājānaṃ so 'bhyaṣecayat //
HV, 4, 12.2 putraṃ śaṅkhapadaṃ nāma rājānaṃ so 'bhyaṣecayat //
HV, 4, 13.2 ketumantaṃ mahātmānaṃ rājānaṃ so 'bhyaṣecayat //
HV, 4, 14.2 udīcyāṃ diśi durdharṣaṃ rājānaṃ so 'bhyaṣecayat //
HV, 4, 16.2 vedadṛṣṭena vidhinā rājarājyena rājabhiḥ //
HV, 4, 16.2 vedadṛṣṭena vidhinā rājarājyena rājabhiḥ //
HV, 4, 18.2 tavānukūlyād rājendra yadi śuśrūṣase 'nagha /
HV, 4, 24.2 kīrtayeyam ahaṃ rājan kṛtaghnasyāhitasya vā //
HV, 4, 25.2 rahasyam ṛṣibhiḥ proktaṃ śṛṇu rājan yathātatham //
HV, 5, 16.1 tasmiṃs tu mathyamāne vai rājña ūrau prajajñivān /
HV, 5, 27.2 mahatā rājarājyena prajāpālaṃ mahādyutim //
HV, 5, 28.2 ādhirājye tadā rājā pṛthur vainyaḥ pratāpavān //
HV, 5, 29.2 anurāgāt tatas tasya nāma rājety ajāyata //
HV, 5, 36.2 stotraṃ yenāsya kuryāva rājñas tejasvino dvijāḥ //
HV, 5, 47.2 kathaṃ dhārayitā cāsi prajā rājan vinā mayā //
HV, 5, 48.1 mayi lokāḥ sthitā rājan mayedaṃ dhāryate jagat /
HV, 5, 53.1 evaṃ bahuvidhaṃ vākyaṃ śrutvā rājā mahāmanāḥ /
HV, 6, 11.2 vainyāt prabhṛti rājendra sarvasyaitasya saṃbhavaḥ //
HV, 6, 28.1 yakṣaiś ca śrūyate rājan punar dugdhā vasuṃdharā /
HV, 6, 40.1 tato 'bhyupagamād rājñaḥ pṛthor vainyasya bhārata /
HV, 6, 42.1 evaṃprabhāvo vainyaḥ sa rājāsīd rājasattama /
HV, 6, 42.1 evaṃprabhāvo vainyaḥ sa rājāsīd rājasattama /
HV, 7, 8.1 uttarasyāṃ diśi tathā rājan saptarṣayaḥ sthitāḥ /
HV, 7, 10.2 etat te prathamaṃ rājan manvantaram udāhṛtam //
HV, 7, 28.2 lekhāś ca nāma rājendra pañca devagaṇāḥ smṛtāḥ //
HV, 7, 29.3 uruprabhṛtayo rājan ṣaṣṭhaṃ manvantaraṃ smṛtam //
HV, 7, 34.2 rājan putrāś ca pautrāś ca dikṣu sarvāsu bhārata //
HV, 7, 49.3 prajānāṃ patayo rājan dhanyam eṣāṃ prakīrtanam //
HV, 9, 14.1 somaputrād budhād rājaṃs tasyāṃ jajñe purūravāḥ /
HV, 9, 16.1 utkalasyottarā rājan vinatāśvasya paścimā /
HV, 9, 46.1 jajñe śrāvastako rājā śrāvastī yena nirmitā /
HV, 9, 47.1 kuvalāśvaḥ sutas tasya rājā paramadhārmikaḥ /
HV, 9, 47.2 yaḥ sa dhundhuvadhād rājā dhundhumāratvam āgataḥ //
HV, 9, 50.1 putrasaṃkrāmitaśrīs tu vanaṃ rājā samāviśat /
HV, 9, 70.2 dhundhur āsādito rājan diśam āvṛtya paścimām //
HV, 9, 73.1 tataḥ sa rājā kauravya rākṣasaṃ taṃ mahābalam /
HV, 9, 76.1 uttaṅkas tu varaṃ prādāt tasmai rājñe mahātmane /
HV, 9, 88.1 rājñas tridhanvanas tv āsīd vidvāṃs trayyāruṇaḥ prabhuḥ /
HV, 9, 91.1 adharmaśaṅkunā tena rājā trayyāruṇo 'tyajat /
HV, 9, 95.2 samā dvādaśa rājendra tenādharmeṇa vai tadā //
HV, 10, 14.2 daśadharmagato rājā jaghāna janamejaya //
HV, 10, 22.1 sa vai rājā hariścandras traiśaṅkava iti smṛtaḥ /
HV, 10, 29.1 dharmaṃ kulocitaṃ kruddho rājā nirasad acyutaḥ /
HV, 10, 32.1 hṛtarājyas tadā rājā sa vai bāhur vanaṃ yayau /
HV, 10, 45.2 vasiṣṭhavacanād rājan sagareṇa mahātmanā //
HV, 10, 46.1 sa dharmavijayī rājā vijityemāṃ vasuṃdharām /
HV, 10, 58.1 rājā pañcajano nāma babhūva sumahābalaḥ /
HV, 10, 63.2 ekaḥ pañcajano nāma putro rājā babhūva ha //
HV, 10, 67.1 bhagīrathasuto rājā śruta ity abhiviśrutaḥ /
HV, 10, 69.2 divyākṣahṛdayajño vai rājā nalasakho balī //
HV, 10, 79.2 ete vivasvato vaṃśe rājāno bhūritejasaḥ //
HV, 13, 35.2 tasya rājño vasoḥ kanyā tvam apatyaṃ bhaviṣyasi /
HV, 13, 39.1 tasyaiva rājñas tvaṃ kanyā adrikāyāṃ bhaviṣyasi /
HV, 13, 40.2 matsyayonau anupamā rājñas tasya vasoḥ sutā //
HV, 15, 3.1 brahmadatto 'bhavad rājā yas teṣāṃ saptamo dvijaḥ /
HV, 15, 5.3 rājā dharmabhṛtāṃ śreṣṭho yasya putro mahāyaśāḥ //
HV, 15, 10.3 pitāmahasya me rājan babhūveti mayā śrutam //
HV, 15, 14.1 tasya vaṃśam ahaṃ rājan kīrtayiṣyāmi tac chṛṇu /
HV, 15, 15.1 purumitrasya dāyādo rājā bṛhadiṣur nṛpa /
HV, 15, 15.3 bṛhaddharmeti vikhyāto rājā paramadhārmikaḥ //
HV, 15, 17.3 vatsaś cāvantako rājā yasyaite pari vatsakāḥ //
HV, 15, 19.2 mahārathānāṃ rājendra śūrāṇāṃ bāhuśālinām /
HV, 15, 19.3 nīpā iti samākhyātā rājānaḥ sarva eva te //
HV, 15, 20.1 teṣāṃ vaṃśakaro rājā nīpānāṃ kīrtivardhanaḥ /
HV, 15, 28.1 sa teṣām abhavad rājā nīpānām antakṛn nṛpaḥ /
HV, 15, 31.2 ajamīḍhasya dāyādo vidvān rājā yavīnaraḥ /
HV, 15, 34.2 jajñe saṃnatimān rājā saṃnatir nāma vīryavān //
HV, 15, 38.2 ugrāyudhasya rājendra dūto 'bhyetya vaco 'bravīt //
HV, 15, 62.2 drupadasya pitā rājan mamaivānumate tadā //
HV, 16, 34.2 nīpānām īśvaro rājā vibhrājaḥ pauravānvayaḥ //
HV, 17, 4.1 rājā tvaṃ bhavitā tāta kāmpilye nagarottame /
HV, 18, 2.1 rājā vibhrājamānas tu vapuṣā tad vanaṃ tadā /
HV, 18, 13.1 yatra te śakunā rājaṃś catvāro yogadharmiṇaḥ /
HV, 18, 19.1 sarvasattvarutajñaś ca rājāsīd aṇuhātmajaḥ /
HV, 18, 30.1 imaṃ ślokaṃ mahārthaṃ tvaṃ rājānaṃ sahamantriṇam /
HV, 19, 6.2 tvayāvahasitā rājan nāhaṃ jīvitum utsahe //
HV, 19, 8.3 tapaḥphalena vā rājan vidyayā vā narādhipa //
HV, 19, 9.2 prāṇān vāpi parityakṣye rājan satyena te śape //
HV, 19, 10.2 sa rājā paramāpanno devaśreṣṭham agāt tadā /
HV, 19, 11.2 dadarśa darśane rājā devaṃ nārāyaṇaṃ harim //
HV, 19, 14.1 sa rājānam athānvicchat sahamantriṇam acyutam /
HV, 19, 15.1 atha rājā śiraḥsnāto labdhvā nārāyaṇād varam /
HV, 19, 17.2 śrāvayāmāsa rājānaṃ ślokaṃ taṃ sacivau ca tau //
HV, 19, 21.1 muhūrtād iva rājā sa saha tābhyāṃ rathe sthitaḥ /
HV, 19, 27.1 sa rājā paramaprītaḥ patnyāḥ śrutvā vacas tadā /
HV, 20, 1.2 pitā somasya vai rājañ jajñe 'trir bhagavān ṛṣiḥ /
HV, 20, 20.1 so 'bhiṣikto mahātejā rājarājyena rājarāṭ /
HV, 20, 20.1 so 'bhiṣikto mahātejā rājarājyena rājarāṭ /
HV, 20, 27.2 virarājāti rājendro daśadhā bhāvayan diśaḥ //
HV, 20, 44.1 utpādayāmāsa tadā putraṃ vai rājaputrikā /
HV, 21, 5.1 tayā sahāvasad rājā daśa varṣāṇi pañca ca /
HV, 21, 8.2 urvaśyā sahito rājā reme paramayā mudā //
HV, 21, 18.2 rājā paramatejasvī somavaṃśavivardhanaḥ //
HV, 21, 22.1 asmiṃs tu samaye rājaṃs tiṣṭhethā devacoditaḥ /
HV, 21, 26.2 tathety evābravīd rājā prīyamāṇaḥ śatakratum //
HV, 22, 8.1 kuroḥ pautrasya rājye tu rājñaḥ pārikṣitasya ha /
HV, 22, 9.1 gargasya hi sutaṃ bālaṃ sa rājā janamejayaḥ /
HV, 22, 11.2 indrotaṃ śaunakaṃ rājā śaraṇaṃ pratyapadyata //
HV, 22, 12.2 aśvamedhena rājānaṃ pāvanārthaṃ dvijottamaḥ /
HV, 22, 13.1 sa ca divyo ratho rājan vasoś cedipates tadā /
HV, 22, 17.2 madhye pūruṃ ca rājānam abhyaṣiñcat sa nāhuṣaḥ //
HV, 22, 19.2 paravān abhavad rājā bhāram āveśya bandhuṣu //
HV, 22, 20.2 prītimān abhavad rājā yayātir aparājitaḥ //
HV, 22, 23.2 anapākṛtya tāṃ rājan na grahīṣyāmi te jarām //
HV, 22, 24.2 tasmāj jarāṃ na te rājan grahītum aham utsahe //
HV, 22, 26.1 sa evam ukto yadunā rājā kopasamanvitaḥ /
HV, 22, 29.2 evam evābravīd rājā pratyākhyātaś ca tair api //
HV, 22, 31.2 tad eva vacanaṃ rājā pūrum apy āha bhārata //
HV, 23, 4.2 rājā cābhayado nāma manasyor abhavat sutaḥ //
HV, 23, 8.2 khalā balā ca rājendra taladā surathāpi ca /
HV, 23, 14.1 te tu gotrakarā rājann ṛṣayo vedapāragāḥ /
HV, 23, 17.1 sṛñjayasyābhavat putro vīro rājā puraṃjayaḥ /
HV, 23, 26.1 titikṣur abhavad rājā pūrvasyāṃ diśi bhārata /
HV, 23, 27.2 balir mānuṣayonau tu sa rājā kāñcaneṣudhiḥ //
HV, 23, 31.1 ity ukto vibhunā rājā baliḥ śāntiṃ parāṃ yayau /
HV, 23, 31.2 kālena mahatā rājan svaṃ ca sthānam upāgamat //
HV, 23, 33.1 aṅgaputro mahān āsīd rājendro dadhivāhanaḥ /
HV, 23, 33.2 dadhivāhanaputras tu rājā divirathas tathā //
HV, 23, 38.2 pṛthulākṣasuto rājā campo nāma mahāyaśāḥ /
HV, 23, 41.1 ete 'ṅgavaṃśajāḥ sarve rājānaḥ kīrtitā mayā /
HV, 23, 43.1 ṛceyutanayo rājan matināro mahīpatiḥ /
HV, 23, 51.1 bṛhaspater aṅgirasaḥ putro rājan mahāmuniḥ /
HV, 23, 55.2 kāśyasya kāśayo rājan putro dīrghatapās tathā //
HV, 23, 62.1 divodāsasya putras tu vīro rājā pratardanaḥ /
HV, 23, 63.1 alarko rājaputraś ca rājā saṃnatimān bhuvi /
HV, 23, 63.1 alarko rājaputraś ca rājā saṃnatimān bhuvi /
HV, 23, 71.2 suto 'bhavan mahātejā rājā paramadhārmikaḥ /
HV, 23, 82.2 pahlavaiḥ saha saṃvṛddho rājā vanacaraiḥ sa ha //
HV, 23, 84.1 sa gādhir abhavad rājā maghavān kauśikaḥ svayam /
HV, 23, 84.2 viśvāmitras tu gādheyo rājā viśvarathaś ca ha //
HV, 23, 88.1 sāṃkṛtyo gālavo rājan maudgalyaśveti viśrutāḥ /
HV, 23, 90.2 viśrutāḥ kauśikā rājaṃs tathānye saindhavāyanāḥ /
HV, 23, 96.2 mudgalaḥ sṛñjayaś caiva rājā bṛhadiṣus tathā //
HV, 23, 112.2 dvitīyaḥ sa babhau rājā nāmnā tenaiva saṃjñitaḥ //
HV, 23, 113.2 bhīmasenās trayo rājan dvāv eva janamejayau //
HV, 23, 118.1 śāṃtanus tv abhavad rājā kauravāṇāṃ dhuraṃdharaḥ //
HV, 23, 123.2 gobhānos tu suto rājā triśānur aparājitaḥ //
HV, 23, 124.2 anyas tv āvikṣito rājā maruttaḥ kathitas tava //
HV, 23, 125.1 anapatyo 'bhavad rājā yajvā vipuladakṣiṇaḥ /
HV, 23, 130.1 druhyos tu tanayo rājan babhrusenaś ca pārthivaḥ /
HV, 23, 135.2 hehayaś ca hayaś caiva rājan veṇuhayas tathā //
HV, 23, 145.2 prāptāni vidhinā rājñā śrūyante janamejaya //
HV, 23, 161.1 vṛṣaprabhṛtayo rājan yādavāḥ puṇyakarmiṇaḥ /
HV, 23, 165.1 śrutvā pañcavisargaṃ tu rājā dharmārthakovidaḥ /
HV, 23, 167.1 kroṣṭos tu śṛṇu rājendra vaṃśam uttamapūruṣam /
HV, 24, 23.1 yasyāṃ sa dharmavid rājā dharmāj jajñe yudhiṣṭhiraḥ /
HV, 25, 11.2 sa kālayavano nāma jajñe rājā mahābalaḥ /
HV, 25, 12.1 aputrasya sa rājñas tu vavṛdhe 'ntaḥpure śiśuḥ /
HV, 26, 2.1 svāhiputro 'bhavad rājā ruṣadgur vadatāṃ varaḥ /
HV, 26, 4.2 śaśabinduḥ paraṃ vṛttaṃ rājarṣīṇām anuṣṭhitaḥ //
HV, 26, 5.1 pṛthuśravāḥ pṛthuyaśā rājāsīcchaśabindujaḥ /
HV, 26, 7.2 maruttas tasya tanayo rājarṣir abhavan nṛpaḥ //
HV, 26, 12.2 rukmeṣur abhavad rājā pṛthurukmaś ca saṃśritaḥ /
HV, 26, 15.2 aputro 'pi ca rājā sa nānyāṃ bhāryām avindata //
HV, 26, 19.1 rājaputryāṃ tu vidvāṃsau snuṣāyāṃ krathakaiśikau /
HV, 26, 25.2 madhūnāṃ vaṃśakṛd rājā madhur madhuravāg api //
HV, 27, 6.1 yajvā devāvṛdho rājā cacāra vipulaṃ tapaḥ /
HV, 28, 29.2 anunīyarkṣarājānaṃ niryayau ca tadā bilāt //
HV, 29, 15.2 bhojasya vaḍavā rājan yayā kṛṣṇam ayodhayat //
HV, 29, 19.2 mithilām abhito rājañ jaghāna paramāstravit //
HV, 29, 28.1 atha duryodhano rājā gatvā sa mithilāṃ prabhuḥ /
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 124.1 jananyasya jitajagato 'nekapārthivasahasrānuyātasya śaryātasya sutā rājaputrī tribhuvanakanyāratnaṃ sukanyā nāma //
Harṣacarita, 1, 127.1 avardhatānehasā ca tatraivāyam ānanditajñātivargo bālas tārakarāja iva rājīvalocano rājagṛhe //
Harṣacarita, 1, 133.1 taddhi naḥ kulakramāgataṃ rājakulam //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Kirātārjunīya
Kir, 1, 40.1 anārataṃ yau maṇipīṭhaśāyināv arañjayad rājaśiraḥsrajāṃ rajaḥ /
Kir, 3, 13.1 sutā na yūyaṃ kimu tasya rājñaḥ suyodhanaṃ vā na guṇair atītāḥ /
Kir, 3, 30.2 taṃ rājarājānucaro 'sya sākṣāt pradeśam ādeśam ivādhitasthau //
Kir, 3, 30.2 taṃ rājarājānucaro 'sya sākṣāt pradeśam ādeśam ivādhitasthau //
Kir, 3, 38.2 niruddhabāṣpodayasannakaṇṭham uvāca kṛcchrād iti rājaputrī //
Kir, 5, 4.1 bhujagarājasitena nabhaḥśriyā kanakarājivirājitasānunā /
Kir, 5, 51.1 ityuktvā sapadi hitaṃ priyaṃ priyārhe dhāma svaṃ gatavati rājarājabhṛtye /
Kir, 5, 51.1 ityuktvā sapadi hitaṃ priyaṃ priyārhe dhāma svaṃ gatavati rājarājabhṛtye /
Kir, 8, 12.1 upeyuṣīṇāṃ bṛhatīr adhityakā manāṃsi jahruḥ surarājayoṣitām /
Kir, 8, 44.2 kṛtānukūlyā surarājayoṣitāṃ prasādasāphalyam avāpa jāhnavī //
Kir, 11, 6.1 gūḍho 'pi vapuṣā rājan dhāmnā lokābhibhāvinā /
Kir, 11, 47.1 durakṣān dīvyatā rājñā rājyam ātmā vayaṃ vadhūḥ /
Kir, 12, 12.1 rajanīṣu rājatanayasya bahulasamaye 'pi dhāmabhiḥ /
Kir, 13, 55.1 vājibhūmir ibharājakānanaṃ santi ratnanicayāś ca bhūriśaḥ /
Kir, 14, 29.2 asambhavan bhūdhararājakukṣiṣu prakampayan gām avatastare diśaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 19.2 manoramaṃ yauvanam udvahantyā garbho 'bhavad bhūdhararājapatnyāḥ //
KumSaṃ, 5, 56.2 anekaśaḥ kinnararājakanyakā vanāntasaṃgītasakhīr arodayat //
KumSaṃ, 5, 70.1 iyaṃ ca te 'nyā purato viḍambanā yad ūḍhayā vāraṇarājahāryayā /
KumSaṃ, 7, 63.1 tāvat patākākulam indumaulir uttoraṇaṃ rājapathaṃ prapede /
Kāmasūtra
KāSū, 1, 2, 15.1 arthaśca rājñaḥ /
KāSū, 1, 3, 9.1 tathāsti rājeti dūrasthā api janapadā na maryādām ativartante tadvad etat //
KāSū, 1, 3, 17.1 pūjitā sā sadā rājñā guṇavadbhiśca saṃstutā /
KāSū, 1, 5, 16.1 rājaniyogāccāntarvartinaṃ śatruṃ vāsya nirhaniṣyāmi //
KāSū, 1, 5, 18.2 etair eva kāraṇair mahāmātrasambaddhā rājasambaddhā vā tatraikadeśacāriṇī kācid anyā vā kāryasaṃpādinī vidhavā pañcamīti cārāyaṇaḥ /
KāSū, 1, 5, 20.1 agamyāstvevaitāḥ kuṣṭhinyunmattā patitā bhinnarahasyā prakāśaprārthinī gataprāyayauvanātiśvetātikṛṣṇā durgandhā saṃbandhinī sakhī pravrajitā saṃbandhisakhiśrotriyarājadārāśca //
KāSū, 1, 5, 22.1 saṃbandhisakhiśrotriyarājadāravarjam iti goṇikāputraḥ //
KāSū, 2, 6, 44.1 etayā goṣṭhīparigrahā veśyā rājayoṣāparigrahaś ca vyākhyātaḥ //
KāSū, 2, 9, 33.1 na tv etad brāhmaṇo vidvān mantrī vā rājadhūrdharaḥ //
KāSū, 4, 2, 56.1 mālyānulepanavāsāṃsi cāsāṃ kañcukīyā mahattarikā vā rājño nivedayeyur devībhiḥ prahitam iti /
KāSū, 4, 2, 56.2 tadādāya rājā nirmālyam āsāṃ pratiprābhṛtakaṃ dadyāt /
KāSū, 4, 2, 61.1 vāsakapālyastu yasyā vāsako yasyāścātīto yasyāśca ṛtustatparicārikānugatā divā śayyotthitasya rājñastābhyāṃ prahitam aṅgulīyakāṅkam anulepanam ṛtuṃ vāsakaṃ ca nivedayeyuḥ /
KāSū, 4, 2, 61.2 tatra rājā yad gṛhṇīyāt tasyā vāsakam ājñāpayet //
KāSū, 5, 5, 1.1 na rājñāṃ mahāmātrāṇāṃ vā parabhavanapraveśo vidyate /
KāSū, 5, 5, 13.1 tatra praṇihitā rājadāsī prayojyāyāḥ pūrvasaṃsṛṣṭā tāṃ tatra sambhāṣeta /
KāSū, 5, 5, 13.4 amuṣyāṃ krīḍāyāṃ tava rājabhavanasthānāni rāmaṇīyakāni darśayiṣyāmīti kāle ca yojayet /
KāSū, 5, 5, 14.3 tatra praṇihitā rājadāsīti samānaṃ pūrveṇa /
KāSū, 5, 5, 14.6 praviṣṭāṃ pūjitāṃ pītavartīm praṇihitā rājadāsīti samānaṃ pūrveṇa /
KāSū, 5, 5, 14.8 praviṣṭāṃ praṇihitā rājadāsīti samānaṃ pūrveṇa /
KāSū, 5, 5, 14.9 udbhūtānarthasya bhītasya vā bhāryāṃ bhikṣukī brūyāt asāvantaḥpurikā rājani siddhā gṛhītavākyā mama vacanaṃ śṛṇoti /
KāSū, 5, 5, 14.14 abhayaśravaṇācca samprahṛṣṭāṃ praṇihitā rājadāsīti samānaṃ pūrveṇa /
KāSū, 5, 5, 14.15 etayā vṛttyarthināṃ mahāmātrābhitaptānāṃ balād vigṛhītānāṃ vyavahāre durbalānāṃ svabhogenāsaṃtuṣṭānāṃ rājani prītikāmānāṃ rājyajaneṣu paṅktim icchatāṃ sajātair bādhyamānānāṃ sajātān bādhitukāmānāṃ sūcakānām anyeṣāṃ kāryavaśināṃ jāyā vyākhyātāḥ //
KāSū, 5, 5, 15.2 praṇidhinā cāyatim asyāḥ saṃdūṣya rājani vidviṣṭa iti kalatrāvagrahopāyenainām antaḥpuraṃ praveśayed iti pracchannayogāḥ /
KāSū, 5, 5, 15.3 ete rājaputreṣu prāyeṇa //
KāSū, 5, 5, 19.2 mahāmātreṣvarāṇām antaḥpurāṇi niśi sevārthaṃ rājānam upagacchanti vātsagulmakānām /
KāSū, 5, 5, 19.4 darśanīyāḥ svabhāryāḥ prītidāyām eva mahāmātrarājabhyo dadaty aparāntakānām /
KāSū, 5, 5, 19.5 rājakrīḍārthaṃ nagarastriyo janapadastriyaśca saṃghaśa ekaśaśca rājakulaṃ praviśanti saurāṣṭrakāṇām iti //
KāSū, 5, 5, 19.5 rājakrīḍārthaṃ nagarastriyo janapadastriyaśca saṃghaśa ekaśaśca rājakulaṃ praviśanti saurāṣṭrakāṇām iti //
KāSū, 5, 5, 20.3 deśe deśe pravartante rājabhiḥ sampravartitāḥ //
KāSū, 5, 5, 21.1 na tv evaitān prayuñjīta rājā lokahite rataḥ /
KāSū, 5, 6, 4.1 rājānaśca kṛpāśīlā vināpi bhāvayogād āyojitāpadravyā yāvadartham ekayā rātryā bahvībhir api gacchanti /
KāSū, 5, 6, 9.4 rājapraṇidhīṃśca budhyeta /
KāSū, 5, 6, 13.1 dīrghakālodayāṃ yātrāṃ proṣite cāpi rājani /
KāSū, 5, 6, 16.1 tatra rājakulacāriṇya eva lakṣaṇyān puruṣān antaḥpuraṃ praveśayanti nātisurakṣatvād āparāntikānām /
KāSū, 5, 6, 16.9 puṣpadānaniyogān nagarabrāhmaṇā rājaviditam antaḥpurāṇi gacchanti /
KāSū, 6, 1, 3.4 rājani mahāmātre vā siddho daivapramāṇo vittāvamānī gurūṇāṃ śāsanātigaḥ sajātānāṃ lakṣyabhūtaḥ savitta ekaputro liṅgī pracchannakāmaḥ śūro vaidyaśceti //
KāSū, 6, 2, 4.17 tena saha deśamokṣaṃ rocayed rājani niṣkrayaṃ ca /
KāSū, 6, 5, 33.2 kṛcchrādhigatavittāṃśca rājavallabhaniṣṭhurān /
KāSū, 6, 6, 11.1 tasyaiva rājavallabhasya krauryaprabhāvādhikasya tathaivārādhanam ante niṣphalaṃ niṣkāsanaṃ ca doṣakaraṃ so 'nartho 'narthānubandhaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 5.1 tasmāc cittaṃ praboddhavyaṃ rājadharme sadā dvijaiḥ /
KātySmṛ, 1, 16.1 bhūsvāmī tu smṛto rājā nānyadravyasya sarvadā /
KātySmṛ, 1, 22.1 akleśenārthine yas tu rājā samyaṅ nivedayet /
KātySmṛ, 1, 24.1 rājā purohitaṃ kuryād uditaṃ brāhmaṇaṃ hitam /
KātySmṛ, 1, 27.1 na rājā tu viśitvena dhanalobhena vā punaḥ /
KātySmṛ, 1, 33.1 śāstreṇa ninditaṃ tv arthamukhyo rājñā pracoditaḥ /
KātySmṛ, 1, 38.2 yaṃ dharmaṃ sthāpayed rājā nyāyyaṃ tadrājaśāsanam //
KātySmṛ, 1, 38.2 yaṃ dharmaṃ sthāpayed rājā nyāyyaṃ tadrājaśāsanam //
KātySmṛ, 1, 44.2 āyurbījaharī rājñāṃ sati vākye svayaṃkṛtiḥ //
KātySmṛ, 1, 45.1 tasmāc chāstrānusāreṇa rājā kāryāṇi sādhayet /
KātySmṛ, 1, 48.2 likhitā tu sadā dhāryā mudritā rājamudrayā //
KātySmṛ, 1, 56.2 sasabhyaḥ prekṣako rājā svarge tiṣṭhati dharmataḥ //
KātySmṛ, 1, 77.2 śṛṇoti yadi no rājā syāt tu sabhyas tato 'naghaḥ //
KātySmṛ, 1, 78.1 adharmāya yadā rājā niyuñjīta vivādinām /
KātySmṛ, 1, 100.1 āhūtas tv avamanyeta yaḥ śakto rājaśāsanam /
KātySmṛ, 1, 102.2 paṇānāṃ grahaṇaṃ tu syāt tanmūlyaṃ vātha rājani //
KātySmṛ, 1, 115.2 rājakāryaniyuktaś ca ye ca pravrajitā narāḥ //
KātySmṛ, 1, 116.1 nāśakto dhanine dātuṃ daṇḍaṃ rājñe ca tatsamam /
KātySmṛ, 1, 125.2 rājñāṃ ca kramaśo nāma nivāsaṃ sādhyanāma ca //
KātySmṛ, 1, 128.1 pitṛpaitāmahaṃ caiva pūrvarājānukīrtanam /
KātySmṛ, 1, 136.1 yaś ca rāṣṭraviruddhaś ca yaś ca rājñā vivarjitaḥ /
KātySmṛ, 1, 137.2 kāmaṃ tad api gṛhṇīyād rājā tattvabubhutsayā //
KātySmṛ, 1, 161.1 daivarājakṛto doṣas tasmin kāle yadā bhavet /
KātySmṛ, 1, 162.1 daivarājakṛtaṃ doṣaṃ sākṣibhiḥ pratipādayet /
KātySmṛ, 1, 238.1 yatra syāt sopadhaṃ lekhyaṃ tadrājñaḥ śrāvitaṃ yadi /
KātySmṛ, 1, 238.2 divyena śodhayet tatra rājā dharmāsanasthitaḥ //
KātySmṛ, 1, 258.1 rājñaḥ svahastasaṃyuktaṃ samudrācihnitaṃ tathā /
KātySmṛ, 1, 266.1 rājājñayā samāhūya yathānyāyaṃ vicārayet /
KātySmṛ, 1, 296.2 rājñaḥ svahastasaṃśuddhaṃ śuddhim āyāti śāsanam //
KātySmṛ, 1, 330.1 na bhogaṃ kalpayet strīṣu devarājadhaneṣu ca /
KātySmṛ, 1, 339.1 na kālaharaṇaṃ kāryaṃ rājñā sākṣiprabhāṣaṇe /
KātySmṛ, 1, 356.2 grāmaś ca prāḍvivākaś ca rājā ca vyavahāriṇām //
KātySmṛ, 1, 364.2 vallabhāś ca na pṛccheyur bhaktās te rājapūruṣāḥ //
KātySmṛ, 1, 392.2 ukte tu sākṣiṇo rājñā na praṣṭavyāḥ punaḥ punaḥ //
KātySmṛ, 1, 414.2 aśirāṃsi ca divyāni rājabhṛtyeṣu dāpayet //
KātySmṛ, 1, 421.2 evaṃ vicārayan rājā dharmārthābhyāṃ na hīyate //
KātySmṛ, 1, 427.1 mātāpitṛdvijagurubālastrīrājaghātinām /
KātySmṛ, 1, 429.2 divyaṃ prakalpayen naiva rājā dharmaparāyaṇaḥ //
KātySmṛ, 1, 433.2 prātilomyaprasūtānāṃ niścayo na tu rājani /
KātySmṛ, 1, 438.2 dattāny api yathoktāni rājā divyāni varjayet /
KātySmṛ, 1, 463.1 ā caturdaśakād ahno yasya no rājadaivikam /
KātySmṛ, 1, 477.1 rājā tu svāmine vipraṃ sāntvenaiva pradāpayet /
KātySmṛ, 1, 488.2 prabhuṇā śāsanīyās tā rājā tu puruṣaṃ nayet //
KātySmṛ, 1, 490.2 paṇānāṃ grahaṇaṃ tu syāt tanmūlyaṃ vātha rājani //
KātySmṛ, 1, 496.2 vicārya tat kṛtaṃ rājā kukṛtaṃ punar uddharet //
KātySmṛ, 1, 514.2 tat tad evāgrato deyaṃ rājñaḥ syācchrotriyād anu //
KātySmṛ, 1, 523.1 ādhīkṛtaṃ tu yat kiṃcid vinaṣṭaṃ daivarājataḥ /
KātySmṛ, 1, 529.2 rājñas tataḥ sa vikhyāto vikreya iti dhāraṇā /
KātySmṛ, 1, 529.3 savṛddhikaṃ gṛhītvā tu śeṣaṃ rājanyathārpayet //
KātySmṛ, 1, 531.2 nibandham āvahet tatra daivarājakṛtād ṛte //
KātySmṛ, 1, 587.1 rājānaṃ svāminaṃ vipraṃ sāntvenaiva pradāpayet /
KātySmṛ, 1, 593.2 daivarājakṛtād anyo vināśas tasya kīrtyate //
KātySmṛ, 1, 594.2 tad dravyaṃ sodayaṃ dāpyo daivarājakṛtād vinā //
KātySmṛ, 1, 595.1 yācitānantaraṃ nāśe daivarājakṛte 'pi saḥ /
KātySmṛ, 1, 598.1 arājadaivikenāpi nikṣiptaṃ yatra nāśitam /
KātySmṛ, 1, 618.2 viśodhite kraye rājñā na vaktavyaḥ sa kiṃcana //
KātySmṛ, 1, 621.1 vaniṅvīthīparigataṃ vijñātaṃ rājapuruṣaiḥ /
KātySmṛ, 1, 633.2 rājño daśāṃśam uddhṛtya vibhajeran yathāvidhi //
KātySmṛ, 1, 669.1 avirodhena dharmasya nirgataṃ rājaśāsanam /
KātySmṛ, 1, 670.1 rājapravartitān dharmān yo naro nānupālayet /
KātySmṛ, 1, 670.2 garhyaḥ sa pāpo daṇḍyaś ca lopayan rājaśāsanam //
KātySmṛ, 1, 677.2 rājaprasādalabdhaṃ ca sarveṣām eva tatsamam //
KātySmṛ, 1, 726.2 rājñā tad akṛtaṃ kāryaṃ daṇḍyāḥ syuḥ sarva eva te //
KātySmṛ, 1, 740.2 kartavyā na praduṣṭās tu rājñā dharmaṃ vijānatā //
KātySmṛ, 1, 778.1 atathyaṃ śrāvitaṃ rājā prayatnena vicārayet /
KātySmṛ, 1, 802.2 ātharvaṇena hantā ca piśunaś caiva rājani //
KātySmṛ, 1, 813.1 gṛhe tu muṣitaṃ rājā cauragrāhāṃs tu dāpayet /
KātySmṛ, 1, 820.2 teṣāṃ sarvasvam ādāya rājā śūle niveśayet //
KātySmṛ, 1, 832.2 rājādeśena moktavyā vikhyāpya janasaṃnidhau //
KātySmṛ, 1, 934.1 adāyikaṃ rājagāmi yoṣidbhṛtyordhvadehikam /
KātySmṛ, 1, 937.2 tasmād rājā nivarteta viṣaye vyasanaṃ hi tat //
KātySmṛ, 1, 942.1 athavā kitavo rājñe dattvā bhāgaṃ yathoditam /
KātySmṛ, 1, 946.2 tatkṛtācāram etṝṇāṃ niścayo na tu rājani //
KātySmṛ, 1, 949.1 rājadharmān svadharmāṃś ca saṃdigdhānāṃ ca bhāṣaṇam /
KātySmṛ, 1, 953.2 etāṃś cāraiḥ suviditān svayaṃ rājā nivārayet //
KātySmṛ, 1, 958.1 rājakrīḍāsu ye saktā rājavṛttyupajīvinaḥ /
KātySmṛ, 1, 958.1 rājakrīḍāsu ye saktā rājavṛttyupajīvinaḥ /
KātySmṛ, 1, 959.2 rājārthamoṣakāś caiva prāpnuyur vividhaṃ vadham //
KātySmṛ, 1, 964.1 rājāno mantriṇaś caiva viśeṣād evam āpnuyuḥ /
KātySmṛ, 1, 976.1 evaṃ caret sadā yukto rājā dharmeṣu pārthivaḥ /
Kāvyādarśa
KāvĀ, 1, 53.1 eṣa rājā yadā lakṣmīṃ prāptavān brāhmaṇapriyaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 47.1 naiko 'pi tvādṛśo 'dyāpi jāyamāneṣu rājasu /
KāvĀ, Dvitīyaḥ paricchedaḥ, 50.2 rājann anukaroṣīti saiṣā hetūpamā matā //
Kāvyālaṃkāra
KāvyAl, 3, 56.2 tvattejasā dagdhasamastaśobhā dviṣāṃ puraḥ paśyatu rājalokaḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 43.1, 1.6 suṭ iti kim rājñaḥ paśya /
Kūrmapurāṇa
KūPur, 1, 1, 43.1 pūrvajanmani rājāsāvadhṛṣyaḥ śaṅkarādibhiḥ /
KūPur, 1, 11, 57.2 paśya bālāmimāṃ rājan rājīvasadṛśānanām /
KūPur, 1, 11, 279.2 niyogād brahmaṇo rājaṃsteṣu dharmaḥ pratiṣṭhitaḥ //
KūPur, 1, 11, 297.2 prāpyate na hi rājendra tato māṃ śaraṇaṃ vraja //
KūPur, 1, 11, 299.2 jñāyate na hi rājendra tato māṃ śaraṇaṃ vraja //
KūPur, 1, 11, 306.1 bhaktyā tvananyayā rājan samyag jñānena caiva hi /
KūPur, 1, 11, 317.1 tatsaṃbandhācca te rājan sarve devāḥ savāsavāḥ /
KūPur, 1, 13, 18.2 āgatya devo rājānaṃ prāha dāmodaraḥ svayam //
KūPur, 1, 13, 36.1 so 'nugṛhyātha rājānaṃ suśīlaṃ śīlasaṃyutam /
KūPur, 1, 13, 45.1 tasmāt tvamapi rājendra tapoyogasamanvitaḥ /
KūPur, 1, 13, 48.1 so 'pi tadvacanād rājā suśīlaḥ śraddhayānvitaḥ /
KūPur, 1, 13, 52.1 pracetasaste vikhyātā rājānaḥ prathitaujasaḥ /
KūPur, 1, 14, 53.2 ye nādhvarasya rājānaṃ pūjayadhvaṃ maheśvaram //
KūPur, 1, 15, 82.2 śaśāpāsurarājānaṃ krodhasaṃraktalocanaḥ //
KūPur, 1, 15, 171.2 tamanvayuste gaṇarājavaryā jagāma devo 'pi sahasrabāhuḥ //
KūPur, 1, 17, 2.1 so 'tīva śaṅkare bhakto rājā rājyamapālayat /
KūPur, 1, 18, 27.2 ata ūrdhvaṃ nibodhadhvaṃ kaśyapādrājasaṃtatim //
KūPur, 1, 19, 28.1 so 'tīva dhārmiko rājā kardamasya prajāpateḥ /
KūPur, 1, 19, 29.1 sa tu sūryaṃ samabhyarcya rājā vasumanāḥ śubham /
KūPur, 1, 19, 56.1 rājovāca /
KūPur, 1, 19, 66.1 tadā prāha mahādevo rājānaṃ prītamānasaḥ /
KūPur, 1, 19, 70.2 punaḥ saṃvatsaraśataṃ rājñe hyāyurakalpayat //
KūPur, 1, 19, 72.1 rājāpi tapasā rudraṃ jajāpānanyamānasaḥ /
KūPur, 1, 19, 75.1 yaḥ paṭhecchṛṇuyād vāpi rājñaścaritamuttamam /
KūPur, 1, 20, 1.2 tridhanvā rājaputrastu dharmeṇāpālayanmahīm /
KūPur, 1, 20, 5.2 sagarastasya putro 'bhūd rājā paramadhārmikaḥ //
KūPur, 1, 20, 14.2 sa hi rāmabhayād rājā vanaṃ prāpa suduḥkhitaḥ //
KūPur, 1, 20, 17.1 raghorajaḥ samutpanno rājā daśarathastataḥ /
KūPur, 1, 20, 22.1 sa rājā janako vidvān dātukāmaḥ sutāmimām /
KūPur, 1, 20, 26.1 tato bahutithe kāle rājā daśarathaḥ svayam /
KūPur, 1, 20, 26.2 rāmaṃ jyeṣṭhaṃ sutaṃ vīraṃ rājānaṃ kartumārabhat //
KūPur, 1, 20, 28.1 matsutaṃ bharataṃ vīraṃ rājānaṃ kartumarhasi /
KūPur, 1, 20, 29.1 sa tasyā vacanaṃ śrutvā rājā duḥkhitamānasaḥ /
KūPur, 1, 21, 1.2 ailaḥ purūravāścātha rājā rājyamapālayat /
KūPur, 1, 21, 10.2 rājāpi dārasahito vanaṃ prāpa mahāyaśāḥ //
KūPur, 1, 21, 13.1 haihayaśca hayaścaiva rājā veṇuhayaḥ paraḥ /
KūPur, 1, 21, 24.2 viṣṇoraṃśena sambhūtā rājāno yanmahītale //
KūPur, 1, 21, 32.1 tatastānabravīd rājā vicintyāsau jayadhvajaḥ /
KūPur, 1, 21, 34.1 athābravīd rājaputraḥ prahasan vai jayadhvajaḥ /
KūPur, 1, 21, 36.1 tamabravīd rājaputraḥ kṛṣṇo matimatāṃ varaḥ /
KūPur, 1, 21, 38.1 tataste rājaśārdūlāḥ papracchurbrahmavādinaḥ /
KūPur, 1, 21, 54.1 śūrasenādayaḥ pañca rājānastu mahābalāḥ /
KūPur, 1, 21, 66.1 tamāgatamatho dṛṣṭvā rājā saṃbhrāntamānasaḥ /
KūPur, 1, 22, 9.1 kālāt prabuddho rājā tāmurvaśīṃ prāha śobhanām /
KūPur, 1, 22, 10.1 na hyanenopabhogena bhavatā rājasundara /
KūPur, 1, 22, 15.2 tad brūhi me yathātattvaṃ na rājñāṃ kīrtaye tvidam //
KūPur, 1, 22, 18.1 tadā sa rājā dyutimān nirgatya tu purāt tataḥ /
KūPur, 1, 22, 20.1 so 'paśyat pathi rājendro gandharvavaramuttamam /
KūPur, 1, 22, 22.1 so 'tīva kāmuko rājā gandharveṇātha tena hi /
KūPur, 1, 22, 32.1 athorvaśī rājavaryaṃ ratānte vākyamabravīt /
KūPur, 1, 22, 36.1 tatorvaśī kāmarūpā rājñe svaṃ rūpamutkaṭam /
KūPur, 1, 22, 40.1 vīkṣya taṃ rājaśārdūlaṃ prasanno bhagavānṛṣiḥ /
KūPur, 1, 22, 45.2 babhūva jātamātraṃ taṃ rājānamupatasthire //
KūPur, 1, 23, 3.1 tasya putraḥ pṛthuyaśā rājābhūd dharmatatparaḥ /
KūPur, 1, 23, 16.1 rājā navaratho bhītyā nātidūrādanuttamam /
KūPur, 1, 23, 22.1 etasminnantare kruddho rājānaṃ rākṣaseśvaraḥ /
KūPur, 1, 23, 26.1 tataḥ praṇamya hṛṣṭātmā rājā navarathaḥ parām /
KūPur, 1, 23, 36.1 teṣāṃ devāvṛdho rājā cacāra paramaṃ tapaḥ /
KūPur, 1, 23, 54.1 tayā sa saṃgato rājā gānayogamanuttamam /
KūPur, 1, 23, 59.1 putraiḥ pautraiḥ sapatnīko rājā gānaviśāradaḥ /
KūPur, 1, 26, 21.1 ityeṣa vaḥ samāsena rājñāṃ vaṃśo 'nukīrtitaḥ /
KūPur, 1, 28, 7.1 rājānaḥ śūdrabhūyiṣṭhā brāhmaṇān bādhayanti ca /
KūPur, 1, 28, 17.2 tāḍayanti dvijendrāṃśca śūdrā rājopajīvinaḥ //
KūPur, 1, 28, 18.2 jñātvā na hiṃsate rājā kalau kālabalena tu //
KūPur, 1, 34, 7.1 dvārapālo 'pi taṃ dṛṣṭvā rājñaḥ kathitavān drutam /
KūPur, 1, 34, 12.1 tato yudhiṣṭhiro rājā praṇamyāha mahāmunim /
KūPur, 1, 34, 15.2 śṛṇu rājan mahābhāga yanmāṃ pṛcchasi bhārata /
KūPur, 1, 34, 28.1 pañca kuṇḍāni rājendra yeṣāṃ madhye tu jāhnavī /
KūPur, 1, 34, 30.2 tathopaspṛśya rājendra svargaloke mahīyate //
KūPur, 1, 35, 11.2 prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam //
KūPur, 1, 36, 8.2 tato bhraṣṭastu rājendra samṛddhe jāyate kule //
KūPur, 1, 36, 10.1 tasmād bhraṣṭastu rājendra agnihotrī bhavennaraḥ /
KūPur, 1, 36, 12.2 tatastasmāt paribhraṣṭo rājā bhavati dhārmikaḥ //
KūPur, 1, 38, 12.1 jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavān prabhuḥ /
KūPur, 1, 38, 12.2 dyutimantaṃ ca rājānaṃ krauñcadvīpe samādiśat //
KūPur, 1, 38, 28.1 jambudvīpeśvaro rājā sa cāgnīdhro mahāmatiḥ /
KūPur, 1, 38, 44.1 ete purastād rājāno mahāsattvā mahaujasaḥ /
KūPur, 1, 43, 34.2 ete parvatarājānaḥ siddhagandharvasevitāḥ //
KūPur, 1, 44, 20.2 āste sa varuṇo rājā tatra gacchanti ye 'mbudāḥ /
KūPur, 1, 45, 13.1 sphāṭikairmaṇḍapairyuktaṃ devarājagṛhopamam /
KūPur, 1, 45, 17.2 rājānaḥ sarvakālaṃ tu mahimānaṃ prakurvate //
KūPur, 1, 47, 18.1 kapilā brāhmaṇāḥ proktā rājānaścāruṇāstathā /
KūPur, 1, 49, 26.2 tadaṃśabhūtā rājānaḥ sarve ca tridivaukasaḥ //
KūPur, 2, 12, 51.1 panthā deyo brāhmaṇāya striyai rājñe hy acakṣuṣe /
KūPur, 2, 14, 69.2 tryahaṃ na kīrtayed brahma rājño rāhośca sūtake //
KūPur, 2, 16, 3.1 na rājñaḥ pratigṛhṇīyānna śūdrapatitādapi /
KūPur, 2, 16, 19.1 gobhiśca daivatairvipraiḥ kṛṣyā rājopasevayā /
KūPur, 2, 17, 4.1 rājānnaṃ nartakānnaṃ ca takṣṇo 'nnaṃ carmakāriṇaḥ /
KūPur, 2, 20, 2.1 piṇḍānvāhāryakaṃ śrāddhaṃ kṣīṇe rājani śasyate /
KūPur, 2, 21, 30.1 śūdrapreṣyo bhṛto rājño vṛṣalo grāmayājakaḥ /
KūPur, 2, 23, 33.1 prete rājani sajyotiryasya syād viṣaye sthitiḥ /
KūPur, 2, 23, 67.2 rājā caivābhiṣiktaśca prāṇasatriṇa eva ca //
KūPur, 2, 26, 59.2 sarvasvamapahṛtyainaṃ rājā rāṣṭrāt pravāsayet //
KūPur, 2, 26, 61.2 aṅkayitvā svakād rāṣṭrāt taṃ rājā vipravāsayet //
KūPur, 2, 31, 33.1 bhujaṅgarājavalayaṃ candrāvayavabhūṣaṇam /
KūPur, 2, 32, 4.1 suvarṇasteyakṛd vipro rājānamabhigamya tu /
KūPur, 2, 32, 5.1 gṛhītvā musalaṃ rājā sakṛddhanyāt tataḥ svayam /
KūPur, 2, 32, 7.1 rājā tena ca gantavyo muktakeśena dhāvatā /
KūPur, 2, 32, 8.2 aśāsitvā tu taṃ rājā stenasyāpnoti kilbiṣam //
KūPur, 2, 34, 24.2 sārvabhaumo bhaved rājā mumukṣurmokṣamāpnuyāt //
KūPur, 2, 35, 14.2 netumabhyāgato deśaṃ sa rājā yatra tiṣṭhati //
KūPur, 2, 35, 15.1 vīkṣya rājā bhayāviṣṭaḥ śūlahastaṃ samāgatam /
KūPur, 2, 35, 17.1 japantamāha rājānaṃ namantamasakṛd bhavam /
KūPur, 2, 35, 18.1 tamuvāca bhayāviṣṭo rājā rudraparāyaṇaḥ /
KūPur, 2, 35, 20.1 evamuktvā sa rājānaṃ kālo lokaprakālanaḥ /
KūPur, 2, 35, 20.2 babandha pāśai rājāpi jajāpa śatarudriyam //
KūPur, 2, 35, 28.2 nanāma sāmbamavyayaṃ sa rājapuṅgavastadā //
KūPur, 2, 35, 34.1 sahomayā sapārṣadaḥ sarājapuṅgavo haraḥ /
KūPur, 2, 38, 10.2 tapastaptvā tu rājendra siddhiṃ tu paramāṃ gatāḥ //
KūPur, 2, 38, 11.1 tatra snātvā naro rājan niyamastho jitendriyaḥ /
KūPur, 2, 38, 12.2 vistāreṇa tu rājendra yojanadvayamāyatā //
KūPur, 2, 38, 15.2 tasya puṇyaphalaṃ rājan śṛṇuṣvāvahito nṛpa //
KūPur, 2, 38, 18.1 tataḥ svargāt paribhraṣṭo rājā bhavati dhārmikaḥ /
KūPur, 2, 38, 20.1 rājarājeśvaraḥ śrīmān sarvastrījanavallabhaḥ /
KūPur, 2, 38, 20.1 rājarājeśvaraḥ śrīmān sarvastrījanavallabhaḥ /
KūPur, 2, 38, 28.1 kapilā ca viśalyā ca śrūyate rājasattama /
KūPur, 2, 38, 30.1 tatra snātvā naro rājannaśvamedhaphalaṃ labhet /
KūPur, 2, 38, 38.1 tatra saṃnihito rājan devyā saha maheśvaraḥ /
KūPur, 2, 39, 4.3 tatra snātvā naro rājan daivataiḥ saha modate //
KūPur, 2, 39, 5.1 tato gaccheta rājendra tīrthamāmrātakeśvaram /
KūPur, 2, 39, 5.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
KūPur, 2, 39, 7.1 tato gaccheta rājendra kedāraṃ nāma puṇyadam /
KūPur, 2, 39, 9.1 tato gaccheta rājendra vimaleśvaramuttamam /
KūPur, 2, 39, 11.1 tato gaccheta rājendra śūlabhedamiti śrutam /
KūPur, 2, 39, 12.1 tato gaccheta rājendra balitīrtham anuttamam /
KūPur, 2, 39, 12.2 tatra snātvā naro rājan siṃhāsanapatir bhavet //
KūPur, 2, 39, 18.2 yatra snātvā naro rājan brahmaloke mahīyate //
KūPur, 2, 39, 21.1 tato gaccheta rājendra piṅgaleśvaramuttamam /
KūPur, 2, 39, 22.1 tasmiṃs tīrthe tu rājendra kapilāṃ yaḥ prayacchati /
KūPur, 2, 39, 27.1 tato gaccheta rājendra ikṣunadyāstu saṃgamam /
KūPur, 2, 39, 27.3 tatra snātvā naro rājan gāṇapatyamavāpnuyāt //
KūPur, 2, 39, 35.2 tatra snātvā naro rājan sarvayajñaphalaṃ labhet //
KūPur, 2, 39, 37.1 tatra snātvā tu rājendra dattvā dānaṃ tu śaktitaḥ /
KūPur, 2, 39, 40.2 tatra snātvā tu rājendra śucirbhūtvā prayatnataḥ //
KūPur, 2, 39, 42.1 tato gaccheta rājendra ahalyātīrthamuttamam /
KūPur, 2, 39, 47.1 somagrahe tu rājendra pāpakṣayakaraṃ bhavet /
KūPur, 2, 39, 47.2 trailokyaviśrutaṃ rājan somatīrthaṃ mahāphalam //
KūPur, 2, 39, 51.1 tato gaccheta rājendra viṣṇutīrthamanuttamam /
KūPur, 2, 39, 55.1 tato gaccheta rājendra brahmatīrthamanuttamam /
KūPur, 2, 39, 59.1 tato gaccheta rājendra liṅgo yatra janārdanaḥ /
KūPur, 2, 39, 59.2 tatra snātvā tu rājendra viṣṇuloke mahīyate //
KūPur, 2, 39, 63.1 tato gaccheta rājendra tāpaseśvaram uttamam /
KūPur, 2, 39, 63.2 tatra snātvā tu rājendra prāpnuyāt tapasaḥ phalam //
KūPur, 2, 39, 74.2 tatra snātvā naro rājan punarjanma na vindati //
KūPur, 2, 39, 79.1 tato gaccheta rājendra yamatīrtham anuttamam /
KūPur, 2, 39, 80.1 tato gaccheta rājendra eraṇḍītīrthamuttamam /
KūPur, 2, 39, 82.1 tato gaccheta rājendra tīrthaṃ kārṇāṭikeśvaram /
KūPur, 2, 39, 85.1 tato gaccheta rājendra tīrthaṃ tvanarakaṃ śubham /
KūPur, 2, 39, 85.2 tatra snātvā naro rājan narakaṃ naiva paśyati //
KūPur, 2, 39, 86.1 tasmiṃstīrthe tu rājendra svānyasthīni vinikṣipet /
KūPur, 2, 39, 87.1 tato gaccheta rājendra kapilātīrtham uttamam /
KūPur, 2, 39, 87.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
KūPur, 2, 39, 94.1 tato gaccheta rājendra gaṇeśvaram anuttamam /
KūPur, 2, 40, 1.2 tato gaccheta rājendra bhṛgutīrtham anuttamam /
KūPur, 2, 40, 6.1 tato gaccheta rājendra gautameśvaramuttamam /
KūPur, 2, 40, 7.1 tatra snātvā naro rājan upavāsaparāyaṇaḥ /
KūPur, 2, 40, 9.2 narmadāyāṃ sthitaṃ rājan sarvapātakanāśanam /
KūPur, 2, 40, 10.1 tatra tīrthe tu rājendra prāṇatyāgaṃ karoti yaḥ /
KūPur, 2, 40, 12.1 tato gaccheta rājendra haṃsatīrtham anuttamam /
KūPur, 2, 40, 12.2 tatra snātvā naro rājan brahmaloke mahīyate //
KūPur, 2, 40, 13.1 tato gaccheta rājendra siddho yatra janārdanaḥ /
KūPur, 2, 40, 14.1 tato gaccheta rājendra candratīrthamanuttamam /
KūPur, 2, 40, 15.1 tato gaccheta rājendra kanyātīrthamanuttamam /
KūPur, 2, 40, 16.2 tatra snātvā ca rājendra daivataiḥ saha modate //
KūPur, 2, 40, 17.1 tato gaccheta rājendra śikhitīrthamanuttamam /
KūPur, 2, 40, 18.1 tato gaccheta rājendra tīrthaṃ paitāmahaṃ śubham /
KūPur, 2, 40, 20.2 tatra snātvā naro rājan daivataiḥ saha modate //
KūPur, 2, 40, 21.1 tato gaccheta rājendra mānasaṃ tīrthamuttamam /
KūPur, 2, 40, 21.2 snātvā tatra naro rājan rudraloke mahīyate //
KūPur, 2, 40, 22.2 tatra snātvā naro rājan durgatiṃ naiva gacchati //
KūPur, 2, 40, 24.1 tato gaccheta rājendra bhārabhūtimanuttamam /
KūPur, 2, 40, 24.3 asmiṃstīrthe mṛto rājan gāṇapatyamavāpnuyāt //
KūPur, 2, 40, 30.2 tatra snātvā tu rājendra mucyate brahmahatyayā //
KūPur, 2, 40, 31.1 tato gaccheta rājendra narmadodadhisaṃgamam /
KūPur, 2, 40, 32.1 tatra snātvā naro rājan narmadodadhisaṃgame /
KūPur, 2, 40, 33.1 tato gaccheta rājendra piṅgaleśvaramuttamam /
KūPur, 2, 40, 33.2 tatra snātvā naro rājan rudraloke mahīyate //
KūPur, 2, 40, 35.1 tato gaccheta rājendra ālikātīrthamuttamam /
KūPur, 2, 44, 89.1 bhṛgvādīnāṃ prajāsargo rājñāṃ vaṃśasya vistaraḥ /
KūPur, 2, 44, 95.1 ṛṣīṇāṃ vaṃśavistāro rājñāṃ vaṃśāḥ prakīrtitāḥ /
Laṅkāvatārasūtra
LAS, 1, 1.3 tena khalu punaḥ samayena bhagavān sāgaranāgarājabhavanāt saptāhenottīrṇo'bhūt /
LAS, 1, 1.6 aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṃgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāstebhyaḥ saṃnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam /
LAS, 1, 44.9 na svabhāvadṛṣṭinā na rājādhipatyamadapatitena na ṣaḍdhyānādidhyāyinā /
LAS, 1, 44.29 atha bhagavān punarapi tasyāṃ velāyāṃ parṣadamavalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsamahasat /
LAS, 2, 33.2 rājā ca cakravartī ca maṇḍalī ca kathaṃ bhavet //
LAS, 2, 80.1 dhaneśvarā narāḥ kena rājānaścakravartinaḥ /
LAS, 2, 150.1 rājā śreṣṭhī yathā putrān vicitrairmṛnmayairmṛgaiḥ /
LAS, 2, 170.24 kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena /
Liṅgapurāṇa
LiPur, 1, 2, 27.1 munīnāṃ vaṃśavistāro rājñāṃ śaktervināśanam /
LiPur, 1, 18, 35.1 namo rājādhirājāya rājñāmadhigatāya te /
LiPur, 1, 18, 35.1 namo rājādhirājāya rājñāmadhigatāya te /
LiPur, 1, 35, 1.2 kathaṃ jaghāna rājānaṃ kṣupaṃ pādena suvrata /
LiPur, 1, 35, 3.2 brahmaputro mahātejā rājā kṣupa iti smṛtaḥ /
LiPur, 1, 35, 11.2 tasmādrājā sa viprendramajayadvai mahābalaḥ //
LiPur, 1, 35, 29.1 atāḍayacca rājendraṃ pādamūlena mūrdhani /
LiPur, 1, 36, 22.1 rājovāca /
LiPur, 1, 36, 27.2 viprāṇāṃ nāsti rājendra bhayametya maheśvaram //
LiPur, 1, 36, 30.2 vināśo mama rājendra punarutthānameva ca //
LiPur, 1, 36, 31.2 karomi yatnaṃ rājendra dadhīcavijayāya te //
LiPur, 1, 36, 72.2 rājānaṃ muniśārdūlaḥ śaśāpa ca surottamān //
LiPur, 1, 36, 75.1 devaiś ca pūjyā rājendra nṛpaiś ca vividhairgaṇaiḥ /
LiPur, 1, 36, 75.2 brāhmaṇā eva rājendra balinaḥ prabhaviṣṇavaḥ //
LiPur, 1, 40, 7.2 rājānaḥ śūdrabhūyiṣṭhā brāhmaṇān bādhayanti te //
LiPur, 1, 40, 9.1 rājavṛttisthitāś caurāścaurācārāś ca pārthivāḥ /
LiPur, 1, 40, 12.1 akṣatriyāś ca rājāno viprāḥ śūdropajīvinaḥ /
LiPur, 1, 40, 15.1 jñātvā na hiṃsate rājā kalau kālavaśena tu /
LiPur, 1, 40, 42.1 yajante cāśvamedhena rājānaḥ śūdrayonayaḥ /
LiPur, 1, 40, 54.1 sa hatvā sarvaśaścaiva rājñastāñśūdrayonijān /
LiPur, 1, 46, 20.1 śālmaleś ca vapuṣmantaṃ rājānamabhiṣiktavān /
LiPur, 1, 46, 20.2 jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavānnṛpaḥ //
LiPur, 1, 46, 21.1 dyutimantaṃ ca rājānaṃ krauñcadvīpe samādiśat /
LiPur, 1, 47, 25.2 putrasaṃkrāmitaśrīko vanaṃ rājā viveśa saḥ //
LiPur, 1, 49, 6.1 ete parvatarājānaḥ siddhacāraṇasevitāḥ /
LiPur, 1, 52, 51.2 ete parvatarājāno jaṃbūdvīpe vyavasthitāḥ //
LiPur, 1, 58, 12.2 suparṇamīśaṃ patatāmathāśvarājānamuccaiḥśravasaṃ cakāra //
LiPur, 1, 62, 3.3 uttānapādo rājā vai pālayāmāsa medinīm //
LiPur, 1, 62, 13.2 vyadhūnayatsa taṃ rājā pitā novāca kiṃcana //
LiPur, 1, 62, 17.2 rājaputra śṛṇuṣvedaṃ sthānamuttamamāpsyasi //
LiPur, 1, 63, 57.2 tretāyugamukhe rājā tṛtīye saṃbabhūva ha //
LiPur, 1, 65, 45.2 tasya putro'bhavadrājā tridhanvā bhavabhāvitaḥ //
LiPur, 1, 65, 62.1 rājā rājyodayaḥ kartā mṛgabāṇārpaṇo ghanaḥ /
LiPur, 1, 66, 4.2 tenādharmeṇa saṃyuktaṃ rājā trayyāruṇo'tyajat //
LiPur, 1, 66, 8.1 vasiṣṭhakopātpuṇyātmā rājā satyavrataḥ purā /
LiPur, 1, 66, 13.2 rucakastasya tanayo rājā paramadhārmikaḥ //
LiPur, 1, 66, 14.2 sagarastasya putro'bhūd rājā paramadhārmikaḥ //
LiPur, 1, 66, 24.1 divyākṣahṛdayajño vai rājā nalasakho balī /
LiPur, 1, 66, 26.1 sudāsastasya tanayo rājā tvindrasamo'bhavat /
LiPur, 1, 66, 29.1 sa hi rāmabhayādrājā strībhiḥ parivṛto vane /
LiPur, 1, 66, 30.1 mūlakasyāpi dharmātmā rājā śatarathaḥ sutaḥ /
LiPur, 1, 66, 30.2 tasmācchatarathājjajñe rājā tvilavilo balī //
LiPur, 1, 66, 34.2 rājā daśarathastasmācchrīmānikṣvākuvaṃśakṛt //
LiPur, 1, 66, 43.1 ete ikṣvākudāyādā rājānaḥ prāyaśaḥ smṛtāḥ /
LiPur, 1, 66, 53.2 bhalandanasya vikrānto rājāsīd ajavāhanaḥ //
LiPur, 1, 66, 71.2 pūrorvaṃśasya rājñastu rājñaḥ pārikṣitasya tu //
LiPur, 1, 66, 71.2 pūrorvaṃśasya rājñastu rājñaḥ pārikṣitasya tu //
LiPur, 1, 66, 72.2 gargasya hi sutaṃ bālaṃ sa rājā janamejayaḥ //
LiPur, 1, 66, 76.2 aśvamedhena rājānaṃ pāvanārthaṃ dvijottamāḥ //
LiPur, 1, 67, 12.1 dakṣiṇāyāmatho rājā yaduṃ jyeṣṭhaṃ nyayojayat /
LiPur, 1, 67, 14.2 prītimānabhavadrājā bhāram āveśya bandhuṣu //
LiPur, 1, 67, 15.1 atra gāthā mahārājñā purā gītā yayātinā /
LiPur, 1, 68, 4.1 haihayaś ca hayaścaiva rājā veṇuhayaś ca yaḥ /
LiPur, 1, 68, 12.1 jayadhvajaś ca rājāsīd āvantīnāṃ viśāṃ patiḥ /
LiPur, 1, 68, 25.1 śaśabindus tu vai rājā anvayād vratam uttamam /
LiPur, 1, 68, 34.1 rukmeṣurabhavadrājā pṛthurukmastadāśrayāt /
LiPur, 1, 68, 34.2 taistu pravrājito rājā jyāmagho 'vasadāśrame //
LiPur, 1, 68, 38.2 rājā putrasutāyāṃ tu vidvāṃsau krathakaiśikau //
LiPur, 1, 68, 46.1 devarātādabhūdrājā devarātir mahāyaśāḥ /
LiPur, 1, 68, 47.2 madhūnāṃ vaṃśakṛdrājā madhostu kuruvaṃśakaḥ //
LiPur, 1, 69, 4.1 teṣāṃ devāvṛdho rājā cacāra paramaṃ tapaḥ /
LiPur, 1, 69, 14.1 pṛthivyāṃ sarvaratnānāmasau rājābhavanmaṇiḥ /
LiPur, 1, 69, 39.1 devakasya sutā rājño jajñire tridaśopamāḥ /
LiPur, 1, 72, 52.1 agre surāṇāṃ ca gaṇeśvarāṇāṃ tadātha nandī girirājakalpam /
LiPur, 1, 72, 71.2 gajairhayaiḥ siṃhavarai rathaiś ca vṛṣairyayuste gaṇarājamukhyāḥ //
LiPur, 1, 74, 4.1 sphāṭikaṃ varuṇo rājā ādityāstāmranirmitam /
LiPur, 1, 77, 104.2 kramādāgatya loke 'smin rājā bhavati vīryavān //
LiPur, 1, 81, 53.1 devatvaṃ vā pitṛtvaṃ vā devarājatvameva ca /
LiPur, 1, 85, 139.2 gaṇānnaṃ samudāyānnaṃ rājānnaṃ ca vivarjayet //
LiPur, 1, 85, 141.1 rājapratigrahair dagdhān brāhmaṇān brahmavādinaḥ /
LiPur, 1, 85, 142.1 rājapratigraho ghoro buddhvā cādau viṣopamaḥ /
LiPur, 1, 95, 14.1 tatra tatpratikṛtaṃ tadā surairdaityarājatanayaṃ dvijottamāḥ /
LiPur, 1, 96, 125.2 coravyāghrāhisiṃhāntakṛto rājabhayeṣu ca //
LiPur, 2, 1, 23.2 śrutvā rājā samabhyetya kaliṅgo vākyamabravīt //
LiPur, 2, 1, 25.1 tacchrutvā kauśikaḥ prāha rājānaṃ sāntvayā girā /
LiPur, 2, 1, 25.2 na jihvā me mahārājan vāṇī ca mama sarvadā //
LiPur, 2, 1, 34.1 tato rājā susaṃkruddhaḥ svadeśāttānnyavāsayat /
LiPur, 2, 1, 36.1 coṣṭitaṃ tatkṣaṇe rājan brahmā prāha surādhipān /
LiPur, 2, 1, 61.1 rājñā nirastaḥ krūreṇa kaliṅgena mahīyasā /
LiPur, 2, 2, 8.2 etatte kathitaṃ rājan yanmāṃ tvaṃ paripṛcchasi //
LiPur, 2, 3, 24.1 bhuvaneśa iti khyāto rājābhūd dhārmikaḥ purā /
LiPur, 2, 3, 26.1 dattvā sa rājā viprebhyo medinīṃ pratipālayan /
LiPur, 2, 3, 29.2 tasya rājñaḥ purābhyāśe harimitra iti śrutaḥ //
LiPur, 2, 3, 33.2 tato rājñaḥ samādeśāccārāstatra samāgatāḥ //
LiPur, 2, 3, 34.2 brāhmaṇaṃ taṃ gṛhītvā te rājñe samyaṅnyavedayan //
LiPur, 2, 3, 35.1 tato rājā dvijaśreṣṭhaṃ paribhartsya sudurmatiḥ /
LiPur, 2, 3, 37.1 sa rājā sarvalokeṣu pūjyamānaḥ samantataḥ /
LiPur, 2, 4, 4.2 śṛṇu rājanyathānyāyaṃ yanmāṃ tvaṃ paripṛcchasi /
LiPur, 2, 5, 45.2 tataḥ praṇamya mudito rājā nārāyaṇaṃ prabhum /
LiPur, 2, 5, 53.2 aṃbarīṣasya rājño vai parvataśca mahāmatiḥ //
LiPur, 2, 5, 56.1 keyaṃ rājanmahābhāgā kanyā surasutopamā /
LiPur, 2, 5, 57.1 rājovāca /
LiPur, 2, 5, 59.1 anujñāpya ca rājānaṃ nārado vākyamabravīt /
LiPur, 2, 5, 60.1 parvato hi tathā prāha rājānaṃ rahasi prabhuḥ /
LiPur, 2, 5, 72.1 āgamiṣyāmi te rājan śvaḥ prabhāte gṛhaṃ tviti /
LiPur, 2, 5, 79.2 tato rājā samājñāya prāptau munivarau tadā //
LiPur, 2, 5, 82.1 kṛtvā ca nagarīṃ rājā maṇḍayāmāsa tāṃ sabhām /
LiPur, 2, 5, 88.1 tāvāgatau samīkṣyātha rājā saṃbhrāntamānasaḥ /
LiPur, 2, 5, 90.2 sutāṃ kamalapatrākṣīṃ prāha rājā yaśasvinīm //
LiPur, 2, 5, 95.2 tasthau tām āha rājāsau vatse kiṃ tvaṃ kariṣyasi //
LiPur, 2, 5, 103.2 sthitāṃ tāmāha rājāsau vatse kiṃ tvaṃ kariṣyasi //
LiPur, 2, 5, 111.1 tato rājā praṇamyāsau nāradaṃ parvataṃ tathā /
LiPur, 2, 5, 146.2 śrīmān daśaratho nāma rājā bhavati dhārmikaḥ //
LiPur, 2, 5, 153.1 aṃbarīṣaśca rājāsau paripālya ca medinīm /
LiPur, 2, 8, 27.1 rājñā kṣaṇādaho naṣṭaṃ kulaṃ tasyāśca tasya ca /
LiPur, 2, 11, 36.1 śivabhakto na yo rājā bhakto 'nyeṣu sureṣu yaḥ /
LiPur, 2, 11, 37.1 brahmādayaḥ surāḥ sarve rājānaśca maharddhikāḥ /
LiPur, 2, 22, 84.1 punastasmādihāgatya rājā bhavati dhārmikaḥ /
LiPur, 2, 24, 30.1 tasmātpariharedrājā dharmakāmārthamuktaye /
LiPur, 2, 24, 30.2 śūnye liṅge svayaṃ rājā rāṣṭraṃ caiva praṇaśyati //
LiPur, 2, 28, 14.2 rājñāṃ ṣoḍaśadānāni nandinā kathitāni ca //
LiPur, 2, 33, 9.2 bhasmāṅgibhyo 'thavā rājā sārvabhaumo bhaviṣyati //
LiPur, 2, 37, 15.2 padmaṃ vinyasya rājāsau śeṣaṃ vā kārayennṛpaḥ //
LiPur, 2, 42, 6.1 sthitvā svarge ciraṃ kālaṃ rājā gajapatirbhavet //
LiPur, 2, 50, 39.2 cīracchaṭāṃ rājadhūlīṃ gṛhasaṃmārjanasya vā //
LiPur, 2, 50, 45.2 śatruṃ rājñaḥ samālikhya gamane samavasthite //
Matsyapurāṇa
MPur, 1, 11.1 purā rājā manur nāma cīrṇavān vipulaṃ tapaḥ /
MPur, 1, 14.1 evamukto 'bravīd rājā praṇamya sa pitāmaham /
MPur, 1, 32.2 śṛṅge 'sminmama rājendra tademāṃ saṃyamiṣyasi //
MPur, 4, 6.2 yasmāttasmānna rājendra tadvicāro nṛṇāṃ śubhaḥ //
MPur, 4, 40.2 manur vai rājakanyāyāṃ naḍvalāyāṃ sa cākṣuṣaḥ //
MPur, 6, 26.2 vyaṃsaḥ kalpaśca rājendra nalo vātāpireva ca //
MPur, 8, 3.2 apāmadhīśaṃ varuṇaṃ dhanānāṃ rājñāṃ prabhuṃ vaiśravaṇaṃ ca tadvat //
MPur, 8, 8.1 suparṇamīśaṃ patatāmathāśvarājānamuccaiḥśravasaṃ cakāra /
MPur, 9, 2.2 manvantarāṇi rājendra manūnāṃ caritaṃ ca yat /
MPur, 10, 30.1 nopasargabhayaṃ kiṃcitpṛthau rājani śāsati /
MPur, 11, 47.1 ajñātasamayo rājā ilaḥ śaravaṇe purā /
MPur, 12, 1.2 athānviṣanto rājānaṃ bhrātaras tasya mānavāḥ /
MPur, 12, 7.1 ayamaśvo'pi nārītvam agādrājñā sahaiva tu /
MPur, 12, 28.1 merordakṣiṇato ye ye rājānaḥ saṃprakīrtitāḥ /
MPur, 12, 39.1 sagarastasya putro'bhūd rājā paramadhārmikaḥ /
MPur, 12, 57.1 ete vaivasvate vaṃśe rājāno bhūridakṣiṇāḥ /
MPur, 14, 14.2 tasmādrājño vasoḥ kanyā tvam avaśyaṃ bhaviṣyasi //
MPur, 15, 17.2 rājñāṃ tu pitaraste vai svargamokṣaphalapradāḥ //
MPur, 17, 66.2 tato mātāmahā rājanviśve devāstathaiva ca //
MPur, 20, 26.1 tasya rājño'bhavadbhāryā devalasyātmajā śubhā /
MPur, 20, 27.2 tayā cakāra sahitaḥ sa rājyaṃ rājanandanaḥ //
MPur, 21, 8.1 vittametatpuro rājñaḥ sa te dāsyati puṣkalam /
MPur, 21, 10.2 vṛddho'pi rājabhavanaṃ jagāmātmārthasiddhaye //
MPur, 21, 21.2 avadadrājaputro'pi sa pipīlikabhāṣitam /
MPur, 21, 24.2 tato niruttaro rājā jijñāsustatpuro hareḥ //
MPur, 21, 35.1 viṣvaksenābhidhānaṃ tu rājā rājye'bhyaṣecayat /
MPur, 21, 37.2 tatheti prāha rājā tu punastāmabhinandayan //
MPur, 23, 1.3 tadvaṃśyā ye ca rājāno babhūvuḥ kīrtivardhanāḥ //
MPur, 24, 3.1 nāma yadrājaputrīyaṃ viśrutaṃ gajavaidyakam /
MPur, 24, 3.2 rājñaḥ somasya putratvād rājaputro budhaḥ smṛtaḥ //
MPur, 24, 3.2 rājñaḥ somasya putratvād rājaputro budhaḥ smṛtaḥ //
MPur, 24, 11.2 lokaiśvaryamagādrājā saptadvīpapatistadā //
MPur, 24, 20.2 saṃtatistava rājendra yāvaccandrārkatārakam //
MPur, 24, 21.2 ityuktvāntardadhuḥ sarve rājā rājyaṃ tadanvabhūt //
MPur, 24, 39.2 jayāya prārthito rājā sahāyastvaṃ bhavasva naḥ //
MPur, 24, 55.1 yayātirnāhuṣaścāsīdrājā satyaparākramaḥ /
MPur, 24, 57.1 sa śāśvatīḥ samā rājā prajā dharmeṇa pālayan /
MPur, 24, 58.1 jarābhibhūtaḥ putrān sa rājā vacanamabravīt /
MPur, 24, 67.2 pauraveṇātha vayasā rājā yauvanamāsthitaḥ //
MPur, 25, 7.1 tatte'haṃ sampravakṣyāmi pṛcchato rājasattama /
MPur, 25, 21.1 sa gatvā tvarito rājandevaiḥ sampūjitaḥ kacaḥ /
MPur, 27, 7.2 devayānyāśca rājendra śarmiṣṭhāyāśca tatkṛte //
MPur, 27, 20.1 eṣa me dakṣiṇo rājan pāṇis tāmranakhāṅguliḥ /
MPur, 27, 36.1 vṛṣaparvaiva tadveda śakro rājā ca nāhuṣaḥ /
MPur, 29, 2.1 nādharmaścarito rājan sadyaḥ phalati gaur iva /
MPur, 29, 6.2 sthātuṃ tvadviṣaye rājanna śaknomi tvayā saha //
MPur, 29, 14.2 tatastu tvaritaḥ śukrastena rājñā samaṃ yayau /
MPur, 29, 15.2 yadi tvamīśvarastāta rājño vittasya bhārgava /
MPur, 29, 15.3 nābhijānāmi tatte'haṃ rājā vadatu māṃ svayam //
MPur, 30, 4.2 punaśca nāhuṣo rājā mṛgalipsuryadṛcchayā //
MPur, 30, 13.1 rājavadrūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca /
MPur, 30, 14.3 rājāhaṃ rājaputraśca yayātiriti viśrutaḥ //
MPur, 30, 14.3 rājāhaṃ rājaputraśca yayātiriti viśrutaḥ //
MPur, 30, 18.3 avivāhyāḥ sma rājāno devayāni pitustava //
MPur, 30, 27.2 dattāṃ vahasva pitrā māṃ tvaṃ hi rājanvṛto mayā /
MPur, 30, 29.1 śrutvaiva ca sa rājānaṃ darśayāmāsa bhārgavaḥ /
MPur, 30, 31.2 rājāyaṃ nāhuṣastāta durgame pāṇimagrahīt /
MPur, 30, 36.2 saṃpūjyā satataṃ rājanna caināṃ śayane hvaya //
MPur, 31, 9.2 rājñā putraphalaṃ deyam iti me niścitā matiḥ /
MPur, 31, 10.2 atha niṣkramya rājāsau tasminkāle yadṛcchayā /
MPur, 31, 11.2 pratyudgamyāñjaliṃ kṛtvā rājānaṃ vākyamabravīt //
MPur, 31, 13.1 rūpābhijanaśīlairhi tvaṃ rājanvettha māṃ sadā /
MPur, 31, 16.2 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājan na vivāhakāle /
MPur, 31, 18.2 rājā pramāṇaṃ bhūtānāṃ sa vinaśyenmṛṣā vadan /
MPur, 31, 19.2 samāv etau matau rājanpatiḥ sakhyāśca yaḥ patiḥ /
MPur, 31, 21.2 adharmāttrāhi māṃ rājan dharmaṃ ca pratipādaya /
MPur, 31, 22.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MPur, 31, 23.2 sā cāhaṃ ca tvayā rājan bharaṇīyāṃ bhajasva mām //
MPur, 31, 24.2 evamuktastayā rājā tathyam ityabhijajñivān /
MPur, 32, 11.2 yayātisahitā rājañjagāma haritaṃ vanam //
MPur, 32, 13.2 kasyaite dārakā rājandevaputropamāḥ śubhāḥ /
MPur, 32, 14.1 evaṃ pṛṣṭvā tu rājānaṃ kumārānparyapṛcchata /
MPur, 32, 16.3 ityuktvā sahitāstena rājānam upacakramuḥ //
MPur, 32, 17.1 nābhyanandata tānrājā devayānyās tadāntike /
MPur, 32, 21.1 yadā tvayā vṛto rājā vṛta eva tadā mayā /
MPur, 32, 23.3 rājannādyeha vatsyāmi vipriyaṃ me tvayā kṛtam //
MPur, 32, 26.1 avibruvantī kiṃcicca rājānaṃ sāśrulocanā /
MPur, 32, 29.1 trayo'syāṃ janitāḥ putrā rājñānena yayātinā /
MPur, 32, 30.1 dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha /
MPur, 32, 41.1 vayo dāsyati te putro yaḥ sa rājā bhaviṣyati /
MPur, 33, 13.2 piśitāśiṣu lokeṣu nūnaṃ rājā bhaviṣyasi //
MPur, 33, 29.1 pratipatsyāmi te rājanpāpmānaṃ jarayā saha /
MPur, 34, 3.2 dharmāviruddhānrājendro yathārhati sa eva hi //
MPur, 34, 7.1 sa rājā siṃhavikrānto yuvā viṣayagocaraḥ /
MPur, 34, 14.2 pratipede jarāṃ rājā yayātirnāhuṣastadā /
MPur, 34, 25.1 putro yastvānuvarteta sa rājā pṛthivīpatiḥ /
MPur, 34, 29.2 purātsa niryayau rājā brāhmaṇaistāpasaiḥ saha //
MPur, 35, 1.2 evaṃ sa nāhuṣo rājā yayātiḥ putramīpsitam /
MPur, 35, 5.2 rājñā vasumatā sārdhamaṣṭakena ca vīryavān /
MPur, 35, 11.1 yayātirnāhuṣo rājā pūruṃ putraṃ kanīyasam /
MPur, 35, 12.2 phalamūlāśano rājā vane'sau nyavasacciram //
MPur, 36, 1.2 svargatastu sa rājendro nyavasaddevasadmani /
MPur, 36, 4.2 yadā sa pūrustava rūpeṇa rājañjarāṃ gṛhītvā pracacāra loke /
MPur, 36, 5.4 madhye pṛthivyāstvaṃ rājā bhrātaro'nte'dhipāstava //
MPur, 37, 1.2 sarvāṇi kāryāṇi samāpya rājan gṛhānparityajya vanaṃ gato'si /
MPur, 37, 3.3 tasmāllokā hy antavantastaveme kṣīṇe puṇye patito'syadya rājan //
MPur, 37, 5.2 satāṃ sakāśe patito'si rājaṃścyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ /
MPur, 38, 3.2 avādīstvaṃ vayasāsmi pravṛddha iti vai rājann adhikaḥ kathaṃcit /
MPur, 38, 13.3 tanme rājanbrūhi sarvaṃ yathāvatkṣetrajñavadbhāṣase tvaṃ hi dharmam //
MPur, 38, 14.2 rājāhamāsaṃ tv iha sārvabhaumastato lokānmahataś cājaryaṃ vai /
MPur, 38, 20.1 etāvanme viditaṃ rājasiṃha tato bhraṣṭo'haṃ nandanātkṣīṇapuṇyaḥ /
MPur, 39, 18.3 anyāṃ yoniṃ puṇyapāpānusārāṃ hitvā dehaṃ bhajate rājasiṃha //
MPur, 39, 20.2 ākhyātametannikhilaṃ hi sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha //
MPur, 41, 1.3 ubhayordhāvato rājansūryacandramasoriva //
MPur, 41, 4.2 asāvanīśaḥ sa tathaiva rājaṃstadārjavaṃ sa samādhistadāryam //
MPur, 41, 5.2 kenādya tvaṃ tu prahito'si rājanyuvā sragvī darśanīyaḥ suvarcāḥ /
MPur, 41, 16.3 daivādeśādāpadaṃ prāpya vidvāṃścarennṛśaṃsaṃ hi na jātu rājā //
MPur, 41, 17.2 na madvidho dharmabuddhirhi rājā hy evaṃ kuryātkṛpaṇaṃ māṃ yathāttha //
MPur, 42, 3.3 krīṇīṣvaināṃs tṛṇakenāpi rājanpratigrahaste yadi samyakpraduṣṭaḥ //
MPur, 42, 4.2 na mithyāhaṃ vikrayaṃ vai smarāmi mayā kṛtaṃ śiśubhāve'pi rājan /
MPur, 42, 5.2 tāṃs tvaṃ lokānpratipadyasva rājanmayā dattānyadi neṣṭaḥ krayaste /
MPur, 42, 7.2 na tvaṃ vācā hṛdayenāpi rājan parīpsamāno māvamaṃsthā narendra /
MPur, 42, 8.2 tāṃs tvaṃ lokānpratipadyasva rājanmayā dattānyadi neṣṭaḥ krayaste /
MPur, 42, 10.2 na cedekaikaśo rājaṃllokānnaḥ pratinandasi /
MPur, 42, 15.2 ātiṣṭhasva rathaṃ rājanvikramasva vihāyasā /
MPur, 42, 20.2 rājantyetānyatha sarvāṇi rājñi śibau sthitānyapratime subuddhyā /
MPur, 42, 28.2 evaṃ rājansa mahātmā yayātiḥ svadauhitraistārito mitravaryaiḥ /
MPur, 43, 1.2 ityetacchaunakādrājā śatānīko niśamya tu /
MPur, 43, 3.1 pratigṛhya tataḥ sarvaṃ yadrājñā prahitaṃ dhanam /
MPur, 43, 11.1 vārāṇasyām abhūdrājā kathitaṃ pūrvameva tu /
MPur, 43, 16.1 pūrvaṃ bāhusahasraṃ tu sa vavre rājasattamaḥ /
MPur, 43, 20.1 daśa yajñasahasrāṇi rājñāṃ dvīpeṣu vai tadā /
MPur, 43, 21.1 sarve yajñā mahārājñas tasyāsan bhūridakṣiṇāḥ /
MPur, 43, 50.2 kārtavīryārjuno nāma rājā bāhusahasravān //
MPur, 44, 4.1 rājovāca /
MPur, 44, 16.2 svāhaputro 'bhavad rājan ruṣaṅgur vadatāṃ varaḥ //
MPur, 44, 21.2 pṛthukīrtiḥ pṛthumanā rājānaḥ śaśabindavaḥ //
MPur, 44, 27.1 aśvamedhe dadau rājā brāhmaṇebhyastu dakṣiṇām /
MPur, 44, 29.2 rukmeṣurabhavadrājā pṛthurukmastadāśrayaḥ //
MPur, 44, 33.1 aputro nyavasadrājā bhāryāmanyāṃ na vindata /
MPur, 44, 35.1 rājovāca /
MPur, 44, 43.1 devakṣatro'bhavadrājā daivarātir mahāyaśāḥ /
MPur, 44, 46.3 prajāvān eti sāyujyaṃ rājñaḥ somasya dhīmataḥ //
MPur, 44, 51.1 yajñe devāvṛdho rājā bandhūnāṃ mitravardhanaḥ /
MPur, 44, 51.2 aputrastvabhavadrājā cacāra paramaṃ tapaḥ /
MPur, 44, 55.2 jñāpayāmāsa rājānaṃ tāmiyeṣa mahāvrataḥ //
MPur, 45, 4.2 pṛthivyāṃ sarvaratnānāṃ rājā vai so 'bhavanmaṇiḥ //
MPur, 47, 55.2 hiraṇyakaśipū rājā varṣāṇāmarbudaṃ babhau //
MPur, 47, 57.1 paryāyeṇa nu rājābhūdbalirvarṣāyutaṃ punaḥ /
MPur, 47, 250.1 niḥśeṣāñchūdrarājñastu tadā sa tu kariṣyati /
MPur, 48, 9.1 pracetasaḥ putraśataṃ rājānaḥ sarva eva te /
MPur, 48, 13.2 āsīd indrasamo rājā pratiṣṭhitayaśābhavat //
MPur, 48, 22.1 titikṣurabhavadrājā pūrvasyāṃ diśi viśrutaḥ /
MPur, 48, 61.2 sa tasya rājā svāṃ bhāryāṃ sudeṣṇāṃ nāma prāhiṇot /
MPur, 48, 63.2 uvāca taṃ balī rājā dṛṣṭvā kakṣīvadādikān //
MPur, 48, 64.1 rājovāca /
MPur, 48, 91.2 tatrāṅgasya tu dāyādo rājāsīddadhivāhanaḥ //
MPur, 48, 92.1 dadhivāhanaputrastu rājā divirathaḥ smṛtaḥ /
MPur, 48, 93.2 somaḥ śukreṇa vai rājñā saha pīto mahātmanā //
MPur, 48, 101.1 bṛhadbhānustu rājendro janayāmāsa vai sutam /
MPur, 48, 103.2 ete 'ṅgasyātmajāḥ sarve rājānaḥ kīrtitā mayā /
MPur, 48, 105.2 bṛhadbhānusuto jajñe rājā nāmnā bṛhanmanāḥ /
MPur, 48, 106.1 jayadrathaṃ tu rājānaṃ yaśodevī hy ajījanat /
MPur, 49, 1.2 pūroḥ putro mahātejā rājā sa janamejayaḥ /
MPur, 49, 2.2 rājā pītāyudho nāma manasyorabhavatsutaḥ //
MPur, 49, 12.1 dauṣyantīṃ prati rājānaṃ vāgūce cāśarīriṇī /
MPur, 49, 50.2 rucirāśvaśca kāvyaśca rājā dṛḍharathastathā //
MPur, 49, 51.1 vatsaścāvartako rājā yasyaite parivatsakāḥ /
MPur, 49, 53.1 nīpā iti samākhyātā rājānaḥ sarva eva te /
MPur, 49, 66.3 tathetyuktastato rājā yamena yuyudhe ciram //
MPur, 49, 73.1 mahāpauravaputrastu rājā rukmarathaḥ smṛtaḥ /
MPur, 49, 74.2 sumaterapi dharmātmā rājā saṃnatimānapi //
MPur, 50, 3.1 mudgalaśca jayaścaiva rājā bṛhadiṣustathā /
MPur, 50, 14.2 rājā caidyavaro nāma maitreyasya sutaḥ smṛtaḥ //
MPur, 50, 24.2 cyavanastasya putrastu rājā dharmārthatattvavit //
MPur, 50, 30.1 puṇyaḥ puṇyavataścaiva rājā satyadhṛtistataḥ /
MPur, 50, 31.1 sarvasya sambhavaḥ putrastasmādrājā bṛhadrathaḥ /
MPur, 50, 35.1 surathasya tu dāyādo vīro rājā vidūrathaḥ /
MPur, 50, 40.3 ko doṣo rājaputrasya prajābhiḥ samudāhṛtaḥ //
MPur, 50, 42.1 śaṃtanustvabhavadrājā vidvānsa vai mahābhiṣak /
MPur, 50, 83.1 sukhīvalasutaścāpi bhāvī rājā pariṣṇavaḥ /
MPur, 50, 86.2 bhaviṣyate codayanād vīge rājā vahīnaraḥ //
MPur, 50, 88.3 kṣemakaṃ prāpya rājānaṃ saṃsthāsyati kalau yuge //
MPur, 58, 4.2 śṛṇu rājan mahābāho taḍāgādiṣu yo vidhiḥ /
MPur, 58, 36.3 gāyeyuḥ sāmagā rājanpaścimaṃ dvāramāśritāḥ //
MPur, 58, 48.2 dakṣiṇā rājaśārdūla varuṇakṣmāpaṇaṃ tataḥ //
MPur, 59, 18.2 so'pi svarge vasedrājanyāvadindrāyutatrayam //
MPur, 60, 45.3 na viyukto bhavedrājannavārbudaśatatrayam //
MPur, 66, 3.2 samyakpṛṣṭaṃ tvayā rājañchṛṇu sārasvataṃ vratam /
MPur, 70, 29.1 rājānaḥ svāminastulyāḥ sutā vāpi ca tatsamāḥ /
MPur, 72, 18.2 saṃjātas tatkṣaṇādrājan grahatvam agamatpunaḥ //
MPur, 72, 44.3 tvaṃ cāpi rājankuru sarvametadyato'kṣayaṃ vedavido vadanti //
MPur, 83, 45.3 dharmakṣaye rājarājyamāpnotīha na saṃśayaḥ //
MPur, 88, 5.2 rudraloke vasetkalpaṃ tato rājā bhavediha //
MPur, 92, 20.1 rājñastasyāgryamahiṣī prāṇebhyo'pi garīyasī /
MPur, 92, 21.3 vismayenāvṛto rājā vasiṣṭhamṛṣisattamam //
MPur, 92, 22.1 rājovāca /
MPur, 93, 38.1 ā vo rājeti rudrasya balihomaṃ samācaret /
MPur, 93, 56.2 astrāṇi sarvaśastrāṇi rājāno vāhanāni ca //
MPur, 100, 1.2 purā rathaṃtare kalpe rājāsītpuṣpavāhanaḥ /
MPur, 100, 7.2 tadātmanaḥ sarvamavekṣya rājā muhurmuhur vismayamāsasāda /
MPur, 100, 34.2 rājā yathoktaṃ ca punarakarotpuṣpavāhanaḥ //
MPur, 101, 22.1 janmāyutaṃ sa rājā syāttataḥ śivapuraṃ vrajet /
MPur, 101, 34.2 rājā bhavati kalpānte dhṛtivratamidaṃ smṛtam //
MPur, 101, 43.1 gaurīloke vasetkalpaṃ tato rājā bhavediha /
MPur, 101, 45.2 bhūtvā viṣāde kalpaṃ sthitvā rājā bhavediha /
MPur, 101, 78.2 divi kalpamuṣitveha rājā syātpavanaṃ vratam //
MPur, 103, 2.2 etasminnantare rājā kuntīputro yudhiṣṭhiraḥ //
MPur, 103, 3.2 āsītsuyodhano rājā ekādaśacamūpatiḥ //
MPur, 103, 5.2 duryodhanaṃ ca rājānaṃ putrabhrātṛsamanvitam //
MPur, 103, 6.1 rājāno nihatāḥ sarve ye cānye śūramāninaḥ /
MPur, 103, 7.1 dhik kaṣṭamiti saṃcitya rājā vaiklavyabhāgataḥ /
MPur, 103, 8.1 labdhasaṃjño yadā rājā cintayansa punaḥ punaḥ /
MPur, 103, 15.1 dvārapālo'pi taṃ dṛṣṭvā rājñaḥ kathitavāndrutam /
MPur, 103, 19.2 ākhyāhi tvaritaṃ rājankimarthaṃ ruditaṃ tvayā /
MPur, 103, 21.2 śṛṇu rājan mahābāho kṣatradharmavyavasthitam /
MPur, 103, 22.1 kiṃ punā rājadharmeṇa kṣatriyasya viśeṣataḥ /
MPur, 103, 23.1 tato yudhiṣṭhiro rājā praṇamya śirasā munim /
MPur, 103, 25.2 śṛṇu rājan mahābāho sarvapātakanāśanam /
MPur, 104, 7.2 na śakyāḥ kathituṃ rājanbahuvarṣaśatairapi /
MPur, 104, 13.1 pañca kuṇḍāni rājendra teṣāṃ madhye tu jāhnavī /
MPur, 104, 20.3 tadupaspṛśya rājendra svargalokamupāsate //
MPur, 105, 1.2 śṛṇu rājanprayāgasya māhātmyaṃ punareva tu /
MPur, 106, 3.2 kathayiṣyāmi te rājaṃstīrthayātrāvidhikramam /
MPur, 106, 15.1 tato gaccheta rājendra prayāgaṃ saṃstuvaṃśca yat /
MPur, 106, 19.2 prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam /
MPur, 107, 1.2 śṛṇu rājanprayāgasya māhātmyaṃ punareva tu /
MPur, 107, 5.3 bahuvarṣasahasrāṇi svargaṃ rājendra bhuñjati //
MPur, 107, 14.2 paribhraṣṭastu rājendra samṛddhe jāyate kule //
MPur, 107, 16.1 paribhraṣṭastu rājendra so'gnihotrī bhavennaraḥ /
MPur, 107, 18.2 tasmādapi paribhraṣṭo rājā bhavati dhārmikaḥ //
MPur, 108, 3.2 śṛṇu rājanprayāge tu anāśakaphalaṃ vibho /
MPur, 108, 5.1 kulāni tārayedrājandaśa pūrvāndaśāparān /
MPur, 108, 8.2 śṛṇu rājanmahāvīra yaduktaṃ brahmayoninā /
MPur, 108, 11.1 evaṃ jñātvā tu rājendra sadā sevāparo bhavet /
MPur, 108, 14.2 śṛṇu rājanmahāguhyaṃ sarvapāpapraṇāśanam /
MPur, 109, 2.2 snānamātreṇa rājendra puruṣāṃstārayecchatam /
MPur, 109, 20.2 śṛṇu rājan mahābāho yathoktakaraṇaṃ mahīm /
MPur, 110, 1.2 śṛṇu rājanprayāgasya māhātmyaṃ punareva tu /
MPur, 110, 6.2 prayāgaṃ rājaśārdūla kalāṃ nārhati ṣoḍaśīm //
MPur, 111, 2.2 śṛṇu rājanprayāge tu proktaṃ sarvamidaṃ jagat /
MPur, 111, 14.3 svarājyaṃ kuru rājendra bhrātṛbhiḥ sahito'nagha //
MPur, 112, 8.2 svayaṃ prāpsyasi rājendra svargalokaṃ na saṃśayaḥ //
MPur, 112, 17.2 punardrakṣyasi rājendra yajamāno viśeṣataḥ //
MPur, 113, 18.1 ete parvatarājānaḥ siddhacāraṇasevitāḥ /
MPur, 113, 39.1 merustu śuśubhe divyo rājavatsa tu veṣṭitaḥ /
MPur, 115, 4.1 kena karmavipākena sa tu rājā purūravāḥ /
MPur, 115, 6.2 śṛṇu karmavipākena yena rājā purūravāḥ /
MPur, 115, 7.1 atīte janmani purā yo'yaṃ rājā purūravāḥ /
MPur, 115, 8.1 cākṣuṣasyānvaye rājā cākṣuṣasyāntare manoḥ /
MPur, 115, 11.1 sa tu madrapatī rājā yastu nāmnā purūravāḥ /
MPur, 115, 16.1 tasya rājaguṇaiḥ sarvaiḥ samupetasya bhūpateḥ /
MPur, 115, 21.0 tuhinasadṛśahaimavarṇapuñjāṃ tuhinayaśāḥ saritaṃ dadarśa rājā //
MPur, 116, 13.2 madhyāhnasamaye rājankrīḍantyapsarasāṃ gaṇāḥ //
MPur, 116, 21.2 sa tāṃ paśyanyayau rājā satāmīpsitakāmadām //
MPur, 118, 63.1 kvacidrājanmahiṣyaśca kvacidājāśca sarvaśaḥ /
MPur, 118, 67.1 tatrāsti rājañchikharaṃ parvatendrasya pāṇḍuram /
MPur, 119, 20.1 pramāṇena tathā sā ca dve ca rājandhanuḥśate /
MPur, 119, 21.2 pradeśaḥ sa tu rājendra dvīpe tasminmanohare //
MPur, 119, 22.1 tathā puṣkariṇī ramyā tasminrājañśilātale /
MPur, 119, 23.1 ākāśapratimā rājaṃścaturasrā manoharā /
MPur, 119, 45.1 evaṃ sa rājā tapasi prasaktaḥ sampūjayandevavaraṃ sadaiva /
MPur, 120, 23.1 kvacic ca dadṛśe rājā latāgṛhagatāḥ striyaḥ /
MPur, 120, 32.2 rājansadopanṛtyanti nānāvādyapuraḥsarāḥ //
MPur, 120, 35.2 tapastepe mahārājankeśavārpitamānasaḥ //
MPur, 120, 36.2 rājansvargopamaṃ deśamimaṃ prāpto'syariṃdama //
MPur, 120, 38.1 rājovāca /
MPur, 120, 39.1 evamastvityathoktastaiḥ sa tu rājā purūravāḥ /
MPur, 120, 40.2 tutoṣa sa jano rājñastasyālaulyena karmaṇā //
MPur, 120, 42.1 phālgunāmalapakṣānte rājā svapne purūravāḥ /
MPur, 120, 43.2 tena rājansamāgamya kṛtakṛtyo bhaviṣyasi //
MPur, 120, 45.2 dadarśātriṃ muniṃ rājā pratyakṣaṃ tapasāṃ nidhim //
MPur, 120, 48.1 kṛtadevārcano rājā tathā hutahutāśanaḥ /
MPur, 121, 3.1 apsaro'nugupto rājā modate hyalakādhipaḥ /
MPur, 121, 26.1 ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ /
MPur, 130, 27.2 diteḥ sutā daivatarājavairiṇaḥ sahasraśaḥ prāpuranantavikramāḥ //
MPur, 131, 32.1 yadi vo'haṃ kṣamo rājā yadidaṃ vettha ceddhitam /
MPur, 131, 50.2 jagadbabhūvāmararājaduṣṭair abhidrutaṃ sasyamivālivṛndaiḥ //
MPur, 134, 31.2 yuvatijanaviṣaṇṇamānasaṃ tattripurapuraṃ sahasā viveśa rājā //
MPur, 135, 27.2 niruddhā gajarājāno yathā kesariyūthapaiḥ //
MPur, 143, 26.2 dharmāṇāṃ saṃśayachettā rājā vasuradhogataḥ //
MPur, 144, 40.1 rājānaḥ śūdrabhūyiṣṭhāḥ pāṣaṇḍānāṃ pravṛttayaḥ /
MPur, 144, 43.1 yajante hyaśvamedhaistu rājānaḥ śūdrayonayaḥ /
MPur, 144, 54.1 sa hatvā sarvaśaścaiva rājānaḥ śūdrayonayaḥ /
MPur, 145, 95.2 śṛṅgī ca śaṅkhapāc caiva rājā vaiśravaṇastathā //
MPur, 145, 114.2 manurvaivasvataścaiva ailo rājā purūravāḥ //
MPur, 147, 16.2 uvāca daityarājānaṃ prasannaścaturānanaḥ //
MPur, 148, 15.2 prāpya taṃ śailarājānaṃ sa gireḥ kandarasthitam /
MPur, 148, 86.2 rājabhiḥ sahitāstasthurgandharvā hemabhūṣaṇāḥ //
MPur, 150, 118.1 kujambho'dhāvata kṣiptaṃ rakṣorājabalaṃ prati /
MPur, 150, 144.2 rājā cāntarito'smākaṃ tārako lokamārakaḥ //
MPur, 154, 48.2 tapasaḥ sāṃprataṃ rājā trailokyadahanātmakāt //
MPur, 154, 76.2 ākrāntirūrjitākārā rājabhiśca mahābhujaiḥ //
MPur, 154, 124.2 munirapyadrirājānamapṛcchatkuśalaṃ tadā //
MPur, 154, 300.3 sakhībhyāmanuyātā tu niyatā nagarājajā //
MPur, 154, 337.1 tathā vaiśravaṇo rājā sarvārthamatimānvibhuḥ /
MPur, 158, 15.1 sitasaṭāpaṭaloddhatakaṃdharābharamahāmṛgarājarathasthitā /
MPur, 159, 26.2 tasyāhaṃ śāsakaste'dya rājāsmi bhuvanatraye //
MPur, 160, 33.1 bālānāṃ vyādhijuṣṭānāṃ rājadvāraṃ ca sevatām /
MPur, 161, 76.2 upatiṣṭhanti rājānaṃ hiraṇyakaśipuṃ prabhum //
MPur, 165, 3.1 viprāḥ sthitā dharmaparā rājavṛttau sthitā nṛpāḥ /
MPur, 171, 64.1 tadā vai pauṣkaro rājanprādurbhāvo mahātmanaḥ /
MPur, 171, 68.1 rājā ca labhate rājyamadhanaścottamaṃ dhanam /
MPur, 172, 2.2 saṃpratyatītānbhavyāṃśca śṛṇu rājanyathātatham //
MPur, 174, 17.1 rājarājeśvaraḥ śrīmāngadāpāṇiradṛśyata /
MPur, 174, 17.1 rājarājeśvaraḥ śrīmāngadāpāṇiradṛśyata /
MPur, 174, 18.1 sa rājarājaḥ śuśubhe yuddhārthī naravāhanaḥ /
MPur, 174, 49.2 dvijarājaparikṣiptaṃ devarājavirājitam //
Meghadūta
Megh, Pūrvameghaḥ, 35.1 pradyotasya priyaduhitaraṃ vatsarājo 'tra jahre haimaṃ tāladrumavanam abhūd atra tasyaiva rājñaḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 24.1 yajvānaḥ ke ca rājānaḥ ke ca siddhiṃ parāṃ gatāḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 2.2 draṣṭā ca vyavahārāṇāṃ rājā daṇḍadharaḥ kṛtaḥ //
NāSmṛ, 1, 1, 10.1 dharmaś ca vyavahāraś ca caritraṃ rājaśāsanam /
NāSmṛ, 1, 1, 11.2 caritraṃ pustakaraṇe rājājñāyāṃ tu śāsanam //
NāSmṛ, 1, 1, 13.1 kartṝn atho sākṣiṇaś ca sabhyān rājānam eva ca /
NāSmṛ, 1, 1, 15.1 rājā sapuruṣaḥ sabhyāḥ śāstraṃ gaṇakalekhakau /
NāSmṛ, 1, 1, 25.1 tatra śiṣṭaṃ chalaṃ rājā marṣayed dharmasādhanaḥ /
NāSmṛ, 1, 1, 26.1 dharmeṇoddharato rājño vyavahārān kṛtātmanaḥ /
NāSmṛ, 1, 1, 28.1 tasmād dharmāsanaṃ prāpya rājā vigatamatsaraḥ /
NāSmṛ, 1, 1, 40.1 anāvedya tu yo rājñe saṃdigdhe 'rthe pravartate /
NāSmṛ, 1, 1, 45.2 abhiyuktas tathānyena rājakāryodyatas tathā //
NāSmṛ, 1, 1, 52.2 vineyaḥ sa bhaved rājñā hīna eva sa vādataḥ //
NāSmṛ, 1, 1, 58.2 sabhyo 'sabhyaḥ sa vijñeyas taṃ rājā vinayed bhṛśam //
NāSmṛ, 1, 1, 59.1 kiṃtu rājñā viśeṣeṇa svadharmam anurakṣatā /
NāSmṛ, 1, 1, 61.1 ataḥ parīkṣyam ubhayam etad rājñā viśeṣataḥ /
NāSmṛ, 1, 1, 65.1 evaṃ paśyan sadā rājā vyavahārān samāhitaḥ /
NāSmṛ, 1, 2, 35.2 pāduketi rājoktaṃ tad ākrāman vadham arhati //
NāSmṛ, 1, 2, 37.2 teṣāṃ jihvāṃ samutkṛtya rājā śūle vidhāpayet //
NāSmṛ, 1, 2, 38.2 rājñe kuryāt pūrvam āvedanaṃ yas tasya jñeyaḥ pūrvapakṣaḥ vidhijñaiḥ //
NāSmṛ, 1, 2, 43.1 sabhair eva jitaḥ paścād rājñā śāsyaḥ svaśāstrataḥ /
NāSmṛ, 1, 3, 3.1 rājā tu dhārmikān sabhyān niyuñjyāt suparīkṣitān /
NāSmṛ, 1, 3, 5.2 saha sadbhir ato rājā vyavahārān viśodhayet //
NāSmṛ, 1, 3, 11.2 pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati //
NāSmṛ, 1, 3, 12.1 rājā bhavaty anenās tu mucyante ca sabhāsadaḥ /
NāSmṛ, 2, 1, 23.2 putraḥ patyur abhāve vā rājā vā patiputrayoḥ //
NāSmṛ, 2, 1, 28.1 trayaḥ svatantrā loke 'smin rājācāryas tathaiva ca /
NāSmṛ, 2, 1, 63.2 mārge punar avasthāpya rājñā daṇḍena bhūyasā //
NāSmṛ, 2, 1, 73.2 rājasvaṃ śrotriyasvaṃ ca nopabhogena jīryate //
NāSmṛ, 2, 1, 110.2 vinaṣṭe mūlanāśaḥ syād daivarājakṛtād ṛte //
NāSmṛ, 2, 1, 113.2 rājñā dāpayitavyaḥ syād gṛhītvāṃśaṃ tu viṃśakam //
NāSmṛ, 2, 1, 131.2 grāmaś ca prāḍvivākaś ca rājā ca vyavahāriṇām //
NāSmṛ, 2, 1, 142.1 rājñā parigṛhīteṣu sākṣiṣv ekārthaniścaye /
NāSmṛ, 2, 1, 167.2 kuhakaḥ pratyavasitas taskaro rājapūruṣaḥ //
NāSmṛ, 2, 2, 4.2 daṇḍyaḥ sa rājñā dāpyaś ca naṣṭe dāpyaś ca tatsamam //
NāSmṛ, 2, 2, 6.2 daivarājakṛte tadvan na cet taj jihmakāritam //
NāSmṛ, 2, 3, 6.1 daivataskararājotthe vyasane samupasthite /
NāSmṛ, 2, 3, 12.2 na tad vyatihared rājñāṃ balir eṣa prakalpitaḥ //
NāSmṛ, 2, 3, 14.2 rājāsya bhāṇḍaṃ tad rakṣet yāvad dāyādadarśanam //
NāSmṛ, 2, 3, 16.2 rājā tad ātmasātkuryād evaṃ dharmo na hīyate //
NāSmṛ, 2, 5, 13.2 anuśāsyātha viśvāsyaḥ śāsyo rājñānyathā guruḥ //
NāSmṛ, 2, 5, 33.1 rājña eva tu dāsaḥ syāt pravrajyāvasito naraḥ /
NāSmṛ, 2, 5, 36.2 rājñā mokṣayitavyās te dāsatvaṃ teṣu neṣyate //
NāSmṛ, 2, 6, 10.2 dāpyo yat tatra naṣṭaṃ syād daivarājakṛtād ṛte //
NāSmṛ, 2, 6, 14.2 voḍhum arhati gopas tāṃ vinayaṃ cāpi rājani //
NāSmṛ, 2, 7, 5.2 dadyād daṇḍaṃ tathā rājñe vidhir asvāmivikraye //
NāSmṛ, 2, 7, 6.1 pareṇa nihitaṃ labdhvā rājany upaharen nidhim /
NāSmṛ, 2, 7, 6.2 rājagāmī nidhiḥ sarvaḥ sarveṣāṃ brāhmaṇād ṛte //
NāSmṛ, 2, 7, 7.1 brāhmaṇo 'pi nidhiṃ labdhvā kṣipraṃ rājñe nivedayet /
NāSmṛ, 2, 7, 8.1 svam apy arthaṃ tathā naṣṭaṃ labdhvā rājñe nivedayet /
NāSmṛ, 2, 10, 2.2 saṃrakṣet samayaṃ rājā durge janapade tathā //
NāSmṛ, 2, 10, 4.1 pratikūlaṃ ca yad rājñaḥ prakṛtyavamataṃ ca yat /
NāSmṛ, 2, 10, 5.2 parasparopaghātaṃ ca teṣāṃ rājā na marṣayet //
NāSmṛ, 2, 10, 7.2 pravṛttam api tad rājā śreyaskāmo nivartayet //
NāSmṛ, 2, 11, 7.2 sarve pṛthak pṛthag daṇḍyā rājñā madhyamasāhasam //
NāSmṛ, 2, 11, 11.2 tadā rājā dvayoḥ sīmām uddhared iṣṭataḥ svayam //
NāSmṛ, 2, 11, 18.2 rājānam āmantrya tataḥ prakuryāt setukarma tat //
NāSmṛ, 2, 11, 24.2 rājaprasādād anyatra na tadbhogaḥ paraṃ nayet //
NāSmṛ, 2, 11, 32.1 rājagrāhagṛhīto vā vajrāśanihato 'pi vā /
NāSmṛ, 2, 11, 37.2 tasmāt tan nākṣiped rājā taddhi mūlaṃ kuṭumbinām //
NāSmṛ, 2, 11, 38.1 vṛddhe janapade rājño dharmaḥ kośaś ca vardhate /
NāSmṛ, 2, 12, 22.1 yadā tu naiva kaścit syāt kanyā rājānam āvrajet /
NāSmṛ, 2, 12, 32.2 aduṣṭaś ced varo rājñā sa daṇḍyas tatra coravat //
NāSmṛ, 2, 12, 76.1 agamyāgāminaḥ śāsti daṇḍo rājñā pracoditaḥ /
NāSmṛ, 2, 12, 86.1 avidyamāne tu gurau rājño vācyaḥ kulakṣayaḥ /
NāSmṛ, 2, 12, 88.2 vineyau subhṛśaṃ rājñā kilbiṣī syād anigrahāt //
NāSmṛ, 2, 12, 89.2 dampatī vivadeyātāṃ na jñātiṣu na rājani //
NāSmṛ, 2, 12, 95.2 tyajan bhāryām avasthāpyo rājñā daṇḍena bhūyasā //
NāSmṛ, 2, 12, 117.1 rājñā parīkṣyaṃ na yathā jāyate varṇasaṃkaraḥ /
NāSmṛ, 2, 12, 117.2 tasmād rājñā viśeṣeṇa trayī rakṣyā tu saṃkarāt //
NāSmṛ, 2, 13, 29.1 pakṣadvayāvasāne tu rājā bhartā smṛtaḥ striyāḥ /
NāSmṛ, 2, 13, 48.2 tataḥ sajātyāḥ sarveṣām abhāve rājagāmi tat //
NāSmṛ, 2, 13, 49.1 anyatra brāhmaṇāt kiṃtu rājā dharmaparāyaṇaḥ /
NāSmṛ, 2, 14, 15.2 devabrāhmaṇarājñāṃ ca dravyaṃ vijñeyam uttamam //
NāSmṛ, 2, 14, 26.1 steneṣv alabhyamāneṣu rājā dadyāt svakād dhanāt /
NāSmṛ, 2, 15/16, 15.2 api tān ghātayed rājā nārthadaṇḍena daṇḍayet //
NāSmṛ, 2, 15/16, 19.2 tathyenāpi bruvan dāpyo rājñā kārṣāpaṇāvaram //
NāSmṛ, 2, 15/16, 20.2 na rājñā dhṛtadaṇḍaṃ ca daṇḍabhāk tadvyatikramāt //
NāSmṛ, 2, 15/16, 21.2 brāhmaṇaś caiva rājā ca tau hīdaṃ bibhṛto jagat //
NāSmṛ, 2, 15/16, 29.1 upakruśya tu rājānaṃ vartmani sve vyavasthitam /
NāSmṛ, 2, 15/16, 30.1 rājani prahared yas tu kṛtāgasy api durmatiḥ /
NāSmṛ, 2, 18, 1.2 rājñām ājñāpratīghātas tatkarmakaraṇaṃ tathā //
NāSmṛ, 2, 18, 5.1 rājā tv avahitaḥ sarvān āśramān paripālayet /
NāSmṛ, 2, 18, 7.2 prasamīkṣyātmano rājā daṇḍaṃ daṇḍyeṣu pātayet //
NāSmṛ, 2, 18, 8.2 na tat pravartayed rājā pravṛttaṃ ca nivartayet //
NāSmṛ, 2, 18, 9.1 nyāyāpetaṃ yad anyena rājñājñānakṛtaṃ ca yat /
NāSmṛ, 2, 18, 10.1 rājñā pravartitān dharmān yo naro nānupālayet /
NāSmṛ, 2, 18, 10.2 daṇḍyaḥ sa pāpo vadhyaś ca lopayan rājaśāsanam //
NāSmṛ, 2, 18, 12.2 sarvasvaharaṇe 'py etān na rājā hartum arhati //
NāSmṛ, 2, 18, 14.1 yadi rājā na sarveṣāṃ varṇānāṃ daṇḍadhāraṇam /
NāSmṛ, 2, 18, 16.1 rājānaś cen nābhaviṣyan pṛthivyāṃ daṇḍadhāraṇam /
NāSmṛ, 2, 18, 17.2 eṣa dharmaḥ smṛto rājñām arthaś cāmitrapīḍanāt //
NāSmṛ, 2, 18, 18.2 na lipyate tathā rājā daṇḍaṃ daṇḍyeṣu pātayan //
NāSmṛ, 2, 18, 20.1 rājā nāma caraty eṣa bhūmau sākṣāt sahasradṛk /
NāSmṛ, 2, 18, 21.2 yad eva rājā kurute tat pramāṇam iti sthitiḥ //
NāSmṛ, 2, 18, 23.1 tapaḥkrītāḥ prajā rājñā prabhur āsāṃ tato nṛpaḥ /
NāSmṛ, 2, 18, 24.1 pañca rūpāṇi rājāno dhārayanty amitaujasaḥ /
NāSmṛ, 2, 18, 26.2 abhiyāti parān rājā tadendraḥ sa udāhṛtaḥ //
NāSmṛ, 2, 18, 32.1 brāhmaṇān upaseveta nityaṃ rājā samāhitaḥ /
NāSmṛ, 2, 18, 33.1 brāhmaṇasyāparīhāro rājanyāsanam agrataḥ /
NāSmṛ, 2, 18, 39.2 śreyān pratigraho rājñāṃ anyeṣāṃ brāhmaṇād ṛte //
NāSmṛ, 2, 18, 40.1 brāhmaṇaś caiva rājā ca dvāvapyetau dhṛtavratau /
NāSmṛ, 2, 18, 42.2 samudre samatāṃ yāti tadvad rājño dhanāgamaḥ //
NāSmṛ, 2, 18, 43.2 evam evāgamā sarve śuddhim āyānti rājasu //
NāSmṛ, 2, 18, 44.2 tad rājñāpy anumantavyam eṣa dharmaḥ sanātanaḥ //
NāSmṛ, 2, 18, 49.2 śuciś caivāśuciḥ sadyaḥ kathaṃ rājā na daivatam //
NāSmṛ, 2, 18, 50.1 vidur ya eva devatvaṃ rājño hy amitatejasaḥ /
NāSmṛ, 2, 18, 51.2 hiraṇyaṃ sarpir āditya āpo rājā tathāṣṭamaḥ //
NāSmṛ, 2, 19, 13.1 na tv ahoḍhānvitāś caurā rājñā vadhyā hyanāgamāḥ /
NāSmṛ, 2, 19, 25.1 gṛhe vai muṣite rājā cauragrāhāṃs tu dāpayet /
NāSmṛ, 2, 19, 46.1 na mitrakāraṇād rājñā vipulād vā dhanāgamāt /
NāSmṛ, 2, 19, 49.1 sarvasvaṃ vā hared rājā caturthaṃ vāvaśeṣayet /
NāSmṛ, 2, 19, 53.1 rājā stenena gantavyo muktakeśena dhāvatā /
NāSmṛ, 2, 19, 54.2 rājānaṃ tat spṛśed ena utsṛjantaṃ sakilbiṣam //
NāSmṛ, 2, 19, 55.1 rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
NāSmṛ, 2, 19, 56.2 aśāsanāt tu tad rājā stenasyāpnoti kilbiṣam //
NāSmṛ, 2, 19, 57.1 gurur ātmavatāṃ śāstā śāstā rājā durātmanām /
NāSmṛ, 2, 19, 69.1 vārttāṃ trayīṃ cāpy atha daṇḍanītim rājānuvartet saṃtatāpramattaḥ /
NāSmṛ, 2, 20, 35.2 mahādoṣavate deyaṃ rājñā tattvabubhutsayā //
NāSmṛ, 2, 20, 39.2 viśuddham iti taṃ jñātvā rājā satkṛtya mokṣayet //
NāSmṛ, 2, 20, 46.2 dadyād rājābhiyuktānāṃ pretya ceha ca nandati //
Nāṭyaśāstra
NāṭŚ, 1, 118.2 devānāmasurāṇāṃ ca rājñāmatha kuṭumbinām /
NāṭŚ, 2, 46.1 madhuparkastathā rājñe kartṛbhyaśca guḍaudanam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 131.2 gobrāhmaṇārthe 'vacanaṃ hinasti na strīṣu rājan na vivāhakāle /
PABh zu PāśupSūtra, 1, 9, 142.0 tadyathā krayāvakrayasaṃvyavahārā rājakulasaṃvyavahāraśceti //
PABh zu PāśupSūtra, 1, 34, 5.0 rājakośavat kuṭumbidravyavat //
PABh zu PāśupSūtra, 3, 5.1, 8.0 sa paribhavo daridrapuruṣarājābhiṣeka iva draṣṭavyaḥ //
PABh zu PāśupSūtra, 4, 10, 1.0 atra devatānāṃ rājā indraḥ //
PABh zu PāśupSūtra, 5, 39, 33.0 rājapuṣṭakādivat //
Suśrutasaṃhitā
Su, Sū., 5, 26.2 prajñāṃ te varuṇo rājā samudro nābhimaṇḍalam //
Su, Sū., 8, 5.1 teṣāmatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipattraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ gṛhṇīyāt //
Su, Sū., 10, 3.1 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā śucinā śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā //
Su, Sū., 10, 8.2 tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadurbalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānām anātmavatām anāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti //
Su, Sū., 26, 23.2 viśliṣṭaṃ vetti yaḥ śalyaṃ sa rājñaḥ kartumarhati //
Su, Sū., 32, 7.2 sādhyāsādhyaparīkṣāyāṃ sa rājñaḥ saṃmato bhavet //
Su, Sū., 34, 12.1 skandhāvāre ca mahati rājagehād anantaram /
Su, Sū., 46, 487.1 bhuktvā rājavadāsīta yāvadannaklamo gataḥ /
Su, Śār., 3, 22.1 rājasaṃdarśane yasyā daurhṛdaṃ jāyate striyāḥ /
Su, Cik., 3, 66.2 rājārhametat kartavyaṃ rājñām eva vicakṣaṇaiḥ //
Su, Cik., 3, 66.2 rājārhametat kartavyaṃ rājñām eva vicakṣaṇaiḥ //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 15, 39.1 rājñāmetaddhi kartavyaṃ rājamātrāśca ye narāḥ /
Su, Cik., 15, 39.1 rājñāmetaddhi kartavyaṃ rājamātrāśca ye narāḥ /
Su, Cik., 24, 90.1 na rājadviṣṭaparuṣapaiśunyānṛtāni vadet na devabrāhmaṇapitṛparivādāṃśca na narendradviṣṭonmattapatitakṣudranīcānupāsīta //
Su, Cik., 25, 42.1 rājñāmetadyoṣitāṃ cāpi nityaṃ kuryādvaidyastatsamānāṃ nṛṇāṃ ca /
Su, Cik., 31, 44.2 rājñe rājasamebhyo vā deyametadghṛtottamam //
Su, Cik., 31, 44.2 rājñe rājasamebhyo vā deyametadghṛtottamam //
Su, Cik., 38, 111.2 yāpanānāmayaṃ rājā bastirmustādiko mataḥ //
Su, Ka., 1, 7.2 na viśvasyāttato rājā kadācid api kasyacit //
Su, Ka., 1, 33.2 saṃnikṛṣṭāṃstataḥ kuryādrājñastān mṛgapakṣiṇaḥ //
Su, Ka., 3, 6.2 rājño 'rideśe ripavastṛṇāmbumārgānnadhūmaśvasanān viṣeṇa /
Su, Ka., 6, 26.2 rājāgadānāṃ sarveṣāṃ rājño haste bhavet sadā //
Su, Ka., 6, 26.2 rājāgadānāṃ sarveṣāṃ rājño haste bhavet sadā //
Su, Utt., 18, 84.2 rājārhānyañjanāgryāṇi nibodhemānyataḥ param //
Su, Utt., 18, 92.3 sahasrapākavat pūjāṃ kṛtvā rājñaḥ prayojayet //
Su, Utt., 39, 10.2 ataḥ sarvavikārāṇāmayaṃ rājā prakīrtitaḥ //
Su, Utt., 41, 5.1 rājñaścandramaso yasmādabhūdeṣa kilāmayaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 2.5 yathā rājā sadodyuktaḥ prajāpālane duṣṭanigrahe śiṣṭānāṃ sukham utpādayati duṣṭānāṃ duḥkhaṃ mohaṃ caivaṃ rajaḥ sattvatamasor vṛttiṃ janayati /
SKBh zu SāṃKār, 42.2, 1.10 yathā rājā svarāṣṭre vibhutvād yad yad icchati tat tat karotīti tathā prakṛteḥ sarvatra vibhutvayogānnimittanaimittikaprasaṅgena vyavatiṣṭhate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.7 vyavadhānād yathā kuḍyādivyavahitaṃ rājadārādi na paśyati /
Tantrākhyāyikā
TAkhy, 1, 87.1 atha tasyā bhartā nāpito rājakulāt pratyūṣasy āgatya tāṃ bhāryām āha //
TAkhy, 1, 89.1 rājakule karma kartavyam iti //
TAkhy, 1, 95.1 tathābhyāgatai rājapuruṣaiḥ pratyakṣadarśanāṃ tāṃ dṛṣṭvā virūpāṃ kīlapārṣṇilaguḍair atīva hataṃ paścād bāhubandhaś ca tayā saha dharmasthānam upanīto nāpitaḥ //
TAkhy, 1, 168.1 atha vāyasaḥ suvarṇasūtrānveṣī rājagṛhaṃ prāyāt //
TAkhy, 1, 212.1 asti kasyacid rājñaḥ sarvaguṇopetam ananyasadṛśaṃ śayanam //
TAkhy, 1, 241.1 atha matkuṇaś cakitatvād rājavacanaṃ śrutvā śayanād avatīrya anyad vivaram āśritaḥ //
TAkhy, 1, 591.1 adhunāvaśyaṃ rājavaśāt samarpitavyam //
TAkhy, 2, 349.1 tataś ca vyādhair durātmabhir jīvagrāhaṃ gṛhītvā krīḍārthaṃ rājaputrāyopanītaḥ //
TAkhy, 2, 352.1 athāntaḥpurikājanasya rājakumārāṇāṃ ca hastāddhastaṃ ca kautukaparatayā grīvānayanakaracaraṇakarṇāvakarṣaṇaiḥ parasparerṣyābhī rājāṅganābhiḥ sammānaparamparatayā kleśito 'ham //
TAkhy, 2, 352.1 athāntaḥpurikājanasya rājakumārāṇāṃ ca hastāddhastaṃ ca kautukaparatayā grīvānayanakaracaraṇakarṇāvakarṣaṇaiḥ parasparerṣyābhī rājāṅganābhiḥ sammānaparamparatayā kleśito 'ham //
TAkhy, 2, 357.1 nivṛttakautukānāṃ ca kadācid vivikte vartamāne rājaputraśayanādhastān mayā prāvṛṭsamaye meghaśabdaśravaṇotkaṇṭhitahṛdayena svayūthacyutena svayūthyān anusmṛtyābhihitam //
TAkhy, 2, 359.1 evam uccārayato rājaputreṇa bālabhāvād abhāvitacittenaitāvacchrutvā saṃtrastena dvāḥstho 'bhihitaḥ //
TAkhy, 2, 370.1 atha mamāyuḥśeṣatayā tenāryeṇa sarvalakṣaṇavidā vijñāpito rājaputraḥ //
TAkhy, 2, 390.1 tac ca śrutvāpagatavikāro rājaputraḥ pūrvaprakṛtim āpannaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Varāhapurāṇa
VarPur, 27, 30.2 māheśvarī ca rājendra ityetā aṣṭamātaraḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 87.2 cakarṣa nāgarājānaṃ daityamadhye 'pareṇa ca //
ViPur, 1, 9, 89.1 tejasā nāgarājānaṃ tathāpyāyitavān hariḥ /
ViPur, 1, 11, 3.1 sunītir nāma yā rājñas tasyābhūn mahiṣī dvija /
ViPur, 1, 11, 4.1 rājāsanasthitasyāṅkaṃ pitur bhrātaram āśritam /
ViPur, 1, 11, 9.1 etad rājāsanaṃ sarvabhūbhṛtsaṃśrayaketanam /
ViPur, 1, 11, 18.1 rājāsanaṃ tathā chatraṃ varāśvā varavāraṇāḥ /
ViPur, 1, 11, 26.1 surucir dayitā rājñas tasyā jāto 'smi nodarāt /
ViPur, 1, 11, 27.2 sa rājāsanam āpnotu pitrā dattaṃ tathāstu tat //
ViPur, 1, 11, 31.1 sa rājaputras tān sarvān praṇipatyābhyabhāṣata /
ViPur, 1, 11, 51.2 rājaputra yathā viṣṇor ārādhanaparair naraiḥ /
ViPur, 1, 12, 25.1 tato nādān atīvogrān rājaputrasya te puraḥ /
ViPur, 1, 12, 28.2 trāsāya rājaputrasya nedus te rajanīcarāḥ //
ViPur, 1, 12, 76.3 maddarśanaṃ hi viphalaṃ rājaputra na jāyate //
ViPur, 1, 12, 81.1 naitad rājāsanaṃ yogyam ajātasya mamodarāt /
ViPur, 1, 12, 85.1 kālena gacchatā mitraṃ rājaputras tavābhavat /
ViPur, 1, 12, 86.2 bhaveyaṃ rājaputro 'ham iti vāñchā tvayā kṛtā //
ViPur, 1, 12, 87.1 tato yathābhilaṣitā prāptā te rājaputratā /
ViPur, 1, 13, 16.2 bho bho rājañchṛṇuṣva tvaṃ yad vadāmas tava prabho /
ViPur, 1, 13, 47.1 mahatā rājarājyena pṛthur vainyaḥ pratāpavān /
ViPur, 1, 13, 48.2 anurāgāt tatas tasya nāma rājety ajāyata //
ViPur, 1, 13, 93.2 jajñe mahīpatiḥ pūrvaṃ rājābhūjjanarañjanāt //
ViPur, 1, 15, 5.2 upagamyābravīd etān rājā somaḥ prajāpatīn //
ViPur, 1, 15, 6.1 kopaṃ yacchata rājānaḥ śṛṇudhvaṃ ca vaco mama /
ViPur, 1, 15, 152.1 yasya cotpāditā kṛtyā daityarājapurohitaiḥ /
ViPur, 1, 17, 49.2 rājan niyamyatāṃ kopo bāle 'tra tanaye nije /
ViPur, 1, 18, 30.2 ity uktās tena te kruddhā daityarājapurohitāḥ /
ViPur, 1, 19, 26.2 grāhayāmāsa taṃ bālaṃ rājñām uśanasā kṛtām //
ViPur, 1, 22, 3.1 rājñāṃ vaiśravaṇaṃ rājye jalānāṃ varuṇaṃ tathā /
ViPur, 1, 22, 7.1 śeṣaṃ tu nāgarājānaṃ mṛgāṇāṃ siṃham īśvaram /
ViPur, 1, 22, 7.2 vanaspatīnāṃ rājānaṃ plakṣam evābhyaṣecayat //
ViPur, 1, 22, 9.1 pūrvasyāṃ diśi rājānaṃ vairājasya prajāpateḥ /
ViPur, 1, 22, 9.2 diśāpālaṃ sudhanvānaṃ rājānaṃ so 'bhyaṣecayat //
ViPur, 1, 22, 10.2 putraṃ śaṅkhapadaṃ nāma rājānaṃ so 'bhyaṣecayat //
ViPur, 1, 22, 11.2 ketumantaṃ mahātmānaṃ rājānam abhiṣiktavān //
ViPur, 1, 22, 12.2 udīcyāṃ diśi durdharṣaṃ rājānaṃ so 'bhyaṣecayat //
ViPur, 1, 22, 14.2 vibhūtibhūtā rājāno ye cānye munisattama //
ViPur, 2, 1, 13.2 jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavān prabhuḥ //
ViPur, 2, 1, 14.1 dyutimantaṃ ca rājānaṃ krauñcadvīpe samādiśat /
ViPur, 2, 6, 10.2 taptakumbhe svasāgāmī hanti rājabhaṭāṃś ca yaḥ //
ViPur, 2, 13, 9.2 kṛṣṇa viṣṇo hṛṣīkeśetyāha rājā sa kevalam //
ViPur, 2, 13, 49.1 sa rājā śibikārūḍho gantuṃ kṛtamatirdvija /
ViPur, 2, 13, 57.1 rājovāca /
ViPur, 2, 13, 59.1 rājovāca /
ViPur, 2, 13, 73.3 so 'pi rājāvatīryorvyāṃ tatpādau jagṛhe tvaran //
ViPur, 2, 13, 74.1 rājovāca /
ViPur, 2, 13, 79.1 rājovāca /
ViPur, 2, 13, 85.2 tato 'hamiti kutraitāṃ saṃjñāṃ rājan karomyaham //
ViPur, 2, 13, 88.1 tvaṃ rājā śibikā ceyaṃ vayaṃ vāhāḥ puraḥsarāḥ /
ViPur, 2, 13, 95.1 vastu rājeti yalloke yacca rājabhaṭātmakam /
ViPur, 2, 13, 95.1 vastu rājeti yalloke yacca rājabhaṭātmakam /
ViPur, 2, 13, 97.1 tvaṃ rājā sarvalokasya pituḥ putro ripo ripuḥ /
ViPur, 2, 14, 2.1 rājovāca /
ViPur, 2, 16, 8.2 etau hi gajarājānau yugapaddarśitau mama /
ViPur, 2, 16, 13.1 uparyahaṃ yathā rājā tvamadhaḥ kuñjaro yathā /
ViPur, 2, 16, 14.2 tvaṃ rājeva dvijaśreṣṭha sthito 'haṃ gajavadyadi /
ViPur, 2, 16, 24.2 itīritastena sa rājavaryastatyāja bhedaṃ paramārthadṛṣṭiḥ /
ViPur, 3, 1, 19.2 putrāstu tāmasasyāsanrājānaḥ sumahābalāḥ //
ViPur, 3, 1, 25.1 viṣṇum ārādhya tapasā sa rājarṣiḥ priyavrataḥ /
ViPur, 3, 4, 14.1 rājñastvatharvavedena sarvakarmāṇi sa prabhuḥ /
ViPur, 3, 6, 29.2 rājarṣayaḥ punastebhya ṛṣiprakṛtayastrayaḥ //
ViPur, 3, 8, 7.2 tattadāpnoti rājendra bhūri svalpam athāpi vā //
ViPur, 3, 8, 29.1 duṣṭānāṃ śāsanādrājā śiṣṭānāṃ paripālanāt /
ViPur, 3, 8, 40.1 ityete kathitā rājanvarṇadharmā mayā tava /
ViPur, 3, 9, 18.1 vayaḥpariṇatau rājankṛtakṛtyo gṛhāśramī /
ViPur, 3, 9, 22.2 tapasyataśca rājendra śītoṣṇādisahiṣṇutā //
ViPur, 3, 11, 74.1 tasmācchṛṇuṣva rājendra yathā bhuñjīta vai gṛhī /
ViPur, 3, 11, 108.1 tasmātsvaśaktyā rājendra sūryoḍham atithiṃ naraḥ /
ViPur, 3, 11, 117.2 parvāṇyetāni rājendra ravisaṃkrāntireva ca //
ViPur, 3, 12, 18.2 avaśyāyaṃ ca rājendra puro vātātapau tathā //
ViPur, 3, 13, 26.2 sapiṇḍīkaraṇaṃ tasminkāle rājendra tacchṛṇu //
ViPur, 3, 13, 36.2 tatsaṃghātagataiścaiva rājñā vā dhanahāriṇā //
ViPur, 3, 13, 38.2 pratisaṃvatsaraṃ rājannekoddiṣṭavidhānataḥ //
ViPur, 3, 15, 53.2 bhokturapyatra rājendra trayametanna śasyate //
ViPur, 3, 18, 53.1 śrūyate ca purā khyāto rājā śatadhanurbhuvi /
ViPur, 3, 18, 55.1 sa tu rājā tayā sārdhaṃ devadevaṃ janārdanam /
ViPur, 3, 18, 58.1 cāpācāryasya tasyāsau sakhā rājño mahātmanaḥ /
ViPur, 3, 18, 61.1 kālena gacchatā rājā mamārāsau sapatnajit /
ViPur, 3, 18, 63.1 sāpi jātismarā jajñe kāśirājasutā śubhā /
ViPur, 3, 18, 75.2 api smarasi rājendra śvayonisthasya yanmayā /
ViPur, 3, 18, 78.1 na tvaṃ vṛko mahābhāga rājā śatadhanurbhavān /
ViPur, 3, 18, 85.1 tatastu janako rājā vājimedhaṃ mahākratum /
ViPur, 3, 18, 94.1 tato 'vāpa tayā sārdhaṃ rājaputryā sa pārthivaḥ /
ViPur, 4, 1, 57.1 tataḥ punar utpannasādhvaso rājā bhagavantaṃ praṇamya papraccha //
ViPur, 4, 2, 16.3 puraṃjayo nāma śaśādasya ca rājarṣes tanayaḥ kṣatriyavaryas taccharīre 'ham aṃśena svayam evāvatīrya tān aśeṣān asurān nihaniṣyāmi tad bhavadbhiḥ puraṃjayo 'suravadhārthāya kāryodyogaḥ kārya iti /
ViPur, 4, 2, 19.1 yataś ca vṛṣabhakakutsthena rājñā niṣūditam asurabalam ataś cāsau kakutsthasaṃjñām avāpa //
ViPur, 4, 2, 29.1 atra hi pīte rājño yuvanāśvasya patnī mahābalaparākramaṃ putraṃ janayiṣyatīty ityākarṇya sa rājā ajānatā mayā pītam ityāha //
ViPur, 4, 2, 29.1 atra hi pīte rājño yuvanāśvasya patnī mahābalaparākramaṃ putraṃ janayiṣyatīty ityākarṇya sa rājā ajānatā mayā pītam ityāha //
ViPur, 4, 2, 31.1 prāptasamayaśca dakṣiṇakukṣim avanīpater nirbhidya niścakrāma sa cāsau rājā mamāra //
ViPur, 4, 2, 42.3 vayam apyevaṃ putrādibhiḥ saha ramiṣyāmaḥ ityevam abhisamīkṣya sa tasmād antarjalānniṣkramya saṃtānāya nirveṣṭukāmaḥ kanyārthaṃ māndhātāraṃ rājānam agacchat //
ViPur, 4, 2, 43.1 āgamanaśravaṇasamanantaraṃ cotthāya tena rājñā samyag arghādinā pūjitaḥ kṛtāsanaparigrahaḥ saubhariruvāca //
ViPur, 4, 2, 46.2 yat prārthanābhaṅgabhayād bibhemi tasmādahaṃ rājavarātiduḥkhāt //
ViPur, 4, 2, 47.2 iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadeham tam ṛṣim ālokya pratyākhyānakātarastasmācca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau //
ViPur, 4, 2, 49.2 atha tasya śāpabhītaḥ sapraśrayam uvācāsau rājā //
ViPur, 4, 2, 50.1 rājovāca /
ViPur, 4, 2, 59.2 tadavagamāt kiṃ kim etat kathaya kiṃ karomīti kiṃ mayābhihitam ityākulamatir anicchann api kathamapi rājānumene //
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 2, 75.1 kālena gacchatā tasya tāsu rājatanayāsu putraśataṃ sārdham abhavat //
ViPur, 4, 4, 1.2 kāśyapaduhitā sumatir vidarbharājatanayā keśinī ca dve bhārye sagarasyāstām //
ViPur, 4, 4, 47.1 bhūyaś ca sūdaveṣaṃ kṛtvā rājājñayā mānuṣaṃ māṃsaṃ saṃskṛtya rājñe nyavedayat //
ViPur, 4, 4, 47.1 bhūyaś ca sūdaveṣaṃ kṛtvā rājājñayā mānuṣaṃ māṃsaṃ saṃskṛtya rājñe nyavedayat //
ViPur, 4, 4, 50.1 sa cāpy acintayad aho 'sya rājño dauḥśīlyaṃ yenaitan māṃsam asmākaṃ prayacchati kim etad dravyajātam iti dhyānaparo 'bhavat //
ViPur, 4, 4, 52.1 ataḥ krodhakaluṣīkṛtacetā rājani śāpam utsasarja //
ViPur, 4, 4, 64.1 tataś cātikopasamanvitā brāhmaṇī taṃ rājānaṃ śaśāpa //
ViPur, 4, 4, 69.1 vasiṣṭhaścāputreṇa rājñā putrārtham abhyarthito madayantyāṃ garbhādhānaṃ cakāra //
ViPur, 4, 4, 91.1 sītām ayonijāṃ janakarājatanayāṃ vīryaśulkāṃ lebhe //
ViPur, 4, 4, 95.1 baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ bhāryāṃ tadvadhād apahṛtakalaṅkām apy analapraveśaśuddhām aśeṣadevasaṅghaiḥ stūyamānaśīlāṃ janakarājakanyām ayodhyām āninye //
ViPur, 4, 5, 8.1 tatkarmakartṛtvaṃ ca gautamasya dṛṣṭvā svapate tasmai rājñe māṃ pratyākhyāyaiva tad anena gautamāya karmāntaraṃ samarpitaṃ yasmāt tasmād ayaṃ videho bhaviṣyatīti śāpaṃ dadau //
ViPur, 4, 6, 39.1 rājā tu prāgalbhyāt tām āha //
ViPur, 4, 6, 54.1 tad ākarṇya rājā māṃ nagnaṃ devī vīkṣyatīti na yayau //
ViPur, 4, 6, 57.1 rājāpyamarṣavaśād andhakāram etad iti khaḍgam ādāya duṣṭa duṣṭa hato 'sīti vyāharann abhyadhāvat //
ViPur, 4, 6, 59.1 tatprabhayā corvaśī rājānam apagatāmbaraṃ dṛṣṭvāpavṛttasamayā tatkṣaṇād evāpakrāntā //
ViPur, 4, 6, 61.1 rājāpi ca tau meṣāvādāyātihṛṣṭamanāḥ svaśayanam āyāto norvaśīṃ dadarśa //
ViPur, 4, 6, 72.1 abde ca pūrṇe sa rājā tatrājagāma //
ViPur, 4, 6, 74.1 dattvā caikāṃ niśāṃ tena rājñā sahoṣitvā pañcaputrotpattaye garbham avāpa //
ViPur, 4, 6, 75.1 uvāca cainaṃ rājānam asmatprītyā mahārājāya sarva eva gandharvā varadāḥ saṃvṛttāḥ vriyatāṃ ca vara iti //
ViPur, 4, 6, 76.1 āha ca rājā //
ViPur, 4, 6, 77.1 vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo 'smi nānyad asmākam urvaśīsālokyāt prāptavyam asti tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmītyukte gandharvā rājñe 'gnisthālīṃ daduḥ //
ViPur, 4, 8, 10.1 kāśīrājagotre 'vatīrya tvam aṣṭadhā samyag āyurvedaṃ kariṣyasi yajñabhāgabhug bhaviṣyasīti //
ViPur, 4, 9, 12.1 sa cāpi rājā prahasyāha //
ViPur, 4, 12, 17.1 tasmiṃśca vidrute 'titrāsalolāyatalocanayugalaṃ trāhi trāhi māṃ tātāmba bhrātar ity ākulavilāpavidhuraṃ sa rājakanyāratnam adrākṣīt //
ViPur, 4, 12, 24.1 vijayinaṃ ca rājānam aśeṣapaurabhṛtyaparijanāmātyasametā śaibyā draṣṭum adhiṣṭhānadvāram āgatā //
ViPur, 4, 12, 25.1 sā cāvalokya rājñaḥ savyapārśvavartinīṃ kanyām īṣadudbhūtāmarṣasphuradadharapallavā rājānam avocat //
ViPur, 4, 12, 25.1 sā cāvalokya rājñaḥ savyapārśvavartinīṃ kanyām īṣadudbhūtāmarṣasphuradadharapallavā rājānam avocat //
ViPur, 4, 12, 32.1 praviveśa ca rājñā sahādhiṣṭhānam //
ViPur, 4, 13, 105.1 yāvacca janakarājagṛhe balabhadro 'vatasthe tāvad dhārtarāṣṭro duryodhanas tatsakāśād gadāśikṣām aśikṣayat //
ViPur, 4, 13, 116.1 kāśīrājapatnyāś ca garbhe kanyāratnaṃ pūrvam āsīt //
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 4, 14, 41.1 śrutakīrtim api kekayarājā upayeme //
ViPur, 4, 15, 10.1 punar apy acyutavinipātamātraphalam akhilabhūmaṇḍalaślāghyacedirājakule janma avyāhataiśvaryaṃ śiśupālatve 'py avāpa //
ViPur, 4, 19, 70.1 mitrāyoś cyavano nāma rājā //
ViPur, 4, 20, 15.1 tataś cāśeṣarāṣṭravināśam avekṣyāsau rājā brāhmaṇān apṛcchat kasmād asmākaṃ rāṣṭre devo na varṣati ko mamāparādha iti //
ViPur, 4, 20, 17.1 agrajasya te hīyam avanis tvayā saṃbhujyate ataḥ parivettā tvam ity uktaḥ sa rājā punas tān apṛcchat //
ViPur, 4, 20, 23.1 rājā ca śaṃtanur dvijavacanotpannaparidevanaśokas tān brāhmaṇān agrataḥ kṛtvāgrajasya pradānāyāraṇyaṃ jagāma //
ViPur, 4, 20, 28.1 āgaccha he rājann alam atrātinirbandhena praśānta evāsāv anāvṛṣṭidoṣaḥ patito 'yam anādikālam abhihitavedavacanadūṣaṇoccāraṇāt //
ViPur, 4, 20, 36.1 vicitravīryo 'pi kāśīrājatanaye ambāmbālike upayeme //
ViPur, 4, 21, 18.1 brahmakṣatrasya yo yonir vaṃśo rājarṣisatkṛtaḥ /
ViPur, 4, 21, 18.2 kṣemakaṃ prāpya rājānaṃ sa saṃsthāṃ prāpsyate kalau /
ViPur, 4, 24, 39.1 devabhūtiṃ tu śuṅgarājānaṃ vyasaninaṃ tasyaivāmātyaḥ kaṇvo vasudevanāmā taṃ nihatya svayam avanīṃ bhokṣyati //
ViPur, 4, 24, 72.1 taiśca vimiśrā janapadās tacchīlānuvartino rājāśrayaśuṣmiṇo mlecchācārāś ca viparyayeṇa vartamānāḥ prajāḥ kṣapayiṣyanti //
ViPur, 4, 24, 94.1 evaṃ cātilubdhakarājāsahāḥ śailānām antaradroṇīḥ prajāḥ saṃśrayiṣyanti //
ViPur, 4, 24, 117.1 devāpiḥ pauravo rājā maruś cekṣvākuvaṃśajaḥ /
ViPur, 4, 24, 133.2 yo yo mṛto hy atra babhūva rājā kubuddhir āsīd iti tasya tasya //
ViPur, 5, 7, 23.1 dadṛśuścāpi te tatra sarparājavaśaṃ gatam /
ViPur, 5, 7, 77.2 ityuktvā sarparājānaṃ mumoca bhagavānhariḥ /
ViPur, 5, 8, 9.2 tasmin eva sa cikṣepa vegena tṛṇarājani //
ViPur, 5, 10, 24.1 tasmātprāvṛṣi rājānaḥ sarve śakraṃ mudā yutāḥ /
ViPur, 5, 15, 24.1 tathetyuktvā ca rājānaṃ ratham āruhya śobhanam /
ViPur, 5, 17, 7.1 iṣṭvā yamindro yajñānāṃ śatenāmararājatām /
ViPur, 5, 20, 6.2 sugandham etadrājārhaṃ ruciraṃ rucirānane /
ViPur, 5, 20, 24.2 rājamañceṣu cārūḍhāḥ saha bhṛtyairmahībhṛtaḥ //
ViPur, 5, 20, 41.1 vistāritākṣiyugalo rājāntaḥpurayoṣitaḥ /
ViPur, 5, 21, 15.1 kṛṣṇo bravīti rājārhametadratnamanuttamam /
ViPur, 5, 22, 11.2 yadubhirmāgadho rājā cakre kṛṣṇapurogamaiḥ //
ViPur, 5, 26, 1.2 bhīṣmakaḥ kuṇḍine rājā vidarbhaviṣaye 'bhavat /
ViPur, 5, 28, 4.2 madrarājasutā cānyā suśīlā śīlamaṇḍanā //
ViPur, 5, 28, 10.2 kaliṅgarājapramukhā rukmiṇaṃ vākyamabruvan //
ViPur, 5, 28, 17.1 dṛṣṭvā kaliṅgarājānaṃ prakāśadaśanānanam /
ViPur, 5, 28, 26.2 tadrājamaṇḍalaṃ sarvaṃ babhūva kupite bale //
ViPur, 5, 30, 53.1 tato nirīkṣya govindo nāgarājopari sthitam /
ViPur, 5, 32, 14.2 kariṣyati sa te bhartā rājaputri bhaviṣyati //
ViPur, 5, 34, 15.1 tato balena mahatā kāśirājabalena ca /
ViPur, 5, 34, 21.1 kāśirājabalaṃ caiva kṣayaṃ nītvā janārdanaḥ /
ViPur, 5, 34, 35.1 kāśirājasuteneyamārādhya vṛṣabhadhvajam /
ViPur, 5, 37, 27.3 maitreya divyayā gatyā devarājāntikaṃ yayau //
ViPur, 5, 38, 34.3 cakāra tatra rājānaṃ vajraṃ yādavanandanam //
ViPur, 6, 1, 35.1 yo yo 'śvarathanāgāḍhyaḥ sa sa rājā bhaviṣyati /
ViPur, 6, 6, 14.1 tato rājā hatāṃ jñātvā dhenuṃ vyāghreṇa ṛtvijaḥ /
ViPur, 6, 6, 16.1 śunakaṃ pṛccha rājendra nāhaṃ vedmi sa vetsyati /
ViPur, 6, 7, 102.1 khāṇḍikyo 'pi sutaṃ kṛtvā rājānaṃ yogasiddhaye /
Viṣṇusmṛti
ViSmṛ, 3, 1.1 atha rājadharmāḥ //
ViSmṛ, 3, 4.1 rājā ca jāṅgalaṃ paśavyaṃ sasyopetaṃ deśam āśrayet //
ViSmṛ, 3, 25.1 māṃsamadhughṛtauṣadhigandhapuṣpamūlaphalarasadārupatrājinamṛdbhāṇḍāśmabhāṇḍavaidalebhyaḥ ṣaṣṭhabhāgaṃ rājā //
ViSmṛ, 3, 27.1 te hi rājño dharmakarāḥ //
ViSmṛ, 3, 28.1 rājā ca prajābhyaḥ sukṛtaduṣkṛtebhyaḥ ṣaṣṭhāṃśabhāk //
ViSmṛ, 3, 32.1 śilpinaḥ karmajīvinaś ca māsenaikaṃ rājñaḥ karma kuryuḥ //
ViSmṛ, 3, 44.1 nāsti rājñāṃ samare tanutyāgasadṛśo dharmaḥ //
ViSmṛ, 3, 47.1 rājā parapurāvāptau tatra tatkulīnam abhiṣiñcet //
ViSmṛ, 3, 48.1 na rājakulam ucchindyāt //
ViSmṛ, 3, 49.1 anyatrākulīnarājakulāt //
ViSmṛ, 3, 59.1 kṣatriyaś caturtham aṃśaṃ rājñe dadyāt caturtham aṃśaṃ brāhmaṇebhyaḥ ardham ādadyāt //
ViSmṛ, 3, 60.1 vaiśyas tu caturtham aṃśaṃ rājñe dadyāt brāhmaṇebhyo 'rdhaṃ caturtham aṃśam ādadyāt //
ViSmṛ, 3, 61.1 śūdraś cāvāptaṃ dvādaśadhā vibhajya pañcāṃśān rājñe dadyāt pañcāṃśān brāhmaṇebhyaḥ aṃśadvayam ādadyāt //
ViSmṛ, 3, 63.1 svanihitād rājñe brāhmaṇavarjaṃ dvādaśam aṃśaṃ dadyuḥ //
ViSmṛ, 3, 65.1 bālānāthastrīdhanāni rājā paripālayet //
ViSmṛ, 3, 74.1 janmakarmavratopetāś ca rājñā sabhāsadaḥ kāryāḥ ripau mitre ca ye samāḥ kāmakrodhabhayalobhādibhiḥ kāryārthibhir anāhāryāḥ //
ViSmṛ, 3, 75.1 rājā ca sarvakāryeṣu sāṃvatsarādhīnaḥ syāt //
ViSmṛ, 3, 94.1 svadharmam apālayan nādaṇḍyo nāmāsti rājñām //
ViSmṛ, 3, 98.1 prajāsukhe sukhī rājā tadduḥkhe yaś ca duḥkhitaḥ /
ViSmṛ, 5, 9.1 kūṭaśāsanakartṝṃś ca rājā hanyāt //
ViSmṛ, 5, 17.1 anyatra rājāśakteḥ //
ViSmṛ, 5, 24.1 darpeṇa dharmopadeśakāriṇāṃ rājā taptam āsecayet tailam āsye //
ViSmṛ, 5, 71.1 ubhayanetrabhedinaṃ rājā yāvaj jīvaṃ bandhanān na muñcet //
ViSmṛ, 5, 128.1 rājñā ca paṇaśataṃ daṇḍyaḥ //
ViSmṛ, 5, 130.1 rājaniṣiddhaṃ vikrīṇatas tadapahāraḥ //
ViSmṛ, 5, 152.1 tyaktapravrajyo rājño dāsyaṃ kuryāt //
ViSmṛ, 5, 154.1 rājñe ca paṇaśataṃ dadyāt //
ViSmṛ, 5, 158.1 paṇaśataṃ ca rājani //
ViSmṛ, 5, 170.1 rājñā cauravacchāsyaḥ //
ViSmṛ, 5, 191.2 ātharvaṇena hantāraṃ piśunaṃ caiva rājasu //
ViSmṛ, 5, 194.2 daṇḍaṃ prakalpayed rājā saṃmantrya brāhmaṇaiḥ saha //
ViSmṛ, 5, 196.2 na sāhasikadaṇḍaghnau sa rājā śakralokabhāk //
ViSmṛ, 6, 6.1 daivarājopaghātād ṛte vinaṣṭam ādhim uttamarṇo dadyāt //
ViSmṛ, 6, 18.1 prayuktam arthaṃ yathā kathaṃcit sādhayan na rājño vācyaḥ syāt //
ViSmṛ, 6, 19.1 sādhyamānaś ced rājānam abhigacchet tatsamaṃ daṇḍyaḥ //
ViSmṛ, 6, 20.1 uttamarṇaś ced rājānam iyāt tadvibhāvito 'dhamarṇo rājñe dhanadaśabhāgasaṃmitaṃ daṇḍaṃ dadyāt //
ViSmṛ, 6, 20.1 uttamarṇaś ced rājānam iyāt tadvibhāvito 'dhamarṇo rājñe dhanadaśabhāgasaṃmitaṃ daṇḍaṃ dadyāt //
ViSmṛ, 7, 2.1 rājasākṣikaṃ sasākṣikam asākṣikaṃ ca //
ViSmṛ, 7, 3.1 rājādhikaraṇe tanniyuktakāyasthakṛtaṃ tadadhyakṣakaracihnitaṃ rājasākṣikam //
ViSmṛ, 7, 3.1 rājādhikaraṇe tanniyuktakāyasthakṛtaṃ tadadhyakṣakaracihnitaṃ rājasākṣikam //
ViSmṛ, 8, 2.1 na rājaśrotriyapravrajitakitavataskaraparādhīnastrībālasāhasikātivṛddhamattonmattābhiśastapatitakṣuttṛṣṇārtavyasanirāgāndhāḥ //
ViSmṛ, 9, 2.1 rājadrohasāhaseṣu yathākāmam //
ViSmṛ, 9, 22.1 rājadrohasāhaseṣu vināpi śīrṣavartanāt //
ViSmṛ, 14, 4.2 rogo 'gnir jñātimaraṇaṃ rājātaṅkaṃ athāpi vā //
ViSmṛ, 17, 13.1 tadabhāve brāhmaṇadhanavarjaṃ rājagāmi //
ViSmṛ, 22, 45.1 svadeśarājani ca //
ViSmṛ, 22, 48.1 na rājñāṃ rājakarmaṇi //
ViSmṛ, 22, 48.1 na rājñāṃ rājakarmaṇi //
ViSmṛ, 22, 52.1 na rājājñākāriṇāṃ tadicchayā //
ViSmṛ, 27, 16.1 garbhaikādaśe rājñaḥ //
ViSmṛ, 30, 23.1 na rājaśrotriyagobrāhmaṇavyasane //
ViSmṛ, 32, 1.1 rājartvikśrotriyādharmapratiṣedhyupādhyāyapitṛvyamātāmahamātulaśvaśurajyeṣṭhabhrātṛsaṃbandhinaś cācāryavat //
ViSmṛ, 37, 2.1 rājagāmi paiśunyam //
ViSmṛ, 48, 23.1 bāladhūrtam adharmaṃ ca rājadvārakṛtaṃ ca yat /
ViSmṛ, 52, 1.1 suvarṇasteyakṛd rājñe karmācakṣāṇo musalam arpayet //
ViSmṛ, 67, 14.1 upari śaraṇe vaiśravaṇāya rājñe bhūtebhyaśca //
ViSmṛ, 68, 5.1 na rājño vyasane //
ViSmṛ, 82, 26.1 rājasevakān //
ViSmṛ, 86, 16.2 mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 38.1, 5.1 yathā madhukararājānaṃ makṣikā utpatantam anūtpatanti niviśamānam anuniviśante tathendriyāṇi paraśarīrāveśe cittam anuvidhīyanta iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 14.2 rājñām ekādaśe saike viśām eke yathākulam //
YāSmṛ, 1, 130.1 rājāntevāsiyājyebhyaḥ sīdann icched dhanaṃ kṣudhā /
YāSmṛ, 1, 140.2 na rājñaḥ pratigṛhṇīyāl lubdhasyocchāstravartinaḥ //
YāSmṛ, 1, 152.1 devartviksnātakācāryarājñāṃ chāyāṃ parastriyāḥ /
YāSmṛ, 1, 164.1 nṛśaṃsarājarajakakṛtaghnavadhajīvinām /
YāSmṛ, 1, 275.1 tenopasṛṣṭo labhate na rājyaṃ rājanandanaḥ /
YāSmṛ, 1, 282.1 bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ /
YāSmṛ, 1, 285.2 kūśmāṇḍo rājaputraś cety ante svāhāsamanvitaiḥ //
YāSmṛ, 1, 316.2 akṣayo 'yaṃ nidhī rājñāṃ yad vipreṣūpapāditam //
YāSmṛ, 1, 326.2 rājā sukṛtam ādatte hatānāṃ vipalāyinām //
YāSmṛ, 1, 335.2 syād rājā bhṛtyavargeṣu prajāsu ca yathā pitā //
YāSmṛ, 1, 339.2 sādhūn saṃmānayed rājā viparītāṃś ca ghātayet //
YāSmṛ, 1, 342.2 rājñaḥ kulaṃ śriyaṃ prāṇāṃś cādagdhvā na nivartate //
YāSmṛ, 1, 358.2 samyak tu daṇḍanaṃ rājñaḥ svargakīrtijayāvaham //
YāSmṛ, 1, 359.2 nādaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt //
YāSmṛ, 1, 360.1 yo daṇḍyān daṇḍayed rājā samyag vadhyāṃś ca ghātayet /
YāSmṛ, 1, 362.2 svadharmāc calitān rājā vinīya sthāpayet pathi //
YāSmṛ, 2, 2.2 rājñā sabhāsadaḥ kāryā ripau mitre ca ye samāḥ //
YāSmṛ, 2, 5.2 āvedayati ced rājñe vyavahārapadaṃ hi tat //
YāSmṛ, 2, 11.1 nihnave bhāvito dadyād dhanaṃ rājñe ca tatsamam /
YāSmṛ, 2, 25.2 tathopanidhirājastrīśrotriyāṇāṃ dhanair api //
YāSmṛ, 2, 26.2 daṇḍaṃ ca tatsamaṃ rājñe śaktyapekṣam athāpi vā //
YāSmṛ, 2, 34.1 rājā labdhvā nidhiṃ dadyād dvijebhyo 'rdhaṃ dvijaḥ punaḥ /
YāSmṛ, 2, 35.1 itareṇa nidhau labdhe rājā ṣaṣṭhāṃśam āharet /
YāSmṛ, 2, 36.1 deyaṃ caurahṛtaṃ dravyaṃ rājñā jānapadāya tu /
YāSmṛ, 2, 42.1 rājñādhamarṇiko dāpyaḥ sādhitād daśakaṃ śatam /
YāSmṛ, 2, 59.2 naṣṭo deyo vinaṣṭaś ca daivarājakṛtād ṛte //
YāSmṛ, 2, 66.1 na dāpyo 'pahṛtaṃ taṃ tu rājadaivikataskaraiḥ /
YāSmṛ, 2, 76.2 rājñā sarvaṃ pradāpyaḥ syāt ṣaṭcatvāriṃśake 'hani //
YāSmṛ, 2, 113.1 arvāk caturdaśād ahno yasya no rājadaivikam /
YāSmṛ, 2, 153.1 anṛte tu pṛthag daṇḍyā rājñā madhyamasāhasam /
YāSmṛ, 2, 153.2 abhāve jñātṛcihnānāṃ rājā sīmnaḥ pravartitā //
YāSmṛ, 2, 163.2 pālo yeṣāṃ na te mocyā daivarājapariplutāḥ //
YāSmṛ, 2, 166.1 grāmyecchayā gopracāro bhūmirājavaśena vā /
YāSmṛ, 2, 171.2 pañcabandho damas tasya rājñe tenāvibhāvite //
YāSmṛ, 2, 183.1 pravrajyāvasito rājño dāsa ā maraṇāntikam /
YāSmṛ, 2, 185.1 rājā kṛtvā pure sthānaṃ brāhmaṇān nyasya tatra tu /
YāSmṛ, 2, 186.2 so 'pi yatnena saṃrakṣyo dharmo rājakṛtaś ca yaḥ //
YāSmṛ, 2, 197.1 arājadaivikaṃ naṣṭaṃ bhāṇḍaṃ dāpyastu vāhakaḥ /
YāSmṛ, 2, 200.1 sa samyakpālito dadyād rājñe bhāgaṃ yathākṛtam /
YāSmṛ, 2, 202.2 rājñā sacihnaṃ nirvāsyāḥ kūṭākṣopadhidevinaḥ //
YāSmṛ, 2, 205.2 śapantaṃ dāpayed rājā pañcaviṃśatikaṃ damam //
YāSmṛ, 2, 242.2 mānuṣe madhyamaṃ rājapuruṣeṣūttamaṃ damam //
YāSmṛ, 2, 251.1 rājani sthāpyate yo 'rghaḥ pratyahaṃ tena vikrayaḥ /
YāSmṛ, 2, 256.1 rājadaivopaghātena paṇye doṣam upāgate /
YāSmṛ, 2, 261.2 vyāsiddhaṃ rājayogyaṃ ca vikrītaṃ rājagāmi tat //
YāSmṛ, 2, 282.2 rājapatnyabhigāmī ca dagdhavyās tu kaṭāgninā //
YāSmṛ, 2, 295.1 ūnaṃ vābhyadhikaṃ vāpi likhed yo rājaśāsanam /
YāSmṛ, 2, 302.1 rājño 'niṣṭapravaktāraṃ tasyaivākrośakāriṇam /
YāSmṛ, 2, 303.2 rājayānāsanāroḍhur daṇḍa uttamasāhasaḥ //
YāSmṛ, 2, 304.1 dvinetrabhedino rājadviṣṭādeśakṛtas tathā /
YāSmṛ, 2, 307.1 rājñānyāyena yo daṇḍo gṛhīto varuṇāya tam /
YāSmṛ, 3, 25.2 nivāsarājani prete tad ahaḥ śuddhikāraṇam //
YāSmṛ, 3, 44.2 jñātvā rājā kuṭumbaṃ ca dharmyāṃ vṛttiṃ prakalpayet //
YāSmṛ, 3, 257.1 brāhmaṇasvarṇahārī tu rājñe musalam arpayet /
Śatakatraya
ŚTr, 1, 20.2 vidyā bandhujano videśagamane vidyā parā devatā vidyā rājasu pūjyate na tu dhanaṃ vidyāvihīnaḥ paśuḥ //
ŚTr, 1, 46.1 rājan dudhukṣasi yadi kṣitidhenum etāṃ tenādya vatsam iva lokam amuṃ puṣāṇa /
ŚTr, 3, 43.2 udvṛttaḥ sa rājaputranivahas te vandinas tāḥ kathāḥ sarvaṃ yasya vaśād agāt smṛtipathaṃ kālāya tasmai namaḥ //
ŚTr, 3, 53.1 tvaṃ rājā vayam apy upāsitaguruprajñābhimānonnatāḥ khyātas tvaṃ vibhavair yaśāṃsi kavayo dikṣu pratanvanti naḥ /
ŚTr, 3, 54.2 sevante tvāṃ dhanāḍhyā matimalahatayemām api śrotukāmāmayyapyāsthā na te cet tvayi mama nitarām eva rājann anāsthā //
ŚTr, 3, 61.1 mṛtpiṇḍo jalarekhayā balayatiḥ sarvo 'pyayaṃ nanvaṇuḥ svāṃśīkṛtya sa eva saṅgaraśatai rājñāṃ gaṇā bhuñjate /
Śikṣāsamuccaya
ŚiSam, 1, 45.2 siṃhena rājakumāreṇa bhagavān pṛṣṭaḥ //
ŚiSam, 1, 50.2 cintāmaṇirājabhūtaṃ sarvārthasaṃsādhanatayā /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 1.2 samāgato rājavad uddhatadyutir ghanāgamaḥ kāmijanapriyaḥ priye //
ṚtuS, Tṛtīyaḥ sargaḥ, 4.2 saṃlakṣyate pavanavegacalaiḥ payodai rājeva cāmaraśatair upavījyamānaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 26.1 ato viparyastaguṇena rājñā tādṛgvidho 'ris tv abhiyuktamātraḥ /
Ṭikanikayātrā, 9, 28.2 yasyaivaṃ bhavati bale janapravādāḥ svalpo 'pi pravarabalaṃ nihanti rājā //
Abhidhānacintāmaṇi
AbhCint, 2, 19.2 rājā niśo ratnakarau ca candraḥ somo 'mṛtaśvetahimadyutir glauḥ //
AbhCint, 2, 108.1 yakṣaḥ puṇyajano rājā guhyako vaṭavāsyapi /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 16.1 mayi muktim ite rājan gautamākhyaḥ sudharmavāk /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 25.2 athāsau yugasaṃdhyāyāṃ dasyuprāyeṣu rājasu //
BhāgPur, 1, 7, 49.3 rājā dharmasuto rājñyāḥpratyanandadvaco dvijāḥ //
BhāgPur, 1, 8, 5.2 ghātayitvāsato rājñaḥ kacasparśakṣatāyuṣaḥ //
BhāgPur, 1, 8, 37.2 yeṣāṃ na cānyadbhavataḥ padāmbujāt parāyaṇaṃ rājasu yojitāṃhasām //
BhāgPur, 1, 8, 45.2 striyaśca svapuraṃ yāsyan premṇā rājñā nivāritaḥ //
BhāgPur, 1, 8, 47.1 āha rājā dharmasutaścintayan suhṛdāṃ vadham /
BhāgPur, 1, 8, 50.1 naino rājñaḥ prajābharturdharmayuddhe vadho dviṣām /
BhāgPur, 1, 9, 15.1 yatra dharmasuto rājā gadāpāṇirvṛkodaraḥ /
BhāgPur, 1, 9, 16.1 na hyasya karhicidrājan pumān veda vidhitsitam /
BhāgPur, 1, 9, 27.1 dānadharmān rājadharmān mokṣadharmān vibhāgaśaḥ /
BhāgPur, 1, 9, 45.2 śaśaṃsuḥ sādhavo rājñāṃ khāt petuḥ puṣpavṛṣṭayaḥ //
BhāgPur, 1, 9, 49.1 pitrā cānumato rājā vāsudevānumoditaḥ /
BhāgPur, 1, 10, 6.2 ajātaśatrāvabhavan jantūnāṃ rājñi karhicit //
BhāgPur, 1, 12, 6.2 adhijahrurmudaṃ rājñaḥ kṣudhitasya yathetare //
BhāgPur, 1, 12, 14.1 tasya prītamanā rājā viprairdhaumyakṛpādibhiḥ /
BhāgPur, 1, 12, 16.1 tam ūcurbrāhmaṇāstuṣṭā rājānaṃ praśrayānvitam /
BhāgPur, 1, 12, 19.1 śrīrājovāca /
BhāgPur, 1, 12, 19.2 apyeṣa vaṃśyān rājarṣīn puṇyaślokān mahātmanaḥ /
BhāgPur, 1, 12, 27.1 rājarṣīṇāṃ janayitā śāstā cotpathagāminām /
BhāgPur, 1, 12, 30.1 iti rājña upādiśya viprā jātakakovidāḥ /
BhāgPur, 1, 12, 32.1 sa rājaputro vavṛdhe āśu śukla ivoḍupaḥ /
BhāgPur, 1, 12, 33.2 rājā labdhadhano dadhyau nānyatra karadaṇḍayoḥ //
BhāgPur, 1, 12, 36.1 āhūto bhagavān rājñā yājayitvā dvijairnṛpam /
BhāgPur, 1, 12, 37.1 tato rājñābhyanujñātaḥ kṛṣṇayā sahabandhubhiḥ /
BhāgPur, 1, 13, 6.2 rājā tam arhayāṃcakre kṛtāsanaparigraham //
BhāgPur, 1, 13, 7.2 praśrayāvanato rājā prāha teṣāṃ ca śṛṇvatām //
BhāgPur, 1, 13, 18.2 rājan nirgamyatāṃ śīghraṃ paśyedaṃ bhayam āgatam //
BhāgPur, 1, 14, 22.2 rājñaḥ pratyāgamadbrahman yadupuryāḥ kapidhvajaḥ //
BhāgPur, 1, 14, 28.1 kaccidrājāhuko jīvatyasatputro 'sya cānujaḥ /
BhāgPur, 1, 15, 1.2 evaṃ kṛṣṇasakhaḥ kṛṣṇo bhrātrā rājñā vikalpitaḥ /
BhāgPur, 1, 15, 7.1 yatsaṃśrayāddrupadageham upāgatānāṃ rājñāṃ svayaṃvaramukhe smaradurmadānām /
BhāgPur, 1, 15, 22.1 rājaṃstvayānupṛṣṭānāṃ suhṛdāṃ naḥ suhṛtpure /
BhāgPur, 1, 15, 25.2 durbalān balino rājan mahānto balino mithaḥ //
BhāgPur, 1, 16, 23.2 vācaṃ devīṃ brahmakule kukarmaṇyabrahmaṇye rājakule kulāgryān //
BhāgPur, 1, 16, 36.1 yo vai mamātibharam āsuravaṃśarājñāmakṣauhiṇīśatam apānudadātmatantraḥ /
BhāgPur, 1, 17, 1.2 tatra gomithunaṃ rājā hanyamānam anāthavat /
BhāgPur, 1, 17, 11.1 eṣa rājñāṃ paro dharmo hyārtānām ārtinigrahaḥ /
BhāgPur, 1, 17, 12.2 mā bhūvaṃstvādṛśā rāṣṭre rājñāṃ kṛṣṇānuvartinām //
BhāgPur, 1, 17, 16.1 rājño hi paramo dharmaḥ svadharmasthānupālanam /
BhāgPur, 1, 17, 22.1 rājovāca /
BhāgPur, 1, 17, 31.1 rājovāca /
BhāgPur, 1, 17, 41.2 viśeṣato dharmaśīlo rājā lokapatirguruḥ //
BhāgPur, 1, 17, 43.2 pitāmahenopanyastaṃ rājñāraṇyaṃ vivikṣatā //
BhāgPur, 1, 18, 32.2 rājñāghaṃ prāpitaṃ tātaṃ śrutvā tatredam abravīt //
BhāgPur, 1, 18, 46.2 sākṣān mahābhāgavato rājarṣir hayamedhayāṭ /
BhāgPur, 1, 18, 49.2 svayaṃ viprakṛto rājñā naivāghaṃ tadacintayat //
BhāgPur, 1, 19, 11.2 nānārṣeyapravarān sametān abhyarcya rājā śirasā vavande //
BhāgPur, 1, 19, 13.1 rājovāca /
BhāgPur, 1, 19, 13.3 rājñāṃ kulaṃ brāhmaṇapādaśaucād dūrādvisṛṣṭaṃ bata garhyakarma //
BhāgPur, 1, 19, 17.1 iti sma rājādhyavasāyayuktaḥ prācīnamūleṣu kuśeṣu dhīraḥ /
BhāgPur, 1, 19, 20.2 ye 'dhyāsanaṃ rājakirīṭajuṣṭaṃ sadyo jahurbhagavatpārśvakāmāḥ //
BhāgPur, 1, 19, 40.2 evam ābhāṣitaḥ pṛṣṭaḥ sa rājñā ślakṣṇayā girā /
BhāgPur, 2, 1, 2.1 śrotavyādīni rājendra nṛṇāṃ santi sahasraśaḥ /
BhāgPur, 2, 1, 3.2 divā cārthehayā rājan kuṭumbabharaṇena vā //
BhāgPur, 2, 1, 7.1 prāyeṇa munayo rājan nivṛttā vidhiṣedhataḥ /
BhāgPur, 2, 1, 22.1 rājovāca /
BhāgPur, 2, 2, 36.1 tasmāt sarvātmanā rājan hariḥ sarvatra sarvadā /
BhāgPur, 2, 3, 13.2 ityabhivyāhṛtaṃ rājā niśamya bharatarṣabhaḥ /
BhāgPur, 2, 3, 15.1 sa vai bhāgavato rājā pāṇḍaveyo mahārathaḥ /
BhāgPur, 2, 4, 5.1 rājovāca /
BhāgPur, 2, 4, 11.2 ityupāmantrito rājñā guṇānukathane hareḥ /
BhāgPur, 2, 4, 25.1 etadevātmabhū rājan nāradāya vipṛcchate /
BhāgPur, 2, 7, 8.1 viddhaḥ sapatnyuditapatribhiranti rājño bālo 'pi sann upagatastapase vanāni /
BhāgPur, 2, 7, 16.1 śrutvā haristam araṇārthinam aprameyaścakrāyudhaḥ patagarājabhujādhirūḍhaḥ /
BhāgPur, 2, 7, 20.2 duṣṭeṣu rājasu damaṃ vyadadhāt svakīrtiṃ satye tripṛṣṭha uśatīṃ prathayaṃścaritraiḥ //
BhāgPur, 2, 8, 1.1 rājovāca /
BhāgPur, 2, 8, 27.2 sa upāmantrito rājñā kathāyām iti satpateḥ /
BhāgPur, 2, 9, 1.2 ātmamāyām ṛte rājan parasyānubhavātmanaḥ /
BhāgPur, 2, 9, 41.2 mahābhāgavato rājan pitaraṃ paryatoṣayat //
BhāgPur, 2, 10, 41.2 tatrāpyekaikaśo rājan bhidyante gatayastridhā /
BhāgPur, 2, 10, 51.2 rājñā parīkṣitā pṛṣṭo yadavocan mahāmuniḥ /
BhāgPur, 2, 10, 51.3 tadvo 'bhidhāsye śṛṇuta rājñaḥ praśnānusārataḥ //
BhāgPur, 3, 1, 3.1 rājovāca /
BhāgPur, 3, 1, 5.2 sa evam ṛṣivaryo 'yaṃ pṛṣṭo rājñā parīkṣitā /
BhāgPur, 3, 1, 6.2 yadā tu rājā svasutān asādhūn puṣṇan na dharmeṇa vinaṣṭadṛṣṭiḥ /
BhāgPur, 3, 1, 9.2 na tāni puṃsām amṛtāyanāni rājoru mene kṣatapuṇyaleśaḥ //
BhāgPur, 3, 4, 28.1 rājovāca /
BhāgPur, 3, 8, 5.2 padmaṃ yad arcanty ahirājakanyāḥ saprema nānābalibhir varārthāḥ //
BhāgPur, 3, 21, 54.2 bhagavadracitā rājan bhidyeran bata dasyubhiḥ //
BhāgPur, 3, 30, 20.2 nayato dīrgham adhvānaṃ daṇḍyaṃ rājabhaṭā yathā //
BhāgPur, 4, 8, 9.2 uttamaṃ nārurukṣantaṃ dhruvaṃ rājābhyanandata //
BhāgPur, 4, 8, 10.2 suruciḥ śṛṇvato rājñaḥ serṣyam āhātigarvitā //
BhāgPur, 4, 8, 63.2 arhitārhaṇako rājñā sukhāsīna uvāca tam //
BhāgPur, 4, 8, 64.2 rājan kiṃ dhyāyase dīrghaṃ mukhena pariśuṣyatā /
BhāgPur, 4, 8, 65.1 rājovāca /
BhāgPur, 4, 8, 69.2 aiṣyaty acirato rājan yaśo vipulayaṃs tava //
BhāgPur, 4, 8, 70.3 rājalakṣmīm anādṛtya putram evānvacintayat //
BhāgPur, 4, 9, 37.2 rājā na śraddadhe bhadram abhadrasya kuto mama //
BhāgPur, 4, 9, 66.2 anuraktaprajaṃ rājā dhruvaṃ cakre bhuvaḥ patim //
BhāgPur, 4, 10, 5.1 gatvodīcīṃ diśaṃ rājā rudrānucarasevitām /
BhāgPur, 4, 12, 23.2 bho bho rājansubhadraṃ te vācaṃ no 'vahitaḥ śṛṇu /
BhāgPur, 4, 13, 21.3 rājñaḥ kathamabhūdduṣṭā prajā yadvimanā yayau //
BhāgPur, 4, 13, 22.2 daṇḍavratadhare rājñi munayo dharmakovidāḥ //
BhāgPur, 4, 13, 27.1 rājanhavīṃṣyaduṣṭāni śraddhayāsāditāni te /
BhāgPur, 4, 13, 35.1 iti vyavasitā viprāstasya rājñaḥ prajātaye /
BhāgPur, 4, 13, 37.1 sa viprānumato rājā gṛhītvāñjalinaudanam /
BhāgPur, 4, 14, 9.1 arājakabhayādeṣa kṛto rājātadarhaṇaḥ /
BhāgPur, 4, 14, 17.1 rājannasādhvamātyebhyaścorādibhyaḥ prajā nṛpaḥ /
BhāgPur, 4, 14, 19.1 tasya rājño mahābhāga bhagavānbhūtabhāvanaḥ /
BhāgPur, 4, 14, 21.2 yajñairvicitrairyajato bhavāya te rājansvadeśānanuroddhumarhasi //
BhāgPur, 4, 15, 4.1 ayaṃ tu prathamo rājñāṃ pumānprathayitā yaśaḥ /
BhāgPur, 4, 16, 15.2 athāmumāhū rājānaṃ manorañjanakaiḥ prajāḥ //
BhāgPur, 4, 17, 10.1 vayaṃ rājañ jāṭhareṇābhitaptā yathāgninā koṭarasthena vṛkṣāḥ /
BhāgPur, 4, 17, 20.2 kimuta tvadvidhā rājankaruṇā dīnavatsalāḥ //
BhāgPur, 4, 18, 11.1 samāṃ ca kuru māṃ rājandevavṛṣṭaṃ yathā payaḥ /
BhāgPur, 4, 18, 29.1 cūrṇayansvadhanuṣkoṭyā girikūṭāni rājarāṭ /
BhāgPur, 4, 19, 1.2 athādīkṣata rājā tu hayamedhaśatena saḥ /
BhāgPur, 4, 19, 28.2 ayātayāmopahavairanantaraṃ prasahya rājanjuhavāma te 'hitam //
BhāgPur, 4, 19, 31.2 indreṇānuṣṭhitaṃ rājñaḥ karmaitadvijighāṃsatā //
BhāgPur, 4, 20, 9.2 bhajate śanakaistasya mano rājanprasīdati //
BhāgPur, 4, 20, 14.1 śreyaḥ prajāpālanameva rājño yatsāmparāye sukṛtātṣaṣṭhamaṃśam /
BhāgPur, 4, 20, 32.2 ityādirājena nutaḥ sa viśvadṛk tamāha rājanmayi bhaktirastu te /
BhāgPur, 4, 20, 36.1 yajñeśvaradhiyā rājñā vāgvittāñjalibhaktitaḥ /
BhāgPur, 4, 21, 21.1 rājovāca /
BhāgPur, 4, 21, 22.1 ahaṃ daṇḍadharo rājā prajānāmiha yojitaḥ /
BhāgPur, 4, 21, 24.1 ya uddharetkaraṃ rājā prajā dharmeṣvaśikṣayan /
BhāgPur, 4, 21, 37.2 dedīpyamāne 'jitadevatānāṃ kule svayaṃ rājakulāddvijānām //
BhāgPur, 4, 22, 2.1 tāṃstu siddheśvarānrājā vyomno 'vatarato 'rciṣā /
BhāgPur, 4, 22, 20.1 astyeva rājanbhavato madhudviṣaḥ pādāravindasya guṇānuvādane /
BhāgPur, 4, 22, 42.1 rājovāca /
BhāgPur, 4, 22, 56.1 rājetyadhānnāmadheyaṃ somarāja ivāparaḥ /
BhāgPur, 4, 23, 36.1 vijayābhimukho rājā śrutvaitadabhiyāti yān /
BhāgPur, 4, 23, 36.2 baliṃ tasmai harantyagre rājānaḥ pṛthave yathā //
BhāgPur, 4, 24, 6.1 rājñāṃ vṛttiṃ karādānadaṇḍaśulkādidāruṇām /
BhāgPur, 4, 24, 23.2 visismyū rājaputrāste mṛdaṅgapaṇavādyanu //
BhāgPur, 4, 24, 32.3 baddhāñjalīnrājaputrānnārāyaṇaparo vacaḥ //
BhāgPur, 4, 25, 1.3 paśyatāṃ rājaputrāṇāṃ tatraivāntardadhe haraḥ //
BhāgPur, 4, 25, 4.1 śreyastvaṃ katamadrājankarmaṇātmana īhase /
BhāgPur, 4, 25, 5.1 rājovāca /
BhāgPur, 4, 25, 7.2 bho bhoḥ prajāpate rājanpaśūnpaśya tvayādhvare /
BhāgPur, 4, 25, 10.1 āsītpurañjano nāma rājā rājanbṛhacchravāḥ /
BhāgPur, 4, 25, 10.1 āsītpurañjano nāma rājā rājanbṛhacchravāḥ /
BhāgPur, 4, 25, 43.3 tāṃ praviśya purīṃ rājanmumudāte śataṃ samāḥ //
BhāgPur, 4, 26, 6.1 tīrtheṣu pratidṛṣṭeṣu rājā medhyānpaśūnvane /
BhāgPur, 4, 26, 7.2 karmaṇā tena rājendra jñānena na sa lipyate //
BhāgPur, 4, 27, 2.1 sa rājā mahiṣīṃ rājansusnātāṃ rucirānanām /
BhāgPur, 4, 27, 5.2 kṣaṇārdhamiva rājendra vyatikrāntaṃ navaṃ vayaḥ //
BhāgPur, 8, 6, 1.3 teṣāmāvirabhūdrājan sahasrārkodayadyutiḥ //
BhāgPur, 8, 6, 26.3 teṣāmantardadhe rājan svacchandagatirīśvaraḥ //
BhāgPur, 8, 8, 30.1 niḥsattvā lolupā rājan nirudyogā gatatrapāḥ /
BhāgPur, 8, 8, 41.2 durbalāḥ prabalān rājan gṛhītakalasān muhuḥ //
BhāgPur, 10, 1, 1.1 śrīrājovāca /
BhāgPur, 10, 1, 1.3 rājñāṃ cobhayavaṃśyānāṃ caritaṃ paramādbhutam //
BhāgPur, 10, 1, 15.2 samyagvyavasitā buddhistava rājarṣisattama /
BhāgPur, 10, 1, 59.2 kaṃsastuṣṭamanā rājanprahasannidamabravīt //
BhāgPur, 10, 1, 67.2 ghnanti hyasutṛpo lubdhā rājānaḥ prāyaśo bhuvi //
BhāgPur, 10, 4, 40.1 tasmātsarvātmanā rājanbrāhmaṇānbrahmavādinaḥ /
BhāgPur, 10, 5, 8.2 gopāḥ samāyayū rājannānopāyanapāṇayaḥ //
BhāgPur, 10, 5, 20.2 jñātvā dattakaraṃ rājñe yayau tadavamocanam //
BhāgPur, 11, 1, 3.1 bhūbhārarājapṛtanā yadubhir nirasya guptaiḥ svabāhubhir acintayad aprameyaḥ /
BhāgPur, 11, 1, 5.1 evaṃ vyavasito rājan satyasaṃkalpa īśvaraḥ /
BhāgPur, 11, 1, 8.1 śrīrājovāca /
BhāgPur, 11, 1, 19.2 rājña āvedayāṃcakruḥ sarvayādavasaṃnidhau //
BhāgPur, 11, 2, 2.1 ko nu rājann indriyavān mukundacaraṇāmbujam /
BhāgPur, 11, 2, 10.2 rājann evaṃ kṛtapraśno vasudevena dhīmatā /
BhāgPur, 11, 2, 35.1 yān āsthāya naro rājan na pramādyeta karhicit /
BhāgPur, 11, 2, 43.2 bhavanti vai bhāgavatasya rājaṃs tataḥ parāṃ śāntim upaiti sākṣāt //
BhāgPur, 11, 2, 44.1 śrīrājovāca /
BhāgPur, 11, 3, 1.1 śrīrājovāca /
BhāgPur, 11, 3, 17.1 śrīrājovāca /
BhāgPur, 11, 3, 34.1 śrīrājovāca /
BhāgPur, 11, 3, 41.1 śrīrājovāca /
BhāgPur, 11, 4, 1.1 śrīrājovāca /
BhāgPur, 11, 5, 1.1 śrīrājovāca /
BhāgPur, 11, 5, 19.1 śrī rājovāca /
BhāgPur, 11, 5, 28.1 taṃ tadā puruṣaṃ martyā mahārājopalakṣaṇam /
BhāgPur, 11, 5, 35.2 manujair ijyate rājan śreyasām īśvaro hariḥ //
BhāgPur, 11, 5, 38.1 kṛtādiṣu prajā rājan kalāv icchanti sambhavam /
BhāgPur, 11, 5, 41.1 devarṣibhūtāptanṛṇāṃ pitṝṇāṃ na kiṃkaro nāyam ṛṇī ca rājan /
BhāgPur, 11, 5, 44.2 rājā dharmān upātiṣṭhann avāpa paramāṃ gatim //
BhāgPur, 11, 6, 40.1 tan nirīkṣyoddhavo rājan śrutvā bhagavatoditam /
BhāgPur, 11, 6, 50.2 evaṃ vijñāpito rājan bhagavān devakīsutaḥ /
BhāgPur, 11, 7, 32.2 santi me guravo rājan bahavo buddhyupaśritāḥ /
BhāgPur, 11, 7, 35.1 ete me guravo rājan caturviṃśatir āśritāḥ /
BhāgPur, 11, 7, 56.1 yaṃ yaṃ vāñchati sā rājan tarpayanty anukampitā /
BhāgPur, 11, 8, 1.2 sukham aindriyakaṃ rājan svarge naraka eva ca /
BhāgPur, 11, 9, 23.2 yāti tatsātmatāṃ rājan pūrvarūpam asaṃtyajan //
BhāgPur, 11, 9, 32.3 vanditaḥ svarcito rājñā yayau prīto yathāgatam //
BhāgPur, 11, 17, 45.1 sarvāḥ samuddhared rājā piteva vyasanāt prajāḥ /
BhāgPur, 11, 19, 11.2 ittham etat purā rājā bhīṣmaṃ dharmabhṛtāṃ varam /
Bhāratamañjarī
BhāMañj, 1, 71.2 yayau takṣakavaireṇa rājānaṃ janamejayam //
BhāMañj, 1, 72.2 provāca kṣatriyā rājannirvairā na padaṃ śriyaḥ //
BhāMañj, 1, 90.2 pārīkṣitena jayinā rājñā pitṛvadhakrudhā /
BhāMañj, 1, 180.2 takṣakastāpasākārānsarpānrājñe vyasarjayat //
BhāMañj, 1, 202.1 vasuścediṣu rājābhūtsārvabhaumaḥ sakhā hareḥ /
BhāMañj, 1, 218.2 nānārājarṣivaṃśeṣu viṣṇum evānvavātaran //
BhāMañj, 1, 249.2 sāpatnye vasudhāvadhvā yogyā rājñaḥ sutā hyasi //
BhāMañj, 1, 253.2 bheje vivāhaṃ gāndharvaṃ rājā kṛtveti saṃvidam //
BhāMañj, 1, 255.2 cucumba rājamadhupaḥ smitacchavimadhucchaṭām //
BhāMañj, 1, 258.2 tuṣṭastayārthito rājño vitatāra varaṃ vaśī //
BhāMañj, 1, 259.1 dharmābhigamatā nityaṃ rājñām askhalitā tathā /
BhāMañj, 1, 264.1 ayaṃ te tanayo rājanmayi jāto guṇādhikaḥ /
BhāMañj, 1, 268.1 aho svamātmajaṃ rājannābhijānāsi saṃnibham /
BhāMañj, 1, 269.2 asatyarajasaḥ saṅgādrājā rājanna rājate //
BhāMañj, 1, 269.2 asatyarajasaḥ saṅgādrājā rājanna rājate //
BhāMañj, 1, 271.2 naitattavoditaṃ rājanyanmā vadasi saṃsadi //
BhāMañj, 1, 278.1 rājañjātastvamevāsyām ambhasīvāmale raviḥ /
BhāMañj, 1, 329.1 atha rājño vacaḥ śrutvā pitaraṃ sā sulocanā /
BhāMañj, 1, 333.1 kadācidatha rājānaṃ śarmiṣṭhā stabakastanī /
BhāMañj, 1, 340.1 ityarthitaḥ svayaṃ rājā tāṃ rājīvavilocanām /
BhāMañj, 1, 341.1 ramamāṇastayā rājā gūḍhā bālā mṛgīdṛśā /
BhāMañj, 1, 344.1 tataḥ krodhānalākrāntā tadrājacaritaṃ rahaḥ /
BhāMañj, 1, 346.1 niśamya śāpaṃ rājātha bhṛgusūnuḥ prasāditaḥ /
BhāMañj, 1, 352.1 pūrorayaṃ rājavaṃśaḥ pauravo yādavo yadoḥ /
BhāMañj, 1, 354.2 rājanvirājase puṇyaiḥ kenāsi tapasā samaḥ //
BhāMañj, 1, 358.1 iti śakragirā rājāpatatkṣipraṃ surālayāt /
BhāMañj, 1, 373.1 teṣāṃ madhye 'dhikaṃ rājā śibirauśīnaro babhau /
BhāMañj, 1, 376.1 yayātirnāhuṣo rājā pūrustasyābhavatsutaḥ /
BhāMañj, 1, 382.2 abhimbā kauravo rājā parīkṣidabhavattataḥ //
BhāMañj, 1, 383.2 prātīpaḥ śaṃtanuḥ śrīmānrājā satyavatīpatiḥ //
BhāMañj, 1, 387.2 tasthau caturmukhāsthāne rājā rājarṣibhiḥ saha //
BhāMañj, 1, 387.2 tasthau caturmukhāsthāne rājā rājarṣibhiḥ saha //
BhāMañj, 1, 392.2 pratipasyātmano rājño bhūyāsamityacintayat //
BhāMañj, 1, 404.1 iti rājño vacaḥ śrutvā tathetyuktvā trimārgagā /
BhāMañj, 1, 416.1 sute jāte 'ṣṭame rājñā niṣiddhā sāvadattataḥ /
BhāMañj, 1, 417.2 ahaṃ tripathagā rājannabhavaṃ tava vallabhā /
BhāMañj, 1, 427.2 rājansutastavāyuṣmān vasur dyaurayamaṣṭamaḥ //
BhāMañj, 1, 447.1 ityukte rājaputreṇa gaganātpuṣpavarṣiṇaḥ /
BhāMañj, 1, 451.1 tataḥ satyavatī kāle suṣuve rājadārakam /
BhāMañj, 1, 453.2 āruroha divaṃ rājā makhasopānapaṅktibhiḥ //
BhāMañj, 1, 459.2 janānurāgasaṃdhyāṅkaḥ kvāpi rājaśaśī yayau //
BhāMañj, 1, 476.1 sā kāśirājatanayā kṛṣṇaṃ piṅgalalocanam /
BhāMañj, 1, 515.1 tatastāṃ rājatanayāṃ kuntīṃ kamalalocanām /
BhāMañj, 1, 522.2 asūta rājamahiṣī duḥkhātaṅkamayīmiva //
BhāMañj, 1, 528.1 rājanbhūyāstvamapyevamakāle vadhakṛnmama /
BhāMañj, 1, 533.1 naitanmamocitaṃ rājaṃstvadanyaṃ manasāpyaham /
BhāMañj, 1, 534.1 vyuṣitāśvaḥ purā rājā pauravo yajvanāṃ varaḥ /
BhāMañj, 1, 535.1 taṃ vyasuṃ rājamahiṣī bhadrā nāma manaḥpriyam /
BhāMañj, 1, 538.2 ityananyadhiyāṃ rājansatīnāṃ daivataṃ patiḥ //
BhāMañj, 1, 544.1 rājño vicitravīryasya vayaṃ ca kṣetrajāḥ sutāḥ /
BhāMañj, 1, 544.2 atastvaṃ rājadayite madvacaḥ kartumarhasi //
BhāMañj, 1, 550.1 tacchrutvā rājamahiṣī dhyātvā mantraṃ yatavratā /
BhāMañj, 1, 569.1 atrāntare vijayamanmatharājamantrī saṃbhogabhaṅginavanāṭakasūtradhāraḥ /
BhāMañj, 1, 572.1 tāmindusundaramukhīmatha rājacandraḥ kāntāṃ dadarśa kusumāyudhavaijayantīm /
BhāMañj, 1, 578.2 tatyāja jīvitaṃ rājā dvijaśāpavaśīkṛtaḥ //
BhāMañj, 1, 582.2 iti śrutvā vacaḥ kuntyā madrarājasutāvadat //
BhāMañj, 1, 597.1 śatamekottaraṃ rājñaḥ kumārāṇāṃ mahaujasām /
BhāMañj, 1, 609.2 gṛhītau tau kṛpārdreṇa rājñā śantanunā vanāt //
BhāMañj, 1, 610.1 vardhitau kṛpayā rājñā brahmadivyaucitavratau /
BhāMañj, 1, 621.1 purāhirājatanayaḥ sa bālye tamabhāṣata /
BhāMañj, 1, 623.2 na lajjase kathaṃ rājā tava bhikṣābhujaḥ sakhā //
BhāMañj, 1, 643.2 rājaputrasahasrāṇāmabhūnmadhye 'rjuno 'dhikaḥ //
BhāMañj, 1, 650.1 prāptavidyeṣu sarveṣu rājarājanyasūnuṣu /
BhāMañj, 1, 654.1 praviśya rājaputrāste lāghavenāstravidyayā /
BhāMañj, 1, 672.2 ajñātakulaśīlena nārājñā yoddhumarhati //
BhāMañj, 1, 676.1 arājeti yadapyuktaṃ tatrācāryaḥ śṛṇotu me /
BhāMañj, 1, 693.2 pradīpaiḥ kāñcanacchāye saṃjāte rājavartmani //
BhāMañj, 1, 697.2 rājaputraḥ sakhā pūrvaṃ mamābhūtpṛṣatātmajaḥ //
BhāMañj, 1, 703.1 vinirjito raṇe rājā matvā droṇaṃ sudurjayam /
BhāMañj, 1, 724.1 taddarśanotsukānrājā śanairvijñāya pāṇḍavān /
BhāMañj, 1, 751.2 vidhvastaghātakaḥ pāpo yeṣāṃ rājā suyodhanaḥ //
BhāMañj, 1, 815.1 adyaiko rakṣase rājñā madgṛhātparikalpitaḥ /
BhāMañj, 1, 830.1 so 'yaṃ vāro māyāto rājadeśanivāsinaḥ /
BhāMañj, 1, 871.2 tava rājanniti tataḥ śuśrāva drupado divaḥ //
BhāMañj, 1, 920.1 sa rājā mṛgayāsaktaḥ kadācidviharanvane /
BhāMañj, 1, 940.1 tato mantrigirā rājā vaśiṣṭhaṃ śreyasāṃ nidhim /
BhāMañj, 1, 944.1 tato rājā kṛtodvāhastayā bālamṛgīdṛśā /
BhāMañj, 1, 946.1 taṃ vinā rājaśaśinaṃ durbhikṣeṇa nipīḍitāḥ /
BhāMañj, 1, 949.2 caritaṃ śrotumicchāmi rājñastasya purodhasaḥ //
BhāMañj, 1, 954.1 nimantritastatastena rājā sabalavāhanaḥ /
BhāMañj, 1, 984.1 taṃ snuṣāsahitaṃ rājā saudāso rākṣasāvṛtaḥ /
BhāMañj, 1, 997.1 kṛtavīryaḥ purā rājā bhṛgūnagrabhujo dvijān /
BhāMañj, 1, 1002.2 dṛśaiva rājasaṃghānāṃ jahāra sahasā dṛśaḥ //
BhāMañj, 1, 1017.2 rājendrakuñjaraghaṭāturaṅgarathasaṃkulam //
BhāMañj, 1, 1027.1 babhau pādanakhaśreṇībimbitā rājamaṇḍalī /
BhāMañj, 1, 1038.1 ityuktvā rājatanayo māninaḥ pṛthivībhujaḥ /
BhāMañj, 1, 1040.1 ayaṃ duryodhanaḥ śrīmānrājā rājendraśekharaḥ /
BhāMañj, 1, 1040.1 ayaṃ duryodhanaḥ śrīmānrājā rājendraśekharaḥ /
BhāMañj, 1, 1051.1 ityuktavati pāñcāle rājaputre nareśvarāḥ /
BhāMañj, 1, 1060.1 sahasā dhvastadhairyeṣu bhagnotsāheṣu rājasu /
BhāMañj, 1, 1077.2 brāhmaṇānāṃ na vihito rājayogyaḥ svayaṃvaraḥ //
BhāMañj, 1, 1081.2 rājasāgaramudbhūto jagrāha girigauravaḥ //
BhāMañj, 1, 1100.2 tāta rājendravaṃśyena vṛtā sā bhaginī mama //
BhāMañj, 1, 1107.1 rājan ananyasadṛśāḥ pratāpānuguṇā guṇāḥ /
BhāMañj, 1, 1109.1 ahaṃ yudhiṣṭhiro rājanbhīmo 'yamayamarjunaḥ /
BhāMañj, 1, 1109.2 anena tatpuro rājñā yantraṃ bhūmau nipātitam //
BhāMañj, 1, 1118.1 tacchrutvovāca taṃ pārtho mā rājanvimanā bhava /
BhāMañj, 1, 1143.2 kṛṣṇā tava sutā rājannatra mā vimatiṃ kṛthāḥ //
BhāMañj, 1, 1159.2 rājanbahucchalaṃ rājyaṃ bhujyante kila nāhavaiḥ //
BhāMañj, 1, 1172.2 rājannadyāpi manye no vikriyāṃ samupāgataḥ //
BhāMañj, 1, 1175.2 śreyaḥ śāntanavenoktaṃ rājansvakulabhūtaye //
BhāMañj, 1, 1183.2 hato 'sau sacivo rājñāmiti bhāgyānugāḥ śriyaḥ //
BhāMañj, 1, 1185.2 aho nu nāsti te rājanbheṣajaṃ vyasanāmaye //
BhāMañj, 1, 1218.1 ityevaṃ yoṣito rājanbhedasya vyasanasya ca /
BhāMañj, 1, 1219.1 bhrātṛbhedastvayā rājanrakṣaṇīyaḥ prayatnataḥ /
BhāMañj, 1, 1231.2 rājansamayavibhraṃśātsvasti gacchāmyahaṃ vanam //
BhāMañj, 1, 1232.2 asatyaṃ notsahe rājandharmarāja tavānujaḥ //
BhāMañj, 1, 1233.1 tacchrutvā vipriyaṃ rājā sabāṣpastamabhāṣata /
BhāMañj, 1, 1235.1 tacchrutvā śakratanayo rājānamavadatkṛtī /
BhāMañj, 1, 1315.1 śāsanālānasaṃlīnā rājagandhamataṅgajāḥ /
BhāMañj, 1, 1332.1 śvetakirnāma rājābhūdikṣvākukulanandanaḥ /
BhāMañj, 1, 1346.1 somena rājñā vijitaṃ purā yena jagattrayam /
BhāMañj, 5, 8.1 viditaṃ rājasiṃhānāṃ yadetatpunarucyate /
BhāMañj, 5, 27.2 vadhyate rājabhujagaḥ pramāṇaṃ yasya bhīravaḥ //
BhāMañj, 5, 33.1 atha tadvacanāsvādalolamauliṣu rājasu /
BhāMañj, 5, 36.1 rājñā dūtā visṛjyantāṃ kṛtakaṃ sāma cārthyatām /
BhāMañj, 5, 39.1 ityuktvā drupado rājā virarāma dhiyā nidhiḥ /
BhāMañj, 5, 60.2 rājārhairupacāraiśca taistaiḥ pathiṣu kalpitaiḥ //
BhāMañj, 5, 73.1 tataḥ śakrapade rājā nahuṣo vāsavādhikaḥ /
BhāMañj, 5, 78.1 durmado 'sau mahākopo nahuṣo rājakuñjaraḥ /
BhāMañj, 5, 92.2 kururājasabhāṃ dhīro viveśa sa purohitaḥ //
BhāMañj, 5, 93.2 praviśya lebhe satkāraṃ rājasiṃhaguhāṃ sabhām //
BhāMañj, 5, 110.1 gaccha saṃjaya rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
BhāMañj, 5, 117.2 pratīkāraparo rājā sāmajyeṣṭho hyupakramaḥ //
BhāMañj, 5, 121.1 śrutvaitatsaṃjayo rājñaḥ prasannamadhurā giraḥ /
BhāMañj, 5, 136.2 ānāyya viduraṃ rājā papraccha hitamātmanaḥ //
BhāMañj, 5, 138.1 etacchrutvāvadatkṣattā rājankiṃ paritapyase /
BhāMañj, 5, 171.1 rājansuyodhanasnehātkilbiṣe mā manaḥ kṛthāḥ /
BhāMañj, 5, 191.2 rājasiṃhāḥ sitoṣṇīṣasphārakesaravibhramāḥ //
BhāMañj, 5, 193.2 merukūṭopaviṣṭeṣu rājasu tridaśeṣviva //
BhāMañj, 5, 221.1 tiṣṭhanti vibhaveṣveva rājñāṃ dhūrtāḥ priyaṃvadāḥ /
BhāMañj, 5, 228.1 yadā tvayā virahitaṃ sainyaṃ rājño bhaviṣyati /
BhāMañj, 5, 229.2 api dharmasuto rājā śamamicchati kauravaiḥ //
BhāMañj, 5, 240.2 samājarājasiṃhānāṃ paśyansotsāhamabhyadhāt //
BhāMañj, 5, 255.2 rājansvayaṃ madhuripuḥ pāṇḍavārthe samudyataḥ //
BhāMañj, 5, 273.1 ayuddhena yathā rājā dhṛtarāṣṭraḥ prayacchati /
BhāMañj, 5, 276.2 jāne mama vaco rājā kuruvṛddhaḥ kariṣyati //
BhāMañj, 5, 280.1 iti bruvāṇaṃ rājānamavadanmadhusūdanaḥ /
BhāMañj, 5, 280.2 mā kṛthāḥ saṃśayaṃ rājanmayi nāsau pragalbhate //
BhāMañj, 5, 304.1 iti bruvāṇaṃ rājānaṃ praśaṃsati pitāmahe /
BhāMañj, 5, 307.1 tacchrutvā vipriyaṃ rājñi kampamāne 'mbikāsute /
BhāMañj, 5, 320.1 praviśadrājamukuṭaprabhāśakrāyudhākulam /
BhāMañj, 5, 327.1 svacchāmbarasuhṛtphenarājasāgaragāminīm /
BhāMañj, 5, 359.2 vinaṣṭe rājacakre 'sminko guṇo 'nuśayādṛte //
BhāMañj, 5, 367.1 prajñānayana tāṃ satyāṃ kuru rājannito diśam /
BhāMañj, 5, 369.2 rājñāṃ hitāvadhāneṣu pramādyanso 'parādhyati //
BhāMañj, 5, 370.1 purā dambhodbhavo nāma madāndho rājakuñjaraḥ /
BhāMañj, 5, 373.2 rājan nijayaśaścandrasaṃkṣayāsitapakṣatām //
BhāMañj, 5, 374.2 rājanbharatavaṃśe 'sminyāto 'si kṣayaketutām //
BhāMañj, 5, 379.2 somena rājñā samprāptaṃ trailokyajayaśālinā //
BhāMañj, 5, 433.2 eka eveśvaro rājā yayātiramitānugaḥ //
BhāMañj, 5, 437.2 uvāca rājankanyeyaṃ tvayā śulkena gṛhyatām //
BhāMañj, 5, 445.1 kālena tāvatā teṣāṃ kasmiṃścidrājasagare /
BhāMañj, 5, 471.1 parārdhyavacano rājā yācase vibhavaṃ nijam /
BhāMañj, 5, 473.1 vidurā svasutaṃ pūrvaṃ rājānaṃ śatrubhirjitam /
BhāMañj, 5, 473.2 uvācārambhavimukhaṃ na rājābharaṇaṃ kṣamā //
BhāMañj, 5, 517.1 tasya rājasamudrasya sotsāhaṃ parisarpataḥ /
BhāMañj, 5, 522.2 nadyāstīre hiraṇvatyā rājñāṃ sthānānyakalpayan //
BhāMañj, 5, 524.1 saṃniviṣṭe kurukṣetre rājabhiḥ saha pāṇḍave /
BhāMañj, 5, 549.1 asmin avasare rājā dhṛtarāṣṭraḥ sutapriyaḥ /
BhāMañj, 5, 556.2 gatvā taddhārtarāṣṭrāya rājamadhye nyavedayat //
BhāMañj, 5, 559.1 pravarastvaṃ ratho rājanbhrātṛbhiḥ sahito rathaiḥ /
BhāMañj, 5, 561.1 rathaḥ sudakṣiṇo rājā saindhavo dviguṇo rathaḥ /
BhāMañj, 5, 573.1 voḍhavye rājakārye 'sminmahatāṃ yadvimānanam /
BhāMañj, 5, 575.1 yadi duryodhano rājā sahate kāryagauravāt /
BhāMañj, 5, 579.1 asmin upasthite kārye rājñaḥ suciracintite /
BhāMañj, 5, 581.1 svayaṃ yudhiṣṭhiro rājā yamau ca balināṃ varau /
BhāMañj, 5, 592.2 rājño hṛtāḥ kāśipatestisraḥ kanyāḥ svayaṃvare //
BhāMañj, 5, 600.1 tasyā evātha rājarṣistatra mātāmahaḥ sthitaḥ /
BhāMañj, 5, 606.2 rājaputrī kṛpāsindhuṃ sabāṣpā śaraṇaṃ yayau //
BhāMañj, 5, 633.2 kāśirājasutāmūce kiṃcidābhugnakandharaḥ //
BhāMañj, 5, 640.2 putrārthinaḥ sā kālena rājño raudratapojuṣaḥ //
BhāMañj, 5, 669.2 babhūvurvigrahā rājñāṃ spaṣṭaromāñcakañcukāḥ //
BhāMañj, 6, 2.2 puṇyadhāmni kurukṣetre samāyāteṣu rājasu //
BhāMañj, 6, 8.2 kṣatrasya saṃkṣayo rājanviṣamaḥ samupasthitaḥ //
BhāMañj, 6, 9.2 ityukte muninā rājā jagādākulitāśayaḥ //
BhāMañj, 6, 13.1 kṛtānto jṛmbhate rājñāṃ dhṛtarāṣṭra tavānayāt /
BhāMañj, 6, 15.2 kimanyadrājamahiṣī hā mahī na bhaviṣyati //
BhāMañj, 6, 19.1 rājanviśāle śītāṃśormaṇḍale darpaṇākṛtau /
BhāMañj, 6, 28.1 śṛṇu rājanhatānantasāmantaḥ śantanoḥ sutaḥ /
BhāMañj, 6, 29.1 vajrasūcīmukhākhyābhyāṃ vyūhābhyāṃ rājakuñjaraiḥ /
BhāMañj, 6, 116.1 rājaguhyamidaṃ cānyatpavitraṃ śṛṇu phalguṇa /
BhāMañj, 6, 181.1 pūrvaṃ tataḥ subhaṭakaṅkaṭapātikhaḍgaṭāṅkāranādamukhareṣu baleṣu rājñām /
BhāMañj, 6, 188.1 atha bhīmaṃ samabhyāyāt svayaṃ rājā suyodhanaḥ /
BhāMañj, 6, 196.1 anye ca vīrā rājāno rājasiṃhāḥ prahāriṇaḥ /
BhāMañj, 6, 196.1 anye ca vīrā rājāno rājasiṃhāḥ prahāriṇaḥ /
BhāMañj, 6, 216.1 sa rājamadhye govindamuvāca karuṇākulaḥ /
BhāMañj, 6, 218.1 iti bruvāṇaṃ rājānamuvāca madhusūdanaḥ /
BhāMañj, 6, 218.2 dhruvaste vijayo rājanyasya yoddhā dhanaṃjayaḥ //
BhāMañj, 6, 237.2 dṛṣṭvā duryodhano rājā sānugaḥ svayamādravat //
BhāMañj, 6, 248.2 kurvanrājasamājena mauliratnāruṇā diśaḥ //
BhāMañj, 6, 253.2 pratyudyayau samāśvasya tūrṇaṃ rājā suyodhanaḥ //
BhāMañj, 6, 258.1 ukto 'si bahuśo rājannajeyāḥ pāṇḍavā iti /
BhāMañj, 6, 264.1 vrajatsu rājacakreṣu bhīṣmānalapataṅgatām /
BhāMañj, 6, 284.2 cakrāte rājacakrāṇāṃ kṛṣṇau kṛṣṇāmbudabhramam //
BhāMañj, 6, 297.2 śiraḥprakaramucchinnaṃ rājñāṃ kṣipramapātayat //
BhāMañj, 6, 318.1 tamabravīcchāntanavo rājannukto 'si sarvadā /
BhāMañj, 6, 331.2 ravau saṃchādite rājñāṃ vyartho 'bhūcchastrasaṃgrahaḥ //
BhāMañj, 6, 340.2 abhyādravatsānugastaṃ svayaṃ rājā suyodhanaḥ //
BhāMañj, 6, 345.1 atrāntare bhīṣmaśarairhanyamāneṣu rājasu /
BhāMañj, 6, 347.2 rājasevāvṛte sūrye yāte 'staṃ rudhirāruṇe //
BhāMañj, 6, 359.2 cakraturvimukhaṃ saṃkhye rājacakrasya paśyataḥ //
BhāMañj, 6, 360.1 svayaṃ yudhiṣṭhiro rājā nṛpaṃ jitvā śrutāyudham /
BhāMañj, 6, 361.2 bhīṣmaścakāra kadanaṃ rājñāmanyatra cārjunaḥ //
BhāMañj, 6, 383.1 tamabhidrutamālokya rājā duryodhanaḥ svayam /
BhāMañj, 6, 393.1 tato niśāyāmanujaiḥ saha rājā suyodhanaḥ /
BhāMañj, 6, 402.1 rājñeti pūjitastena kṛtāsanaparigrahaḥ /
BhāMañj, 6, 423.1 rājñāṃ śirobhiḥ pṛthivīmāstīrya pulakojjvalaḥ /
BhāMañj, 6, 424.2 rājñāṃ hatānāṃ bhīṣmeṇa jīvā iva nabhaścarāḥ //
BhāMañj, 6, 426.2 gajānīkeṣu bhagneṣu bhāgaśeṣeṣu rājasu //
BhāMañj, 6, 449.1 tato bhīṣmaśaraśreṇīlulite rājamaṇḍale /
BhāMañj, 6, 454.2 viveśa pāṇḍavacamūṃ rājaveṇuvanānalaḥ //
BhāMañj, 6, 457.1 tataḥ śāntanavo rājñāṃ śarairaśanigauravaiḥ /
BhāMañj, 6, 462.2 avartata mahāraudro rājajīvitasaṃkṣayaḥ //
BhāMañj, 6, 466.2 brahmalokābhikāmeṣu yudhyamāneṣu rājasu //
BhāMañj, 6, 487.1 śrutvaitadupadhāneṣu samānīteṣu rājabhiḥ /
BhāMañj, 6, 489.1 tato rajanyāṃ yātāyāmupāviṣṭeṣu rājasu /
BhāMañj, 6, 497.1 atha kuruvṛṣabhāṇām aṅgarājotsukānāṃ paraparibhavadīkṣābhagnamānādarāṇām /
BhāMañj, 7, 4.1 tato bhīṣme hate rājankuravo bhṛśaduḥkhitāḥ /
BhāMañj, 7, 13.2 dadau varaṃ śriyā juṣṭaḥ sa rājñā svayamarthitaḥ //
BhāMañj, 7, 14.1 jīvagrāhaṃ samādāya rājānaṃ te yudhiṣṭhiram /
BhāMañj, 7, 15.1 etadguruvaco rājā pratigṛhya kṛtāñjaliḥ /
BhāMañj, 7, 36.1 niśāyāṃ saṃniviṣṭeṣu śibire sarvarājasu /
BhāMañj, 7, 37.1 uktameva mayā rājanrahitaṃ savyasācinā /
BhāMañj, 7, 38.1 iti bruvāṇe vailakṣyādācārye rājasaṃnidhau /
BhāMañj, 7, 61.1 yudhyamānaṃ tato hatvā vṛkaṃ rājasutaṃ guruḥ /
BhāMañj, 7, 70.3 dantaprabhaiḥ kṛṣṇavālaiḥ svayaṃ rājā yudhiṣṭhiraḥ //
BhāMañj, 7, 72.1 mṛdaṅganādakau rājño dhvajo nandopanandakau /
BhāMañj, 7, 74.1 āvṛtaṃ droṇamālokya rājabhiḥ krūrayā dhiyā /
BhāMañj, 7, 137.2 durgrāhyaḥ pāṇḍavo rājangupto gāṇḍīvadhanvanā //
BhāMañj, 7, 141.1 arīṇāmayute tasminrājaputrāyutaṃ babhau /
BhāMañj, 7, 142.1 nābhimanye svayaṃ śrīmānrājā tasthau suyodhanaḥ /
BhāMañj, 7, 145.2 babhāṣe saṃnidhau rājñāṃ trailokyavijayakṣamam //
BhāMañj, 7, 156.1 iti rājñāṃ ninādo 'bhūd abhimanyurathaṃ prati /
BhāMañj, 7, 164.2 madrarājānujaṃ hatvā sa tūrṇaṃ bhīmavikramam //
BhāMañj, 7, 170.1 avārayadbhargavarāddṛpto rājā jayadrathaḥ /
BhāMañj, 7, 174.1 abhimanyurviśanrājñāmuccakarta śirovanam /
BhāMañj, 7, 177.1 jagrāha satyaśravasaṃ rājānamatulaujasam /
BhāMañj, 7, 179.2 tena tulyavayoveśe rājaputraśate hate //
BhāMañj, 7, 183.1 taṃ rājaputraṃ saubhadraḥ kṣaṇaṃ tulyamayodhayat /
BhāMañj, 7, 188.2 nipātya karṇasacivānrājaputrānprahāriṇaḥ //
BhāMañj, 7, 192.1 śiraḥphaloccayaṃ cakre rājacūtavaneṣu saḥ /
BhāMañj, 7, 193.2 sa babhau bimbito rājñāṃ khaḍgeṣu kavaceṣu ca //
BhāMañj, 7, 208.2 sa cakre rājacakrāṇāṃ kṣayaṃ cakrāyudhabhramam //
BhāMañj, 7, 211.1 gāndhārarājaputrāṇāṃ sa hatvā saptasaptatim /
BhāMañj, 7, 289.2 abhyudyayau vāripateḥ suto rājā śrutāyudhaḥ //
BhāMañj, 7, 296.2 rājā sudakṣiṇo 'bhyāyātkāmbojaḥ kurudakṣiṇaḥ //
BhāMañj, 7, 299.2 sahācyutāyuṣā rājñā śrutāyuḥ pārthamādravat //
BhāMañj, 7, 329.1 sasainyo rājaputrau tau hatvā vipulavikramau /
BhāMañj, 7, 349.2 maṇināgadhvajaḥ śrīmānsvayaṃ rājā suyodhanaḥ //
BhāMañj, 7, 353.1 vadhyamāneṣu vīreṣu jiṣṇunā sarvarājasu /
BhāMañj, 7, 355.2 alpāvaśeṣānrājānaṃ cakāra virathaṃ śaraiḥ //
BhāMañj, 7, 362.2 sātyakirvyāghradattaṃ ca rājaputramapātayat //
BhāMañj, 7, 380.2 cakre rājabhujaṅgānāṃ kṣaṇam ākampavibhramam //
BhāMañj, 7, 422.2 rājandhanaṃjaye śaṅkāṃ na mithyā kartumarhasi //
BhāMañj, 7, 439.2 pātayanrājavaktrāṇi punaḥ sasmāra mārutiḥ //
BhāMañj, 7, 455.1 ityukto guruṇā rājā gatvā pāñcālanandanau /
BhāMañj, 7, 482.1 hateṣu rājaputreṣu teṣu vikramaśāliṣu /
BhāMañj, 7, 500.1 taṃ rājavaramāyāntaṃ pūrayantaṃ śarairdiśaḥ /
BhāMañj, 7, 503.2 śatāni rājaputrāṇāṃ nyavadhītpañca sātyakiḥ //
BhāMañj, 7, 532.2 tūrṇaṃ viveśa śvetāśvo nibiḍaṃ rājamaṇḍalam //
BhāMañj, 7, 537.2 pātayanrājavaktrāṇi jiṣṇuḥ saindhavamādravat //
BhāMañj, 7, 545.1 tato vighaṭite vyūhe kururājavarūthinī /
BhāMañj, 7, 553.1 bāṣpākulastato rājā droṇametya suyodhanaḥ /
BhāMañj, 7, 554.2 tyakṣyāmi kavacaṃ rājannāhatvā tava vairiṇaḥ //
BhāMañj, 7, 566.1 tatra droṇo mahāstraughaiḥ kṣapayanrājamaṇḍalam /
BhāMañj, 7, 567.1 bhīmaseno 'pi kāliṅgaṃ rājaputraṃ tarasvinam /
BhāMañj, 7, 569.2 dhruvaṃ ca jaladhāraṃ ca rājaputrāvadārayat //
BhāMañj, 7, 580.2 jaghāna rājaputrāṇāṃ drauṇiḥ kāla ivākulaḥ //
BhāMañj, 7, 590.2 rājanbhāraḥ kramāyāto mamaivāyaṃ kimucyate //
BhāMañj, 7, 600.2 nyavārayatsvayaṃ rājā nayavāgbhiḥ sagautamam //
BhāMañj, 7, 608.1 bhīmārjunābhyāṃ sahitaḥ svayaṃ rājā yudhiṣṭhiraḥ /
BhāMañj, 7, 634.1 vidruteṣvarisainyeṣu saṃbhogārheṣu rājasu /
BhāMañj, 7, 693.1 haiḍimbe nihate rājā śokatapto yudhiṣṭhiraḥ /
BhāMañj, 7, 706.2 hāreṣu phullito rājñāṃ śaṅkheṣu phalito 'bhavat //
BhāMañj, 7, 708.1 tataḥ kṣīṇe kṣapākāle dhvajinī rājayakṣmaṇi /
BhāMañj, 7, 737.2 śiro jahāra khaḍgena dhikkṛtaḥ sarvarājabhiḥ //
BhāMañj, 7, 744.1 ghātayitvā mṛṣāvādī guruṃ rājā bakavrataḥ /
BhāMañj, 7, 758.1 lajjānate dharmasute mūkībhūteṣu rājasu /
BhāMañj, 7, 764.1 tataḥ kṣaṇātsamāvṛtte kururājabalārṇave /
BhāMañj, 7, 766.2 ghore subhaṭasaṃhāre trasto rājā yudhiṣṭhiraḥ //
BhāMañj, 7, 784.2 jaghāna pauravaṃ vīraṃ rājānaṃ ca sudarśanam //
BhāMañj, 8, 2.2 rājñe nyavedayadyuddhamāścaryaṃ karṇapārthayoḥ //
BhāMañj, 8, 14.2 vāryamāṇāpi dudrāva kururājavarūthinī //
BhāMañj, 8, 32.1 iti vaikartanenokte hṛṣṭo rājā suyodhanaḥ /
BhāMañj, 8, 34.1 aho saralatā rājannavamānāya kevalam /
BhāMañj, 8, 73.2 bahvapatyo 'bhavadrājñā rakṣito nirupadravaḥ //
BhāMañj, 8, 90.2 karṇa rājā tvamaṅgānāṃ mātulyatyāgapāpinām //
BhāMañj, 8, 102.1 rājavallabha vāgyuddhaṃ nedaṃ yatra pragalbhase /
BhāMañj, 8, 154.1 tasmāttvamagraje rājñi dharmaniṣṭhe yudhiṣṭhire /
BhāMañj, 9, 2.2 yuddhaṃ nyavedayadrājñe punarabhyetya saṃjayaḥ //
BhāMañj, 9, 3.2 hate vaikartane rājansarvāśārajanīkṛti //
BhāMañj, 9, 9.1 asmin āyodhane ghore rājñāṃ saṃhāramaṇḍale /
BhāMañj, 9, 25.1 brahmalokābhikāmeṣu yudhyamāneṣu rājasu /
BhāMañj, 9, 29.1 dṛṣṭvānugānhatānrājñā śalyo yudhi yudhiṣṭhiram /
BhāMañj, 9, 35.1 bhīmaseno 'tha virathaṃ dṛṣṭvā rājānamākulaḥ /
BhāMañj, 9, 54.1 kva drauṇiḥ kva ca gāndhāraḥ kva ca rājā suyodhanaḥ /
BhāMañj, 9, 61.2 apasṛtya raṇātprāyātpadbhyāṃ rājā suyodhanaḥ //
BhāMañj, 9, 65.2 ūce saṃjayarājānaṃ brūyāstvaṃ janakaṃ mama //
BhāMañj, 9, 69.1 akṣauhiṇīparivṛto 'tha visṛjya gehaṃ rātrau yuyutsumakhilaiḥ saha rājadāraiḥ /
BhāMañj, 9, 70.2 so 'pyeka eva kururājasutaḥ padātiryāto dhigasthiravilāsavikāsi daivam //
BhāMañj, 10, 2.2 hradaṃ praviṣṭaṃ rājānamūcurmānadhanaṃ śaraiḥ //
BhāMañj, 10, 3.1 rājannuttiṣṭha saṃgrāme jahi śatruṃ dhanurdhara /
BhāMañj, 10, 6.1 bhīmasenagirā rājā sasainyo 'tha yudhiṣṭhiraḥ /
BhāMañj, 10, 9.1 rājanrajatakarpūrarajanīpatisundaram /
BhāMañj, 10, 20.2 jitāḥ sarve tvayā rājanmā pralāpaiḥ kṛśo bhava //
BhāMañj, 10, 22.2 utthitaḥ sa babhau rājā daṇḍadhāra ivāparaḥ //
BhāMañj, 10, 67.1 ākṣepe varjane mokṣe rājavṛttau nivartake /
BhāMañj, 10, 70.3 punarmoghīkṛtā rājñā sāpatatkampitāvaniḥ //
BhāMañj, 10, 79.1 anyathā durjayo rājā trayodaśasamāvyadhāt /
BhāMañj, 10, 90.2 ūce rājaṃstavaivāyamanayātsuhṛdāṃ kṣayaḥ //
BhāMañj, 10, 101.1 śrutveti saṃjayādrājā dāruṇaṃ mohavihvalaḥ /
BhāMañj, 10, 110.2 niśāyāṃ tāṃ rujā rājā viṣamāmagamaddaśām //
BhāMañj, 11, 10.1 rājā rājasahasrāṇāmekākī viṣamasthitiḥ /
BhāMañj, 11, 10.1 rājā rājasahasrāṇāmekākī viṣamasthitiḥ /
BhāMañj, 11, 60.2 dadarśa bhuvi rājānaṃ bhagnaśaktiṃ suyodhanam //
BhāMañj, 11, 94.1 saṃjayeneti kathite śrutvā rājāmbikāsutaḥ /
BhāMañj, 12, 2.1 gāndhārī dhṛtarāṣṭraśca rājā vyākulamānasau /
BhāMañj, 12, 15.1 āliliṅga tato rājā prajñācakṣuryudhiṣṭhiram /
BhāMañj, 12, 24.2 rājarājasya mahiṣī paripṛcchati vallabham //
BhāMañj, 12, 31.2 vānteva satatā pītā rājacūḍāmaṇicchaviḥ //
BhāMañj, 12, 69.1 saubhadraśaranirbhinnaṃ rājaputraṃ bṛhadbalam /
BhāMañj, 12, 71.2 vṛddhaśca rājā drupadaḥ sāmātyasutabāndhavaḥ //
BhāMañj, 13, 4.1 diṣṭyā virājase rājankuśalī nihatāhitaḥ /
BhāMañj, 13, 8.1 yadarthaṃ rājyamīhante rājāno hatakaṇṭakam /
BhāMañj, 13, 13.2 iti rājñā viṣaṇṇena pṛṣṭaḥ provāca nāradaḥ //
BhāMañj, 13, 32.1 tasminsvayaṃvare karṇaḥ kupitaṃ rājamaṇḍalam /
BhāMañj, 13, 53.2 kramaprāptāmimāṃ lakṣmīṃ bhaja rājannavikriyaḥ //
BhāMañj, 13, 55.2 imāṃ vasumatīṃ rājanmāndhātṛnahuṣopamaḥ //
BhāMañj, 13, 59.2 iti bruvāṇaṃ rājānamabhyadhānmārutātmajaḥ //
BhāMañj, 13, 61.2 rājanna paścimavayāḥ sarvatyāgī na śobhase //
BhāMañj, 13, 64.1 padā kṣipasi kiṃ rājangataṃ na prāpyate punaḥ /
BhāMañj, 13, 70.1 rājannasti gṛhe mokṣo dhanyānāṃ vighasāśinām /
BhāMañj, 13, 84.2 aklībacarito rājanrājyaṃ nijabhujārjitam //
BhāMañj, 13, 86.1 lokasya pālanātsamyagrājānaḥ svargagāminaḥ /
BhāMañj, 13, 86.2 svadharmeṣu pravartante rājadaṇḍabhayātprajāḥ //
BhāMañj, 13, 90.2 rājanvane na mokṣo 'sti bandho nāsti gṛheṣu ca //
BhāMañj, 13, 96.1 araṇyagamanaṃ rājñāmakāle sthitiviplavaḥ /
BhāMañj, 13, 100.2 gaccha pāpaṃ kṛtaṃ bhrātaḥ svayaṃ rājñe nivedaya //
BhāMañj, 13, 103.1 ityucyamāno rājñāpi daṇḍameva punaḥ punaḥ /
BhāMañj, 13, 109.1 uktaṃ senajitā rājñā purā rājanvivekinā /
BhāMañj, 13, 109.1 uktaṃ senajitā rājñā purā rājanvivekinā /
BhāMañj, 13, 117.1 svalpāyuṣaśca rājāno daridrāśca śatāyuṣaḥ /
BhāMañj, 13, 127.1 viṣādaṃ mā vṛthā rājañśarīrocchoṣaṇaṃ kṛthāḥ /
BhāMañj, 13, 132.1 rājanprāptāvadhiṃ putraṃ yātaṃ kimanuśocasi /
BhāMañj, 13, 149.2 so 'pi śakrādhipo rājā priyaṃ tatyāja vigraham //
BhāMañj, 13, 151.1 ityuktvā nārado rājñaḥ kanakaṣṭhīvinaṃ sutam /
BhāMañj, 13, 166.1 asmadvarāttato rājñaḥ sṛñjayasya suto gataḥ /
BhāMañj, 13, 175.1 saṃgrāmajīvināṃ rājñāṃ dharmaḥ śatruvadhaḥ sadā /
BhāMañj, 13, 177.1 nijadharmaparityāgāttvaṃ tu rājansakalmaṣaḥ /
BhāMañj, 13, 179.1 iti bruvāṇo bhagavānrājñā pṛṣṭo muniḥ punaḥ /
BhāMañj, 13, 192.1 so 'bravīddharmajaṃ rājanvacmi tvāṃ brāhmaṇājñayā /
BhāMañj, 13, 206.1 tato vidhāya bandhūnāṃ rājā śrāddhaṃ yathāvidhi /
BhāMañj, 13, 213.2 na jagāda yadā kiṃcittadā rājāvadatpunaḥ //
BhāMañj, 13, 255.2 kiṃ tu pṛcchatu māṃ rājā dharmaniṣṭho yudhiṣṭhiraḥ //
BhāMañj, 13, 260.1 atikaṅkaṇakeyūrahāraṃ rājñāṃ vibhūṣaṇam /
BhāMañj, 13, 261.2 rājñāṃ śriyo hi tadvākyādbhavanti na bhavanti ca //
BhāMañj, 13, 263.1 rājavṛttiriyaṃ pūrvā yanna tīvraṃ na mārdavam /
BhāMañj, 13, 264.2 tāneva nābhimanyante rājāno hi niraṅkuśāḥ //
BhāMañj, 13, 265.1 sunayo rājavṛttīnāṃ vinayo guṇasaṃpadām /
BhāMañj, 13, 268.2 rājānaṃ hāsyasampannaṃ manyante sevakāstṛṇam //
BhāMañj, 13, 270.1 rājastrīsaṃgamaṃ yānti rājatulyavibhūṣaṇāḥ /
BhāMañj, 13, 270.1 rājastrīsaṃgamaṃ yānti rājatulyavibhūṣaṇāḥ /
BhāMañj, 13, 271.1 hayaṃ rathaṃ gajaṃ vāso rājayogyaṃ tathāsanam /
BhāMañj, 13, 271.2 āruhya rājñā spardhante vismaranti ca bhṛtyatām //
BhāMañj, 13, 273.1 rājadeyaṃ harantaśca lajjante nijakarmasu /
BhāMañj, 13, 274.2 kimanyatpeśaladhiyā khelante rājavallabhāḥ //
BhāMañj, 13, 275.2 prajānāṃ dalane saktā na tu te rājasaṃmatāḥ //
BhāMañj, 13, 276.2 prajāhito 'pramattaśca rājā rājye virājate //
BhāMañj, 13, 277.2 rājñaḥ śaśāṅkayaśasaḥ pratāpo yadi na sphuret //
BhāMañj, 13, 283.2 rājābhūnmṛtyutanayāṃ munīnāṃ prāpa yaḥ priyām //
BhāMañj, 13, 284.2 tataḥ krūro 'bhavadrājā venaḥ kopaviṣolbaṇaḥ //
BhāMañj, 13, 290.1 rājamānaguṇe tasminrājani kṣmāṃ praśāsati /
BhāMañj, 13, 291.1 teneyaṃ vihitā rājñāṃ sthitaye daṇḍadhāratā /
BhāMañj, 13, 292.1 samyagvyavasite trātuṃ rājñi dharmapare prajāḥ /
BhāMañj, 13, 295.1 pṛṣṭo jijñāsayā tena sa rājā praṇipatya tam /
BhāMañj, 13, 295.2 uvāca sarvadharmāṇāṃ pratiṣṭhāṃ rājaśāntaye //
BhāMañj, 13, 296.1 rājanītyā pravartante svakarmasu sadā prajāḥ /
BhāMañj, 13, 296.2 śrutismṛtisadācāre kāraṇaṃ rājavṛttayaḥ //
BhāMañj, 13, 299.2 māṃsaṃ mithaśca khādante rāṣṭre rājavivarjite //
BhāMañj, 13, 300.2 cakrire rājabhāgārthaṃ manuṃ vaivasvataṃ nṛpam //
BhāMañj, 13, 301.1 rājñā sumanasā pūrvaṃ kausalyena bṛhaspatiḥ /
BhāMañj, 13, 304.2 kubero bharaṇe rājā prāyaścitteṣu pāvakaḥ //
BhāMañj, 13, 305.1 ācchettā rājavittānāṃ hantā marṣayitāpi vā /
BhāMañj, 13, 308.2 apramattaḥ sadā rājā kuryātsaṃśrayamātmanaḥ //
BhāMañj, 13, 309.2 svasthaprakṛtisārāṇāṃ rājñāṃ lakṣmīranaśvarā //
BhāMañj, 13, 320.1 brāhmaṇāḥ sarvadā rājñā mūrdhni kāryā bubhūṣatā /
BhāMañj, 13, 324.1 mucukundaḥ purā rājā vijitya sakalā diśaḥ /
BhāMañj, 13, 327.1 iti rājabalaṃ brahmabālānuprāṇitaṃ sadā /
BhāMañj, 13, 328.2 caturbhāgaharo rājā prajānāṃ puṇyapāpayoḥ //
BhāMañj, 13, 330.1 viprāḥ pūjyāḥ sadā rājñā yathoktācāravartinaḥ /
BhāMañj, 13, 336.2 kāle kāle svayaṃ rājñā draṣṭavyaścāpramādinā //
BhāMañj, 13, 337.2 vṛṣṇīnāmāhnikaṃ rājñāṃ cintābharamahaṃ sahe //
BhāMañj, 13, 343.1 kośādhyakṣaḥ svayaṃ rājā parirakṣyaḥ śuciḥ sadā /
BhāMañj, 13, 345.1 pañjare kākamādāya sā rājā sarvapakṣiṇām /
BhāMañj, 13, 345.2 saṃcaranbubudhe sarvaṃ svavṛttaṃ rājajīvinām //
BhāMañj, 13, 346.2 sa nivedya sadā rājñe pratyakṣaṃ samadarśayat //
BhāMañj, 13, 350.1 rājāpi tadgirā kāle śoṣayitvā krameṇa tān /
BhāMañj, 13, 352.2 tatsahasrasya cādhyakṣaḥ sarvaṃ rājño nivedayet //
BhāMañj, 13, 357.2 pṛthivīpālane rājankuru kaṇṭhakaśodhanam //
BhāMañj, 13, 358.2 rājñāṃ hi kṛpaṇākrandairmūlānnaśyanti saṃpadaḥ //
BhāMañj, 13, 365.1 nātaḥ parataraṃ kiṃcidrājñaḥ kilbiṣakāraṇam /
BhāMañj, 13, 371.1 ambarīṣaḥ purā rājā yajvā prāpya surālayam /
BhāMañj, 13, 375.1 iti rājñā surapatiḥ pṛṣṭastaṃ pratyabhāṣata /
BhāMañj, 13, 375.2 śṛṇu yenādhiko rājaṃstvatto 'yaṃ pṛtanāpatiḥ //
BhāMañj, 13, 378.1 śrutvaitadvismito rājā praśaṃsanvīravikramān /
BhāMañj, 13, 379.1 pṛṣṭaḥ purā surendreṇa rājanītiṃ bṛhaspatiḥ /
BhāMañj, 13, 379.2 uvāca śrīryathā rājñāṃ na karoti taḍidbhramam //
BhāMañj, 13, 390.2 rājanna nityamāyuśca yatkṛte śriyamīhase //
BhāMañj, 13, 395.1 ityukte muninā rājā kutsitācārakūṇitaḥ /
BhāMañj, 13, 398.1 pālayetsvagaṇaṃ rājā pareṣāṃ bhedayedgaṇam /
BhāMañj, 13, 399.1 gaṇairvijayate rājā cintitaiḥ svabhṛtaistathā /
BhāMañj, 13, 400.1 praśāmyati bahiḥ kopo rājñāṃ sāmādibhiḥ kṣaṇāt /
BhāMañj, 13, 401.2 samyagdaṇḍo vrataṃ yasya sa rājā yajvanāṃ varaḥ //
BhāMañj, 13, 440.1 rājñāṃ dhanaṃ nijā buddhirdākṣyaṃ cotsāhaśālinām /
BhāMañj, 13, 444.1 kulīnānviditācārānrājā karmasu yojayet /
BhāMañj, 13, 453.2 kulācāram anālocya rājā patati saṃśaye //
BhāMañj, 13, 454.1 nayam evaṃvidhaṃ jñātvā rājadaṇḍena gāmimām /
BhāMañj, 13, 463.1 kāmalobhodbhavaṃ pāpaṃ rājño brāhmaṇasevayā /
BhāMañj, 13, 465.1 śīlamābharaṇaṃ rājñāṃ saujanyaṃ viduṣāmiva /
BhāMañj, 13, 469.1 śīlaṃ rājñāṃ diśāṃ candrastāruṇyaṃ hariṇīdṛśām /
BhāMañj, 13, 493.1 haihayo rājaputraḥ prāksumitro nāma kānane /
BhāMañj, 13, 496.3 rājaputra kṛśāmāśāṃ jahi duḥkhānubandhinīm //
BhāMañj, 13, 497.1 bhūridyumnaḥ purā rājā vīradyumnābhidhaṃ sutam /
BhāMañj, 13, 500.1 rājaputra kṛśāmāśāṃ jahi duḥkhānubandhinīm /
BhāMañj, 13, 500.2 bhūridyumnaḥ purā rājā vīradyumnābhidhaṃ sutam //
BhāMañj, 13, 501.2 duḥkhāntenāvadatpṛṣṭo mā rājanviklavo bhava //
BhāMañj, 13, 508.1 ityuktvā tanayaṃ rājñe sa munirdivyalocanaḥ /
BhāMañj, 13, 510.1 kośamūlaṃ balaṃ rājñāṃ tasminkṣīṇe yathā tathā /
BhāMañj, 13, 512.1 balibhirvijito rājā bhinnamantro nirāśrayaḥ /
BhāMañj, 13, 556.1 sā rājabhavane jātavisrambhājījanatsutam /
BhāMañj, 13, 557.2 svaputraṃ rājaputraṃ ca bālye 'pi balinau vyadhāt //
BhāMañj, 13, 558.1 tataḥ kadācidvihagaṃ śiśuṃ rājasuto balī /
BhāMañj, 13, 559.2 tuṇḍena rājaputrasya kruddhā netre vyadārayat /
BhāMañj, 13, 568.1 iti bruvāṇā sā rājñā prārthitāpi punaḥ punaḥ /
BhāMañj, 13, 570.1 rājñā śatruṃtapākhyena vṛttiṃ nītiṃ ca bhūbhujām /
BhāMañj, 13, 628.1 indotākhyaṃ munivaraṃ rājā pārikṣitiḥ purā /
BhāMañj, 13, 629.2 nināya karuṇairvākyaistaṃ rājā karuṇārdratām //
BhāMañj, 13, 682.2 kṛtaghnatāsamaṃ rājanna hi paśyāmi pātakam //
BhāMañj, 13, 739.1 sadhanaścintyate rājñā dasyunā svajanena ca /
BhāMañj, 13, 765.1 aho sukṛtināṃ rājā tvaṃ yanmānuṣayonijaḥ /
BhāMañj, 13, 781.1 athābravītsadācāro rājñā pṛṣṭaḥ pitāmahaḥ /
BhāMañj, 13, 807.1 rājāvadadvacoyuddhairajeyaḥ sattvavānbhavān /
BhāMañj, 13, 811.1 rājā vicārya suciraṃ tayorvivadamānayoḥ /
BhāMañj, 13, 842.1 sa rājānamuvācedamācāryaśatasaṃnidhau /
BhāMañj, 13, 853.1 ityākarṇya vaco rājā janako mithilāṃ purā /
BhāMañj, 13, 866.1 akālavahninā dagdhe rājñāmaiśvaryakānane /
BhāMañj, 13, 922.1 rājñā brahmapadaṃ pṛṣṭaḥ punarūce pitāmahaḥ /
BhāMañj, 13, 941.1 bhīṣmo 'bravītpurā prāha rājānamanukampakam /
BhāMañj, 13, 966.1 kāryākāryavimarśāya rājñā pṛṣṭaḥ pitāmahaḥ /
BhāMañj, 13, 972.1 rājā rakṣetsadācāraṃ kathaṃ lokān apīḍayan /
BhāMañj, 13, 974.1 rājandharmagatiḥ sūkṣmā kimete dasyavastvayā /
BhāMañj, 13, 976.2 rājā kṣipatyagādhe 'sminprajā bhayamahāvaṭe //
BhāMañj, 13, 978.1 ityāsīdrājaputrasya rājñaśca paribhāṣaṇam /
BhāMañj, 13, 978.1 ityāsīdrājaputrasya rājñaśca paribhāṣaṇam /
BhāMañj, 13, 1007.1 rājñā vṛtrakathāṃ pṛṣṭaḥ punaḥ prāha pitāmahaḥ /
BhāMañj, 13, 1035.1 śāstraniḥsaṃśayaṃ śreyo rājñā pṛṣṭo 'bravītpunaḥ /
BhāMañj, 13, 1050.1 atha śukrakathāṃ pṛṣṭo rājñā prāha suravrataḥ /
BhāMañj, 13, 1060.1 prajāpatirhaṃsarūpī rājñā pṛṣṭo 'bravītpurā /
BhāMañj, 13, 1086.3 muktaśca bhedavaktā cetyaho rājanna rājase //
BhāMañj, 13, 1094.1 hatāḥ senāḥ punaryuddhe rājaputro nipātitaḥ /
BhāMañj, 13, 1100.2 viṣayeṣviti tadrājansvayamuktaṃ na paśyasi //
BhāMañj, 13, 1106.1 rājñā śukasya vairāgyaṃ bhīṣmaḥ pṛṣṭo 'bravītpunaḥ /
BhāMañj, 13, 1118.2 rājñā śukakathāṃ pṛṣṭaḥ punarāha pitāmahaḥ //
BhāMañj, 13, 1244.1 ikṣvākuvaṃśajo rājā māhiṣmatyāmabhūtpurā /
BhāMañj, 13, 1246.1 tasyāmajījanatkanyāṃ rājā rājīvalocanām /
BhāMañj, 13, 1250.1 tataḥ pratyakṣavapuṣe tasmai rājā sudarśanāt /
BhāMañj, 13, 1251.1 rājñā tenārthito 'dyāpi māhiṣmatyāṃ hutāśanaḥ /
BhāMañj, 13, 1253.1 sutā moghavato rājñaḥ kāntāṃ moghavatīṃ yuvā /
BhāMañj, 13, 1258.1 ātithyaṃ kriyatāṃ subhru rājaputri mama tvayā /
BhāMañj, 13, 1273.1 kuśikasya purā rājñaḥ śrīmāngādhiḥ suto 'bhavat /
BhāMañj, 13, 1282.1 ānṛśaṃsyaguṇaṃ rājñā punaḥ pṛṣṭaḥ suravrataḥ /
BhāMañj, 13, 1291.1 daivaṃ sapauruṣaṃ rājñā bhīṣmaḥ pṛṣṭo 'bravītpunaḥ /
BhāMañj, 13, 1300.2 viprā iti punaḥ pṛṣṭo rājñā śāntanavo 'bravīt //
BhāMañj, 13, 1304.2 tasya rājño 'bhavalluptajñāno naṣṭākhilasmṛtiḥ //
BhāMañj, 13, 1314.1 nadīṣu haṃsahāsāsu rājadrājaraṇeṣu ca /
BhāMañj, 13, 1327.2 bhedena rājaputrāṇāṃ vidadhe kalahodayam //
BhāMañj, 13, 1383.1 sādaraṃ pūjitastena rājñā vaiśravaṇena saḥ /
BhāMañj, 13, 1409.2 rājñā gatiṃ ca tīrthaṃ ca pṛṣṭaḥ śāntanavo 'bravīt //
BhāMañj, 13, 1438.2 tadvadeti punaḥ pṛṣṭo rājñā prāha pitāmahaḥ //
BhāMañj, 13, 1485.1 vivāhadharmaṃ pṛṣṭo 'tha rājñā bhīṣmo 'bravītpunaḥ /
BhāMañj, 13, 1502.2 tasmādenaṃ gavā rājangṛhāṇa bhava nirvṛtaḥ //
BhāMañj, 13, 1507.2 bhṛgornṛpaśceti rājñā pṛṣṭo 'vādītsuravrataḥ //
BhāMañj, 13, 1510.2 rājā cakāra nibhṛto nidrābhaṅgabhayākulaḥ //
BhāMañj, 13, 1512.1 tasmin antarhite rājā nirāhāro 'timūrchitaḥ /
BhāMañj, 13, 1515.1 tato nānāvidhaṃ bhojyaṃ rājayogyaṃ svayaṃ kṛtam /
BhāMañj, 13, 1515.2 dattaṃ rājñā sabhāryeṇa dadāha bhṛgunandanaḥ //
BhāMañj, 13, 1517.1 avikriyaṃ nirāhāraṃ sa rājānaṃ vadhūsakham /
BhāMañj, 13, 1522.2 pautraste brāhmaṇo rājanbhaviṣyati mahātapāḥ //
BhāMañj, 13, 1541.1 rājñā mameyaṃ prāgdattā hṛteyaṃ dasyunā paraḥ /
BhāMañj, 13, 1574.1 atha śrāddhavidhiṃ pṛṣṭo rājñā śāntanavo 'bravīt /
BhāMañj, 13, 1586.1 rājye surājñaḥ śaibyasya gatāsuṃ tanayaṃ tataḥ /
BhāMañj, 13, 1587.1 atha rājā vṛṣādarbhirdṛṣṭvā vaiśravaṇopamaḥ /
BhāMañj, 13, 1589.2 tapaḥkṣayakaro rājanghoro rājapratigrahaḥ //
BhāMañj, 13, 1589.2 tapaḥkṣayakaro rājanghoro rājapratigrahaḥ //
BhāMañj, 13, 1632.2 ūce śāntanavo rājanbrahmasvaṃ viṣamaṃ viṣam //
BhāMañj, 13, 1633.1 jātismaraḥ purā kaścidrājaputraḥ sakautukaḥ /
BhāMañj, 13, 1650.1 etacchrutvāvadadrājā narakaṃ yānti nāstikāḥ /
BhāMañj, 13, 1654.1 saśarīraḥ purā rājā brahmalokaṃ bhagīrathaḥ /
BhāMañj, 13, 1690.2 tadgatiṃ kathayetyukto rājñā bhīṣmo 'vadatpunaḥ //
BhāMañj, 13, 1709.1 pṛṣṭo 'tha yoṣitāṃ rājñā sadācāraḥ pitāmahaḥ /
BhāMañj, 13, 1726.1 kṛṣṇaprabhāvaṃ pṛṣṭo 'tha rājñā śāntanavo 'bravīt /
BhāMañj, 13, 1740.1 dhanyo 'si yasya te rājankamalāvallabho vibhuḥ /
BhāMañj, 13, 1754.1 brāhmaṇebhyaḥ paro nāsti rājendra balavattaraḥ /
BhāMañj, 13, 1767.2 śuśrāva devarājarṣivaṃśān kalmaṣanāśanān //
BhāMañj, 13, 1777.1 rājanvidyāmayaṃ cakṣur akṣuṇṇaṃ tava lakṣyate /
BhāMañj, 13, 1789.1 tatra mandākinītīre viṣaṇṇe rājñi sānuge /
BhāMañj, 14, 8.2 yajasva vijayī rājanpāpaśaṅkāpanuttaye //
BhāMañj, 14, 21.2 pratyākhyātaḥ sa guruṇā rājā lajjānatānanaḥ //
BhāMañj, 14, 23.1 uvāca tyaja saṃtāpaṃ mā rājanvimanā bhava /
BhāMañj, 14, 34.1 gatvā madvacasā vācyaḥ sa ca rājā tvayā kratau /
BhāMañj, 14, 35.2 śakrasaṃdeśamavadanna ca rājābhyamanyata //
BhāMañj, 14, 42.2 ūce guruṃ bhajasveti na ca rājā tamagrahīt //
BhāMañj, 14, 48.1 evaṃ tasyendrajayino rājñaḥ saṃvartatejasā /
BhāMañj, 14, 73.2 atarkeṇaiva nihatā rājñā yogamayaiḥ śaraiḥ //
BhāMañj, 14, 94.1 kaccidduryodhano rājā dharmaputraśca sānugau /
BhāMañj, 14, 114.2 taddakṣiṇārthī prayayau rājñaḥ pauṣasya mandiram //
BhāMañj, 14, 138.1 vyāsājñayā tato rājño yajñayogyo mahādhanaḥ /
BhāMañj, 14, 141.2 rājaputrairabhūdyuddhaṃ tumulaṃ savyasācinaḥ //
BhāMañj, 14, 149.2 prāptaṃ pratyudyayau rājā tatputro babhruvāhanaḥ //
BhāMañj, 14, 175.1 gāndhārānsaubalasutānrājaputrānprahāriṇaḥ /
BhāMañj, 14, 175.2 āgantavyaṃ makhe rājñaḥ sarvairityādideśa tān //
BhāMañj, 14, 177.2 rājño munijanākīrṇe prāpteṣvakhilarājasu //
BhāMañj, 14, 177.2 rājño munijanākīrṇe prāpteṣvakhilarājasu //
BhāMañj, 14, 186.1 pūjayitvā narendreṇa mānārheṣvatha rājasu /
BhāMañj, 14, 215.1 iti sakalanarendrairvandyamānasya rājño dvijajanaparipuṣṭaḥ sattvapuṣpaprakāraḥ /
BhāMañj, 15, 2.1 ekacchatrāṃ mahīṃ rājñi praśāsati yudhiṣṭhire /
BhāMañj, 15, 5.1 rājñaḥ ṣaḍrasavaicitryaveśavāravidhāyinaḥ /
BhāMañj, 15, 7.1 rājārhaṃ bhojanaṃ bhuṅkte sarvamevāmbikāsutaḥ /
BhāMañj, 15, 15.1 varṇāśramaguro rājannanujānīhi pārtha mām /
BhāMañj, 15, 20.1 taṃ sāśrulocano rājā yayāce racitāñjaliḥ /
BhāMañj, 15, 32.1 atha pratasthe gāndhāryā saha rājāmbikāsutaḥ /
BhāMañj, 15, 34.2 rājarṣijuṣṭaṃ vipinaṃ viveśa viśadāśayaḥ //
BhāMañj, 15, 35.1 tatra rājarṣivaryeṇa śatayūpena saṃgataḥ /
BhāMañj, 15, 40.1 dhṛtarāṣṭro 'pi rājānaṃ saṃjayena niveditam /
BhāMañj, 15, 45.2 apaśyadvītarāgāṇāṃ tṛṇe rājñi ca tulyatā //
BhāMañj, 15, 46.2 ukto yudhiṣṭhiro 'smīti rājñā saṃbhāṣaṇārthinā //
BhāMañj, 15, 52.1 rājarṣibhiḥ sahāsīnaṃ praṇamya kurupuṃgavam /
BhāMañj, 15, 56.1 atha dharmātmajo rājā tatra saptarṣisevite /
BhāMañj, 15, 59.2 uvāca rājanyāto 'sau rājarṣiḥ paramāṃ gatim //
BhāMañj, 15, 59.2 uvāca rājanyāto 'sau rājarṣiḥ paramāṃ gatim //
BhāMañj, 15, 62.1 tatra priyāsakho rājā kuntyā saha mahāmatiḥ /
BhāMañj, 15, 67.1 tataḥ prayāte devarṣau rājā kṛtvā jalakriyām /
BhāMañj, 17, 12.2 rājanpāñcālarājasya suteyaṃ patitā bhuvi //
BhāMañj, 17, 17.1 rājā pṛṣṭo 'tha bhīmena vrajannevābravītpunaḥ /
BhāMañj, 17, 18.1 ityukte vrajatā rājñā nipapāta dhanaṃjayaḥ /
BhāMañj, 17, 22.1 rājanmatpuramehīti śakreṇokto jagāda saḥ /
BhāMañj, 17, 30.2 rājarṣitārakāmadhye sa rarājāṃśumāniva //
BhāMañj, 17, 32.2 rājarṣibhir anāsādyāṃ prāpto 'si gatimuttamām //
BhāMañj, 18, 6.1 iti rājño bruvāṇasya devadūtaṃ surāstataḥ /
BhāMañj, 18, 13.2 kṣaṇamekamito rājanmā nivartasva śītalaiḥ //
BhāMañj, 18, 15.2 śrutvaitatkaruṇaṃ rājā vajreṇeva vidāritaḥ //
BhāMañj, 18, 23.2 etadālokanaṃ rājñāmavaśyaṃ miśrakarmaṇām //
BhāMañj, 18, 32.2 nṛpatibhirabhito 'bhivandyamānaḥ sitacaritaḥ sa rarāja rājacandraḥ //
BhāMañj, 19, 10.1 kharvo nāmābhavadrājā kilbiṣātkaluṣāśayaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 52.1 rājāvartaśca rājā ca nīlāśmā tu nṛpopalaḥ /
Garuḍapurāṇa
GarPur, 1, 3, 3.1 varṇāśramādidharmāśca dānarājādidharmakāḥ /
GarPur, 1, 6, 9.1 dudoha pṛthivīṃ rājā prajānāṃ jīvanāya hi /
GarPur, 1, 6, 72.2 etatsarvaṃ hare rūpaṃ rājāno dānavāḥ surāḥ //
GarPur, 1, 23, 11.2 jvālinīṃ hraṃ kavacasya cāstraṃ rājñāṃ ca dīkṣitām //
GarPur, 1, 43, 9.2 kuśasūtraṃ dvijānāṃ syād rājñā kauśeyapaṭṭakam //
GarPur, 1, 46, 36.1 rājaghnaṃ kopadaṃ pūrve phalato dvāramīritam /
GarPur, 1, 53, 6.1 dadyācchrutāya maitrīṃ ca yāti nityaṃ ca rājabhiḥ /
GarPur, 1, 61, 7.1 tṛtīye rājasaṃmānaṃ caturthe kalahāgamaḥ /
GarPur, 1, 64, 10.2 api rājakule jātā dāsītvamupagacchati //
GarPur, 1, 65, 22.2 bhavetsiṃhakaṭī rājā niḥsvaḥ kapikaṭirnaraḥ //
GarPur, 1, 65, 61.2 śaṅkukarṇāśca rājāno romakarṇā gatāyuṣaḥ //
GarPur, 1, 65, 62.1 bṛhatkarṇāśca dhanino rājānaḥ parikīrtitāḥ /
GarPur, 1, 65, 106.1 lakṣaṇairaṅkuśādyaiśca striyaḥ syū rājavallabhāḥ /
GarPur, 1, 66, 15.2 rājā sājā udāsā ca pīḍā mṛtyustathaiva ca //
GarPur, 1, 66, 17.1 tithī ekāgnikoṣṭheṣu trayo rājātha sājayāḥ /
GarPur, 1, 67, 4.2 sthānasevāṃ tathā dhyānaṃ vāṇijyaṃ rājadarśanam //
GarPur, 1, 68, 24.2 kāmato dhārayedrājā na tvanyo 'nyatkathañcana //
GarPur, 1, 68, 42.2 alamābharaṇena tasya rājño guṇahīno 'pi maṇirna bhūṣaṇāya //
GarPur, 1, 68, 52.1 saudāminīvisphuritābhirāmaṃ rājā yathoktaṃ kaliśaṃ dadhānaḥ /
GarPur, 1, 84, 37.2 viśālāyāṃ viśālo 'bhūdrājaputrobravīddvijān //
GarPur, 1, 86, 3.2 ato 'tra munayo bhūpā rājapatnyādayaḥ sadā //
GarPur, 1, 94, 1.3 rājñām ekādaśe saike viśāmeke yathākulam //
GarPur, 1, 95, 11.2 rājñastathāsuro vaiśye śūdre cāntyastu garhitaḥ //
GarPur, 1, 96, 36.1 rājāntevāsiyājyebhyaḥ sīdanniccheddhanaṃ kṣudhā /
GarPur, 1, 96, 44.2 na rājñaḥ pratigṛhṇīyāl lubdhasyocchāstravartinaḥ //
GarPur, 1, 96, 55.1 vedadiṣṭaṃ tathācāryaṃ rājacchāyāṃ parastriyam /
GarPur, 1, 96, 63.1 nṛśaṃsarājarajakakṛtaghnavadhajīvinām /
GarPur, 1, 100, 2.2 rājā rājyaṃ kumārī ca patiṃ putraṃ ca gurviṇī //
GarPur, 1, 100, 7.2 bhagaṃ tu varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ //
GarPur, 1, 105, 27.1 svarṇahārī dvijo rājñe dattvā tu musalaṃ tathā /
GarPur, 1, 106, 18.1 nivāsarājani tathā tadahaḥ śuddhikāram /
GarPur, 1, 106, 27.3 rājā dharmyāṃ prakurvīta vṛttiṃ viprādikasya ca //
GarPur, 1, 107, 9.1 rājño dattvā tu ṣaḍbhāgaṃ devatānāṃ ca viṃśatim /
GarPur, 1, 107, 19.2 agnimāñchrotriyo rājā sadyaḥ śaucāḥ prakīrtitāḥ //
GarPur, 1, 108, 1.3 rājādibhyo hitaṃ puṇyamāyuḥ svargādidāyakam //
GarPur, 1, 108, 11.1 rājarṣibrāhmaṇaiḥ kāryaṃ devaviprādipūjanam /
GarPur, 1, 109, 5.2 tyajetkṛpaṇarājānaṃ mitraṃ māyāmayaṃ tyajet //
GarPur, 1, 109, 14.2 viśvāso naiva gantavyaḥ strīṣu rājakuleṣu ca //
GarPur, 1, 109, 18.1 ko 'rthaṃ prāpya na garvito bhuvi naraḥ kasyāpadonāgatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
GarPur, 1, 109, 21.1 dhanasya yasya rājato bhayaṃ na cāsti caurataḥ /
GarPur, 1, 109, 27.2 kadaryasya dhanaṃ yāti tvagnitaskararājasu //
GarPur, 1, 109, 42.1 rājā na tapto dhanasaṃcayena na sāgarastṛptimagājjalena /
GarPur, 1, 110, 9.1 na rājñā saha mitratvaṃ na sarpo nirviṣaḥ kvacit /
GarPur, 1, 110, 26.1 dhaninaḥ śrotriyo rājā nadī vaidyastu pañcamaḥ /
GarPur, 1, 110, 28.1 kālavicchrotriyo rājā nadī sādhuśca pañcamaḥ /
GarPur, 1, 111, 8.1 aiśvaryamadhruvaṃ prāpya rājā dharme matiṃ caret /
GarPur, 1, 111, 14.1 etadarthaṃ hi kurvanti rājāno dhanasañcayam /
GarPur, 1, 111, 15.2 sa rājā vardhate yogādvyādhibhiśca na badhyate //
GarPur, 1, 111, 19.1 andhā hi rājā bhavati yastu śāstravivarjitaḥ /
GarPur, 1, 111, 22.2 sahi naśyati vai rājā iha loke paratra ca //
GarPur, 1, 111, 29.1 līlāṃ karoti yo rājā bhṛtyasvajanagarvitaḥ /
GarPur, 1, 112, 12.2 āśīrvādaparo nityameṣa rājapurohitaḥ //
GarPur, 1, 112, 13.2 ālasyayuktaś ced rājā karma saṃvarjayetsadā //
GarPur, 1, 112, 20.3 aśakto bhayabhītaśca rājñā tyaktavya eva saḥ //
GarPur, 1, 112, 24.2 tena sma vardhate rājā sūkṣmato bhṛtyakāryataḥ //
GarPur, 1, 113, 6.2 tathā vittam upādāya rājā kurvīta sañcayam //
GarPur, 1, 113, 7.2 rājadravyaṃ ca bhaikṣyaṃ ca stokaṃ stokaṃ pravardhate //
GarPur, 1, 114, 13.1 agnirāpaḥ striyo mūrkhāḥ sarpā rājakulāni ca /
GarPur, 1, 114, 14.1 kiṃ citraṃ yadi vedaśāstrakuśalo vipro bhavetpaṇḍitaḥ kiṃ citraṃ yadi daṇḍanītikuśalo rājā bhaveddhārmikaḥ /
GarPur, 1, 114, 46.1 strīṣu rājāgnisarpeṣu svādhyāye śatrusevane /
GarPur, 1, 115, 1.2 kumāryāṃ ca kumitraṃ ca kurājānaṃ kuputrakam /
GarPur, 1, 115, 41.1 abalasya balaṃ rājā bālasya ruditaṃ balam /
GarPur, 1, 115, 81.2 vidyā bandhujanārtināśanakarī vidyā paraṃ daivataṃ vidyā rājasu pūjitā hi manujo vidyāvihīnaḥ paśuḥ //
GarPur, 1, 124, 4.1 niṣādaś carbude rājā pāpī sundarasenakaḥ /
GarPur, 1, 133, 5.1 ayācitādi ṣaṣṭhyādau rājā śatrujayāyā ca /
GarPur, 1, 138, 1.2 rājñāṃ vaṃśānpravakṣyāmi vaṃśānucaritāni ca /
GarPur, 1, 138, 4.1 ilāyāṃ tu budhājjāto rājā rudra purūravāḥ /
GarPur, 1, 138, 36.2 tato daśaratho rājā tasya cailavilaḥ sutaḥ //
GarPur, 1, 143, 2.2 manorikṣvākurasyābhūdvaṃśe rājā raghuḥ smṛtaḥ //
GarPur, 1, 143, 3.1 raghorajastato jāto rājā daśaratho balī /
GarPur, 1, 143, 12.1 rāmasya tu viyogena rājā svargaṃ samāśritaḥ /
GarPur, 1, 144, 11.1 aniruddhādabhūdvajraḥ sa ca rājā gate harau /
GarPur, 1, 145, 6.1 anyo vicitravīryo 'bhūtkāśīrājasutāpatiḥ /
GarPur, 1, 145, 38.2 śrutvā tu mausale rājā japtvā nāmasahasrakam //
GarPur, 1, 152, 2.2 nakṣatrāṇāṃ dvijānāṃ ca rājño 'bhūdyadayaṃ purā //
GarPur, 1, 152, 3.1 yacca rājā ca yakṣmā ca rājayakṣmā tato mataḥ /
GarPur, 1, 152, 4.1 rasādiśoṣaṇācchoṣo rogarāḍiti rājavat /
GarPur, 1, 155, 5.2 madhyamottamayoḥ sandhiṃ prāpya rājāsano madaḥ //
GarPur, 1, 155, 28.2 gurubhistimitairaṅge rājadharmāvabandhān //
Gṛhastharatnākara
GṛRĀ, Rākṣasalakṣaṇa, 9.2 rājāśrayeṇa vadhadaṇḍābhighātabhayaviśeṣādrākṣasaḥ //
GṛRĀ, Rākṣasalakṣaṇa, 10.0 rājānamālambya vadhādibhayam utpādya kanyāharaṇaṃ rākṣasaḥ //
Hitopadeśa
Hitop, 0, 12.1 ity ākarṇyātmanaḥ putrāṇām anadhigataśāstrāṇāṃ nityam unmārgagāmināṃ śāstrānanuṣṭhānenodvignamanāḥ sa rājā cintayāmāsa /
Hitop, 0, 20.3 vaśyaś ca putro 'rthakarī ca vidyā ṣaḍ jīvalokasya sukhāni rājan //
Hitop, 0, 40.1 etac cintayitvā rājā paṇḍitasabhāṃ kāritavān /
Hitop, 0, 40.2 rājovāca bho bhoḥ paṇḍitāḥ śrūyatāṃ mama vacanam /
Hitop, 0, 42.1 atrāntare viṣṇuśarmanāmā mahāpaṇḍitaḥ sakalanītiśāstratattvajño bṛhaspatir ivābravīddeva mahākulasambhūtā ete rājaputrāḥ /
Hitop, 0, 44.2 rājā savinayaṃ punar uvāca /
Hitop, 1, 1.1 atha prāsādapṛṣṭhe sukhopaviṣṭānāṃ rājaputrāṇāṃ purastāt prastāvakrameṇa paṇḍito 'bravīt /
Hitop, 1, 1.2 bho rājaputrāḥ śṛṇuta /
Hitop, 1, 2.2 rājaputrair uktamārya kathyatām /
Hitop, 1, 3.1 rājaputrā ūcuḥ katham etat /
Hitop, 1, 19.5 viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca //
Hitop, 1, 109.2 dhanikaḥ śrotriyo rājā nadī vaidyas tu pañcamaḥ /
Hitop, 1, 117.8 prabhutvaṃ dhanamūlaṃ hi rājñām apy upajāyate //
Hitop, 1, 176.2 rājataḥ salilād agneś corataḥ svajanād api /
Hitop, 1, 186.13 svabhūmiḥ śvāpadādīnāṃ rājñāṃ sainyaṃ paraṃ balam //
Hitop, 1, 188.10 yad vinā rājñā sthātuṃ na yuktam /
Hitop, 1, 189.2 rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam /
Hitop, 1, 189.3 rājany asati loke'smin kuto bhāryā kuto dhanam //
Hitop, 1, 201.3 atha rājaputraiḥ sānandam uktaṃ sarve śrutavantaḥ sukhino vayam /
Hitop, 2, 1.1 atha rājaputrā ūcur ārya mitralābhaḥ śrutas tāvad asmābhiḥ /
Hitop, 2, 2.1 rājaputrair uktaṃ katham etat /
Hitop, 2, 20.8 yato 'nena rājñā vināparādhena ciram avadhīritābhyām āvābhyāṃ mahadduḥkham anubhūtam /
Hitop, 2, 35.9 damanakaḥ saroṣam āha katham āhārārthī bhavān kevalaṃ rājānaṃ sevate etad ayuktam uktaṃ tvayā /
Hitop, 2, 56.3 ādiṣṭo na vikalpeta sa rājavasatiṃ vaset //
Hitop, 2, 66.7 atha dūrād eva sādaraṃ rājñā praveśitaḥ sāṣṭāṅgapraṇipātaṃ praṇipatyopaviṣṭaḥ /
Hitop, 2, 66.8 rājāha cirād dṛṣṭo 'si /
Hitop, 2, 66.11 dantasya nirgharṣaṇakena rājan karṇasya kaṇḍūyanakena vāpi /
Hitop, 2, 69.2 nirviśeṣo yadā rājā samaṃ sarveṣu vartate /
Hitop, 2, 70.2 trividhāḥ puruṣā rājann uttamādhamamadhyamāḥ /
Hitop, 2, 76.3 bhaktaṃ śaktaṃ ca māṃ rājan nāvajñātuṃ tvam arhasi //
Hitop, 2, 77.2 avajñānād rājño bhavati matihīnaḥ parijanas tatas tatprāmāṇyād bhavati na samīpe budhajanaḥ /
Hitop, 2, 81.5 tatas tau damanakakaraṭakau rājñā sarvasvenāpi pūjitau bhayapratīkāraṃ pratijñāya calitau /
Hitop, 2, 81.7 yato 'nupakurvāṇo na kasyāpy upāyanaṃ gṛhṇīyād viśeṣato rājñaḥ /
Hitop, 2, 85.11 damanakaḥ saṃjīvakasamīpaṃ gatvābravīd are vṛṣabha eṣa rājñā piṅgalakenāraṇyarakṣārthaṃ niyuktaḥ senāpatiḥ karaṭakaḥ samājñāpayati satvaramāgaccha /
Hitop, 2, 89.2 tato rājñā sādaram avalokitau praṇamyopaviṣṭau /
Hitop, 2, 89.3 rājāha tvayā sa dṛṣṭaḥ /
Hitop, 2, 90.1 rājāha katham etat /
Hitop, 2, 90.11 tat kiṃ markaṭā ghaṇṭāṃ vādayantīti svayaṃ vijñāya rājā vijñāpito deva yadi kiyad dhanopakṣayaḥ kriyate tadāham enaṃ ghaṇṭākarṇaṃ sādhayāmi /
Hitop, 2, 90.12 tato rājñā tasyai dhanaṃ dattam /
Hitop, 2, 90.22 rājāha damanakakaraṭakau jānītaḥ /
Hitop, 2, 90.26 rājāha khāditaṃ vyayitam avadhīritaṃ ca /
Hitop, 2, 90.29 rājāha madīyāgocareṇaiva kriyate /
Hitop, 2, 94.1 etac ca rājñaḥ pradhānaṃ dūṣaṇam /
Hitop, 2, 104.1 niyogyarthagrahopāyo rājñā nityaparīkṣaṇam /
Hitop, 2, 107.6 ājñābhaṅgakarān rājā na kṣameta sutān api /
Hitop, 2, 107.7 viśeṣaḥ ko nu rājñaś ca rājñaś citragatasya ca //
Hitop, 2, 107.7 viśeṣaḥ ko nu rājñaś ca rājñaś citragatasya ca //
Hitop, 2, 111.3 asti kāñcanapuranāmni nagare vīravikramo rājā /
Hitop, 2, 111.5 rājapuruṣā ūcuḥ kim iti nāyaṃ vadhyaḥ /
Hitop, 2, 124.14 vāyaso 'vadad atrāsanne sarasi rājaputraḥ pratyaham āgatya snāti /
Hitop, 2, 124.16 atha kadācit snātuṃ jalaṃ praviṣṭe rājaputre vāyasyā tadanuṣṭhitam /
Hitop, 2, 124.17 atha kanakasūtrānusaraṇapravṛttai rājapuruṣais tatra tarukoṭare kṛṣṇasarpo dṛṣṭo vyāpāditaś ca /
Hitop, 2, 125.2 bhogasya bhājanaṃ rājā na rājā kāryabhājanam /
Hitop, 2, 125.2 bhogasya bhājanaṃ rājā na rājā kāryabhājanam /
Hitop, 2, 125.3 rājakāryaparidhvaṃsī mantrī doṣeṇa lipyate //
Hitop, 2, 152.11 rājāha katham asau jñātavyo drohabuddhir iti /
Hitop, 2, 152.19 svajīvite'py aviśvāsas teṣāṃ ye rājasevakāḥ //
Hitop, 2, 153.3 strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko vāsti rājñāṃ priyā /
Hitop, 2, 155.2 ekatra rājaviśvāso naśyaty anyatra bāndhavaḥ /
Hitop, 2, 156.3 damanakaḥ sunibhṛtam āha yadyapi rājaviśvāso na kathanīyas tathāpi bhavān asmadīyapratyayād āgataḥ /
Hitop, 2, 156.12 durjanagamyā nāryaḥ prāyeṇāpātrabhṛd bhavati rājā /
Hitop, 2, 160.1 kiṃ mayāpakṛtaṃ rājñaḥ /
Hitop, 2, 160.2 athavā nirnimittāpakāriṇaś ca bhavanti rājānaḥ /
Hitop, 2, 169.4 prāṇacchedakarā rājñā hantavyā bhūtim icchatā //
Hitop, 2, 173.2 rājā ghṛṇī brāhmaṇaḥ sarvabhakṣī strī cāvajñā duṣprakṛtiḥ sahāyaḥ /
Hitop, 2, 175.4 rājaputrā ūcuḥ bhavatprasādācchrutaḥ /
Hitop, 3, 1.1 atha punaḥ kathārambhakāle rājaputrā ūcuḥ ārya rājaputrā vayam /
Hitop, 3, 1.1 atha punaḥ kathārambhakāle rājaputrā ūcuḥ ārya rājaputrā vayam /
Hitop, 3, 2.1 rājaputrā ūcuḥ katham etat viṣṇuśarmā kathayati /
Hitop, 3, 4.3 rājovāca dīrghamukha daśāntarād āgato 'si /
Hitop, 3, 4.12 tadā mayoktaṃ karpūradvīpasya rājacakravartino hiraṇyagarbhasya rājahaṃsasyānucaro 'haṃ kautukād deśāntaraṃ draṣṭum āgato 'smi /
Hitop, 3, 4.13 etacchrutvā pakṣibhir uktamanayor deśayoḥ ko deśo bhadrataro rājā ca /
Hitop, 3, 6.1 rājovāca katham etat /
Hitop, 3, 7.5 rājovāca tatas taiḥ pakṣibhiḥ kiṃ kṛtam /
Hitop, 3, 7.6 bakaḥ kathayati tatas taiḥ pakṣibhiḥ kopād uktaṃ kenāsau rājahaṃso rājā kṛtaḥ /
Hitop, 3, 7.7 tato mayopajātakopenoktamayaṃ yuṣmadīyo mayūraḥ kena rājā kṛtaḥ /
Hitop, 3, 8.1 rājā vihasyāha /
Hitop, 3, 10.2 rājā kathayati /
Hitop, 3, 10.13 ity uktvā sarve māṃ cañcubhir hatvā sakopā ūcuḥ paśya re mūrkha sa haṃsas tava rājā sarvathā mṛduḥ /
Hitop, 3, 17.16 tadāhaṃ taiḥ pakṣibhiḥduṣṭa katham asmadbhūmau carasi ity abhidhāya rājñaś citravarṇasya samīpaṃ nītaḥ /
Hitop, 3, 17.17 tato rājñaḥ puro māṃ pradarśya taiḥ praṇamyoktam deva avadhīyatām /
Hitop, 3, 17.19 rājāha ko 'yam kutaḥ samāyātaḥ /
Hitop, 3, 19.3 tato rājñāpy uktamevam eva /
Hitop, 3, 19.5 rājā mattaḥ śiśuś caiva pramadā dhanagarvitaḥ /
Hitop, 3, 20.5 rājñā vihasyoktam svasvāminaṃ gatvā sajjīkuru /
Hitop, 3, 20.7 rājovāca kaḥ prayāsyati dautyena yata evambhūto dūtaḥ kāryaḥ /
Hitop, 3, 22.1 rājāha tataḥ śuka eva vrajatu /
Hitop, 3, 24.1 rājovāca katham etat /
Hitop, 3, 26.1 rājñoktam katham etat /
Hitop, 3, 33.3 ato 'haṃ tena rājñā yathāvyavahāraṃ sampūjya prasthāpitaḥ /
Hitop, 3, 33.6 cakravāko vihasyāha deva bakena tāvad deśāntaram api gatvā yathāśakti rājakāryam anuṣṭhitam /
Hitop, 3, 34.1 rājāha alam anenātītopālambhanena /
Hitop, 3, 35.1 tato rājā mantrī ca tatra sthitau anye'nyatra gatāḥ /
Hitop, 3, 36.1 rājābravīd bhavatu kāraṇam atra paścān nirūpaṇīyam /
Hitop, 3, 40.1 rājā vimṛśyovāca prāptas tāvan mayottamaḥ pratinidhiḥ /
Hitop, 3, 40.4 rājā cakravākam ālokate /
Hitop, 3, 40.7 rājāha vigrahas tāvat samupasthitaḥ /
Hitop, 3, 53.3 adurgo 'nāśrayo rājā potacyutamanuṣyavat //
Hitop, 3, 56.1 rājāha durgānusandhāne ko niyujyatām /
Hitop, 3, 57.2 tathānuṣṭhite sati samāgataṃ sārasam avalokya rājovāca bhoḥ sārasa tvaṃ satvaraṃ durgam anusaṃdhehi /
Hitop, 3, 57.6 dhānyānāṃ saṅgraho rājann uttamaḥ sarvasaṅgrahāt /
Hitop, 3, 59.1 rājāha satvaraṃ gatvā sarvam anuṣṭhīyatām /
Hitop, 3, 59.4 rājāha kākaḥ prājño bahudṛśvā ca tad bhavati sa saṃgrāhyaḥ /
Hitop, 3, 60.1 rājovāca katham etat /
Hitop, 3, 60.17 yato 'mī vyāghrādayo varṇamātravipralabdhāḥ śṛgālam ajñātvā rājānam imaṃ manyante /
Hitop, 3, 60.23 śvā yadi kriyate rājā tat kiṃ nāśnāty upānaham //
Hitop, 3, 62.2 rājāha yady evaṃ tathāpi dṛśyatāṃ tāvad ayaṃ dūrād āgataḥ /
Hitop, 3, 63.4 rājā sakopam āha āḥ sabhāyām asmākaṃ na ko 'pi vidyate ya enaṃ galahastayati tata utthāya meghavarṇo brūte deva ājñāpaya hanmi cainaṃ duṣṭaśukam /
Hitop, 3, 63.5 sarvajño rājānaṃ kākaṃ ca sāntvayan brūte bhadra mā maivam /
Hitop, 3, 64.1 yato rājadharmaś caiṣaḥ /
Hitop, 3, 64.2 dūto mleccho 'py avadhyaḥ syād rājā dūtamukho yataḥ /
Hitop, 3, 66.1 tato rājā kākaś ca svāṃ prakṛtim āpannau /
Hitop, 3, 66.4 śuko 'pi vindhyācalaṃ gatvā svasya rājānaṃ citravarṇaṃ praṇatavān /
Hitop, 3, 66.5 taṃ vilokya rājovāca śuka kā vārtā kīdṛśo 'sau deśaḥ /
Hitop, 3, 66.8 deśaś cāsau karpūradvīpaḥ svargaikadeśo rājā ca dvitīyaḥ svargapatiḥ kathaṃ varṇayituṃ śakyate /
Hitop, 3, 66.9 tataḥ sarvān śiṣṭān āhūya rājā mantrayitum upaviṣṭaḥ /
Hitop, 3, 69.1 rājāha madbalaṃ tāvad avalokayatu mantrī /
Hitop, 3, 70.1 rājāha mantrin mamotsāhabhaṅgaṃ sarvathā mā kṛthāḥ /
Hitop, 3, 71.1 rājādeśaś cānatikramaṇīya iti yathāśrutaṃ nivedayāmi śṛṇu deva /
Hitop, 3, 79.1 yatra rājā tatra kośo vinā kośaṃ na rājatā /
Hitop, 3, 79.1 yatra rājā tatra kośo vinā kośaṃ na rājatā /
Hitop, 3, 86.2 tasmād aśvādhiko rājā vijayī sthalavigrahe //
Hitop, 3, 97.1 svarājyaṃ vāsayed rājā paradeśāpaharaṇāt /
Hitop, 3, 99.1 rājñā vihasyoktaṃ sarvam etad viśeṣataś cocyate /
Hitop, 3, 100.1 tata utthāya rājā mauhūrtikāveditalagne prasthitaḥ /
Hitop, 3, 100.2 atha prahitapraṇidhiś caro hiraṇyagarbham āgatya praṇamyovāca deva samāgataprāyo rājā citravarṇaḥ /
Hitop, 3, 100.9 rājāha na kadācid etat /
Hitop, 3, 100.13 rājāha āgantukā api kadācid upakārakā dṛśyante /
Hitop, 3, 102.2 rājā kathayati /
Hitop, 3, 102.3 ahaṃ purā śūdrakasya rājñaḥ krīḍāsarasi karpūrakelināmno rājahaṃsasya putryā karpūramañjaryā sahānurāgavān abhavam /
Hitop, 3, 102.4 vīravaro nāma rājaputraḥ kutaścid deśād āgatya rājadvāram upagamya pratīhāram uvāca ahaṃ tāvad vartanārthī rājaputraḥ /
Hitop, 3, 102.4 vīravaro nāma rājaputraḥ kutaścid deśād āgatya rājadvāram upagamya pratīhāram uvāca ahaṃ tāvad vartanārthī rājaputraḥ /
Hitop, 3, 102.6 tatas tenāsau rājadarśanaṃ kārito brūte deva yadi mayā sevakena prayojanam asti tadāsmadvartanaṃ kriyatām /
Hitop, 3, 102.9 rājāha kā te sāmagrī /
Hitop, 3, 102.12 rājāha naitacchakyam /
Hitop, 3, 102.17 vartanaviniyogaś ca rājñā sunibhṛtaṃ nirūpitaḥ /
Hitop, 3, 102.22 yadā ca rājā svayaṃ samādiśati tadā svagṛham api yāti /
Hitop, 3, 102.23 athaikadā kṛṣṇacaturdaśyāṃ rātrau sa rājā sakaruṇakrandanadhvaniṃ śuśrāva /
Hitop, 3, 102.24 tat śrutvā rājā brūte kaḥ ko 'tra dvāri tiṣṭhati /
Hitop, 3, 102.26 rājovāca krandanānusaraṇaṃ kriyatām /
Hitop, 3, 102.28 rājñā ca cintitamayam ekākī rājaputro mayā sūcībhedye tamasi prahitaḥ /
Hitop, 3, 102.28 rājñā ca cintitamayam ekākī rājaputro mayā sūcībhedye tamasi prahitaḥ /
Hitop, 3, 102.31 tato rājāpi khaḍgam ādāya tadanusaraṇakrameṇa nagarād bahir nirjagāma /
Hitop, 3, 102.33 striyoktamaham etasya śūdrakasya rājalakṣmīḥ /
Hitop, 3, 103.7 tato vīravaraś cintayāmāsa gṛhītarājavartanasya nistāraḥ kṛtaḥ /
Hitop, 3, 103.11 tat sarvaṃ dṛṣṭvā rājā sāścaryaṃ cintayāmāsa /
Hitop, 3, 104.3 atha bhagavatyā sarvamaṅgalayā pratyakṣabhūtayā rājā haste dhṛtaḥ /
Hitop, 3, 104.5 jīvanānte'pi tava rājabhaṅgo nāsti /
Hitop, 3, 104.6 rājā ca sāṣṭāṅgapātaṃ praṇamyovāca devi kiṃ me rājyena jīvitena vā mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro jīvatu /
Hitop, 3, 104.10 ayam api saparivāro rājaputro jīvatu /
Hitop, 3, 104.13 rājāpi tair alakṣitaḥ satvaram antaḥpuraṃ praviṣṭaḥ /
Hitop, 3, 104.16 tad vacanam ākarṇya saṃtuṣṭo rājā sāścaryaṃ cintayāmāsa katham ayaṃ ślāghyo mahāsattvaḥ yataḥ /
Hitop, 3, 105.2 tataḥ sa rājā prātaḥ śiṣṭasabhāṃ kṛtvā sarvaṃ vṛttāntaṃ prastutya prasādāt tasmai karṇāṭakarājyaṃ dadau /
Hitop, 3, 106.1 vaidyo guruś ca mantrī ca yasya rājñaḥ priyaṃvadāḥ /
Hitop, 3, 108.1 rājā pṛcchati katham etat /
Hitop, 3, 108.12 tasmād aparādhāt so 'pi nāpito rājapuruṣair vyāpāditaḥ /
Hitop, 3, 108.14 rājāha /
Hitop, 3, 113.2 avaskandabhayād rājā prajāgarakṛtaśramam /
Hitop, 3, 121.1 tato mayāpy ālocitaṃ prajñāhīno 'yaṃ rājā /
Hitop, 3, 122.2 atha rājā baddhāñjalir āha tāta asty ayaṃ mamāparādhaḥ idānīṃ yathāham avaśiṣṭabalasahitaḥ pratyāvṛttya vindhyācalaṃ gacchāmi tathopadiśa /
Hitop, 3, 122.5 devatāsu gurau goṣu rājasu brāhmaṇeṣu ca /
Hitop, 3, 125.2 rājāha katham adhunā svalpabalena tat sampadyate /
Hitop, 3, 125.6 atha prahitapraṇidhinā bakenāgatya hiraṇyagarbhasya kathitaṃ deva svalpabala evāyaṃ rājā citravarṇo gṛdhrasya vacanopaṣṭambhād āgatya durgadvārāvarodhaṃ kariṣyati /
Hitop, 3, 125.11 kāleṣu koṭiṣv api muktahastas taṃ rājasiṃhaṃ na jahāti lakṣmīḥ //
Hitop, 3, 128.1 rājāha katham iha samaye'tivyayo yujyate uktaṃ cāpadarthe dhanaṃ rakṣed iti /
Hitop, 3, 128.3 rājāha kadācic calitā lakṣmīḥ /
Hitop, 3, 135.1 yeṣāṃ rājñā saha syātām uccayāpacayau dhruvam /
Hitop, 3, 135.2 amātyā iti tān rājā nāvamanyet kadācana //
Hitop, 3, 138.2 aparedyuś citravarṇo rājā gṛdhram uvāca tāta svapratijñātam adhunā nirvāhaya /
Hitop, 3, 138.5 puraskṛtya balaṃ rājā yodhayed avalokayan /
Hitop, 3, 142.1 rājā haṃsaś ca svabhāvān mandagatiḥ /
Hitop, 3, 142.7 asmatputraṃ cūḍāmaṇināmānaṃ sarvajñasya saṃmatyā rājānaṃ kariṣyasi /
Hitop, 3, 142.13 rājāha satyam evaitat /
Hitop, 3, 148.1 atrāpi pradhānāṅgaṃ rājā /
Hitop, 3, 148.3 tadā satvaram upasṛtya sārasena svadehāntarito rājā jale kṣiptaḥ /
Hitop, 3, 148.7 atha rājaputrair uktaṃ tasmin rājahaṃsapakṣe puṇyavān sa sārasa eva yena svadehatyāgena svāmī rakṣitaḥ /
Hitop, 3, 151.2 rājaputrair uktaṃ śrutvā sukhino bhūtā vayam /
Hitop, 4, 1.1 punaḥ kathārambhakāle rājaputrair uktam ārya vigrahaḥ śruto 'smābhiḥ /
Hitop, 4, 1.6 vṛtte mahati saṅgrāme rājñor nihatasenayoḥ /
Hitop, 4, 2.1 rājaputrā ūcuḥ katham etat /
Hitop, 4, 2.5 rājā kṣaṇaṃ vicintyāha asti tāvad evam /
Hitop, 4, 6.1 rājāha katham etat /
Hitop, 4, 12.29 rājā niḥśvasyāha /
Hitop, 4, 14.2 rājā prāha tatas tataḥ /
Hitop, 4, 14.7 nīceṣūpakṛtaṃ rājan bālukāsv iva mūtritam //
Hitop, 4, 21.5 asti yad atrāvasthitenānena meghavarṇena rājñā yāvanti vastūni karpūradvīpasyottamāni tāvanty asmākam upanetavyāni /
Hitop, 4, 22.1 rājāha katham etat /
Hitop, 4, 22.12 tato rājā rahasi gṛdhram uvāca tāta yathā kartavyaṃ tathopadiśa /
Hitop, 4, 23.2 rājāha bhavatām upāyena /
Hitop, 4, 23.10 apriyāṇy āha pathyāni tena rājā sahāyavān //
Hitop, 4, 27.1 rājovāca katham etat /
Hitop, 4, 28.4 rājāha tat prāg eva kiṃ nedam upadiṣṭaṃ bhavadbhiḥ /
Hitop, 4, 36.1 tatra tāvad bahubhir guṇair upetaḥ saṃdheyo 'yaṃ rājā /
Hitop, 4, 36.5 atha rājā hiraṇyagarbhaś cakravākaṃ pṛṣṭavān mantrin asaṃdheyāḥ kati tān śrotum icchāmi /
Hitop, 4, 57.1 kintu deva yadyapi mahāmantriṇā gṛdhreṇa sandhānam upanyastaṃ tathāpi tena rājñā samprati bhūtajayadarpān na mantavyam /
Hitop, 4, 57.3 siṃhaladvīpasya mahābalo nāma sāraso rājāsmanmitraṃ jambudvīpe kopaṃ janayatu /
Hitop, 4, 58.1 rājñā evam astv iti nigadya vicitranāmā bakaḥ suguptalekhaṃ dattvā siṃhaladvīpaṃ prahitaḥ /
Hitop, 4, 58.4 sa vetti kiṃ saṃdheyaguṇayukto hiraṇyagarbho rājā na vā iti /
Hitop, 4, 58.5 tato 'sau meghavarṇaś citravarṇena rājñā samāhūya pṛṣṭaḥ vāyasa kīdṛśo hiraṇyagarbho rājā cakravāko mantrī vā kīdṛśaḥ /
Hitop, 4, 58.5 tato 'sau meghavarṇaś citravarṇena rājñā samāhūya pṛṣṭaḥ vāyasa kīdṛśo hiraṇyagarbho rājā cakravāko mantrī vā kīdṛśaḥ /
Hitop, 4, 58.6 vāyasa uvāca deva sa hiraṇyagarbho rājā yudhiṣṭhirasamo mahāśayaḥ satyavāk /
Hitop, 4, 58.8 rājāha yady evaṃ tadā katham asau tvayā vañcitaḥ /
Hitop, 4, 59.1 śṛṇu deva tena mantriṇāhaṃ prathamadarśane evaṃ vijñātaḥ kintu mahāśayo 'sau rājā tena mayā vipralabdhaḥ /
Hitop, 4, 60.1 rājovāca katham etat /
Hitop, 4, 61.1 rājāha katham etat /
Hitop, 4, 66.12 rājāha meghavarṇa kathaṃ śatrumadhye tvayā suciram uṣitam kathaṃ vā teṣām anunayaḥ kṛtaḥ /
Hitop, 4, 66.14 loko vahati kiṃ rājan na mūrdhnā dagdhum indhanam /
Hitop, 4, 68.1 rājāha katham etat /
Hitop, 4, 86.1 sukṛtāny api karmāṇi rājabhiḥ sagarādibhiḥ /
Hitop, 4, 99.12 deva yātv idānīṃ purāvṛttākhyānakathanaṃ sarvathā saṃdheyo 'yaṃ hiraṇyagarbharājā saṃdhīyatām iti me matiḥ /
Hitop, 4, 99.13 rājovāca ko 'yaṃ bhavato vicāraḥ yato jitas tāvad ayam asmābhiḥ /
Hitop, 4, 99.16 atrāntare jambūdvīpād āgatya śukenoktaṃ deva siṃhaladvīpasya sāraso rājā samprati jambūdvīpam ākramyāvatiṣṭhate /
Hitop, 4, 99.17 rājā sasambhramaṃ brūte kiṃ kim /
Hitop, 4, 99.20 rājā sakopam āha āstāṃ tāvad ayaṃ gatvā tam eva samūlam unmūlayāmi /
Hitop, 4, 100.2 ekadā na vigṛhṇīyād bahūn rājābhighātinaḥ /
Hitop, 4, 102.1 rājāha katham etat /
Hitop, 4, 102.5 atha brāhmaṇāya rājñaḥ pārvaṇaśrāddhaṃ dātum āhvānam āgatam /
Hitop, 4, 104.1 rājāha mantrin eṣa te niścayaḥ /
Hitop, 4, 107.1 rājāha katham evaṃ satvaraṃ saṃbhāvyate /
Hitop, 4, 110.1 rājāha alam uttarottareṇa yathābhipretam anuṣṭhīyatām /
Hitop, 4, 112.2 tathānuṣṭhite sati sa gṛdhro durgadvārāc cakravākeṇopagamya satkṛtyānīya rājadarśanaṃ kārito dattāsane copaviṣṭaḥ /
Hitop, 4, 114.2 mahāpratāpaś citravarṇo rājā /
Hitop, 4, 136.1 rājāha bhavanto mahāntaḥ paṇḍitāś ca /
Hitop, 4, 141.3 tato rājahaṃsena rājñā vastrālaṅkāropahāraiḥ sa mantrī dūradarśī pūjitaḥ /
Hitop, 4, 141.4 prahṛṣṭamanāś cakravākaṃ gṛhītvā rājño mayūrasya saṃnidhānaṃ gataḥ /
Hitop, 4, 141.5 tatra citravarṇena rājñā sarvajño gṛdhravacanād bahumānadānapuraḥsaraṃ sambhāṣitas tathāvidhaṃ sandhiṃ svīkṛtya rājahaṃsasamīpaṃ prasthāpitaḥ /
Hitop, 4, 141.10 rājaputrā ūcuḥ ārya tava prasādāt sakalarājyavyavahārāṅgaṃ jātam /
Kathāsaritsāgara
KSS, 1, 2, 83.1 rājāpi taṃ giriśasūnuvaraprabhāvam ālokya tasya paritoṣamupetya nandaḥ /
KSS, 1, 3, 22.2 suvarṇalakṣaṃ bhavitā rājā cāyaṃ bhaviṣyati //
KSS, 1, 3, 24.2 babhūva putrako rājā tapo'dhīnā hi saṃpadaḥ //
KSS, 1, 3, 25.2 rājandurbhikṣadoṣeṇa kvāpi te pitaro gatāḥ //
KSS, 1, 3, 30.2 sa rājā svamate kāntaṃ prāṇināṃ cābhayaṃ dadau //
KSS, 1, 3, 31.1 tataḥ kālena tau prāptau haṃsau rājā dadarśa saḥ /
KSS, 1, 3, 32.1 vyaktavācau tatastau ca haṃsau rājānamūcatuḥ /
KSS, 1, 3, 34.2 tacchrutvā tau yathākāmaṃ paśyanrājā tutoṣa saḥ //
KSS, 1, 3, 45.1 atrāntare sa rājāpi putrakaḥ satyasaṃgaraḥ /
KSS, 1, 3, 55.1 iti saṃcintayan prāpa sa rājā vijanaṃ gṛham /
KSS, 1, 3, 58.1 iha rājñastu tanayā pāṭalītyasti kanyakā /
KSS, 1, 3, 72.1 prātastayā ca vijñapto rājā cārānvyasarjayat /
KSS, 1, 3, 73.1 ānīto rājanikaṭaṃ kupitaṃ vīkṣya taṃ nṛpam /
KSS, 1, 3, 77.1 tatra sa rājā bhūtvā mahāprabhāve ca satyatāṃ prāpte /
KSS, 1, 4, 30.1 snātuṃ tripathagāṃ yāntī dṛṣṭā rājapurodhasā /
KSS, 1, 4, 71.2 gurūṇām anivedyaiva rājño nandasya mandiram //
KSS, 1, 4, 72.2 jihīrṣatīti vijñaptas tatra rājā tayā svayam //
KSS, 1, 4, 76.1 tacchrutvā vismayādrājā tadānayanamādiśat /
KSS, 1, 4, 80.1 upakośāmathābhyarthya rājñā tvatikutūhalāt /
KSS, 1, 4, 82.2 rājñā pṛṣṭā satī sarvamupakośā śaśaṃsa tat //
KSS, 1, 4, 84.2 rājñā nirvāsitā deśādaśīlaṃ kasya bhūtaye //
KSS, 1, 4, 94.2 ehi rājñaḥ sakhe nandādyācituṃ gurudakṣiṇām //
KSS, 1, 4, 98.1 prāptamātreṣu cāsmāsu sa rājā pañcatāṃ gataḥ /
KSS, 1, 4, 109.1 atrāntare ca rājānaṃ hemakoṭisamarpaṇe /
KSS, 1, 4, 119.1 athoktaḥ sa mayā rājā brāhmaṇye hārite 'pi te /
KSS, 1, 4, 133.1 vyāḍis tato 'vadad rājañ śarīre kṣaṇanaśvare /
KSS, 1, 4, 135.1 agamad atha yoganandaḥ pāṭaliputraṃ svarājanagaraṃ saḥ /
KSS, 1, 5, 3.1 acintayaṃ tataścāhaṃ rājā tāvadviśṛṅkhalaḥ /
KSS, 1, 5, 5.1 niścityaitanmayābhyarthya rājānaṃ so 'ndhakūpataḥ /
KSS, 1, 5, 7.2 akarodrājakāryāṇi punaḥ samprāpya mantritām //
KSS, 1, 5, 10.1 tena tasmiṃstirobhūte haste rājātivismayāt /
KSS, 1, 5, 12.1 tato 'sya rājannaṅgulyāvete dve darśite mayā /
KSS, 1, 5, 15.1 tanmātrādeva kupito rājā viprasya tasya saḥ /
KSS, 1, 5, 17.1 tadaiva rājā tadbuddhvā vadhaṃ tasya nyavārayat /
KSS, 1, 5, 23.2 avocadrākṣasī rājñaḥ sarvā rājñyo 'pi viplutāḥ //
KSS, 1, 5, 26.2 prātaśca matsyahāsasya hetuṃ rājñe nyavedayam //
KSS, 1, 5, 27.2 bahv amanyata māṃ rājā vadhādvipraṃ ca muktavān //
KSS, 1, 5, 28.1 ityādi ceṣṭitaṃ dṛṣṭvā tasya rājño viśṛṅkhalam /
KSS, 1, 5, 30.1 taṃ ca citrakaraṃ rājā tuṣṭo vittairapūrayat /
KSS, 1, 5, 41.1 iti niścitya so 'bhyetya rājñaḥ kopamakāraṇam /
KSS, 1, 5, 46.1 rājā tvihendradattākhyaḥ sakhā vadhyo na me dvijaḥ /
KSS, 1, 5, 58.1 kiṃ na jānāsi yad rājñām avicāraratā dhiyaḥ /
KSS, 1, 5, 60.1 rājñastasyaikadā caikā rājñī garbhamadhārayat /
KSS, 1, 5, 63.1 tacchrutvācintayadrājā nūnaṃ drohī sa eva me /
KSS, 1, 5, 73.2 duṣṭaḥ sa rājā deśasya nāśamasmākamicchati //
KSS, 1, 5, 82.1 sa dṛṣṭvā rājaputraṃ taṃ bhītaṃ mānuṣabhāṣayā /
KSS, 1, 5, 83.1 visrambhādṛkṣavākyena rājaputro 'tha suptavān /
KSS, 1, 5, 85.1 kramādṛkṣe prasupte ca rājaputre ca jāgrati /
KSS, 1, 5, 87.2 tasya rājasutasyaitadvṛttāntāvagamāvadhim //
KSS, 1, 5, 90.1 tacchrutvā vacanaṃ rājñaḥ śakaṭālo vyacintayat /
KSS, 1, 5, 91.1 na so 'tra mānī tiṣṭhecca rājā mayi ca viśvaset /
KSS, 1, 5, 91.2 ityālocya sa rājānamabravīdyācitābhayaḥ //
KSS, 1, 5, 92.1 rājannalaṃ viṣādena jīvanvararuciḥ sthitaḥ /
KSS, 1, 5, 93.2 ānītas taṃ tathābhūtaṃ rājaputraṃ vyalokayam //
KSS, 1, 5, 95.1 tatastacchāpamuktena stuto 'haṃ rājasūnunā /
KSS, 1, 5, 96.1 athāham avadaṃ rājaṃl lakṣaṇair anumānataḥ /
KSS, 1, 5, 97.2 iti madvacanātso 'bhūdrājā lajjānutāpavān //
KSS, 1, 5, 100.1 rājā hataṃ niśamya tvāmupakośāgnisādvapuḥ /
KSS, 1, 5, 114.2 śrāddhāhe 'darśayattaṃ ca rājñe sa śraddadhe ca tam //
KSS, 1, 5, 117.1 āgatyaitāṃ ca rājājñāṃ śakaṭālo bhayānataḥ /
KSS, 1, 6, 65.2 prāptavān rājabhavanaṃ mahendrasadanopamam //
KSS, 1, 6, 66.2 āsthānasthitamadrākṣaṃ rājānaṃ sātavāhanam //
KSS, 1, 6, 68.2 rājñā kṛtādaraṃ caiva śarvavarmādayo 'stuvan //
KSS, 1, 6, 71.1 athāhaṃ rājakāryāṇi cintayannavasaṃ sukham /
KSS, 1, 6, 88.2 dīpakarṇiriti khyāto rājābhūtprājyavikramaḥ //
KSS, 1, 6, 93.1 atha prabuddhas taṃ svapnaṃ smaranrājā jaharṣa saḥ /
KSS, 1, 6, 95.1 atha rājā smaransvapnamavatāritabālakam /
KSS, 1, 6, 96.2 kaṣṭaṃ kim etad brūhīti rājñā pṛṣṭo jagāda ca //
KSS, 1, 6, 104.2 sa rājā taṃ samādāya bālaṃ pratyāyayau gṛham //
KSS, 1, 6, 108.2 devīkṛtaṃ tadudyānaṃ sa rājā sātavāhanaḥ //
KSS, 1, 6, 113.1 athaikā tasya mahiṣī rājñaḥ stanabharālasā /
KSS, 1, 6, 114.1 sā jalairabhiṣiñcantaṃ rājānamasahā satī /
KSS, 1, 6, 115.1 tacchrutvā modakān rājā drutam ānāyayad bahūn /
KSS, 1, 6, 116.1 rājannavasaraḥ ko 'tra modakānāṃ jalāntare /
KSS, 1, 6, 118.1 ityuktaḥ sa tayā rājā śabdaśāstravidā nṛpaḥ /
KSS, 1, 6, 122.1 akasmādatha rājñastāṃ dṛṣṭvāvasthāṃ tathāvidhām /
KSS, 1, 6, 124.1 asmin kāle na ca svastho rājety ālocya tatkṣaṇam /
KSS, 1, 6, 124.2 āvābhyāṃ rājahaṃsākhya āhūto rājaceṭakaḥ //
KSS, 1, 6, 127.1 etattasya mukhācchrutvā rājaceṭasya durmanāḥ /
KSS, 1, 6, 128.1 vyādhiryadi bhavedrājñaḥ praviśeyuścikitsakāḥ /
KSS, 1, 6, 131.1 ahaṃ jānāmi rājño 'sya manyurmaurkhyānutāpataḥ /
KSS, 1, 6, 144.1 tato 'hamavadaṃ rājanvarṣairdvādaśabhiḥ sadā /
KSS, 1, 6, 150.2 rājāpyubhayataḥ siddhiṃ matvāśvasto babhūva saḥ //
KSS, 1, 6, 154.2 rājñe so 'pi tadākarṇya kiṃ bhavedityacintayat //
KSS, 1, 6, 155.1 tatastaṃ siṃhaguptākhyo rājaputro hito 'bravīt /
KSS, 1, 6, 161.1 āgatyāgre tato rājñe cārābhyāṃ sa niveditaḥ /
KSS, 1, 6, 162.1 tacchrutvā mama rājñaśca viṣādapramadau dvayoḥ /
KSS, 1, 6, 163.2 cintitopasthitā rājñe sarvā vidyāḥ pradattavān //
KSS, 1, 6, 165.1 atha tam akhilavidyālābham ākarṇya rājñaḥ pramuditavati rāṣṭre tatra ko 'pyutsavo 'bhūt /
KSS, 1, 6, 166.1 rājārharatnanicayairatha śarvavarmā tenārcito gururiti praṇatena rājñā /
KSS, 1, 6, 166.1 rājārharatnanicayairatha śarvavarmā tenārcito gururiti praṇatena rājñā /
KSS, 1, 7, 1.1 tato gṛhītamauno 'haṃ rājāntikamupāgamam /
KSS, 1, 7, 2.1 taṃ cācaṣṭa svayaṃ rājā samyaksaṃskṛtayā girā /
KSS, 1, 7, 3.1 tataḥ sa śarvavarmāṇaṃ rājā savinayo 'bravīt /
KSS, 1, 7, 4.1 tacchrutvānugrahaṃ rājñaḥ śarvavarmābhyabhāṣata /
KSS, 1, 7, 4.2 ito rājannirāhāro maunastho 'haṃ tadā gataḥ //
KSS, 1, 7, 15.1 yuṣmadīyaḥ sa rājāpi pūrvajanmanyabhūdṛṣiḥ /
KSS, 1, 7, 21.1 tato 'ham āgato rājaṃs taṇḍulās te ca me pathi /
KSS, 1, 7, 65.1 saṃjñāmetām ajānāno gūḍhāṃ rājasutākṛtām /
KSS, 1, 7, 71.1 sāpyaṣṭamīṃ samuddiśya tatra rājasutā yayau /
KSS, 1, 7, 74.2 mantrabhedabhayātsātha rājakanyā tato yayau //
KSS, 1, 7, 79.2 tanme snuṣeyaṃ niḥkṣepo rājansaṃprati rakṣyatām //
KSS, 1, 7, 85.2 adya prāpto mayā rājan putras tad dehi me snuṣām //
KSS, 1, 7, 86.1 tataḥ sa rājā tāṃ buddhvā rātrau kvāpi palāyitām /
KSS, 1, 7, 88.1 tathā ca pūrvaṃ rājābhūttapasvī karuṇāparaḥ /
KSS, 1, 7, 90.2 manuṣyavācā śyeno 'tha sa taṃ rājānamabravīt //
KSS, 1, 7, 91.1 rājan bhakṣyam idaṃ muñca kapotaṃ kṣudhitasya me /
KSS, 1, 7, 93.2 tatheti tatprahṛṣṭaḥ sansa rājā pratyapadyata //
KSS, 1, 7, 95.1 tataḥ śarīraṃ sakalaṃ tulāṃ rājādhyaropayat /
KSS, 1, 7, 96.2 tuṣṭāvakṣatadehaṃ taṃ rājānaṃ cakratuḥ śibim //
KSS, 1, 7, 100.2 tarhi putrāya rājanme dehi svāṃ tanayāmiti //
KSS, 1, 7, 101.1 tacchrutvā śāpabhītena rājñā tasmai nijā sutā /
KSS, 1, 7, 104.2 rājaputryā tayā sākaṃ devadatto 'pyaśiśriyat //
KSS, 1, 8, 14.2 vidyāmadena sāsūyaṃ sa rājaivam abhāṣata //
KSS, 1, 8, 23.1 atrāntare ca rājābhūdasvasthaḥ sātavāhanaḥ /
KSS, 1, 8, 27.2 svayaṃ sa kautukādrājā guṇāḍhyasyāntikaṃ yayau //
KSS, 1, 8, 30.1 so 'pi svaṃ puṣpadantasya rājñe śāpādiceṣṭitam /
KSS, 1, 8, 32.2 rājan ṣaḍgranthalakṣāṇi mayā dagdhāni ṣaṭkathāḥ //
KSS, 2, 1, 6.1 tasyāṃ rājā śatānīkaḥ pāṇḍavānvayasaṃbhavaḥ /
KSS, 2, 1, 6.2 janamejayaputro 'bhūtpautro rājñaḥ parīkṣitaḥ //
KSS, 2, 1, 10.1 so 'sya putrārthino rājñaḥ kauśāmbīmetya sādhitam /
KSS, 2, 1, 12.2 saṃbhogaireva rājābhūnna tu bhūbhāracintanaiḥ //
KSS, 2, 1, 13.2 dūtastasmai visṛṣṭo 'bhūdrājñe śakreṇa mātaliḥ //
KSS, 2, 1, 17.2 rājalakṣmīśca tatputraṃ sahasrānīkamāśrayat //
KSS, 2, 1, 18.2 bhareṇa sarvato rājñāṃ śirāṃsi natimāyayuḥ //
KSS, 2, 1, 20.2 dṛṣṭvā svocitabhāryārthī rājā śokam ivāviśat //
KSS, 2, 1, 21.2 rājannalaṃ viṣādena vāñcheyaṃ tava setsyati //
KSS, 2, 1, 31.2 saha mātalinā rājā pratasthe svāṃ purīṃ prati //
KSS, 2, 1, 32.2 rājanvakṣyāmi te kiṃcitpratīkṣasva manāgiti //
KSS, 2, 1, 34.1 yayā hṛtamanā rājan na śṛṇoṣi vaco mama /
KSS, 2, 1, 35.1 mātalistacca śuśrāva sa ca rājā priyotsukaḥ /
KSS, 2, 1, 39.1 rājan sahasrānīkāya deyāvaśyaṃ mṛgāvatī /
KSS, 2, 1, 41.2 kṛtavarmā sutāṃ tasmai rājñe mūrtim ivaindavīm //
KSS, 2, 1, 43.1 atha tasyācirādrājño mantriṇāṃ jajñire sutāḥ /
KSS, 2, 1, 47.2 cakāra dhārmiko rājā vāpīṃ raktāvṛtām iva //
KSS, 2, 1, 51.1 kṣaṇācca labdhasaṃjñe 'sminrājñi buddhvā prabhāvataḥ /
KSS, 2, 1, 52.1 sa rājānaṃ samāśvāsya sāvadhiṃ prāgyathā śrutam /
KSS, 2, 1, 69.1 śrīmānudayano nāmnā rājā jāto mahāyaśāḥ /
KSS, 2, 1, 84.1 vikrīṇānaśca tattatra rājanāmāṅkamāpaṇe /
KSS, 2, 1, 84.2 vaṣṭabhya rājapuruṣairninye rājakulaṃ ca saḥ //
KSS, 2, 1, 84.2 vaṣṭabhya rājapuruṣairninye rājakulaṃ ca saḥ //
KSS, 2, 1, 85.2 rājñā sahasrānīkena svayaṃ śokād apṛcchata //
KSS, 2, 1, 88.1 kṣīṇaḥ śāpaḥ sa te rājannudayādrau ca sā sthitā /
KSS, 2, 2, 1.1 gatvātha dūramadhvānaṃ rājā vasatimagrahīt /
KSS, 2, 2, 17.1 śrīdatto 'pi guṇajñena rājñā vallabhaśaktinā /
KSS, 2, 2, 18.1 rājaputreṇa tenāsya sahavāso 'bhimāninā /
KSS, 2, 2, 22.2 śrīdattaḥ saha tairmitrai rājaputrasakho yayau //
KSS, 2, 2, 23.1 svabhṛtyāstatra taṃ cakrurnijaṃ rājasutaṃ nṛpam /
KSS, 2, 2, 23.2 śrīdatto 'pi sa tatkālaṃ rājā mittrairakalpyata //
KSS, 2, 2, 24.1 tāvatā jātaroṣeṇa rājaputreṇa tena saḥ /
KSS, 2, 2, 26.1 jñātvā ca tamabhiprāyaṃ rājaputrasya śaṅkitaḥ /
KSS, 2, 2, 45.2 pṛthivīṃ yatprabhāveṇa jitvā rājā bhaviṣyasi //
KSS, 2, 2, 62.2 kālanemiḥ sa śūlāyāṃ rājñā caura iti krudhā //
KSS, 2, 2, 88.1 tatra kanyāṃ dadarśaikāṃ rājñaḥ śrībimbakeḥ sutām /
KSS, 2, 2, 92.2 tadehi tatra gacchāvo yatra rājasutā gatā //
KSS, 2, 2, 94.1 hā kaṣṭamahinā daṣṭā rājaputrīti tatkṣaṇam /
KSS, 2, 2, 96.2 nikaṭaṃ rājaduhituḥ śrīdattamanayaddrutam //
KSS, 2, 2, 98.2 tatraiva jñātavṛttānto rājā bimbakirāyayau //
KSS, 2, 2, 102.1 tato bhāvanikā nāma rājaputryāḥ priyā sakhī /
KSS, 2, 2, 105.1 harāmo nibhṛtaṃ yuktyā rājaputrīmimāṃ vayam /
KSS, 2, 2, 108.2 rājaputryabhisārāya gūḍhāni caturāṇi ca //
KSS, 2, 2, 109.2 sāyaṃ rājasutāvāse pāyayitvā madhu nyadhāt //
KSS, 2, 2, 110.2 pracchannaṃ bhāvanikayā ninye rājasutā bahiḥ //
KSS, 2, 2, 118.1 ekena cāśvāroheṇa rājaputrī bhayākulā /
KSS, 2, 2, 120.2 javena rājatanayāṃ śrīdatto 'nusasāra tām //
KSS, 2, 2, 123.1 sāntvena rājaputrīṃ tāmamuñcantaṃ ca pādataḥ /
KSS, 2, 2, 126.1 sa cāpi turagārūḍho rājaputryā tayā saha /
KSS, 2, 2, 131.2 na ca tatra kvacitkāntāṃ rājaputrīṃ dadarśa tām //
KSS, 2, 2, 170.2 tenāpyāvedito rājñe rājāpyasyādiśadvadham //
KSS, 2, 2, 170.2 tenāpyāvedito rājñe rājāpyasyādiśadvadham //
KSS, 2, 2, 183.2 putra rājñaḥ sutāstyasya śūrasenasya kanyakā //
KSS, 2, 2, 194.2 śrīdatto 'pi mahānrājā nagare samapadyata //
KSS, 2, 2, 205.1 sa ca tasmai munī rājñe saputrāṃ tāṃ samarpayat /
KSS, 2, 2, 215.1 tataḥ sute nyastabharaḥ sa rājā cirakāṅkṣitam /
KSS, 2, 3, 2.2 babhūva sa śanai rājā sukheṣvekāntatatparaḥ //
KSS, 2, 3, 14.1 etatsampatsyate rājannacirādvāñchitaṃ tava /
KSS, 2, 3, 29.2 na caitacchakyate rājan kartuṃ naiva ca yujyate //
KSS, 2, 3, 30.1 sa hi prabhāvavānrājā svīkāryaśca tava prabho /
KSS, 2, 3, 33.1 tasyāṃ mahendravarmākhyo rājābhūdbhūbhṛtāṃ varaḥ /
KSS, 2, 3, 35.1 so 'tha rājā svarājyaṃ tat pālayan samacintayat /
KSS, 2, 3, 41.2 rājñaḥ saṃkalpasaṃpattihṛṣṭirāvirabhūtpunaḥ //
KSS, 2, 3, 45.2 āhatya syandanaṃ rājñaḥ palāyya bilamāviśat //
KSS, 2, 3, 46.1 rājāpi ratham utsṛjya tam evānusaran krudhā /
KSS, 2, 3, 49.2 snapayantīva rājānaṃ śanakaistamupāgamat //
KSS, 2, 3, 50.2 ityuktaḥ sa tayā rājā yathātattvamavarṇayat //
KSS, 2, 3, 54.1 vajrasāramayaś cāsau rājaputrīr imāḥ śatam /
KSS, 2, 3, 54.2 ācchidya rājñāṃ gehebhyaḥ parivāraṃ vyadhān mama //
KSS, 2, 3, 58.1 ityaṅgāravatīvākyaṃ śrutvā rājā jagāda tām /
KSS, 2, 3, 61.2 ityuktā tena sā rājñā tathetyaṅgīcakāra tam //
KSS, 2, 3, 62.1 taṃ ca channamavasthāpya rājānaṃ pāpaśaṅkinī /
KSS, 2, 3, 66.2 etacca nikhilaṃ tena rājñā channena śuśruve //
KSS, 2, 3, 68.1 tatkālaṃ prakaṭībhūya sa rājākṛṣṭakārmukaḥ /
KSS, 2, 3, 70.1 rājāpi laghuhastatvātkare tatraiva tatkṣaṇam /
KSS, 2, 3, 73.2 tāmaṅgāravatīṃ rājā gṛhītvojjayinīṃ yayau //
KSS, 2, 3, 77.1 tataḥ kālena jātāsya rājñaḥ kanyā tu tanvyatha /
KSS, 2, 3, 82.1 kiṃca sa rājanvāñchati dātuṃ tubhyaṃ sadaiva tanayāṃ tām /
KSS, 2, 3, 82.2 prārthayate tu sa rājā nijapakṣamahodayaṃ mānī //
KSS, 2, 4, 4.1 iti saṃcintya saṃmantrya sa rājā mantribhiḥ saha /
KSS, 2, 4, 5.2 vindhyāṭavyāṃ sa nidadhe rājā yantramayaṃ gajam //
KSS, 2, 4, 6.2 gajabandharasāsaktavatsarājopajīvinaḥ //
KSS, 2, 4, 11.2 iti saṃcintayanso 'tha rājā tāmanayanniśām //
KSS, 2, 4, 18.2 na taṃ vanagajaṃ rājā māyāgajamalakṣayat //
KSS, 2, 4, 34.1 atrāntare ca kauśāmbyāṃ vatsarājānuge jane /
KSS, 2, 4, 53.1 tato rājakuladvāramādau preṣya vasantakam /
KSS, 2, 4, 54.2 dṛṣṭaḥ sakautukaṃ sarvairyayau rājagṛhaṃ prati //
KSS, 2, 4, 55.1 tatra rājāvarodhānāṃ tenāsau kṛtakautukaḥ /
KSS, 2, 4, 58.2 pratyabhijñātavānrājā veṣapracchannamāgatam //
KSS, 2, 4, 60.1 rājā tveko dadarśainaṃ tāśca sarvāḥ savismayam /
KSS, 2, 4, 64.2 vaśīkaraṇayogāṃśca rājñe 'smai sa samārpayat //
KSS, 2, 4, 65.1 vyajijñapacca taṃ rājannihāyāto vasantakaḥ /
KSS, 2, 4, 68.1 so 'tha tāmavadadrājā bahirdvāri dvijaḥ sthitaḥ /
KSS, 2, 4, 70.2 tataścāpratibhedāya sa rājā nijagāda tam //
KSS, 2, 4, 72.2 so 'tha taṃ vikṛtaṃ dṛṣṭvā rājā smitamukho 'bhavat //
KSS, 2, 4, 77.1 tatastāṃ rājatanayāṃ rañjayansa vasantakaḥ /
KSS, 2, 4, 98.2 rājaputraṃ parivṛtaṃ puruṣaiḥ śastrapāṇibhiḥ //
KSS, 2, 4, 101.1 tatheti rājaputro 'tha praviveśa sa tadgṛham /
KSS, 2, 4, 103.1 tatkṣaṇaṃ rājaputrasya tasya bhṛtyaiḥ pradhāvya saḥ /
KSS, 2, 4, 105.2 sābhūdvīkṣyātha sa yayau rājaputro yathāgatam //
KSS, 2, 4, 120.1 dṛṣṭarāmaprabhāvaḥ sanso 'pi rājā vibhīṣaṇaḥ /
KSS, 2, 4, 124.2 praviśya rājabhavanaṃ sa dadarśa vibhīṣaṇam //
KSS, 2, 4, 125.1 so 'pi papraccha rājā taṃ kṛtātithyaḥ kṛtāśiṣam /
KSS, 2, 4, 189.2 sarājavipravaṇijo janās te vākyam abruvan //
KSS, 2, 4, 193.2 svādhīnāṃ rūpaṇikāṃ rājādeśena tāṃ cakruḥ //
KSS, 2, 5, 3.2 rājan baddho bhavāṃś caṇḍamahāsenena māyayā //
KSS, 2, 5, 6.2 rājñā vāsavadattāyā nāmnā bhadravatī nṛpa //
KSS, 2, 5, 13.2 yaugandharāyaṇoktaṃ ca tasyai rājā śaśaṃsa saḥ //
KSS, 2, 5, 24.2 vīrabāhuṃ tathā tālabhaṭaṃ rājasutāvubhau //
KSS, 2, 5, 25.1 tataḥ pratasthe vegena sa rājā dayitāsakhaḥ /
KSS, 2, 5, 26.2 rājñe nyavedayanrātrau kṣubhitāḥ purarakṣiṇaḥ //
KSS, 2, 5, 33.1 avatīrṇe sabhārye ca rājñi tasmiñjalāni sā /
KSS, 2, 5, 35.1 ahaṃ māyāvatī nāma rājanvidyādharāṅganā /
KSS, 2, 5, 41.1 tatkṣaṇaṃ so 'sya rājño 'tra mittraṃ cāgātpulindakaḥ /
KSS, 2, 5, 57.1 tathā ca pūrvamabhavadrājā kaścidaputrakaḥ /
KSS, 2, 5, 60.2 rājāpi putra putreti cakranda prākṛto yathā //
KSS, 2, 5, 61.2 duḥkhaikakāraṇaṃ rājā sa ninindaikaputratām //
KSS, 2, 5, 63.1 te taṃ pratyabruvanrājannupāyo 'tra tavāstyayam /
KSS, 2, 5, 64.2 etacchrutvā sa rājā tat tathā sarvam akārayat //
KSS, 2, 5, 132.2 vāraṃ vāraṃ prayāti sma rājādeśena dūtyayā //
KSS, 2, 5, 168.1 prātastathaiva sastrīkaḥ sa nītvā rājasaṃsadi /
KSS, 2, 5, 176.1 prātaśca rājādhikṛtairetya yāvannirūpyate /
KSS, 2, 5, 184.1 tataḥ sarvānsamānīya rājā paurānsakautukaḥ /
KSS, 2, 5, 186.1 atha tām avadad rājā sarve paurā ime sthitāḥ /
KSS, 2, 5, 191.1 lajjite 'tha vaṇiggrāme rājā saṃjātavismayaḥ /
KSS, 2, 6, 2.1 sa cāgatya praṇamyainaṃ rājānamidamabravīt /
KSS, 2, 6, 2.2 rājā caṇḍamahāsenastava saṃdiṣṭavānidam //
KSS, 2, 6, 5.2 na vivāho bhaved rājan pratīkṣethās tathā manāk //
KSS, 2, 6, 14.2 svapurīṃ prati rājendraḥ prātarevāpare 'hani //
KSS, 2, 6, 20.1 tataḥ svaṃ rājabhavanaṃ vatsarājo viveśa saḥ /
KSS, 2, 6, 21.2 suptaprabuddhamiva tadreje rājagṛhaṃ tadā //
KSS, 2, 6, 23.1 kṛtapratyudgamaṃ rājñā tamānandamivāparam /
KSS, 2, 6, 31.1 gopālakārpitai ratnai rājñāṃ copāyanaistadā /
KSS, 2, 6, 31.2 pūrṇakoṣo dadhau satyāṃ vatseśo rājarājatām //
KSS, 2, 6, 31.2 pūrṇakoṣo dadhau satyāṃ vatseśo rājarājatām //
KSS, 2, 6, 34.1 rājñāṃ saṃmānanārthaṃ ca paurāṇāṃ ca yathocitam /
KSS, 2, 6, 35.2 rājñā kaṣṭe niyuktau svo lokacittaṃ hi durgraham //
KSS, 2, 6, 46.1 athāgataṃ rājakulājjagāda pitaraṃ rahaḥ /
KSS, 2, 6, 58.2 sarvaṃ saṃmānayāmāsa vatsarājotsave janam //
KSS, 2, 6, 59.1 tathā ca rājalokaṃ tau rañjayāmāsaturyathā /
KSS, 2, 6, 60.1 tau cāpyapūjayadrājā sacivau svakarārpitaiḥ /
KSS, 2, 6, 67.1 kiṃca bandhumatīṃ nāma rājaputrīṃ bhujārjitām /
KSS, 2, 6, 72.2 dadau bandhumatīṃ rājñe peśalaṃ hi satīmanaḥ //
KSS, 2, 6, 90.2 dayitāmukhaniścalā ca dṛṣṭiḥ sukhinas tasya sadā babhūva rājñaḥ //
KSS, 3, 1, 3.1 evaṃ sa rājā vatseśaḥ krameṇa sutarāmabhūt /
KSS, 3, 1, 13.1 dattadaṇḍaśca rājāsau mānī bhṛśamatapyata /
KSS, 3, 1, 17.2 bhogān sa bubhuje rājā jigāya ca ripūn punaḥ //
KSS, 3, 1, 18.1 tadyathā sa bhiṣagbuddhyā cakre rājahitaṃ tathā /
KSS, 3, 1, 18.2 vayaṃ rājahitaṃ kurmaḥ sādhayāmo 'sya medinīm //
KSS, 3, 1, 22.1 nānyathā tāṃ sutāṃ rājñe dadāti magadhādhipaḥ /
KSS, 3, 1, 42.2 rājaputraḥ kimapyekastāvattasyāmavātarat //
KSS, 3, 1, 55.1 bahudoṣo hi viraho rājño vāsavadattayā /
KSS, 3, 1, 56.2 rājani vyasaninyetannaśyedapi yathāsthitam //
KSS, 3, 1, 58.1 svāyattasiddhe rājño hi prajñopakaraṇaṃ matā /
KSS, 3, 1, 63.1 purābhūddevasenākhyo rājā matimatāṃ varaḥ /
KSS, 3, 1, 66.1 tanayeyam anāvedya rājñe deyā kvacinna me /
KSS, 3, 1, 67.1 tataśca gatvā rājānaṃ devasenaṃ vyajijñapat /
KSS, 3, 1, 68.1 tacchrutvā vyasṛjadrājā so 'tha pratyayitāndvijān /
KSS, 3, 1, 70.1 rājāsyāṃ pariṇītāyāmetadekamanāstyajet /
KSS, 3, 1, 70.2 rājakāryāṇi naśyecca sarvaṃ tasmātkimetayā //
KSS, 3, 1, 71.2 kulakṣaṇā sā kanyeti mithyā rājānam abruvan //
KSS, 3, 1, 72.1 tato rājñā parityaktāṃ sa tāmunmādinīṃ vaṇik /
KSS, 3, 1, 73.2 rājānaṃ tena mārgeṇa buddhvātmānam adarśayat //
KSS, 3, 1, 74.1 dṛṣṭvaiva ca sa tāṃ rājā jagatsaṃmohanauṣadhim /
KSS, 3, 1, 80.1 evaṃ sa rājā naṣṭo 'bhūd dhīro 'pyunmādinīṃ vinā /
KSS, 3, 1, 81.2 uvāca sahyate kleśo rājabhiḥ kāryadarśibhiḥ //
KSS, 3, 1, 94.2 ato 'sya rājño devyāśca rakṣyānyonyaviyogitā //
KSS, 3, 1, 97.2 sa jātu balinānyena rājñā gatvābhyayujyata //
KSS, 3, 1, 98.2 mithyā rājā mṛta iti pravādaṃ sarvato vyadhuḥ //
KSS, 3, 1, 99.2 anyaṃ kaṃcidadhākṣuśca rājārhavidhinā śavam //
KSS, 3, 1, 100.1 arājakānām adhunā bhava rājā tvam eva naḥ /
KSS, 3, 1, 102.1 bhinne ca sainye rājānaṃ puṇyasenaṃ prakāśya tam /
KSS, 3, 1, 103.1 īdṛṃśi rājakāryāṇi bhavanti tadidaṃ vayam /
KSS, 3, 1, 111.1 sa ca rājahitaiṣī sanduḥkhāvahamapi svasuḥ /
KSS, 3, 1, 115.1 nāstyatra cintā yadrājaputrī gopālakasya sā /
KSS, 3, 1, 120.1 subhagākheṭabhūmitvād rājñaś cāsaṃnidhānakṛt /
KSS, 3, 1, 122.2 yaugandharāyaṇādyāste prāviśanrājamandiram //
KSS, 3, 1, 124.2 śobhanāḥ santi te rājannaḍaghāsāśca sugrahāḥ //
KSS, 3, 1, 131.2 rājanvāsavadattāṃ te dṛṣṭvā hanta smṛtaṃ mayā //
KSS, 3, 1, 144.1 ityetanmadvaco rājaṃstava te prapitāmahāḥ /
KSS, 3, 2, 2.1 sa rājā prāpa taṃ deśaṃ sainyaghoṣeṇa mūrchatā /
KSS, 3, 2, 6.1 ekasmindivase tasminrājanyākheṭakaṃ gate /
KSS, 3, 2, 8.1 tatra tāṃ rājakārye 'tra sāhāyye tattaduktibhiḥ /
KSS, 3, 2, 17.2 padmāvatīṃ rājasutāṃ vāryamāṇo 'pi rakṣibhiḥ //
KSS, 3, 2, 19.2 ānāyayad rājakanyā brāhmaṇākṛtimantikam //
KSS, 3, 2, 21.1 iyamāvantikā nāma rājaputrī sutā mama /
KSS, 3, 2, 24.1 ityuktvā rājatanayāmaṅgīkṛtavacāstayā /
KSS, 3, 2, 36.1 babhūva kuntibhojākhyo rājā tasyāpi veśmani /
KSS, 3, 2, 37.1 sa tasya paricaryārthaṃ rājā kuntīṃ nijāṃ sutām /
KSS, 3, 2, 77.2 sa rājā pūrṇavaktrendujitapūrṇendumaṇḍalām //
KSS, 3, 2, 84.2 adrohapratyayaṃ rājño magadheśamakārayat //
KSS, 3, 2, 87.1 antaḥpuramupāyāte rājñi vatseśvare tataḥ /
KSS, 3, 2, 98.2 praviṣṭā rājaputrasya gṛhaṃ gopālakasya sā //
KSS, 3, 2, 101.1 tacchrutvā teṣu yāteṣu rājā padmāvatīṃ rahaḥ /
KSS, 3, 2, 110.1 kramād avagatārthā ca rājavāsavadattayoḥ /
KSS, 3, 2, 115.2 soḍho devyāpi hi kleśa iti rājāpyabhāṣata //
KSS, 3, 2, 116.1 agnipraveśaḥ kāryo me rājño hṛdayaśuddhaye /
KSS, 3, 2, 118.1 yadyahaṃ hitakṛdrājño devī śuddhimatī yadi /
KSS, 3, 2, 122.1 gopālakasahito 'pi ca rājā yaugandharāyaṇācaritam /
KSS, 3, 3, 4.1 āsītpurūravā nāma rājā paramavaiṣṇavaḥ /
KSS, 3, 3, 9.1 devarṣe nandanodyānavartī rājā purūravāḥ /
KSS, 3, 3, 10.2 dāpaya tvaritaṃ tasmai rājñe tāmurvaśīṃ mune //
KSS, 3, 3, 12.1 uttiṣṭha tvatkṛte rājan prahito 'smīha viṣṇunā /
KSS, 3, 3, 30.2 divyān sa rājā bubhuje bhogān bhūtalavarty api //
KSS, 3, 3, 31.1 ityuktvā virate rājñi śrutorvaśyanurāgayā /
KSS, 3, 3, 32.1 tāṃ dṛṣṭvā yuktyupālabdhāṃ rājñā devīṃ vilakṣitām /
KSS, 3, 3, 33.1 na śrutā yadi tad rājan katheyaṃ śrūyatāṃ tvayā /
KSS, 3, 3, 35.1 tasyāḥ kaṇṭhagrahaikāgraḥ sa rājā sparśalolubhaḥ /
KSS, 3, 3, 36.1 kadācit tasya rājñaś ca jajñe jīrṇajvarāmayaḥ /
KSS, 3, 3, 38.1 bhayācchokābhighātādvā rājño rogaḥ kadācana /
KSS, 3, 3, 40.1 tasyāsya rājño jāyeta bhayaṃ sattvavataḥ katham /
KSS, 3, 3, 43.1 uttīrṇarogavipade tasmai rājñe 'tha mantribhiḥ /
KSS, 3, 3, 44.1 bahu mene ca so 'pyenāṃ rājā prāṇapradāyinīm /
KSS, 3, 3, 78.1 rājānaṃ prerayāmyatra sa hi me pūrvasevitaḥ /
KSS, 3, 3, 136.1 ityuktvā rājaputryāḥ sa punarāha vasantakaḥ /
KSS, 3, 3, 165.2 praviśya sa yathāvacca rājānaṃ praṇato 'bravīt //
KSS, 3, 4, 11.1 devīdvayānuyātaśca sa rājā praviveśa tām /
KSS, 3, 4, 26.1 saṃmānya rājalokaṃ ca vatsarājaḥ kṛtotsavaḥ /
KSS, 3, 4, 27.2 pānādilīlayā rājā dinaśeṣaṃ nināya saḥ //
KSS, 3, 4, 32.2 rājā yuṣmākamasmīti vaktyasmānanuśāsti ca //
KSS, 3, 4, 35.1 mā gās tvam apraṇamyeti rājādeśena jalpataḥ /
KSS, 3, 4, 38.1 evaṃ gopālakai rājñi vijñapte sampradhārya tat /
KSS, 3, 4, 38.2 yaugandharāyaṇo dhīmānrājānaṃ vijane 'bravīt //
KSS, 3, 4, 40.1 ity ukto mantriṇā rājā kṛtvā gopālakān puraḥ /
KSS, 3, 4, 42.1 so 'bravīcca mayā rājannidaṃ yadrakṣitaṃ ciram /
KSS, 3, 4, 50.2 vavarṣa rājajaladaḥ kanakaṃ so 'nujīviṣu //
KSS, 3, 4, 57.1 tacchrutvaiva prasaṅgāttaṃ rājā papraccha mantriṇam /
KSS, 3, 4, 58.2 sphītāpi rājan kauberī mlecchasaṃsargagarhitā //
KSS, 3, 4, 62.1 tasmātprācīṃ prayāntyādau rājāno maṅgalaiṣiṇaḥ /
KSS, 3, 4, 65.2 rājā puruṣakāraikabahumānādabhāṣata //
KSS, 3, 4, 71.2 nyavartantātapatrāṇi rājñāmapagatoṣmaṇām //
KSS, 3, 4, 76.2 guṇavarmā nijāṃ tasmai rājñe kanyāmadarśayat //
KSS, 3, 4, 78.1 paśyansnehamayo rājā śliṣṭastatkāntitejasā /
KSS, 3, 4, 81.1 tatra tanmukhasaktaikadṛṣṭī rājā hy abhūt tathā /
KSS, 3, 4, 81.2 dadarśa rājakāryāṇi na yathā sumahānty api //
KSS, 3, 4, 84.1 kālena tasya jajñe ca rājñaḥ sarvābhinanditā /
KSS, 3, 4, 95.2 rājñaḥ pravṛttiṃ cinvantastasthurāśvāsitaprajāḥ //
KSS, 3, 4, 96.1 atrāntare sa rājāpi nīto 'bhūttena vājinā /
KSS, 3, 4, 98.2 taṃ jagādāśvajātijño rājā varaturaṃgamam //
KSS, 3, 4, 101.1 tato rājñi samārūḍhe sa pratasthe turaṃgamaḥ /
KSS, 3, 4, 102.2 ujjayinyāḥ samīpaṃ taṃ rājānaṃ vājisattamaḥ //
KSS, 3, 4, 113.2 āhāraṃ kalpayāmāsa rājñastasya nijocitam //
KSS, 3, 4, 118.1 rājāpi sa tam āmantrya samāruhya ca vājinam /
KSS, 3, 4, 120.1 āyayau rājabhavanaṃ sa rājā sacivānvitaḥ /
KSS, 3, 4, 120.1 āyayau rājabhavanaṃ sa rājā sacivānvitaḥ /
KSS, 3, 4, 123.1 anyedyuḥ sa tamādityaseno rājā vidūṣakam /
KSS, 3, 4, 128.1 tasthau ca sevamānastaṃ rājānaṃ sa tadāśritaḥ /
KSS, 3, 4, 165.2 ānetuṃ rājaputrīṃ tāmutpatya nabhasā yayau //
KSS, 3, 4, 166.2 kathaṃ rājasutānena hanyate mayi jīvati //
KSS, 3, 4, 172.1 tatra yāvannihantuṃ tāṃ rājaputrīmiyeṣa saḥ /
KSS, 3, 4, 175.1 āśvāsayāmāsa ca tāṃ rājaputrīṃ bhayākulām /
KSS, 3, 4, 176.1 kathamantaḥpuraṃ rājño rājaputrīmimāmitaḥ /
KSS, 3, 4, 176.1 kathamantaḥpuraṃ rājño rājaputrīmimāmitaḥ /
KSS, 3, 4, 178.1 tato 'sya pṛthvīrājye ca vāñchā rājātmajāsu ca /
KSS, 3, 4, 184.2 utpapāta nabho bibhradrājaputrīṃ vidūṣakaḥ //
KSS, 3, 4, 185.2 prāveśayadrājasutāṃ samāśvastāmuvāca ca //
KSS, 3, 4, 191.2 rājaputrī tvanidraiva bhītā tāmanayanniśām //
KSS, 3, 4, 193.2 sasaṃbhramāśca gatvaiva rājānaṃ taṃ vyajijñapan //
KSS, 3, 4, 194.1 rājāpy avekṣituṃ tattvaṃ pratīhāraṃ vyasarjayat /
KSS, 3, 4, 195.1 śuśrāva ca yathāvṛttaṃ sa tadrājasutāmukhāt /
KSS, 3, 4, 195.2 tathaiva gatvā rājñe ca sa samagraṃ nyavedayat //
KSS, 3, 4, 198.1 papraccha ca yathāvṛttaṃ sa rājā tamupāgatam /
KSS, 3, 4, 202.1 utpannapratyayo rājā sa tutoṣa mahāśayaḥ /
KSS, 3, 4, 204.1 śrīruvāsāmbujaprītyā nūnaṃ rājasutākare /
KSS, 3, 4, 205.1 tato rājopacāreṇa sa tayā kāntayā saha /
KSS, 3, 4, 206.2 tamuvāca niśāyāṃ sā rājaputrī vidūṣakam //
KSS, 3, 4, 218.2 sā te rājasutaivāsmin kārye smṛtim ajījanat //
KSS, 3, 4, 222.1 atrāntare prabuddhā sā rājaputrī niśākṣaye /
KSS, 3, 4, 225.2 buddhvā rājāpi tatraitya paramākulatāmagāt //
KSS, 3, 4, 226.2 ityukte rājasutayā rājā tatra svayaṃ yayau //
KSS, 3, 4, 226.2 ityukte rājasutayā rājā tatra svayaṃ yayau //
KSS, 3, 4, 228.1 tato rājñi parāvṛtte nirāśāṃ tāṃ nṛpātmajām /
KSS, 3, 4, 230.1 tacchrutvā rājaputrī sā dhārayāmāsa jīvitam /
KSS, 3, 4, 242.2 na caivaṃ lokadṛṣṭaṃ māṃ labdhvā rājā parityajet //
KSS, 3, 4, 246.1 buddhvā ca rājñā nirgatya svayaṃ dṛṣṭvā tathāvidhaḥ /
KSS, 3, 4, 249.1 snehena rājaputryā ca svahastābhyāmupāhṛtaḥ /
KSS, 3, 4, 252.2 ityālocya sa cādityaseno rājā mumoca tam //
KSS, 3, 4, 261.2 rājñe kacchapanāthāya tāṃ prādāccaiṣa bhūpatiḥ //
KSS, 3, 4, 263.1 tato vimanasā rājñā bhūyo 'pyetena sā sutā /
KSS, 3, 4, 264.2 tadā senāpatiṃ rājā nijamevaṃ samādiśat //
KSS, 3, 4, 268.1 iti senāpatī rājñā samāviṣṭo dine dine /
KSS, 3, 4, 276.1 evaṃ tayā so 'nugataḥ sāyaṃ rājasutāgṛham /
KSS, 3, 4, 278.1 tato niśāyāṃ śayane rājaputryā tayāśrite /
KSS, 3, 4, 285.1 prātaśca dadṛśe rājñā devasenena tatra saḥ /
KSS, 3, 4, 289.1 ekasmiṃśca dine suptāṃ rājaputrīṃ vihāya tām /
KSS, 3, 4, 290.1 rājaputrī ca sā prātastadadarśanaduḥkhitā /
KSS, 3, 4, 319.1 śrīmatā nirmitaṃ rājñā tatratyenāryavarmaṇā /
KSS, 3, 4, 323.2 gantuṃ rājasutāvāsamiyeṣa priyasāhasaḥ //
KSS, 3, 4, 324.2 tanna rājasutāsadma tanmṛtyorvivṛtaṃ mukham //
KSS, 3, 4, 326.2 vidūṣako rājagṛhaṃ yayau tatkiṃkaraiḥ saha //
KSS, 3, 4, 327.1 tatrāryavarmaṇā rājñā svayaṃ dṛṣṭvābhinanditaḥ /
KSS, 3, 4, 328.1 dadarśa rājakanyāṃ ca tāmākṛtyānurāgiṇīm /
KSS, 3, 4, 343.2 rājaputryā tayā tatra hṛṣṭastāmanayanniśām //
KSS, 3, 4, 388.2 sa bhadrārājaputrībhyāṃ sahaivodapatannabhaḥ //
KSS, 3, 4, 391.1 tatra tāṃ devasenasya sutāṃ rājñaścirotsukām /
KSS, 3, 4, 399.2 śvaśureṇa sabhāryaḥ san prāviśad rājamandiram //
KSS, 3, 4, 401.2 iti pṛṣṭaḥ sa rājñātra sarvamasmai śaśaṃsa tat //
KSS, 3, 4, 403.1 tatkṣaṇācca sa rājābhūdvipro bhūtvā vidūṣakaḥ /
KSS, 3, 5, 1.2 rājan daivānukūlyaṃ ca vidyate pauruṣaṃ ca te //
KSS, 3, 5, 3.1 ity ukte mantrimukhyena rājā vatseśvaro 'bravīt /
KSS, 3, 5, 8.1 tataḥ sa bubudhe rājā tatprasādahṛtaklamaḥ /
KSS, 3, 5, 11.1 lebhe sa rājā tapasā prabhāvaṃ pūrvajaiḥ samam /
KSS, 3, 5, 12.2 yaugandharāyaṇo 'nyedyur iti rājānam abravīt //
KSS, 3, 5, 46.2 ubhau vivādasaktau tau rājāgram upajagmatuḥ //
KSS, 3, 5, 51.2 rājā tu sutarāṃ yena mūlaṃ rājyataror dhanam //
KSS, 3, 5, 53.2 vikurvate na bahavo rājānas te milanti ca //
KSS, 3, 5, 61.2 prāhiṇod brahmadattasya rājño jñātuṃ viceṣṭitam //
KSS, 3, 5, 70.1 naivaiṣa rājā sahate pareṣāṃ prasṛtaṃ mahaḥ /
KSS, 3, 5, 78.2 svīcakre sa kamapyekaṃ rājaputram upāsakam //
KSS, 3, 5, 79.1 tanmukhenaiva rājñaś ca brahmadattasya pṛcchataḥ /
KSS, 3, 5, 93.2 gajair jitvāṭavīṃ rājñāṃ sa yayau dakṣiṇāṃ diśam //
KSS, 3, 5, 102.1 rājā caṇḍamahāsenas tayā tanayayā yathā /
KSS, 3, 6, 1.2 rahasy uvāca vatseśo rājā yaugandharāyaṇam //
KSS, 3, 6, 4.2 na rājan brahmadattas te bhūyo vyabhicariṣyati //
KSS, 3, 6, 11.1 tanmadhyāt sa kanīyāṃśca rājñā saṃmānito 'bhavat /
KSS, 3, 6, 13.2 nijam evānujaṃ dṛṣṭvā rājapūjyaṃ na lajjase //
KSS, 3, 6, 15.2 gatvā pādāhatikruddho rājānaṃ taṃ vyajijñapat //
KSS, 3, 6, 16.1 rājāpi somadattasya bandhāya prāhiṇod bhaṭān /
KSS, 3, 6, 20.1 tatkṣaṇaṃ śrutavṛttāntas tuṣṭo rājā kanīyasā /
KSS, 3, 6, 21.2 gantuṃ rājāvamānena deśāntaram iyeṣa saḥ //
KSS, 3, 6, 22.2 tyaktarājāgrahārārdhāṃ pratipede tadā sthitim //
KSS, 3, 6, 44.2 grāmān rājā dadau tasmai na toṣo mahatāṃ mṛṣā //
KSS, 3, 6, 47.1 kramād rājagṛhe cāsmin rāṣṭreṣvantaḥpureṣu ca /
KSS, 3, 6, 47.2 rājapriya iti prītiṃ bahumānām avāpa saḥ //
KSS, 3, 6, 166.1 vikrīṇānasya tasyātra mūlakaṃ rājasevakāḥ /
KSS, 3, 6, 167.2 pāṣāṇaghātadāyīti rājāgraṃ tair anīyata //
KSS, 3, 6, 171.1 tathetyāropito rājñā saprāsādo 'sya paśyataḥ /
KSS, 3, 6, 172.2 śrāntaḥ kamapi rājānaṃ snātaṃ tatra dadarśa saḥ //
KSS, 3, 6, 173.2 vismayodvīkṣitaḥ sarvais taṃ sa rājānam abhyagāt //
KSS, 3, 6, 174.2 rājñā prahveṇa pṛṣṭaḥ sann evaṃ sundarako 'bravīt //
KSS, 3, 6, 181.2 buddhvā tatra svayaṃ rājā kautukāt tam upāyayau //
KSS, 3, 6, 182.1 parijñātaś ca pṛṣṭaś ca rājāgre so 'tha kālavit /
KSS, 3, 6, 185.1 tataḥ svarāṣṭre vāso 'syās tatra rājñā nyaṣidhyata /
KSS, 3, 6, 190.2 siddhiyogajitānāṃ ca rājñāṃ mūrdhni padaṃ kuru //
KSS, 3, 6, 191.2 kva ca rājatvam ityuktvā sa rājā niṣiṣedha tat //
KSS, 3, 6, 191.2 kva ca rājatvam ityuktvā sa rājā niṣiṣedha tat //
KSS, 3, 6, 193.2 gṛhītasamayaṃ santaṃ rājānam idam abravīt //
KSS, 3, 6, 197.1 ityuktaḥ priyayā rājā pāpabhīto 'pi tat punaḥ /
KSS, 3, 6, 199.1 rājā devīdvitīyo 'dya bhokṣyate tat tvarāṃ kuru /
KSS, 3, 6, 201.1 prātaś ca phalabhūtiṃ taṃ prāptaṃ rājā jagāda saḥ /
KSS, 3, 6, 202.1 rājā devīdvitīyo 'dya bhokṣyate svādu bhojanam /
KSS, 3, 6, 203.2 etya candraprabho nāma rājñaḥ putro 'bravīd idam //
KSS, 3, 6, 205.1 ityukto rājaputreṇa phalabhūtis tadaiva saḥ /
KSS, 3, 6, 206.1 rājaputro 'pyagāt svairaṃ kathitaṃ phalabhūtinā /
KSS, 3, 6, 206.2 rājādeśaṃ gṛhītvā tam ekākyeva mahānasam //
KSS, 3, 6, 207.1 tatroktarājādeśaṃ taṃ sthitasaṃvit sa sūpakṛt /
KSS, 3, 6, 207.2 rājaputraṃ churikayā sadyaḥ sāhasiko 'vadhīt //
KSS, 3, 6, 209.1 nītvā ca sānutāpas tāṃ rātriṃ rājā dadarśa saḥ /
KSS, 3, 6, 216.1 rājā pradattadānaḥ sann aputraḥ pāpaśuddhaye /
KSS, 3, 6, 219.1 tasmāt tava sa rājendra jitvāpyācarataḥ śubham /
KSS, 3, 6, 224.2 nṛpaiḥ praṇamyamānaś ca rājā mandiram āyayau //
KSS, 3, 6, 225.1 tato vinamreṣvadhiropya śāsanaṃ sa vatsarājo 'khiladeśarājasu /
KSS, 4, 1, 2.1 tato vatseśvaro rājā sa kauśāmbyām avasthitaḥ /
KSS, 4, 1, 17.2 rājānam āsthānagataṃ nārado munir abhyagāt //
KSS, 4, 1, 19.2 prītaḥ kṣaṇam iva sthitvā rājānaṃ tam abhāṣata //
KSS, 4, 1, 20.2 babhūva pāṇḍur iti te rājā pūrvapitāmahaḥ //
KSS, 4, 1, 36.1 ityuktenādṛtavacā rājñā pṛthvīṃ tadarpitām /
KSS, 4, 1, 42.1 kṛtocitapraṇāmā ca sā rājānaṃ vyajijñapat /
KSS, 4, 1, 45.1 tacchrutvā sadayo rājā sa pratīhāram ādiśat /
KSS, 4, 1, 47.1 rājñā visṛṣṭāṃ buddhvā tāṃ pratīhārād upāgatām /
KSS, 4, 1, 56.1 veśyeva balavadbhogyā rājaśrīr aticañcalā /
KSS, 4, 1, 59.2 dūradeśāntare 'pyasmai rājaputrāya tāṃ sutām //
KSS, 4, 1, 65.1 tatrāha rājaputraṃ taṃ mātā duḥkhitamānasā /
KSS, 4, 1, 66.2 ityuktaḥ sa tadā mātrā rājaputro jagāda tām //
KSS, 4, 1, 74.2 anvagād rājaputro 'pi sa tāṃ guptam avekṣitum //
KSS, 4, 1, 77.1 tad dṛṣṭvā tu sa suprajño rājaputro vyacintayat /
KSS, 4, 1, 84.2 sa rājaputro dṛṣṭvā tadratnābharaṇam agrahīt //
KSS, 4, 1, 86.1 mahārghaṃ ca tad ālokya rājaputraḥ sa tatkṣaṇam /
KSS, 4, 1, 96.1 rājaputro 'tha samprāptarājyo labdhvā guṇārjitām /
KSS, 4, 1, 99.1 hariṇīva ca rājaśrīr evaṃ viplavinī sadā /
KSS, 4, 1, 104.1 rājasaṃsatpraveśe 'syāḥ prāvīṇyam ata eva ca /
KSS, 4, 1, 120.1 mayā praviśya vatseśo rājā sadasi yācitaḥ /
KSS, 4, 1, 142.1 tasyām āttavratāyāṃ tu sa rājāpi samantrikaḥ /
KSS, 4, 2, 17.2 uvāsa rājā jīmūtaketur nāma mahācale //
KSS, 4, 2, 19.1 kadācicca sa jīmūtaketū rājābhyupetya tam /
KSS, 4, 2, 21.1 tataḥ kalpadrumo 'vādīd rājann utpatsyate tava /
KSS, 4, 2, 22.2 gatvā nivedya tad rājā nijāṃ devīm anandayat //
KSS, 4, 2, 23.1 atha tasyācirād eva rājñaḥ sūnur ajāyata /
KSS, 4, 2, 71.2 vaṣṭabhyānāyitaṃ rājñā tam eva śabarādhipam //
KSS, 4, 2, 80.1 sa dadarśa tuṣārādrirājaputrīm ivāparām /
KSS, 4, 2, 148.1 rājāpi tat tathā buddhvā tatratyastasya sanmateḥ /
KSS, 4, 2, 167.2 tryakṣaprasādāt siddhānāṃ rājño viśvāvasoḥ sutaḥ //
KSS, 4, 2, 174.2 pāṇiṃ malayavatyāḥ sa siddharājapuraskṛtaḥ //
KSS, 4, 2, 209.2 mātuś ca śocyatāṃ prāpto nāgarājanideśataḥ //
KSS, 4, 2, 211.1 aho kim api niḥsattvaṃ rājatvaṃ bata vāsukeḥ /
KSS, 4, 3, 17.2 atha saṃsadi rājānaṃ sadevīkaṃ vyajijñapat //
KSS, 4, 3, 21.1 evaṃ vijñāpitastena rājā svayam abhāṣata /
KSS, 4, 3, 22.2 iti rājñodite 'vādīd dhīmān yaugandharāyaṇaḥ //
KSS, 4, 3, 24.1 tacchrutvā sākṣiṇo rājñā tathetyānāyya tatkṣaṇam /
KSS, 4, 3, 34.1 sa tasyāḥ satataṃ bhūri rājato dyūtatastathā /
KSS, 4, 3, 53.1 evaṃ dineṣu gacchatsu rājñastasya divāniśam /
KSS, 4, 3, 58.1 vatsarājasutasyeha bhāvinaścakravartinaḥ /
KSS, 4, 3, 73.1 kāmadevāvatāro 'yaṃ rājañ jātastavātmajaḥ /
KSS, 4, 3, 76.2 sa rājā sutarāṃ hṛṣṭaścakāra param utsavam //
KSS, 4, 3, 77.2 vidyādharebhyaḥ sarvebhyo rājajanmeva śaṃsitum //
KSS, 4, 3, 80.2 rājño baddhotsavāt prāptair navavastravibhūṣaṇaiḥ //
KSS, 4, 3, 87.1 so 'pi vrajatsu divaseṣvatha rājaputro vṛddhiṃ śiśuḥ pratipadindur ivājagāma /
KSS, 4, 3, 89.1 atha tasmai mantrivarāḥ svasutān ānīya rājaputrāya /
KSS, 4, 3, 92.2 rājā nananda ca tadā mahiṣīsametaḥ satkṛtya tatra sacivātmajamaṇḍalaṃ tat //
KSS, 4, 3, 93.1 bālye 'pi tair abhimatair atha mantriputraiḥ ṣaḍbhistadekanirataiśca sa rājaputraḥ /
KSS, 5, 1, 3.1 tadrakṣākātaraṃ taṃ ca dṛṣṭvā rājānam ekadā /
KSS, 5, 1, 4.1 rājan na rājaputrasya kṛte cintādhunā tvayā /
KSS, 5, 1, 4.1 rājan na rājaputrasya kṛte cintādhunā tvayā /
KSS, 5, 1, 15.1 tacchrutvā vacanaṃ rājñaḥ sa tadā vinayānataḥ /
KSS, 5, 1, 16.1 rājann ihaiva pūrve vā janmany ārādhya śaṃkaram /
KSS, 5, 1, 19.2 nāmnā paropakārīti purā rājā paraṃtapaḥ //
KSS, 5, 1, 23.1 ekadā yauvanasthāyāṃ tasyāṃ rājā sa tatpitā /
KSS, 5, 1, 32.1 evaṃ tayoktā tvatpārśvaṃ rājan vignāham āgatā /
KSS, 5, 1, 37.1 ityuktaḥ sa tayā rājā duhitrā dhīmatāṃ varaḥ /
KSS, 5, 1, 41.1 iti tenoditā pitrā rājaputrī manogatām /
KSS, 5, 1, 44.1 evaṃ tayokte sutayā sa rājā samacintayat /
KSS, 5, 1, 50.1 tato rājā pratīhāram ānīyādiśati sma saḥ /
KSS, 5, 1, 52.1 nirgatya ca samādiśya tatkṣaṇaṃ rājapūruṣān /
KSS, 5, 1, 53.2 vadatu sa tasmai rājā dadāti tanayāṃ ca yauvarājyaṃ ca //
KSS, 5, 1, 58.2 acintayad rājasutāpradānākarṇanonmanāḥ //
KSS, 5, 1, 61.2 syād evaṃ ca kadācinme rājaputryā samāgamaḥ //
KSS, 5, 1, 62.1 iti saṃcintya gatvā tān sa rājapuruṣāṃstadā /
KSS, 5, 1, 64.2 tenāpi satkṛtya tato rājāntikam anīyata //
KSS, 5, 1, 65.1 rājāgre 'pyavikalpaḥ saṃstathaiva ca tad abravīt /
KSS, 5, 1, 66.1 rājāpi niścayaṃ jñātuṃ brāhmaṇaṃ taṃ visṛṣṭavān /
KSS, 5, 1, 76.2 tadā taṃ rājaputrī sā ceṭībhir niravāsayat //
KSS, 5, 1, 78.1 tataśca sā rājasutā janakaṃ nijagāda tam /
KSS, 5, 1, 78.2 tāta rājāpi bhūtvā tvam avicāryaiva ceṣṭase //
KSS, 5, 1, 81.2 ityuktvā rājakanyā sā vyājahāra kathām imām //
KSS, 5, 1, 85.2 tatra tu śrūyate rājñaḥ purodhāḥ sumahādhanaḥ //
KSS, 5, 1, 90.2 rājaputrasya veṣeṇa tasthau grāme kvacid bahiḥ //
KSS, 5, 1, 107.2 sa rājaputracchadmā san snātuṃ siprātaṭaṃ yayau //
KSS, 5, 1, 113.2 śaṃkarasvāminaḥ pārśvam iha rājapurodhasaḥ //
KSS, 5, 1, 114.1 rājaputraḥ parābhūto mādhavo nāma gotrajaiḥ /
KSS, 5, 1, 115.1 samaiḥ katipayairanyai rājaputrairanudrutaḥ /
KSS, 5, 1, 115.2 sa ceha yuṣmadīyasya rājñaḥ sevāṃ kariṣyati //
KSS, 5, 1, 121.1 dhṛtakārpaṭikākārai rājaputrāpadeśibhiḥ /
KSS, 5, 1, 127.1 kṣaṇācca gatvā rājānam etadarthaṃ vyajijñapat /
KSS, 5, 1, 127.2 tadgauraveṇa rājāpi tat tathā pratyapadyata //
KSS, 5, 1, 129.1 nṛpo 'pi mādhavaṃ dṛṣṭvā rājaputropamākṛtim /
KSS, 5, 1, 148.1 iha sthito dākṣiṇātyo rājaputro mahādhanaḥ /
KSS, 5, 1, 184.2 purodhāśca śivaścobhau rājānam upajagmatuḥ //
KSS, 5, 1, 187.1 tataḥ śivo 'bravīd rājann ā bālyāt tāpaso 'bhavam /
KSS, 5, 1, 196.2 jahāsa mantrisahito rājā tasmai tutoṣa ca //
KSS, 5, 1, 203.1 ityuktaḥ sutayā rājā tayā kanakarekhayā /
KSS, 5, 1, 230.2 nijagāda rājatanayā tam avasthitaniścayā bhūyaḥ //
KSS, 5, 1, 233.1 yo vipraḥ kṣatriyo vā nanu kanakapurīṃ dṛṣṭavān so 'bhidhattām tasmai rājā kila svāṃ vitarati tanayāṃ yauvarājyena sākam /
KSS, 5, 2, 1.2 acintayad abhipretarājakanyāvamānitaḥ //
KSS, 5, 2, 2.2 vimānanā paraṃ prāptā na tvasau rājakanyakā //
KSS, 5, 2, 4.2 labheya rājatanayām enāṃ kiṃ jīvitena tat //
KSS, 5, 2, 28.1 vyajijñapacca kanakapurīṃ rājasutoditām /
KSS, 5, 2, 122.1 tenātra nikhilā mallā rājño vārāṇasīpateḥ /
KSS, 5, 2, 123.1 tataḥ sa rājā mallasya yuddhe tasya samādiśat /
KSS, 5, 2, 126.1 sa rājāśokadattaṃ taṃ tuṣṭo ratnairapūrayat /
KSS, 5, 2, 127.1 so 'pi rājñaḥ priyo bhūtvā dinaiḥ prāpa parāṃ śriyam /
KSS, 5, 2, 128.1 so 'tha jātu yayau rājā caturdaśyāṃ bahiḥ pure /
KSS, 5, 2, 132.1 tacchrutvā kṛpayā rājā sa pārśvastham uvāca tam /
KSS, 5, 2, 134.1 yāte ca svapurīṃ rājñi sa vīro gahanāntaram /
KSS, 5, 2, 155.2 nijagehaṃ prabhāte ca snāto rājakulaṃ yayau //
KSS, 5, 2, 156.2 rājñe sa ca tathetyuktvā taṃ nūpuram upānayat //
KSS, 5, 2, 161.1 tato jagāda tāṃ rājā devi jātyeva vidyayā /
KSS, 5, 2, 170.1 ityuktaḥ priyayā prītaḥ sa rājā racitotsavaḥ /
KSS, 5, 2, 171.1 tayośca so 'bhūd rājendraputrīviprendraputrayoḥ /
KSS, 5, 2, 172.1 tataḥ kadācid rājānaṃ taṃ devī vadati sma sā /
KSS, 5, 2, 177.1 etacchrutvā sadevīke viṣaṇṇe rājñi tatkṣaṇam /
KSS, 5, 2, 178.2 evaṃ kṛtapratijñaśca rājñā sāhasaśaṅkinā //
KSS, 5, 2, 200.1 atastadā samaṃ rājñā yāntaṃ tvām amunā pathā /
KSS, 5, 2, 221.1 tatastena samaṃ rājñā viveśa nṛpamandiram /
KSS, 5, 2, 222.1 dadau rājñe sa saṃyuktaṃ tad divyaṃ nūpuradvayam /
KSS, 5, 2, 224.1 pṛṣṭo 'tha kautukāt tena rājñā devīyutena saḥ /
KSS, 5, 2, 226.2 mene sa rājā devī ca prāptanūpurayugmakā //
KSS, 5, 2, 227.1 utsavātodyanirhrādi tadā rājagṛhaṃ ca tat /
KSS, 5, 2, 228.1 anyedyuśca sa rājā tat svakṛte surasadmani /
KSS, 5, 2, 230.2 rājā māheśvaro bhaktirasāveśād abhāṣata //
KSS, 5, 2, 233.1 iti rājavacaḥ śrutvāśokadattastato 'bravīt /
KSS, 5, 2, 234.2 alaṃ te sāhaseneti rājāpi pratyuvāca tam //
KSS, 5, 2, 239.1 prasuptarājaputrīkāt svairaṃ nirgatya mandirāt /
KSS, 5, 2, 268.2 aśokadattaśvaśuro rājā harṣād upāyayau //
KSS, 5, 2, 270.1 dadau ca kanakābjāni rājñe tasmai bahūni saḥ /
KSS, 5, 2, 297.1 sāpi tvadīpsitā nanu divyā rājātmajā kanakarekhā /
KSS, 5, 3, 43.2 striyāvantarnagaryāstaṃ yuvānaṃ rājamandiram //
KSS, 5, 3, 51.1 tatpurīdarśanapaṇāt prāptuṃ tāṃ rājakanyakām /
KSS, 5, 3, 98.1 adya sā rājaputrī māṃ pṛcchatvityudite tataḥ /
KSS, 5, 3, 98.2 gatvā cānucarai rājā tatraivānāyayat sutām //
KSS, 5, 3, 99.1 sā dṛṣṭā dṛṣṭapūrvaṃ taṃ vipraṃ rājānam abhyadhāt /
KSS, 5, 3, 100.2 vacmi rājasute tvaṃ tu vadaivaṃ mama kautukam //
KSS, 5, 3, 109.1 ityuktvā rājaputrī sā tanuṃ tyaktvā tirodadhe /
KSS, 5, 3, 109.2 tumulaścodabhūt tasminn ākrando rājamandire //
KSS, 5, 3, 111.2 nirgatya rājabhavanāt kṣaṇād evam acintayat //
KSS, 5, 3, 244.2 sa vidyādhararājatvadṛptaṃ ratnāsanasthitam //
KSS, 5, 3, 253.1 tad vidyādhararājatvaṃ mayā dattam ihaiva te /
KSS, 5, 3, 275.1 yā tatra kanakarekhā rājasutā subhaga vardhamānapure /
KSS, 5, 3, 277.1 yā tadanu bindurekhā rājasutā tatra dānavānītā /
KSS, 5, 3, 284.1 atha so 'pi śaktivego rājā bhūtvā viveśa kanakapurīm /
KSS, 5, 3, 287.1 taṃ māṃ śaśāṅkakulabhūṣaṇa śaktivegaṃ jānīhyupāgatam imaṃ khalu vatsarāja /
KSS, 6, 1, 6.2 saha mantrisutairāsīd rājaputrastadā ca saḥ //
KSS, 6, 1, 12.1 tasyāṃ kaliṅgadattākhyo rājā paramasaugataḥ /
KSS, 6, 1, 27.2 rājñaḥ kaliṅgadattasya purataḥ sarvam abravīt //
KSS, 6, 1, 28.1 so 'pi rājā tam āsthāne yuktyānāyya vaṇiksutam /
KSS, 6, 1, 32.2 kiṃ mayāpakṛtaṃ rājño bhaved iti vicintayan //
KSS, 6, 1, 34.1 tato māsadvaye yāte rājāgre kṛśapāṇḍuraḥ /
KSS, 6, 1, 35.1 rājā taṃ ca tathābhūtaṃ vīkṣyāpannam abhāṣata /
KSS, 6, 1, 36.1 tacchrutvā sa vaṇikputro rājānaṃ tam abhāṣata /
KSS, 6, 1, 38.1 ityuktavantaṃ taṃ rājā sa vaṇikputram abravīt /
KSS, 6, 1, 41.2 iti rājavacaḥ śrutvā prahvo 'vādīd vaṇiksutaḥ //
KSS, 6, 1, 43.2 tailapūrṇaṃ kare pātraṃ dattvā rājā jagāda saḥ //
KSS, 6, 1, 51.1 evaṃ vaṇiksutenokte sa rājā nijagāda tam /
KSS, 6, 1, 54.1 ityuktvā prahito rājñā patitvā tasya pādayoḥ /
KSS, 6, 1, 55.2 tārādattābhidhānābhūd rājñī rājñaḥ kulocitā //
KSS, 6, 1, 56.1 yayā sa rājā śuśubhe rītimatyā suvṛttayā /
KSS, 6, 1, 72.1 atrāntare ca sā tasya rājñastakṣaśilāpuri /
KSS, 6, 1, 75.2 rājñe kaliṅgadattāya so 'pi prīto jagāda tām //
KSS, 6, 1, 83.1 rājann akāṇḍa evādya pūrvajanma smṛtaṃ mayā /
KSS, 6, 1, 85.1 ityuktaḥ sa tayā patnyā rājā tāṃ pratyabhāṣata /
KSS, 6, 1, 87.2 nirbandho yadi te rājañśṛṇu tarhi vadāmyaham //
KSS, 6, 1, 99.1 atha rājagṛhe jātā jātāhaṃ mahiṣī tava /
KSS, 6, 1, 100.1 ityuktaḥ sa tayā rājñā dharmadatto nṛpo 'bravīt /
KSS, 6, 1, 102.2 devyā viṣaṇṇo hṛṣṭaśca rājā sadyo divaṃ gataḥ //
KSS, 6, 1, 131.2 eko 'nutepe dāsaḥ san rājā sanmumude 'paraḥ //
KSS, 6, 1, 138.2 rājā vairimṛgā yasya naivāsansaṃmukhāḥ kvacit //
KSS, 6, 1, 141.2 āśaṃsatām api ripūn rājñāṃ doṣo na durlabhaḥ //
KSS, 6, 1, 146.1 rājñāṃ cākheṭakam api vyāyāmādikṛte matam /
KSS, 6, 1, 146.2 yuddhādhvani na śasyante rājāno hyakṛtaśramāḥ //
KSS, 6, 1, 149.2 rājā vikramasiṃho 'tra tatheti tad amanyata //
KSS, 6, 1, 153.2 dūrāt sa tarkayan rājā jagāma mṛgayāvanam //
KSS, 6, 1, 157.1 kṛtākheṭaśca suciraṃ rājāsau śrāntasevakaḥ /
KSS, 6, 1, 160.2 puruṣau dvāvavaṣṭabhya rājā baddhau cakāra ca //
KSS, 6, 1, 162.1 tatastayoḥ svayaṃ rājñā tatra paryanuyuktayoḥ /
KSS, 6, 1, 205.2 rājā vikramasiṃhastau viprau dvāvapyabhāṣata //
KSS, 6, 1, 207.1 ityuktvā sa dadau rājā yatheṣṭaṃ jīvanaṃ tayoḥ /
KSS, 6, 2, 1.1 tataḥ kaliṅgadattasya rājño garbhabharālasā /
KSS, 6, 2, 18.1 tathā ca rājaputro 'tra viraktaḥ ko 'pyabhūt purā /
KSS, 6, 2, 27.1 tapasyataśca ko 'pyasya rājā tatraiva daivataḥ /
KSS, 6, 2, 43.1 ityuktvā parivāraṃ tāḥ sapta rājakumārikāḥ /
KSS, 6, 2, 46.2 sa rājā gṛhavṛddhena kenāpyūce dvijanmanā //
KSS, 6, 2, 47.1 rājan kiṃ kanyakāratnajanmanā paritapyase /
KSS, 6, 2, 51.1 āsīd rājā suṣeṇākhyaścitrakūṭācale yuvā /
KSS, 6, 2, 56.1 sā taṃ dadarśa rājānaṃ tatrodyāne vihāriṇam /
KSS, 6, 2, 59.2 rambhā mānuṣarūpeṇa rājānaṃ tam upāgamat //
KSS, 6, 2, 60.1 upetāṃ tāṃ ca sahasā dṛṣṭvā rājā savismayaḥ /
KSS, 6, 2, 66.1 kālena cāsya rājñaḥ sā suṣeṇasya varāpsarāḥ /
KSS, 6, 2, 67.2 rājan śāpo 'yam īdṛṅ me kṣīṇo jātaḥ sa cādhunā //
KSS, 6, 2, 70.2 tadduḥkhācca sa rājābhūt tadā prāṇavyayodyataḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 11.1 ato vatsararājānaṃ mantriṇaṃ meghameva ca /
KṛṣiPar, 1, 12.1 atha rājānayanam /
KṛṣiPar, 1, 16.1 yasmin saṃvatsare caiva candro rājā bhaved dhruvam /
KṛṣiPar, 1, 17.2 yasmin abde kujo rājā śasyaśūnyā ca medinī //
KṛṣiPar, 1, 18.2 yatrābde candrajo rājā sarvaśasyā ca medinī //
KṛṣiPar, 1, 19.2 yasmin abde gurū rājā sarvā vasumatī mahī //
KṛṣiPar, 1, 20.2 rājā daityaguruḥ kuryāt sarvaśasyaṃ rasātalam //
KṛṣiPar, 1, 81.1 kṛṣigāvo vaṇigvidyāḥ striyo rājakulāni ca /
KṛṣiPar, 1, 147.2 nipāte karṣakasyāpi kaṣṭaṃ syādrājamandire //
KṛṣiPar, 1, 231.2 rājasamānavṛddhiśca gavāṃ vṛddhistathaiva ca //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 165.2 bhasmībhavati rājendra api janmaśatodbhavam //
KAM, 1, 169.2 vyājenāpi kṛtā rājan na darśayati bhāskarim //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 18.2 pippalyā śiśire vasantasamaye kṣaudreṇa saṃyojitāṃ rājanprāpya harītakīmiva gadā naśyantu te śatravaḥ //
MPālNigh, Abhayādivarga, 324.1 yo rājñāṃ mukhatilakaḥ kaṭāramalastena śrīmadananṛpeṇa nirmite'tra /
MPālNigh, 2, 69.1 yo rājñām pūrṇaḥ śuṇṭhyādiḥ khalu bhiṣajāṃ hitāya vargaḥ /
MPālNigh, 4, 68.1 yo rājñāṃ mukhatilakaḥ kaṭāramallas tena śrīmadananṛpeṇa nirmite'tra /
Mukundamālā
MukMā, 1, 34.2 tenāmbujākṣacaraṇāmbujaṣaṭpadena rājñā kṛtā stutiriyaṃ kulaśekhareṇa //
Mātṛkābhedatantra
MBhT, 6, 2.2 rājyanāśe rājabhaye kārāgāragate punaḥ //
MBhT, 6, 32.1 vivāde jayam āpnoti rājadvāre jayī bhavet /
MBhT, 6, 66.1 mahāroge sahāduḥkhe rājapīḍādidāruṇe /
MBhT, 8, 9.1 sa brahmavettā sa dhanī sa rājā bhuvi pūjitaḥ /
MBhT, 12, 65.1 rājapatnī yena tuṣṭā toṣayet tena vāsasā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 4.4 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjāno rudraṃ prīṇāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 15.1 na ca karmāpekṣitayeśvarasya svātantryahānir ityāśaṅkanīyaṃ karaṇāpekṣayā kartuḥ svātantryavyāghātādarśanāt bhāṇḍāgārikāpekṣasya rājñaḥ prasādādidānavat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.1, 1.0 rājāno lokeśā indrādayaḥ teṣāṃ rājānaḥ śatarudrāḥ tadīśvarāṇāṃ maṇḍaliprabhṛtīnāmapyeta īśvarāḥ prabhavaḥ vidyāmaheśvarā iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.1, 1.0 rājāno lokeśā indrādayaḥ teṣāṃ rājānaḥ śatarudrāḥ tadīśvarāṇāṃ maṇḍaliprabhṛtīnāmapyeta īśvarāḥ prabhavaḥ vidyāmaheśvarā iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.1, 1.0 prakāśakṛt sāttviko buddhīndriyamanolakṣaṇo yo vargaḥ yaśca karmakṛt rājasattvādvyāpārapravṛttaḥ karmendriyavargaḥ tābhyāṃ vargābhyāṃ vailakṣaṇyaṃ vaisādṛśyaṃ yasmādetāsāṃ tanmātrāṇāmatastamobhavā etāḥ //
Narmamālā
KṣNarm, 1, 127.1 nityaṃ māṃsaghṛtāhāraḥ sa rājapuruṣe sthite /
KṣNarm, 2, 27.1 athavāstyeva me mitraṃ śaktimānrājavallabhaḥ /
KṣNarm, 3, 88.2 rājarāśidhanaṃ bhūri hṛtvā yātaḥ sahānugaḥ //
KṣNarm, 3, 91.2 tāvadrājabhaye ghore nītirasmin vidhīyatām //
KṣNarm, 3, 95.1 sa rājñā hṛtasarvasvaḥ praklinno bandhane ciram /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 2.1, 1.0 tadārtavaṃ kālaviśeṣam sūcitā rājasaṃdarśane athetyādi //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 16.0 te'pi tu gurubhyo rājñaśca bhayaṃ darśayeyuḥ //
NŚVi zu NāṭŚ, 6, 72.2, 43.0 nanu ca rājādi kimiti gurvādibhyo bhayaṃ kṛtakaṃ darśayati //
NŚVi zu NāṭŚ, 6, 72.2, 52.0 yatra tu rājā na kṛtakaṃ parānugrahāya krodhavismayādīndarśayati tatra vyabhicāritaiva teṣāṃ na sthāyitetyetadarthaḥ sūcikāmeva guruvaṃśāntaraprasiddhām āryāṃ paṭhati karacaraṇeti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 16.1 anyathā vāhayan rājan niyataṃ yāti rauravam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 122.1 śarmavad brāhmaṇasya syādrājño rakṣāsamanvitam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 146.2 dvādaśe 'hni rājendra śiśorniṣkramaṇaṃ gṛhāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 203.3 garbhād ekādaśe rājño garbhāttu dvādaśe viśaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 204.2 rājño balārthinaḥ ṣaṣṭhe vaiśyasyārthārthino 'ṣṭame //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 240.3 lalāṭasaṃmito rājñaḥ syāttu nāsāntiko viśaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 248.3 śaṇamayaṃ rājño vaiśyasyāvikasūtrakam //
Rasaprakāśasudhākara
RPSudh, 2, 108.2 kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ //
RPSudh, 5, 78.2 rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā //
RPSudh, 6, 40.2 sevito balirājñā yaḥ prabhūtabalahetave //
RPSudh, 7, 7.2 bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam //
Rasaratnasamuccaya
RRS, 1, 78.1 rasoparasarājatvādrasendra iti kīrtitaḥ /
RRS, 6, 24.0 vāṅmayī śrīḥ kāmarājaśaktibījaṃ rasāṅkuśāyai namo dvādaśārṇaiṣā jñeyā vidyā rasāṅkuśā //
RRS, 6, 38.2 oṃ hrāṃ hrīṃ hrūṃ adyoratara prasphuṭa 2 prakaṭa 2 kaha 2 śamaya 2 jāta 2 daha 2 pātaya 2 oṃ hrīṃ hraiṃ hrauṃ hrūṃ aghorāya phaṭ imam aghoramantraṃ tu auṃ kāmarājaśaktibījarasāṅkuśāyai ājñayā vidyāṃ rasāṅkuśām /
RRS, 6, 60.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaparāṅmukhā rasaparāś cāḍhyā janaiścārthitāḥ /
RRS, 6, 61.2 rājñe vaiśyāya vṛddhyarthaṃ dāsyārtham itarasya ca //
RRS, 14, 1.2 sattvahāniśca daurbalyaṃ rājarogasya lakṣaṇam //
Rasaratnākara
RRĀ, R.kh., 10, 36.2 garbhiṇībālavṛddheṣu na viṣaṃ rājamandire //
RRĀ, R.kh., 10, 60.2 tasmādyatnena saṃrakṣedrājā viṣacikitsakāt //
RRĀ, Ras.kh., 8, 147.2 tasya pūrvottare pārśve gacchedrājapathena tu //
RRĀ, V.kh., 1, 36.1 vāṅmāyā śrī kāmarājaśaktir bījarasāṅkuśā /
RRĀ, V.kh., 1, 76.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /
Rasendracintāmaṇi
RCint, 7, 45.3 garbhiṇībālavṛddheṣu na viṣaṃ rājamandire //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 11.1 tannandano nirjitapūrvarājacāritrasampāditamedinīkaḥ /
Rasārṇava
RArṇ, 2, 38.1 yatra rājā nayaparo balavān dharmatatparaḥ /
RArṇ, 12, 349.2 raṇe rājakule dyūte divye kāmye jayo bhavet /
Rājanighaṇṭu
RājNigh, 2, 27.1 vipro viprādyeṣu varṇeṣu rājā rājanyādau vaiśyamukhyeṣu vaiśyaḥ /
RājNigh, 2, 27.1 vipro viprādyeṣu varṇeṣu rājā rājanyādau vaiśyamukhyeṣu vaiśyaḥ /
RājNigh, Mūl., 134.1 rājābhidhānapūrvā tu nagāhvā cāpareṇa vā /
RājNigh, Śālm., 158.1 dvijānāṃ yo rājā jayati racayann oṣadhigaṇaṃ pratīto 'yaṃ nṝṇām amṛtakaratāṃ dhārayati ca /
RājNigh, Āmr, 103.2 haimavatī śatavīryā kāśmīrī gajarājamahigaṇitā //
RājNigh, Āmr, 252.2 strīsaubhāgyavivardhanī madakarī rājñāṃ sadā vallabhā gulmādhmānavibandhajic ca kathitā sā mālave tu sthitā //
RājNigh, 12, 52.2 yāpsu nyastā naiva vaivarṇyam īyāt kastūrī sā rājabhogyāpraśastā //
RājNigh, 12, 53.2 dāhaṃ yā naiti vahnau śimiśimiti ciraṃ carmagandhā hutāśe sā kastūrī praśastā varamṛgatanujā rājate rājabhogyā //
RājNigh, 12, 66.2 niḥsnehaṃ dārḍhyapattraṃ śubhataram iti cet rājayogyaṃ praśastaṃ karpūraṃ cānyathā ced bahutaram aśane sphoṭadāyi vraṇāya //
RājNigh, 12, 70.2 vāte hitaṃ ca rājñāṃ ca mohanāhlādakāraṇam //
RājNigh, 12, 71.2 ātape bahulāmodaṃ rājñāṃ yogyaṃ na cānyathā //
RājNigh, Śālyādivarga, 162.1 dhānyaṃ śreṣṭhaṃ ṣaṣṭikaṃ rājabhogyaṃ māṃsaṃ tv ājaṃ taittiraṃ lāvakīyam /
RājNigh, Manuṣyādivargaḥ, 14.0 rājā tu sārvabhaumaḥ syāt pārthivaḥ kṣatriyo nṛpaḥ //
RājNigh, Rogādivarga, 51.1 rājāno vijigīṣayā nijabhujaprakrāntam ojodayāt śauryaṃ saṃgararaṅgasadmani yathā saṃbibhrate saṃgatāḥ /
RājNigh, Rogādivarga, 56.1 pratyāyitāḥ pramuditā muditena rājñā somena sākamidamoṣadhayaḥ samūcuḥ /
RājNigh, Rogādivarga, 56.2 yasmai dvijo diśati bheṣajamāśu rājan taṃ pālayāma iti ca śrutirāha sākṣāt //
RājNigh, Rogādivarga, 57.1 āsāmīśo likhitapaṭhitaḥ sa dvijānāṃ hi rājā siddhyai yāśca dvijam avṛjinaṃ svāśrayaṃ kāmayante /
RājNigh, Rogādivarga, 60.2 aṅgahīnaḥ sa vijñeyo na ślāghyo rājamandire //
Skandapurāṇa
SkPur, 6, 7.2 sakṛdrājāno bruvate sakṛdbhikṣā pradīyate //
SkPur, 8, 6.2 rājānaṃ somamānāyya abhiṣektum iyeṣire //
SkPur, 8, 8.2 purūravasamānīya rājānaṃ te 'bhyaṣecayan //
SkPur, 8, 13.1 bhavānrājā kutastrātā kṛto 'smābhirbhayārditaiḥ /
SkPur, 8, 15.1 vayameva hi rājānamānayiṣyāma durvidam /
SkPur, 8, 15.2 tapasā svena rājendra paśya no balamuttamam //
SkPur, 13, 8.2 vijñāpitastena mahīdhrarājñā pitāmahastatra samājagāma //
SkPur, 13, 62.1 tata evaṃ vacaḥ śrutvā girirājñaḥ pitāmahaḥ /
SkPur, 16, 15.1 tasyāmāpannasattvāyāṃ rājā kalmāṣapādṛṣim /
SkPur, 17, 1.2 kasmāt sa rājā tamṛṣiṃ cakhāda tapasānvitam /
SkPur, 17, 2.2 vasiṣṭhayājyo rājāsīnnāmnā mitrasahaḥ prabhuḥ /
SkPur, 17, 3.2 tatra me niśi rājendra sadaiva piśitāśanam //
SkPur, 17, 8.2 rājaṃstvayā no nākhyātaṃ prāgeva narapuṃgava /
SkPur, 17, 10.1 rājovāca /
SkPur, 17, 13.1 rājanna piśitaṃ tv asti pure 'smiñchuci karhicit /
SkPur, 17, 19.3 rājāpakāriṇo vyāsa mṛtotsṛṣṭasya kasyacit //
SkPur, 17, 25.2 evamuktastu tejasvī rājā saṃcintya tattadā /
SkPur, 18, 1.2 tataḥ sa rājā svaṃ rājyamutsṛjya saha bhāryayā /
SkPur, 18, 13.1 tadāśramapadaṃ gacchanpathi rājānamaikṣata /
SkPur, 18, 17.1 gate niśācare rājā praṇamya śirasā munim /
SkPur, 18, 18.1 na doṣastava rājendra rakṣasādhiṣṭhitasya vai /
SkPur, 18, 19.1 praśādhi rājyaṃ rājendra pitṛpaitāmahaṃ vibho /
SkPur, 18, 20.1 rājovāca /
Tantrasāra
TantraS, 11, 17.0 vaiṣṇavādīnāṃ tu rājānugrahavat na mokṣāntatā iti na iha vivecanam //
Tantrāloka
TĀ, 8, 94.2 prāvrajannatha jambvākhye rājā yo 'gnīdhranāmakaḥ //
TĀ, 8, 104.1 medhātithirvapuṣmāñjyotiṣmāndyutimatā havī rājā /
TĀ, 16, 287.1 nikaṭasthā yathā rājñāmanyeṣāṃ sādhayantyalam /
TĀ, 16, 287.2 siddhiṃ rājopagāṃ śīghramevaṃ mantrādayaḥ parām //
Vetālapañcaviṃśatikā
VetPV, Intro, 5.1 asti dakṣiṇāpathe janapade pratiṣṭhānaṃ nāma nagaram tatra vikramaseno nāma rājā //
VetPV, Intro, 6.1 kīdṛśo rājā /
VetPV, Intro, 11.2 eṣa rājñāṃ paro dharmaḥ paratreha ca śarmaṇe //
VetPV, Intro, 12.1 evaṃ guṇasamāviṣṭo rājā sarvāvasaram āsthāna upaviṣṭo'sti //
VetPV, Intro, 13.1 kasmiṃścid divase kuto 'pi sthānācchāntiśīlo nāma yogī digambaraḥ samāyātaḥ phalahastaḥ san sabhāṃ praviśya rājño haste phalaṃ dattavān //
VetPV, Intro, 14.1 rājñāsanaṃ dattaṃ tāmbūlaṃ ca //
VetPV, Intro, 16.1 anayā rītyā rājño haste phalaṃ dattvā pratyahaṃ darśanaṃ karoti //
VetPV, Intro, 17.1 ekasmin divase rājño hastāt patitaṃ phalaṃ markaṭena vidāritam tanmadhyād ratnam ekaṃ bhūmau nipatitam tasya kāntyā mahān uddyoto jātaḥ sarve'pi lokāḥ savismayāḥ saṃjātāḥ //
VetPV, Intro, 18.1 tadā rājā sāścaryo babhūva rājñoktam bho digambara mahad ratnaṃ tvayā kena kāraṇenānītam //
VetPV, Intro, 18.1 tadā rājā sāścaryo babhūva rājñoktam bho digambara mahad ratnaṃ tvayā kena kāraṇenānītam //
VetPV, Intro, 19.2 riktapāṇir na paśyeta rājānaṃ bhiṣajaṃ gurum /
VetPV, Intro, 21.1 tasya tad vacanaṃ śrutvā rājñā bhāṇḍāgārika ākāritaḥ //
VetPV, Intro, 22.1 rājñoktam bho bhāṇḍāgārika anena digambareṇa dattāni yāni phalāni tvayā bhāṇḍāgāre kṣiptāni tāni sarvāṇyānaya //
VetPV, Intro, 23.1 rājño vacanaṃ śrutvā tenānītāni pratyekam utkṛṣya dṛṣṭāni sarvāṇy api ratnaiḥ pūrṇāni rājā ca hṛṣṭamanāḥ saṃjātaḥ //
VetPV, Intro, 23.1 rājño vacanaṃ śrutvā tenānītāni pratyekam utkṛṣya dṛṣṭāni sarvāṇy api ratnaiḥ pūrṇāni rājā ca hṛṣṭamanāḥ saṃjātaḥ //
VetPV, Intro, 24.1 tato rājñā ratnasamūhaṃ dṛṣṭvā bhaṇitam bho digambara etāni sarvāṇi ratnāni bahumūlyāni kimartham ānītāni aham ekasyāpi ratnasya maulyaṃ dātum asamarthaḥ tvam ataḥ paraṃ kim abhilaṣasi tat kathaya //
VetPV, Intro, 30.1 rājñā nirjanaṃ kṛtam yoginoktam deva asyāṃ kṛṣṇacaturdaśyāṃ godānadītīre mahāśmaśāne mantrasādhanaṃ kariṣyāmi //
VetPV, Intro, 36.1 rājñā pratipannam evam ahaṃ kariṣyāmi //
VetPV, Intro, 38.1 rājāpi rajanyāṃ kṛṣṇavāsāṃsi gṛhītvā tatraiva samāyātaḥ //
VetPV, Intro, 39.1 so 'pi rājānaṃ dṛṣṭvā hṛṣṭaromā saṃjātaḥ //
VetPV, Intro, 40.1 yoginoktam bho rājan yojanārdhe mahāśmaśānam asti tatra śiṃśipāvṛkṣe mṛtakam avalambitam āste tatra gatvā tan mṛtakaṃ gṛhītvā śīghram āgaccha //
VetPV, Intro, 42.1 tad vacanam ākarṇya asamasāhasiko rājā śiṃśipāvṛkṣasyopari pracalitaḥ //
VetPV, Intro, 43.1 rājā śmaśānaṃ samprāpya niḥśaṅko dhūmasaṃkulam /
VetPV, Intro, 56.1 tatra gatvā rājñā śiṃśipāvṛkṣam āruhya churikayā pāśaṃ chittvā mṛtakaṃ bhūtale pātitam //
VetPV, Intro, 58.1 uttīrṇo yāvad rājā tāvanmṛtakaṃ tatraiva śākhāyām avalambitam //
VetPV, Intro, 59.1 punar api rājā vṛkṣam āruhya mṛtakaṃ skandhe dhṛtvā uttīrya mārge calitaḥ //
VetPV, Intro, 60.1 mārge calite sati śavasaṃkramitena vetālena rājānaṃ pratyabhihitam bho rājan /
VetPV, Intro, 60.1 mārge calite sati śavasaṃkramitena vetālena rājānaṃ pratyabhihitam bho rājan /
VetPV, Intro, 62.1 rājan śrūyatām tāvat kathām ekāṃ kathayāmi //
Ānandakanda
ĀK, 1, 2, 195.5 oṃ hrīṃ śrīṃ rasendra kṣetrapāla rājarājeśvara imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 2, 195.5 oṃ hrīṃ śrīṃ rasendra kṣetrapāla rājarājeśvara imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 2, 225.1 vedagodvijarājendraguruvīrādihiṃsayā /
ĀK, 1, 2, 239.1 tatkulaṃ pāvanaṃ bhūmiḥ puṇyā rājā jayānvitaḥ /
ĀK, 1, 10, 50.2 vyālavyāghragajādīnāṃ rājñāṃ vaśyaṃ striyāmapi //
ĀK, 1, 14, 6.1 mandarabhramaṇaśrāntanāgarājamukhāt tataḥ /
ĀK, 1, 21, 26.2 strīvaśyaṃ rājavaśyaṃ ca puṃvaśyaṃ paśuvaśyakam //
ĀK, 1, 23, 548.2 raṇe rājakule dyūte divye kāme jayo bhavet //
ĀK, 2, 8, 19.2 rājayakṣaparikopanāśanaṃ kṣīṇavīryabalapuṣṭivardhakam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 45.1, 14.0 madhurājakumārāṇāṃ mahāhaṃtādhirohiṇām //
Śukasaptati
Śusa, 1, 2.2 tatra vikramaseno nāma rājā babhūva /
Śusa, 2, 3.5 tatra nandano nāma rājā /
Śusa, 2, 3.10 sa ca mātrā yaśodevyā pṛṣṭaḥ sansagadgadaṃ kāraṇamāha sā ca rājakanyā durlabhā /
Śusa, 2, 4.4 rājaputraṃ rājaputrīṃ pratāryaivaṃ ca bhāmini /
Śusa, 2, 4.4 rājaputraṃ rājaputrīṃ pratāryaivaṃ ca bhāmini /
Śusa, 3, 2.3 tatra sudarśano rājā /
Śusa, 3, 2.14 rājanvañcito 'smi dhūrtarājena /
Śusa, 3, 2.15 tato rājñā tadavalokanāya prahitāḥ puruṣāḥ /
Śusa, 3, 2.21 jātaḥ kolāhalo 'khilalokavyavahāranāśakaro rājñaścāpavādaḥ /
Śusa, 3, 2.22 yato rājñāṃ duṣṭanigrahaḥ śiṣṭapālanaṃ ca svargāya /
Śusa, 3, 2.25 rājñaḥ kulaṃ śriyaṃ prāṇān nādagdhvā vinivartate //
Śusa, 3, 3.1 tato rājā ekānte tayornirṇayamacintayat /
Śusa, 3, 3.3 śukaḥ sa rājā labdhopāyastadvimalabhāryādvayaṃ pṛthakpṛthaksaṃsthāpya pṛṣṭavān kiṃ yuvayoḥ pāṇigrahaṇe bhartrā vibhūṣaṇaṃ pradattaṃ dhanaṃ ca /
Śusa, 3, 3.11 itarastu dhūrto rājñā nirvāsitaḥ /
Śusa, 3, 3.12 satyastu rājñā sabhāryaḥ saskṛtaḥ svagṛhaṃ gataḥ /
Śusa, 3, 3.13 iti mahārājabuddhiḥ /
Śusa, 5, 2.2 tatra vikramādityo rājā /
Śusa, 5, 2.3 tasya rājñaḥ kāmalīlā nāma uttamakule jātā /
Śusa, 5, 2.4 sā ca rājño 'tīva vallabhā /
Śusa, 5, 2.8 rājā ca tanmatsyahāsyakāraṇaṃ mantrijyotirvicchākunikakovidān pṛcchati /
Śusa, 5, 2.11 sa purohitaḥ tad uttaram ajānan purastād rājñā nirvāsyate /
Śusa, 5, 3.1 tato brāhmaṇo 'viralaṃ vṛttāntamācaṣṭe anena kāraṇena rājā māṃ nāgarānnirvāsayati /
Śusa, 5, 3.4 kenāpi saha saṃsāre kuto rājñā chalārthinā //
Śusa, 5, 4.3 klībe dhairyaṃ madyape tattvacintā rājā mitraṃ kena dṛṣṭaṃ śrutaṃ vā //
Śusa, 5, 5.3 viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca //
Śusa, 5, 6.2 duḥkhopasarpaṇīyāśca rājāno bhujagā iva //
Śusa, 5, 8.1 eṣa rājā ā bālyātsevito 'pi mayi viparīto babhūva /
Śusa, 5, 15.3 rājeti kiyatī mātrā dhīmatāmapramādinām //
Śusa, 5, 16.2 rājānameva saṃśritya vidvānyāti paronnatim /
Śusa, 5, 18.1 tasmāttāttvaṃ rājñā mānyaḥ prasādapātraṃ ca /
Śusa, 5, 18.4 rājagrahe samāyāte viṣame kāryasaṃśaye /
Śusa, 5, 18.5 saṃdigdhamanasāṃ rājñāṃ pradhānāḥ saṃśayacchidaḥ //
Śusa, 5, 19.2 matsyahasanottaraṃ rājñaḥ purato mayābhidheyamiti /
Śusa, 5, 19.4 tataḥ sa evaṃ kṛtvā rājño 'grato gatvā sarvaṃ nivedayāmāsa /
Śusa, 5, 19.6 sā āśīrvādaṃ dattvā rājānamabravīt rājanmā mudhā viprānviḍambaya /
Śusa, 5, 19.6 sā āśīrvādaṃ dattvā rājānamabravīt rājanmā mudhā viprānviḍambaya /
Śusa, 5, 20.3 sattvasthite rāmajanārdanābhyām ādāya rājñaḥ kriyate śarīram //
Śusa, 5, 22.5 puruṣākhyānato rājan hasitāḥ śapharā dhruvam //
Śusa, 5, 23.1 paribhāvyastvayā rājan ślokārtho 'yaṃ sadā hṛdi /
Śusa, 5, 24.1 rājanrājapatnyāḥ sūryamapaśyantyāstatkathamasatītvaśaṅkā syāt /
Śusa, 5, 24.1 rājanrājapatnyāḥ sūryamapaśyantyāstatkathamasatītvaśaṅkā syāt /
Śusa, 6, 1.2 śuka sa matsyahāsyavyatikaro rājñā jñāto na veti /
Śusa, 6, 2.1 rājā nidrābhāve kaṣṭena niśāṃ nītvā prātarbālapaṇḍitāmākārya prāha bālike ślokārtho na jñāto mayā /
Śusa, 6, 2.3 sā āha rājanmāṃ mā pṛccha /
Śusa, 6, 3.1 rājā kathametat /
Śusa, 6, 11.1 tena ca rājanvikramārkabuddhimuktena guhyaṃ kīrtitam /
Śusa, 6, 12.12 tatastvamapi rājendra māṃ mā pṛccha /
Śusa, 7, 1.1 anyasmindine prabhāvatī śukaṃ papraccha kīra punastanmatsyahāsyakāraṇaṃ rājñā jñātaṃ śrutaṃ na vā /
Śusa, 7, 1.2 śukaḥ prāha prātaḥ punarbālapaṇḍitām ākārayitvā rājā prāha kiṃ tanmatsyahāsyakāraṇam brūhi śīghraṃ bālike sā cāha /
Śusa, 7, 2.2 tatra vīrākhyo rājā tatra ca keśavo nāma brāhmaṇaḥ /
Śusa, 7, 11.1 janairguṇair asaṃbhāvyaṃ rājñā kathaṃ saṃbhāvyate /
Śusa, 7, 12.3 tato rājanvikramāditya sthagikāprītinibandhanāttenākhyāte ca sindūre sthagikā naiva viprasya babhūva na ca sindūram /
Śusa, 7, 12.4 evaṃ tavāpi rājan ratiḥ prītiśca na bhaviṣyati /
Śusa, 8, 1.2 śuka uttaraṃ dadau devi bālapaṇḍitā dvitīye 'hni saṃyāte rājānaṃ prāha deva nāgrahaḥ kartuṃ yujyate /
Śusa, 8, 1.4 rājñā naivāgrahaḥ kāryaḥ śubhe vāśubhakarmaṇi /
Śusa, 8, 1.5 tadaṅgāni hi bhūtāni rājñāṃ hi mahatī tanuḥ //
Śusa, 8, 2.2 na bahirna gṛhaṃ rājaṃstathā te 'pi bhaviṣyati //
Śusa, 8, 3.1 rājā pṛcchati kathametat bālapaṇḍitā prāha asti pṛthvītale tripuraṃ nāma sthānam /
Śusa, 9, 1.1 athāparedyuḥ savismayā prabhāvatī śukaṃ pṛcchati sma śuka kiṃ vijñātaṃ vikramārkeṇa matsyahasanakāraṇam śukaḥ prāha devi na kimapi rājñā svayaṃ jñātam /
Śusa, 9, 1.2 tato rājā prātardvijasutām āhūya bālapaṇḍitāṃ prāha tvayā ityuktaṃ yattvaṃ svayameva jñāsyasi /
Śusa, 9, 1.4 bālapaṇḍitā prāha yadi rājannevamapi mayā kathyamānaṃ na vetsi tataḥ śṛṇu /
Śusa, 9, 1.7 rājā prāhānvartho 'yaṃ puṣpahāsaḥ /
Śusa, 9, 1.13 bālapaṇḍitā prāha kenāpi kāraṇena mantriṇā na hasitam rājan tatkāraṇaṃ tvayā jñātaṃ na vā rājā prāha mayā kimapi na jñātam /
Śusa, 9, 1.13 bālapaṇḍitā prāha kenāpi kāraṇena mantriṇā na hasitam rājan tatkāraṇaṃ tvayā jñātaṃ na vā rājā prāha mayā kimapi na jñātam /
Śusa, 9, 1.17 dharmāccharaṇyatāṃ yāti rājā sarvabhayāpahaḥ //
Śusa, 9, 2.3 rājāpi tadvacanātpuṣpahāsaṃ mantriṇaṃ vastradānapūrvaṃ mantripade pratiṣṭhāpya matsyahāsyakāraṇaṃ papraccha /
Śusa, 9, 3.1 tathāpi tu rājājñā mahatī /
Śusa, 9, 4.1 tato rājan me kalatraṃ narāntararataṃ jātaṃ tacca mayā jñātam tena ca duḥkhena na hasitam /
Śusa, 9, 4.2 rājāpīdamākarṇya puṣpahastakai rājñīmāhṛtya sammukhamavalokayāmāsa /
Śusa, 9, 4.5 rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam /
Śusa, 9, 4.5 rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam /
Śusa, 9, 4.6 rājāpi sakopo mantrin idaṃ tvayā dṛṣṭaṃ śrutaṃ veti papraccha /
Śusa, 9, 4.9 evaṃ kṛte rājā sarvamajñāsīt /
Śusa, 9, 4.12 ityevamukto rājā āsthānaṃ vyasarjayat /
Śusa, 9, 4.14 tena ca rājñā tasyā mañjūṣāsthito naro dṛṣṭo vināśitaḥ /
Śusa, 17, 4.3 tatastayā rājabhayānmuktaḥ /
Śusa, 18, 2.4 so 'pi ca tatrānyatkimapyalabhamānaḥ sarṣapān gṛhītvā nirgato rājapuruṣaiḥ prāptaḥ /
Śusa, 18, 2.7 tato rājñā sabhāyāmākārya pṛṣṭaḥ tava vaco'bhiprāyaṃ na jāne /
Śusa, 18, 3.1 yato 'hametāvadbhirapi gale baddhairbaddhaḥ rājāpi tadākarṇya hasaṃstaṃ mumoca /
Śusa, 19, 2.2 tatra rājā guṇapriyo nāma yathārthaḥ /
Śusa, 19, 3.1 tacca mithunaṃ dṛṣṭvā rājapuruṣaḥ tadbandhanāya yakṣagṛhaṃ veṣṭitam /
Śusa, 21, 2.3 tatra hemaprabho nāma rājā /
Śusa, 21, 2.10 sā ca prātiveśmikayā pitṛbhāryayā kuṭṭinyā daṃṣṭrākarālayā yojitamanyaṃ rājaputram upabhuṅkte /
Śusa, 21, 2.11 sāpannasattvā bhūtā garbhasaṃbhavātsaṃjāte dohade rājavallabhaṃ mayūraṃ mārayitvā bhakṣitavatī /
Śusa, 21, 2.12 rājā tu tasminmayūre samāgate bhuṅkte iti sthitiḥ /
Śusa, 21, 7.2 mantriṇāpi rājñe /
Śusa, 21, 7.3 rājā prāha /
Śusa, 23, 6.2 sulabhāḥ puruṣā rājansatataṃ priyavādinaḥ /
Śusa, 23, 9.1 tatra sudarśano nāma rājā /
Śusa, 23, 10.1 kiṃ tasya varṇyate rājñaḥ prajāpālanaśālinaḥ /
Śusa, 23, 32.5 ko 'rthānprāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
Śusa, 23, 42.2 etacca dṛṣṭvā kalāvatī kuṭṭinīsahitā tām gṛhamadhye nītvā pṛcchati sma amba ko 'yam kiṃ jātīyaḥ tvaṃ kā tayoktam padmāvatīpurīnāthasya rājñaḥ sudarśanasya mātaṅgī gāyinī aham /
Śusa, 23, 42.8 rājaviditaṃ grahīṣyāmi /
Śusa, 26, 2.2 tatra rājaputraḥ kṣemarājaḥ śūraḥ /
Śusa, 26, 2.7 anyadā pitṛputrau tadgṛhasthau yadā tadā rājaputraḥ samāgataḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 24.1 śrūyate janako rājā prajāpālanatatparaḥ /
Śyainikaśāstra, 3, 6.1 rājñāṃ mṛga na māṃ mohāt tvaṃ garhayitumarhasi /
Śyainikaśāstra, 3, 9.2 śrūyante cetihāsāśca rājñāṃ tasyā niṣevane //
Śyainikaśāstra, 4, 60.2 ityādyūhyā guṇā ye ca rājadharmme pradarśitāḥ //
Śyainikaśāstra, 7, 21.2 māṃsaṃ tu [... au3 letterausjhjh] sarvarājabhiḥ //
Śyainikaśāstra, 7, 23.2 haryaśvena ca rājendra bhūpena bharatena ca //
Śyainikaśāstra, 7, 24.1 etaiścānyaiśca rājendra purā māṃsaṃ na bhakṣitam /
Abhinavacintāmaṇi
ACint, 1, 116.2 sā śuddhā śobhanāsyā varamṛgatanujā rājayogyā prasiddhā //
Bhāvaprakāśa
BhPr, 6, 2, 143.1 rājñāmapyaṣṭavargastu yato'yam atidurlabhaḥ /
Caurapañcaśikā
CauP, 1, 23.2 paśyāmy ahaṃ yadi punar divasāvasāne svargāpavarganararājasukhaṃ tyajāmi //
CauP, 1, 45.1 adyāpi tāṃ nṛpatī śekhararājaputrīṃ sampūrṇayauvanamadālasaghūrṇanetrīm /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 29.1, 2.0 alpaviṣayasya śāsanakartṝṇāṃ rājñāṃ lokamātur anugraheṇa paripūritānāṃ sīdhugrahaṇena vilāsānubhavaḥ vilāsānām anubhavanaṃ sārvakālikam na surathavaiśyādīnāṃ matam anusṛtya pravartanam ity arthaḥ //
Dhanurveda
DhanV, 1, 123.2 rājāno dṛṣṭim icchanti lakṣyam icchanti cetare //
DhanV, 1, 209.1 ye rājaputrāḥ sāmantāḥ āptāḥ sevakajātayaḥ /
DhanV, 1, 213.1 dhanuḥsaṃhatiśuddhātmā rājāno mukhadurbalāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 1.4 kurūṇām anvaye jāto rājā paramadhārmikaḥ /
GokPurS, 1, 5.2 tataḥ sa rājā dharmātmā yudhiṣṭhirakulodbhavaḥ //
GokPurS, 1, 19.2 ahaṃ tad varṇayiṣyāmi śṛṇu rājan mahāmate //
GokPurS, 1, 84.1 vaivasvate 'ntare rājan trayoviṃśatime śubhe /
GokPurS, 2, 7.1 tatra gatvā yas tu rājan dakṣiṇāśāṃ vilokayan /
GokPurS, 2, 9.2 evaṃ yaḥ kurute rājann amṛtatvaṃ sa gacchati //
GokPurS, 2, 20.1 namaste rājaliṅgāya liṅgaratnāya te namaḥ /
GokPurS, 2, 26.1 tato mahābalaṃ rājan pūjayitvāha śaṅkaraḥ /
GokPurS, 2, 35.1 devaṃ mahābalaṃ rājan pūjayanti surarṣayaḥ /
GokPurS, 2, 39.2 sarve tapasvino rājan gokarṇe surapūjite //
GokPurS, 2, 50.1 ete cānye ca rājendra sarve brahmarṣayo 'malāḥ /
GokPurS, 3, 1.2 śṛṇu rājan pravakṣyāmi śataśṛṅgagireḥ kathām /
GokPurS, 3, 29.1 tad adya dṛśyate rājañchataśṛṅgottare taṭe /
GokPurS, 3, 33.2 avantiviṣaye rājā viṣṇuvarmeti cābhavat //
GokPurS, 3, 37.2 tasminn evaṃvidhe rājñi daivayogāt kurūdvaha //
GokPurS, 3, 43.1 bho rājañchṛṇu vakṣyāmi tvayā yat pūrvasaṃcitam /
GokPurS, 3, 46.2 avaśyam eva bhoktavyaṃ rājan karma śubhāśubham //
GokPurS, 3, 53.2 militās tatra baddhvā tvāṃ ninyū rājāntikaṃ carāḥ //
GokPurS, 3, 54.1 rājāpi hastapādaṃ te chedayitvā purād bahiḥ /
GokPurS, 3, 58.1 rājovāca /
GokPurS, 3, 62.2 bho rājan tava pāpasya yadi niṣkṛtim icchasi //
GokPurS, 3, 66.2 tataḥ sa rājā gokarṇaṃ māghādau samapadyata //
GokPurS, 4, 10.1 rājovāca /
GokPurS, 4, 23.1 tadā prabhṛti rājan sa girir vaivāhiko 'bhavat /
GokPurS, 4, 40.1 vicitram idam ālokya rājā cintākulo 'bhavat /
GokPurS, 4, 43.2 tam arcayitvā rājā tu putravṛttaṃ vyajijñapat //
GokPurS, 4, 50.1 rājann adyāpi tac cheṣam aṅgaṃ tad vṛkṣagaṃ kapeḥ /
GokPurS, 4, 51.1 iti siddhavacaḥ śrutvā rājā saṃpreṣya kiṅkarān /
GokPurS, 4, 52.1 sadyaḥ sa rājaputro'bhūd divyamānavadehavān /
GokPurS, 4, 52.2 rājalakṣmīnivāsaśca babhau sūrya ivāparaḥ //
GokPurS, 4, 56.2 unmūcir nāma rājāsīt purā prācetasāntare //
GokPurS, 5, 24.2 dūraṃ gacchanti rājendra pravātāc chuṣkaparṇavat //
GokPurS, 5, 27.1 tatkāraṇaṃ śṛṇuṣvātha rājan puṇyavivardhanam /
GokPurS, 5, 40.2 evaṃ pitṝṇāṃ rājendra yas tv āśāṃ pūrayiṣyati /
GokPurS, 5, 41.1 evaṃ pitṝṇāṃ rājendra yas tv āśāṃ pūrayed iha /
GokPurS, 6, 39.2 kṛtvāśramapadaṃ rājaṃstapas tepe suduścaram //
GokPurS, 6, 57.4 tvaṃ tatra gatvā rājendra snātvā tīrthe guhodake /
GokPurS, 6, 61.1 rājānaṃ prāha rājendra vākyam etan maheśvaraḥ /
GokPurS, 6, 61.1 rājānaṃ prāha rājendra vākyam etan maheśvaraḥ /
GokPurS, 6, 61.3 tavābhīṣṭaṃ pradāsyāmi rājan brūhi manogatam //
GokPurS, 6, 64.2 rājā tu dāruṇo nāma bhāryayā saha pārthiva //
GokPurS, 7, 21.1 tāṃ bhūmiṃ kaśyapo rājan brāhmaṇebhyaḥ pradattavān /
GokPurS, 7, 32.2 śarīraṃ te vinaśyeta rājan madavamānataḥ //
GokPurS, 7, 33.2 tataḥ prabuddho rājāpi śrutvā śāpaṃ guros tadā //
GokPurS, 7, 34.1 svaguruṃ śaptavān so 'pi rājā paramadhārmikaḥ /
GokPurS, 7, 35.3 brahmalokaṃ gatau rājann ubhau tau vāyurūpiṇau //
GokPurS, 7, 57.2 tatas tu sabalo rājā snātvā pītvā mumoda ha //
GokPurS, 7, 58.1 bhuktvovāsa sukhaṃ rājā svarge sukṛtino yathā /
GokPurS, 7, 59.1 kāmadhenur iyaṃ rājño mama yogyā munīśvara /
GokPurS, 7, 60.3 ity uktas tena rājā sa kopād āha munīśvaram //
GokPurS, 8, 43.2 purā pāṇḍusuto rājā dharmaputro yudhiṣṭhiraḥ /
GokPurS, 8, 47.1 kṛtābhiṣeko rājendra ayodhyām adhyatiṣṭhata /
GokPurS, 8, 72.1 yat tadaṃśo 'patad rājan śataśṛṅgataṭe śubhe /
GokPurS, 8, 74.3 tasya tattapasā rājan śivaḥ pratyakṣatāṃ gataḥ //
GokPurS, 8, 78.1 tato 'nantadṛṣad rājan pāṣāṇo lokaviśrutaḥ /
GokPurS, 9, 15.2 purā kṛtayuge rājan grahaṇe bhāskarasya ca /
GokPurS, 9, 28.2 araṇyo nāma rājā tu rājyaṃ tyaktvā viraktimān /
GokPurS, 9, 33.2 adhastād avane rājann idānīṃ tatra vartate //
GokPurS, 9, 35.3 aśoko nāma rājāsīt plakṣadvīpādhipaḥ purā //
GokPurS, 9, 38.2 tataḥ sa rājā saptāṅgaṃ hitvā vahneḥ prasādataḥ //
GokPurS, 9, 59.1 śṛṇu rājan pravakṣyāmi itihāsaṃ purātanam /
GokPurS, 10, 16.1 tanmūrtiṃ pūjayed rājan dīrghāyuṣmān bhavet dhruvam /
GokPurS, 10, 67.1 prasādād brahmaṇo rājan manaḥ śilpaṃ sa labdhavān /
GokPurS, 10, 77.1 vidyādharāṇāṃ rājan kimpuruṣāṇāṃ tathaiva ca /
GokPurS, 11, 12.2 śṛṇu rājan mahatpuṇyaṃ gokarṇaṃ gaccha sāmpratam /
GokPurS, 11, 13.1 purā mitrasaho rājā rakṣo 'bhūd guruśāpataḥ /
GokPurS, 11, 23.2 ity uktvā brāhmaṇaṃ rājaṃs tatraivāntardadhe haraḥ //
GokPurS, 11, 32.1 buddhir mānas tathā rājan lakṣmīr lajjā śrutiḥ smṛtiḥ /
GokPurS, 11, 33.1 brahmaṇo vacanād rājan gokarṇaṃ kṣetram āgaman /
GokPurS, 11, 41.1 kanakākhyo rājaputras tatra sampūjya śaṅkaram /
GokPurS, 11, 42.3 śṛṇu rājan pravakṣyāmi śālūkinyāḥ kathāṃ śubhām //
GokPurS, 11, 43.1 purā bhagīratho rājā gaṅgām āhṛtavān divaḥ /
GokPurS, 11, 83.1 prāpya śakrapadaṃ rājā cyuto 'gastyāvamānataḥ /
GokPurS, 11, 84.3 ambarīṣo nalo rājā nimir nābhāga eva ca //
GokPurS, 12, 24.2 āste puṇyodakā rājan nṝṇāṃ puṇyavivardhinī //
GokPurS, 12, 28.1 varaṃ varaya bho rājann ity ukte śambhunābravīt /
GokPurS, 12, 31.2 suciraṃ rājaśārdūla yathākāmaṃ yathāsukhaṃ //
GokPurS, 12, 38.1 evaṃ kālo mahān rājann atyagāt tasya durmateḥ /
GokPurS, 12, 44.2 ity uktvā lubdhako rājan nanāma dvijapādayoḥ //
GokPurS, 12, 56.2 svargamokṣapradaṃ rājan gokarṇaṃ nātra saṃśayaḥ //
GokPurS, 12, 72.2 baddhvā rājāntikaṃ dūtā ninyus taṃ vai dvijādhamam //
GokPurS, 12, 73.1 rājānam ūcus te dūtāś coro 'yaṃ brāhmaṇādhamaḥ /
GokPurS, 12, 73.2 dṛṣṭvā tau dampatī rājā tayoḥ śikṣām akārayat //
GokPurS, 12, 74.2 kiṃcit kālāntare rājaṃs tatraiva maraṇaṃ gatau //
GokPurS, 12, 80.1 saṃvartakāya rājendra sarvaṃ tābhyāṃ śrutaṃ hy abhūt /
GokPurS, 12, 85.2 nāmnā kalāvatī rājaṃs tam eva kanakāṅgadam //
GokPurS, 12, 91.2 tatra sthiteṣu tīrtheṣu snātvā rājā yathākramam //
GokPurS, 12, 92.2 suciraṃ rājaśārdūla hy ante nirvāṇam āptavān //
GokPurS, 12, 94.2 rājā bhūtvā hy aṅgadeśe dvijendrāḥ patnyā sārdhaṃ bhūtale bhūri bhogān //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.5 pītamasya tu kaṇairmadhuplutai rājadugdhamatha yojayettathā /
Haribhaktivilāsa
HBhVil, 1, 17.1 rājopacārā gītādi mahānīrājanaṃ tathā /
HBhVil, 1, 78.1 rājñi cāmātyajā doṣāḥ patnīpāpaṃ svabhartari /
HBhVil, 1, 139.3 sarveṣāṃ viṣṇumantrāṇāṃ rājatve parikīrtitaḥ //
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 2, 128.1 astrāṇi sarvaśastrāṇi rājāno vāhanāni ca /
HBhVil, 2, 220.2 jāyate viṣṇusadṛśaḥ sadyo rājāthavā punaḥ //
HBhVil, 2, 243.3 rājadvārāc ca goṣṭhāc ca nadyāḥ kūlān mṛdaḥ smṛtāḥ //
HBhVil, 3, 9.3 ācārarahito rājan neha nāmutra nindati //
HBhVil, 3, 17.2 ācāra eva dharmasya mūlaṃ rājan kulasya ca /
HBhVil, 3, 19.2 tasmāt sadaiva viduṣāvahitena rājan śāstrodito hy anudinaṃ paripālanīyaḥ //
HBhVil, 4, 10.1 pāṃśūnāṃ yāvatāṃ rājan kuryāt saṃmārjanaṃ naraḥ /
HBhVil, 4, 17.1 śālmalau tatparibhraṣṭo rājā bhavati dhārmikaḥ /
HBhVil, 4, 158.1 āvikaṃ tu sadā vastraṃ pavitraṃ rājasattama /
HBhVil, 4, 248.3 gardabhaṃ tu samāropya rājā rāṣṭrāt pravāsayet //
HBhVil, 4, 343.2 riktapāṇir na paśyeta rājānaṃ bhiṣajaṃ gurum /
Janmamaraṇavicāra
JanMVic, 1, 176.3 caṇḍālodakanirghātarājaśāsanataskaraiḥ //
Kokilasaṃdeśa
KokSam, 1, 7.1 antastoṣaṃ mama vitanuṣe hanta jāne bhavantaṃ skandhāvāraprathamasubhaṭaṃ pañcabāṇasya rājñaḥ /
KokSam, 1, 29.2 tatrārāmāḥ surabhisacivaṃ tvāṃ sakhe mānayeyus tulyaprītirbhavati hi jano rājavad rājamitre //
KokSam, 1, 29.2 tatrārāmāḥ surabhisacivaṃ tvāṃ sakhe mānayeyus tulyaprītirbhavati hi jano rājavad rājamitre //
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 8.0 tathā ca sūtraṃ ṣaṣṭhīsaptamyau cānādare iti athavā rasānāṃ mahārasoparasadhātūnāṃ rājā teṣu mukhyatvenopadiṣṭaḥ mukhyatvenāsya grahaṇamityupalakṣaṇam //
MuA zu RHT, 19, 79.2, 2.0 śrīmadano madanābhidho rājā jayati sarvotkarṣeṇa vartate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 30.2 jitāś coraiś ca rājānaḥ strībhiś ca puruṣāḥ kalau //
ParDhSmṛti, 1, 60.2 taṃ grāmaṃ daṇḍayed rājā corabhaktaprado hi saḥ //
ParDhSmṛti, 2, 12.2 rājñe dattvā tu ṣaḍbhāgaṃ devānāṃ caikaviṃśakam //
ParDhSmṛti, 3, 21.2 rājānaḥ śrotriyāś caiva sadyaḥ śaucāḥ prakīrtitāḥ //
ParDhSmṛti, 3, 22.2 rājñaś ca sūtakaṃ nāsti yasya cecchati pārthivaḥ //
ParDhSmṛti, 8, 28.1 rājñaś cānumate sthitvā prāyaścittam vinirdiśet /
ParDhSmṛti, 8, 29.1 brāhmaṇāṃs tān atikramya rājā kartuṃ yad icchati /
ParDhSmṛti, 8, 29.2 tat pāpaṃ śatadhā bhūtvā rājānam anugacchati //
ParDhSmṛti, 9, 53.2 rājā vā rājaputro vā brāhmaṇo vā bahuśrutaḥ //
ParDhSmṛti, 9, 53.2 rājā vā rājaputro vā brāhmaṇo vā bahuśrutaḥ //
ParDhSmṛti, 12, 72.1 yajeta vāśvamedhena rājā tu pṛthivīpatiḥ /
ParDhSmṛti, 12, 78.1 gacchen musalam ādāya rājābhyāśaṃ vadhāya tu /
ParDhSmṛti, 12, 78.2 tataḥ śuddhim avāpnoti rājñāsau mukta eva ca //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 25.0 kārayettaṃ saṃskāranipuṇavaidyahastena rājā tatsamo vasumānvātmanaḥ prajānāṃ ca rakṣaṇārtham iti bhāvaḥ //
Rasasaṃketakalikā
RSK, 3, 8.1 gurviṇībālavṛddheṣu na viṣaṃ rājamandire /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 9.1 rājñā ca ajātaśatruṇā māgadhena vaidehīputreṇa sārdham //
SDhPS, 1, 13.1 tena khalu punaḥ samayena tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaś caturdvīpakacakravartinaśca //
SDhPS, 1, 107.1 tadyathā matiśca nāma rājakumāro 'bhūt //
SDhPS, 1, 108.1 sumatiśca nāma rājakumāro 'bhūt //
SDhPS, 1, 109.1 anantamatiśca nāma ratnamatiśca nāma viśeṣamatiśca nāma vimatisamudghāṭī ca nāma ghoṣamatiśca nāma dharmamatiśca nāma rājakumāro 'bhūt //
SDhPS, 1, 110.1 teṣāṃ khalu punarajita aṣṭānāṃ rājakumārāṇāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasya putrāṇāṃ vipularddhirabhūt //
SDhPS, 1, 115.1 sadā ca brahmacāriṇo bahubuddhaśatasahasrāvaropitakuśalamūlāśca te rājakumārā abhuvan //
SDhPS, 1, 119.1 tena khalu punarajita samayena tena kālena ye tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca te sarve saparivārāstaṃ bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ //
SDhPS, 4, 38.2 sahasaivāyaṃ mayā rājā vā rājamātro vā āsāditaḥ //
SDhPS, 4, 112.1 atha khalu bhagavan sa gṛhapatistaṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvā avamarditacittamudārasaṃjñayā ca paurvikayā daridracintayā ārtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṣamānāyya mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet /
SDhPS, 5, 5.1 dharmasvāmī kāśyapa tathāgataḥ sarvadharmāṇāṃ rājā prabhurvaśī //
SDhPS, 7, 43.1 teṣāṃ ca khalu punarbhikṣavaḥ ṣoḍaśānāṃ rājakumārāṇāmekaikasya ca vividhāni krīḍanakāni rāmaṇīyakānyabhūvan vicitrāṇi darśanīyāni //
SDhPS, 7, 44.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho bodhimaṇḍavarāgragatas tenopasaṃkrāmanti sma //
SDhPS, 7, 44.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho bodhimaṇḍavarāgragatas tenopasaṃkrāmanti sma //
SDhPS, 7, 44.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho bodhimaṇḍavarāgragatas tenopasaṃkrāmanti sma //
SDhPS, 7, 54.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakās taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhiḥ sārūpyābhir gāthābhiḥ saṃmukhamabhiṣṭutya taṃ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai /
SDhPS, 7, 73.1 adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 102.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttarapaścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 130.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttaraṃ digbhāgaṃ taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 159.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo 'dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 186.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa //
SDhPS, 7, 197.1 tena khalu punarbhikṣavaḥ samayena te ṣoḍaśa rājakumārāḥ kumārabhūtā eva samānāḥ śraddhayā agārād anāgārikāṃ pravrajitāḥ //
SDhPS, 7, 204.1 tena khalu punarbhikṣavaḥ samayena tān bālān dārakān rājakumārān pravrajitān śrāmaṇerān dṛṣṭvā yāvāṃstasya rājñaścakravartinaḥ parivāras tato 'rdhaḥ pravrajito 'bhūdaśītiprāṇikoṭīnayutaśatasahasrāṇi //
SDhPS, 7, 204.1 tena khalu punarbhikṣavaḥ samayena tān bālān dārakān rājakumārān pravrajitān śrāmaṇerān dṛṣṭvā yāvāṃstasya rājñaścakravartinaḥ parivāras tato 'rdhaḥ pravrajito 'bhūdaśītiprāṇikoṭīnayutaśatasahasrāṇi //
SDhPS, 7, 206.1 tena khalu punarbhikṣavaḥ samayena tasya bhagavato bhāṣitaṃ te ṣoḍaśa rājakumārāḥ śrāmaṇerā udgṛhītavanto dhāritavanta ārādhitavantaḥ paryāptavantaḥ //
SDhPS, 7, 227.1 ye te ṣoḍaśa rājakumārāḥ kumārabhūtā ye tasya bhagavataḥ śāsane śrāmaṇerā dharmabhāṇakā abhūvan sarve te 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ //
SDhPS, 11, 143.1 pūrvaṃ ca ahamanekān kalpānanekāni kalpaśatasahasrāṇi rājābhūvamanuttarāyāṃ samyaksaṃbodhau kṛtapraṇidhānaḥ //
SDhPS, 11, 166.1 tatkiṃ manyadhve bhikṣavo 'nyaḥ sa tena kālena tena samayena rājābhūt /
SDhPS, 11, 167.2 ahaṃ sa tena kālena tena samayena rājābhūvam //
SDhPS, 11, 193.1 atha khalu tasyāṃ velāyāṃ mañjuśrīḥ kumārabhūtaḥ sahasrapatre padme śakaṭacakrapramāṇamātre niṣaṇṇo 'nekabodhisattvaparivṛtaḥ puraskṛtaḥ samudramadhyāt sāgaranāgarājabhavanādabhyudgamya upari vaihāyasaṃ khagapathena gṛdhrakūṭe parvate bhagavato 'ntikamupasaṃkrāntaḥ //
SDhPS, 11, 214.3 asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī //
SDhPS, 11, 223.2 atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitā agrataḥ sthitā saṃdṛśyate sma //
SDhPS, 11, 228.1 atha khalu tasyāṃ velāyāmāyuṣmān śāriputrastāṃ sāgaranāgarājaduhitaram etadavocat /
SDhPS, 11, 234.1 atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitureko maṇirasti yaḥ kṛtsnāṃ mahāsāhasrāṃ lokadhātuṃ mūlyaṃ kṣamate //
SDhPS, 11, 235.1 sa ca maṇistayā sāgaranāgarājaduhitrā bhagavate dattaḥ //
SDhPS, 11, 237.1 atha sāgaranāgarājaduhitā prajñākūṭaṃ bodhisattvaṃ sthaviraṃ ca śāriputrametadavocat /
SDhPS, 11, 238.1 sāgaranāgarājaduhitā āha /
SDhPS, 11, 240.1 atha tasyāṃ velāyāṃ sāgaranāgarājaduhitā sarvalokapratyakṣaṃ sthavirasya ca śāriputrasya pratyakṣaṃ tat strīndriyamantarhitaṃ puruṣendriyaṃ ca prādurbhūtaṃ bodhisattvabhūtaṃ cātmānaṃ saṃdarśayati //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 99.1 anenāpi mañjuśrīścaturthena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ saṃprakāśayamāno 'vyābādho bhavati satkṛto gurukṛto mānitaḥ pūjito bhikṣubhikṣuṇyupāsakopāsikānāṃ rājñā rājaputrāṇāṃ rājāmātyānāṃ rājamahāmātrāṇāṃ naigamajānapadānāṃ brāhmaṇagṛhapatīnām //
SDhPS, 13, 99.1 anenāpi mañjuśrīścaturthena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ saṃprakāśayamāno 'vyābādho bhavati satkṛto gurukṛto mānitaḥ pūjito bhikṣubhikṣuṇyupāsakopāsikānāṃ rājñā rājaputrāṇāṃ rājāmātyānāṃ rājamahāmātrāṇāṃ naigamajānapadānāṃ brāhmaṇagṛhapatīnām //
SDhPS, 13, 99.1 anenāpi mañjuśrīścaturthena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ saṃprakāśayamāno 'vyābādho bhavati satkṛto gurukṛto mānitaḥ pūjito bhikṣubhikṣuṇyupāsakopāsikānāṃ rājñā rājaputrāṇāṃ rājāmātyānāṃ rājamahāmātrāṇāṃ naigamajānapadānāṃ brāhmaṇagṛhapatīnām //
SDhPS, 13, 99.1 anenāpi mañjuśrīścaturthena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ saṃprakāśayamāno 'vyābādho bhavati satkṛto gurukṛto mānitaḥ pūjito bhikṣubhikṣuṇyupāsakopāsikānāṃ rājñā rājaputrāṇāṃ rājāmātyānāṃ rājamahāmātrāṇāṃ naigamajānapadānāṃ brāhmaṇagṛhapatīnām //
SDhPS, 13, 107.1 tadyathāpi nāma mañjuśrī rājā bhavati balacakravartī balena taṃ svakaṃ rājyaṃ nirjināti //
SDhPS, 13, 109.1 atha tasya rājño balacakravartino vividhā yodhā bhavanti //
SDhPS, 13, 111.1 atha sa rājā tān yodhān yudhyamānān dṛṣṭvā teṣāṃ yodhānāṃ prīto bhavatyāttamanaskaḥ //
SDhPS, 13, 115.2 eka eva hi sa cūḍāmaṇī rājño mūrdhasthāyī //
SDhPS, 13, 116.1 yadā punar mañjuśrī rājā tamapi cūḍāmaṇiṃ dadāt tadā sa sarvo rājñaś caturaṅgabalakāya āścaryaprāpto bhavatyadbhutaprāptaḥ //
SDhPS, 13, 116.1 yadā punar mañjuśrī rājā tamapi cūḍāmaṇiṃ dadāt tadā sa sarvo rājñaś caturaṅgabalakāya āścaryaprāpto bhavatyadbhutaprāptaḥ //
SDhPS, 13, 117.1 evameva mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṃ kārayati //
SDhPS, 13, 120.1 atha khalu mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā teṣāmāryāṇāṃ yodhānāṃ yudhyatāṃ dṛṣṭvā vividhāni sūtraśatasahasrāṇi bhāṣate sma catasṛṇāṃ parṣadāṃ saṃharṣaṇārtham //
SDhPS, 13, 124.1 tatra mañjuśrīryathā sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāttaṃ sarvasvabhūtaṃ paścimaṃ cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtam //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 128.1 sarveṣāṃ dharmaparyāyāṇām ayaṃ dharmaparyāyaḥ sarvagambhīraḥ sarvalokavipratyanīko yo 'yaṃ mañjuśrīs tathāgatenādya tenaiva rājñā balacakravartinā ciraparirakṣitaścūḍāmaṇir avamucya yodhebhyo dattaḥ //
SDhPS, 18, 111.1 rājāno 'pi rājaputrā api rājāmātyā api rājamahāmātrā api darśanakāmā bhaviṣyanti //
SDhPS, 18, 111.1 rājāno 'pi rājaputrā api rājāmātyā api rājamahāmātrā api darśanakāmā bhaviṣyanti //
SDhPS, 18, 111.1 rājāno 'pi rājaputrā api rājāmātyā api rājamahāmātrā api darśanakāmā bhaviṣyanti //
SDhPS, 18, 111.1 rājāno 'pi rājaputrā api rājāmātyā api rājamahāmātrā api darśanakāmā bhaviṣyanti //
SDhPS, 18, 112.1 balacakravartino 'pi rājānaś cakravartino 'pi saptaratnasamanvāgatāḥ sakumārāḥ sāmātyāḥ sāntaḥpuraparivārā darśanakāmā bhaviṣyanti satkārārthinaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 5.2 purā pārīkṣito rājā yajñādīkṣāsu dīkṣitaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 17.2 vibhāṇḍakaśca rājendra muruścaiva mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 51.2 tatphalaṃ samavāpnoti rājannāstyatra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 57.2 narmadaikaiva rājendra paraṃ tiṣṭhet saridvarā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 21.1 athāhaṃ salile rājannādityasamarūpiṇam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 35.2 manunā saha rājendra potārūḍho hyahaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 49.2 na mṛtā tena rājendra narmadā khyātimāgatā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 6.2 dhyāyamānastato devaṃ rājendra vimale jale //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 44.1 rañjanād rañjanā proktā dhātvarthe rājasattama /
SkPur (Rkh), Revākhaṇḍa, 7, 24.2 sṛṣṭaṃ ca tatpurā rājanpaśyeyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 9, 13.1 bhaktyā paramayā rājaṃstatra śambhum anāmayam /
SkPur (Rkh), Revākhaṇḍa, 11, 45.2 nandigītāmimāṃ rājañchṛṇuṣvaikamanāḥ śubhām //
SkPur (Rkh), Revākhaṇḍa, 12, 1.2 etacchrutvā vaco rājansaṃhṛṣṭā ṛṣayo 'bhavan /
SkPur (Rkh), Revākhaṇḍa, 13, 9.1 athānyadivase rājanmatsyānāṃ rūpam uttamam /
SkPur (Rkh), Revākhaṇḍa, 13, 36.1 gateṣu teṣu rājendra ahamekaḥ sthitastadā /
SkPur (Rkh), Revākhaṇḍa, 15, 29.1 iti saṃhāramatulaṃ dṛṣṭavānrājasattama /
SkPur (Rkh), Revākhaṇḍa, 19, 56.1 kva sāṃprataṃ seti vicintya rājanvibhrāntacittastvabhavaṃ tadaiva /
SkPur (Rkh), Revākhaṇḍa, 20, 15.2 tatastajjñātukāmo 'haṃ prasthito rājasattama //
SkPur (Rkh), Revākhaṇḍa, 20, 35.1 bhaktyā paramayā rājansarvabhūtapatiḥ prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 9.1 tatra snātvā naro rājanniyamastho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 11.2 dṛśyādṛśyāśca rājendra sevante siddhikāṅkṣiṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 16.1 vistareṇa tu rājendra ardhayojanamāyatā /
SkPur (Rkh), Revākhaṇḍa, 21, 30.1 prītāste 'pi bhavantyatra rudrā rājan na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 41.2 tataḥ svargātparibhraṣṭo rājā bhavati vīryavān //
SkPur (Rkh), Revākhaṇḍa, 21, 44.2 rājarājeśvaraḥ śrīmānsarvastrījanavallabhaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 44.2 rājarājeśvaraḥ śrīmānsarvastrījanavallabhaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 48.1 purāṇe śrūyate rājansarvaṃ koṭiguṇaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 23, 1.2 tatraiva saṅgame rājanbhaktyā paramayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 23, 11.1 evaṃ tu kapilā caiva viśalyā rājasattama /
SkPur (Rkh), Revākhaṇḍa, 23, 12.1 tatra snātvā naro rājansopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 68.1 bhobhoḥ kṣattarmahābuddhe rājakāryaviśārada /
SkPur (Rkh), Revākhaṇḍa, 26, 83.2 uvāca rājā hṛṣṭātmā śabdenāpūrayandiśaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 102.1 tithau yasyāmidaṃ deyaṃ tatte rājñi vadāmyaham /
SkPur (Rkh), Revākhaṇḍa, 26, 104.1 na rajo naiva santāpo jāyate rājavallabhe /
SkPur (Rkh), Revākhaṇḍa, 26, 114.1 tatte rājñi pravakṣyāmi śṛṇuṣvaikamanāḥ sati /
SkPur (Rkh), Revākhaṇḍa, 28, 109.1 dvitīyaṃ patitaṃ rājañchaile hyamarakaṇṭake /
SkPur (Rkh), Revākhaṇḍa, 28, 110.1 dagdhe tu tripure rājanpatite khaṇḍa uttame /
SkPur (Rkh), Revākhaṇḍa, 28, 113.2 asmānnityaṃ bhaved rājansarvapāpakṣayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 117.2 krīḍate kramaśo rājanbhuvanāni caturdaśa //
SkPur (Rkh), Revākhaṇḍa, 28, 124.2 daśāṃśena tu rājendra homaṃ tatraiva kārayet //
SkPur (Rkh), Revākhaṇḍa, 29, 7.2 so 'pi tīrthaprabhāvena rājanyakṣādhipo 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 29, 27.1 kāverīsaṅgame rājansnānadānārcanaṃ naraiḥ /
SkPur (Rkh), Revākhaṇḍa, 30, 7.2 sarvānkāmān avāpnoti rājannatraiva savarthā //
SkPur (Rkh), Revākhaṇḍa, 31, 1.2 tato gacchecca rājendra tīrthaṃ trailokyaviśrutam /
SkPur (Rkh), Revākhaṇḍa, 32, 24.2 rājā vā rājatulyo vā paścānmartyeṣu jāyate //
SkPur (Rkh), Revākhaṇḍa, 32, 24.2 rājā vā rājatulyo vā paścānmartyeṣu jāyate //
SkPur (Rkh), Revākhaṇḍa, 33, 1.2 tato gacchettu rājendra agnitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 33, 5.1 āsītkṛtayuge rājā nāmnā duryodhano mahān /
SkPur (Rkh), Revākhaṇḍa, 33, 10.2 prārthyamānāpi rājanvai nātmānaṃ dātumicchati //
SkPur (Rkh), Revākhaṇḍa, 33, 11.2 rājānaṃ prārthayāmāsa raho gatvā śanaiḥ śanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 16.2 na kiṃcid uktvā rājānaṃ tatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 33, 17.1 gate cādarśanaṃ vipre rājā mantripurohitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 19.1 viprā durmanaso bhūtvā gatā rājño hi mandiram /
SkPur (Rkh), Revākhaṇḍa, 33, 19.2 vahnināśaṃ vimanaso rājānam idam abruvan //
SkPur (Rkh), Revākhaṇḍa, 33, 22.1 tacchrutvā vipriyaṃ ghoraṃ rājā vipramukhāccyutam /
SkPur (Rkh), Revākhaṇḍa, 33, 28.2 na mantrahīnā hi vayaṃ na ca rājanvrataistathā /
SkPur (Rkh), Revākhaṇḍa, 33, 32.1 prārthito 'yaṃ mayā rājā sutāṃ dātuṃ na cecchati /
SkPur (Rkh), Revākhaṇḍa, 33, 33.1 yadi me svasutāṃ rājā dadāti paramārcitām /
SkPur (Rkh), Revākhaṇḍa, 33, 34.2 vismayotphullanayanā rājānam idam abruvan //
SkPur (Rkh), Revākhaṇḍa, 33, 36.1 tenoktāḥ svasutāṃ cet tu rājā me dātum icchati /
SkPur (Rkh), Revākhaṇḍa, 34, 17.2 śatabhāgena rājendra sthitvā cādarśanaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 26.2 tasmiṃstīrthe tu rājendra yastu snānaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 36, 1.2 tato gacchecca rājendra dārutīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 36, 12.1 bhaktyā tu parayā rājanyāvadābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 36, 17.2 so 'śvamedhaphalaṃ rājaṃllabhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 1.2 tato gaccheta rājendra devatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 38, 1.2 tato gaccheta rājendra guhāvāsīti cottamam /
SkPur (Rkh), Revākhaṇḍa, 38, 6.1 purā kṛtayuge rājannāsīd dāruvanaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 39, 1.2 tato gacchecca rājendra kapilātīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 39, 4.2 śṛṇu vakṣye'dya te rājankapilātīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 39, 24.1 tadāprabhṛti rājendra kapilātīrtham uttamam /
SkPur (Rkh), Revākhaṇḍa, 40, 1.2 tato gacchettu rājendra karañjeśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 40, 3.2 purā kṛtayuge rājanmānaso brahmaṇaḥ sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 23.1 rājā vā rājatulyo vā jīvecca śaradaḥ śatam /
SkPur (Rkh), Revākhaṇḍa, 40, 23.1 rājā vā rājatulyo vā jīvecca śaradaḥ śatam /
SkPur (Rkh), Revākhaṇḍa, 41, 1.2 tato gacchecca rājendra kuṇḍaleśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 42, 1.2 tato gacchettu rājendra pippaleśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 42, 48.2 na ca śaknomyahaṃ trātuṃ rājā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 43, 1.2 tato gacchettu rājendra vimaleśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 44, 14.1 sā tatra patitā rājan prācīnāghavimocinī /
SkPur (Rkh), Revākhaṇḍa, 45, 1.3 rājñā cottānapādena ṛṣidevasamāgame //
SkPur (Rkh), Revākhaṇḍa, 45, 13.1 tasya mūrdhni tato rājan dhūmavārttir viniḥsṛtā /
SkPur (Rkh), Revākhaṇḍa, 46, 1.3 dadarśa svapuraṃ rājañchobhitaṃ citracatvaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 9.2 cintayāmāsa rājendra vadhārthaṃ dānavasya ha //
SkPur (Rkh), Revākhaṇḍa, 51, 7.2 ayane cottare rājandakṣiṇe śrāddhamācaret //
SkPur (Rkh), Revākhaṇḍa, 51, 55.2 athānyacchṛṇu rājendra godānasya tu yatphalam //
SkPur (Rkh), Revākhaṇḍa, 51, 61.1 yatra gaur dṛśyate rājan sarvatīrthāni tatra hi /
SkPur (Rkh), Revākhaṇḍa, 53, 7.1 kathayanrājate rājā kailāsa iva śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 7.2 evaṃ sa pālayanrājyaṃ rājā mantriṇam abravīt //
SkPur (Rkh), Revākhaṇḍa, 53, 9.1 aśvārūḍhāśca dhāvanto rājāno maṇḍalādhipāḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 13.1 adhāvatsahitaḥ sarvaiḥ sa rājā rājaputrakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 13.1 adhāvatsahitaḥ sarvaiḥ sa rājā rājaputrakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 14.1 ekamārgagato rājā citraseno mahīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 16.1 adṛśyāṃstu mṛgānmatvā diśo rājā vyalokayat /
SkPur (Rkh), Revākhaṇḍa, 53, 17.1 evaṃ kaṣṭaṃ gato rājā citraseno narādhipaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 19.2 tato dṛṣṭvā sa rājendraḥ samprahṛṣṭatanūruhaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 26.1 mṛgāndṛṣṭvā tato rājā āhārārtham acintayat /
SkPur (Rkh), Revākhaṇḍa, 53, 28.1 vicintyaivaṃ tato rājā vṛkṣamūlamupāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 32.2 tāṃ vācaṃ mānuṣīṃ śrutvā sa rājā vismayānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 48.1 paśyatas tasya rājendra ṛkṣaśṛṅgo mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 1.2 tataścānantaraṃ rājā jagāmodvegam uttamam /
SkPur (Rkh), Revākhaṇḍa, 54, 3.2 evaṃ saṃcintya rājāsau jagāmāśramasannidhau //
SkPur (Rkh), Revākhaṇḍa, 54, 30.1 catvāro me sutā rājan sabhāryā mātṛpūrvakāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 36.2 parasparaṃ vivadatorvipra rājñostadā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 54, 42.1 yāmyāśāṃ prasthito rājā pādacārī mahīpate /
SkPur (Rkh), Revākhaṇḍa, 54, 48.1 ṛṣivākyena rājāsau śīghraṃ gatvā nareśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 55.2 praṇamya śirasā rājanrājā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 54, 55.2 praṇamya śirasā rājanrājā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 54, 66.2 gṛhyāsthīni tato rājā cikṣepāntarjale tadā //
SkPur (Rkh), Revākhaṇḍa, 54, 67.1 kṣaṇamekaṃ tato vīkṣya rājorddhvavadanaḥ sthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 69.2 utpattivatsamālokya rājā saṃharṣī so 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 54, 73.1 phalaṃ prāpsyasi rājendra kāmikaṃ manasepsitam /
SkPur (Rkh), Revākhaṇḍa, 55, 3.3 kare gṛhītvā rājānaṃ rudro vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 55, 25.2 śūlabhedavane rājañchākamūlaphalairapi //
SkPur (Rkh), Revākhaṇḍa, 55, 35.2 rājā vā rājaputro vācārasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 35.2 rājā vā rājaputro vācārasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 36.1 etatte kathitaṃ rājaṃstīrthasya phalamuttamam /
SkPur (Rkh), Revākhaṇḍa, 56, 17.1 sadā mudānvito rājā sabhāryo bahuputrakaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 20.1 vidhavāṃ tāṃ sutāṃ dṛṣṭvā rājā śokasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 26.2 bhānumatyā vacaḥ śrutvā rājā saṃharṣito 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 56, 76.1 niyatā śrūyate tatra rājaputrī suśobhanā /
SkPur (Rkh), Revākhaṇḍa, 56, 105.2 gṛhāṇa rājñi puṣpāṇi kuru pūjāṃ gadābhṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 44.1 iti te brāhmaṇā rājaṃllabdhā varamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 62, 1.2 tato gacchettu rājendra karoḍīśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 62, 16.2 koṭidhanapatiḥ śrīmāñjāyate rājapūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 63, 1.2 tato gacchet tu rājendra kumāreśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 64, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 64, 2.1 tatra snātvā naro rājan mucyate brahmahatyayā /
SkPur (Rkh), Revākhaṇḍa, 65, 1.2 tato gacchettu rājendra ānandeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 66, 1.2 tato gacchettu rājendra mātṛtīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 66, 2.1 mātarastatra rājendra saṃjātā narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 67, 43.1 mātrā svasrā duhitrā vā rājānaṃ ca tathā prabhum /
SkPur (Rkh), Revākhaṇḍa, 67, 96.1 kāmāndhenaiva rājendra nikṣipto mastake karaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 99.2 etasmāt kāraṇād rājaṃl liṅgeśvaramiti śrutam //
SkPur (Rkh), Revākhaṇḍa, 67, 105.1 prāptaṃ tu nānyathā rājañchaṅkaro vadate tvidam /
SkPur (Rkh), Revākhaṇḍa, 67, 105.2 sparśaliṅgamidaṃ rājañchaṅkareṇa tu nirmitam //
SkPur (Rkh), Revākhaṇḍa, 67, 107.1 etasmāt kāraṇād rājaṃl lokapālāśca rakṣakāḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 109.2 laṅkeśvaraṃ ca rājendra devairnādyāpi mucyate //
SkPur (Rkh), Revākhaṇḍa, 68, 3.2 pañcāmṛtena rājendra snāpayed dhanadaṃ budhaḥ //
SkPur (Rkh), Revākhaṇḍa, 69, 1.2 tato gacchettu rājendra maṅgaleśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 69, 8.2 tatra tīrthe tu vai rājanbrāhmaṇānprīṇayetsudhīḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 1.2 tato gacchettu rājendra maṇināgeśvaraṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 72, 54.2 pātre deyaṃ yato rājan yadīcchecchreya ātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 8.3 snānenaikena rājendra pāpasaṅghaṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 73, 13.2 piṇḍenaikena rājendra pretā yānti parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 73, 15.1 tatra tīrthe tu yo rājanvṛṣabhaṃ ca samutsṛjet /
SkPur (Rkh), Revākhaṇḍa, 76, 1.2 tato gacchettu rājendra pāreśvaram anuttamam /
SkPur (Rkh), Revākhaṇḍa, 78, 1.2 tato gacchettu rājendra naradeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 78, 15.2 sthāpayāmāsa rājendra sarvasattvopakārakam //
SkPur (Rkh), Revākhaṇḍa, 78, 29.1 plavo nadīnāṃ patiraṅganānāṃ rājā ca sadvṛttarataḥ prajānām /
SkPur (Rkh), Revākhaṇḍa, 79, 1.2 tato gacchettu rājendra tīrthadvayamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 80, 1.2 tato gacchettu rājendra nandikeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 82, 5.1 tasyaivānantaraṃ rājankauberaṃ tīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 82, 11.2 tataḥ svargāccyuto martyo rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 35.2 tasya rājñaḥ sadā saukhyaṃ narā dīrghāyuṣaḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 83, 39.2 krīḍitvā sa vane rājā narmadāmānataḥ kvacit //
SkPur (Rkh), Revākhaṇḍa, 83, 43.1 śaratkāle 'ramad rājā bahule cāśvinasya saḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 46.2 kānyakubjātsamāyātaḥ preṣito rājakanyayā /
SkPur (Rkh), Revākhaṇḍa, 83, 46.3 asthikṣepāya vai rājanhanūmanteśvare jale //
SkPur (Rkh), Revākhaṇḍa, 83, 49.2 śikhaṇḍī nāma rājāsti kanyakubje pratāpavān /
SkPur (Rkh), Revākhaṇḍa, 83, 66.2 tasyāsthiśeṣaṃ rājendra tasmiṃstīrthe bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 83, 76.2 evaṃ kṛte tu rājendra gatistasya bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 83, 81.2 māsārdhena mṛto rājā śatabāhur mahāmanāḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 87.2 ityuktvā svaryayau rājā svargakanyāsamāvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 116.1 asau loke cyuto rājanbhūtale dvijamandire /
SkPur (Rkh), Revākhaṇḍa, 85, 1.2 tato gacchettu rājendra narmadāyāḥ purātanam /
SkPur (Rkh), Revākhaṇḍa, 85, 28.1 śambaro nāma rājābhūttasya putrastrilocanaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 50.2 gururātmavatāṃ śāstā rājā śāstā durātmanām /
SkPur (Rkh), Revākhaṇḍa, 85, 51.2 mayā yukto 'pi te rājā muktastīrthaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 53.1 gaccha tvaṃ preṣyatāṃ rājā śīghram atra na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 54.2 tasya vākyādasau rājā patito dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 85, 55.3 ityākarṇya vacastasya rājā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 85, 59.1 praviṣṭaḥ kaṇvarājāsau hṛdi dhyātvā janārdanam /
SkPur (Rkh), Revākhaṇḍa, 85, 79.2 satyalokāc cyutaścāpi rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 80.1 tasya vāsaḥ sadā rājanna naśyati kadācana /
SkPur (Rkh), Revākhaṇḍa, 86, 1.4 havyavāhena rājendra sthāpitaḥ piṅgaleśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 86, 3.2 śambhunā retasā rājaṃstarpito havyavāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 86, 15.2 yaḥ prayacchati rājendra sa gacchetparamāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 87, 4.2 tatra tīrthe tu yo rājannekacitto jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 88, 6.2 chatraśayyāpradānena rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 89, 1.2 tato gacchettu rājendra pūtikeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 89, 2.2 rājā prasenajinnāma tasyāṃ vakṣasthalān maṇau //
SkPur (Rkh), Revākhaṇḍa, 92, 1.2 tato gacchettu rājendra yamahāsyamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 92, 8.2 etasmāt kāraṇād rājanhasito lokaśāsanaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 9.2 yamahāseśvare rājañjitakrodho jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 11.2 ghṛtena caiva rājendra śṛṇu tatrāsti yatphalam //
SkPur (Rkh), Revākhaṇḍa, 92, 29.1 dānasyāsya prabhāveṇa yamarājaprasādataḥ /
SkPur (Rkh), Revākhaṇḍa, 93, 1.2 tato gacchettu rājendra kalhoḍītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 93, 10.2 sattvayukto dadad rājañchāmbhavaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 94, 1.2 tasyaivānantaraṃ rājannanditīrthaṃ vrajecchubham /
SkPur (Rkh), Revākhaṇḍa, 95, 1.2 tato gacchettu rājendra badaryāśramamuttamam /
SkPur (Rkh), Revākhaṇḍa, 95, 3.2 jñānaṃ tasyaiva yo rājanbhaktimānvai janārdane //
SkPur (Rkh), Revākhaṇḍa, 95, 18.1 yogyaiśca brāhmaṇair rājankulīnairvedapāragaiḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 26.2 punaḥ svargāccyutaḥ so 'pi rājā bhavati vīryavān //
SkPur (Rkh), Revākhaṇḍa, 96, 1.2 tato gacchettu rājendra tīrthaṃ koṭīśvaraṃ param /
SkPur (Rkh), Revākhaṇḍa, 97, 6.1 kalistatraiva rājendra na viśedvyāsasaṃśrayāt /
SkPur (Rkh), Revākhaṇḍa, 97, 18.3 kaivartaputrikā na tvaṃ rājakanyāsi sundari //
SkPur (Rkh), Revākhaṇḍa, 97, 28.1 dūtaṃ vai preṣayāmyadya vasurājñaḥ samīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 29.2 paratīraṃ gato devi vasurājāriśāsanaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 33.2 tvaddhīnā satyabhāmādya vaso rājanna jīvati //
SkPur (Rkh), Revākhaṇḍa, 97, 36.2 nītvā lekhaṃ gaccha śīghraṃ vasurājñaḥ samīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 37.1 utpatya sahasā rājañjagāmākāśamaṇḍalam /
SkPur (Rkh), Revākhaṇḍa, 97, 37.2 tataḥ pakṣī gataḥ śīghraṃ vasurājasamīpataḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 38.2 vasurājñā tato lekho gṛhya haste 'vadhāritaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 40.2 praṇamya vasurājānaṃ bījaṃ gṛhyotpapāta ha //
SkPur (Rkh), Revākhaṇḍa, 97, 60.1 śaṃtanur nāma rājā yaḥ sa te bhartā bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 97, 172.2 bhunakti svecchayā rājanvyāsatīrthaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 179.1 tatra tīrthe tu yo rājanprāṇatyāgaṃ karoti ca /
SkPur (Rkh), Revākhaṇḍa, 98, 1.2 tato gacchettu rājendra prabhāseśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 98, 17.2 prabhāseśastu rājendra sadyaḥ kāmaphalapradaḥ //
SkPur (Rkh), Revākhaṇḍa, 101, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 101, 2.2 tapaścīrṇaṃ purā rājanbalabhadreṇa tatra vai //
SkPur (Rkh), Revākhaṇḍa, 101, 4.1 balabhadreṇa rājendra prāṇinām upakārataḥ /
SkPur (Rkh), Revākhaṇḍa, 102, 1.3 snānamātrānnaro rājanyamalokaṃ na paśyati //
SkPur (Rkh), Revākhaṇḍa, 102, 3.1 tatra snātvā naro rājañchuciḥ prayatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 102, 4.2 trirātraṃ kurute rājansa golakṣaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 102, 8.2 annadānena rājendra kīrtitaṃ phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 103, 1.3 yacchrutaṃ vai mayā rājañchivasya vadataḥ purā //
SkPur (Rkh), Revākhaṇḍa, 103, 122.2 vilepāte ca rājendra niḥśvāsocchvāsitena ca //
SkPur (Rkh), Revākhaṇḍa, 105, 1.3 tatra snātvā tu rājendra sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 106, 19.2 rājendra kāmadaṃ tīrthaṃ narmadāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 107, 1.2 tato gaccheta rājendra bhaṇḍārītīrtham uttamam /
SkPur (Rkh), Revākhaṇḍa, 111, 37.1 tatra tīrthe tu yo rājanbhaktyā snātvārcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 111, 40.1 tatra tīrthe tu rājendra śubhaṃ vā yādi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 111, 44.1 idaṃ te kathitaṃ rājanskandatīrthasya sambhavam /
SkPur (Rkh), Revākhaṇḍa, 112, 1.2 tato gacchettu rājendra tīrthamāṅgirasasya tu /
SkPur (Rkh), Revākhaṇḍa, 112, 6.1 devānāṃ mantriṇaṃ rājan sarvalokeṣu pūjitam /
SkPur (Rkh), Revākhaṇḍa, 113, 1.2 tato gacchettu rājendra koṭitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 114, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 115, 2.1 aṅgārakeṇa rājendra purā taptaṃ tapaḥ kila /
SkPur (Rkh), Revākhaṇḍa, 116, 1.3 tatra snātvā naro rājan mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 117, 1.2 tato gacchettu rājendra puṇyaṃ tīrthaṃ trilocanam /
SkPur (Rkh), Revākhaṇḍa, 118, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 119, 1.2 tato gacchettu rājendra kahloḍītīrtham uttamam /
SkPur (Rkh), Revākhaṇḍa, 121, 21.2 snānamātreṇa rājendra tatra tīrthe praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 122, 36.1 tatra tīrthe tu rājendra prāṇatyāgaṃ karoti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 123, 1.2 tato gacchettu rājendra karmadītīrtham uttamam /
SkPur (Rkh), Revākhaṇḍa, 125, 22.1 tathā devasya rājendra ye kurvanti pradakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 126, 1.2 tato gacchettu rājendra paraṃ tīrthamayonijam /
SkPur (Rkh), Revākhaṇḍa, 127, 1.2 tato gacchet tu rājendra agnitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 128, 1.2 tato gacchettu rājendra bhṛkuṭeśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 128, 8.2 martye bhavati rājendro brāhmaṇo vā supūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 13.2 jāyate pūjito loke rājabhiḥ sa na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 11.2 prabhātakāle rājendra bhāskarākāravarcasam //
SkPur (Rkh), Revākhaṇḍa, 132, 1.2 tato gacchettu rājendra uttare narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 133, 8.2 anurūpeṇa rājendra yugasya parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 23.2 rājā vā rājatulyo vā lokapālair anuttamam //
SkPur (Rkh), Revākhaṇḍa, 133, 23.2 rājā vā rājatulyo vā lokapālair anuttamam //
SkPur (Rkh), Revākhaṇḍa, 133, 27.1 rājā vṛkṣo brāhmaṇāstasya mūlaṃ bhṛtyāḥ parṇā mantriṇastasya śākhāḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 30.1 devatājñāmanusmṛtya rājāno ye 'pi tāṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 142, 9.2 tadāśarīriṇī vācā rājānaṃ tamuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 142, 16.1 praviṣṭo rājasadanaṃ yatra rājā sa bhīṣmakaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 16.1 praviṣṭo rājasadanaṃ yatra rājā sa bhīṣmakaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 17.2 kuśalaṃ tava rājendra damaghoṣa śriyāyuta //
SkPur (Rkh), Revākhaṇḍa, 142, 18.2 kanyā madīyā rājendra hyaṣṭavarṣā vyajāyata //
SkPur (Rkh), Revākhaṇḍa, 142, 31.1 nirgataḥ sahasā rājanvegenaivānilo yathā /
SkPur (Rkh), Revākhaṇḍa, 142, 57.1 nimantritāstu rājendra keśavena mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 142, 94.2 tatra tīrthe tu rājendra gāyatryā tatphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 142, 95.2 kurukṣetre tu rājendra rāhugraste divākare //
SkPur (Rkh), Revākhaṇḍa, 144, 2.1 na kṣīyate tu rājendra cakratīrthe tu yatkṛtam /
SkPur (Rkh), Revākhaṇḍa, 146, 8.2 dvādaśābdāni rājendra yogaṃ bhuktvā suśobhanam //
SkPur (Rkh), Revākhaṇḍa, 146, 12.2 snānamātreṇa rājendra brahmahatyāṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 146, 106.1 tatra tīrthe tu yo rājan sūryagrahaṇam ācaret /
SkPur (Rkh), Revākhaṇḍa, 146, 117.1 etatte kathitaṃ rājanmahāpātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 148, 23.1 sapta janmāni rājendra surūpaḥ subhago bhavet /
SkPur (Rkh), Revākhaṇḍa, 148, 25.2 iha mānuṣyaloke vai rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 17.2 sāttvikīṃ rājasīṃ rājaṃstāmasīṃ tāṃ śṛṇuṣva me //
SkPur (Rkh), Revākhaṇḍa, 150, 40.2 sthāpayāmāsa rājendra kusumeśvarasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 150, 49.2 jāyate rājarājendraiḥ pūjyamāno nṛpo mahān //
SkPur (Rkh), Revākhaṇḍa, 150, 49.2 jāyate rājarājendraiḥ pūjyamāno nṛpo mahān //
SkPur (Rkh), Revākhaṇḍa, 151, 9.1 amṛtotpādane rājankūrmo bhūtvā jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 24.2 jitāścauraiśca rājānaḥ strībhiśca puruṣā jitāḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 28.1 etat te kathitaṃ rājandevasya parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 41.1 naśyanti satvaraṃ rājaṃstūlarāśirivānale /
SkPur (Rkh), Revākhaṇḍa, 155, 22.2 cāṇakyo nāma rājābhūcchuklatīrthaṃ ca veda saḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 25.2 ikṣvākuprabhavo rājā naptā śuddhodanasya ca /
SkPur (Rkh), Revākhaṇḍa, 155, 27.2 kathaṃ sa vañcito rājā vāyasābhyāṃ kuto 'thavā /
SkPur (Rkh), Revākhaṇḍa, 155, 32.1 tadādeśaya rājendra kṛtvā tava mahatpriyam /
SkPur (Rkh), Revākhaṇḍa, 155, 38.1 ikṣvākusaṃbhavo rājā cāṇakyo nāma dhārmikaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 39.1 tacchrutvā vacanaṃ rājño gatau tau yamasādanam /
SkPur (Rkh), Revākhaṇḍa, 155, 41.2 ikṣvākusambhavo rājā cāṇakyo nāma dhārmikaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 51.1 pṛṣṭau tau praṇatau rājñā yathāvṛttaṃ yathāśrutam /
SkPur (Rkh), Revākhaṇḍa, 155, 118.2 prāptaḥ sa taṃ rājasuto mahātmā nikṣipya dehaṃ śubhaśuklatīrthe //
SkPur (Rkh), Revākhaṇḍa, 155, 119.1 eṣā te kathitā rājansiddhiścāṇakyabhūbhṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 41.2 etatte kathitaṃ rājan saṃkṣepeṇa phalaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 157, 1.2 tasyaivānantaraṃ rājañchuklatīrthasamīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 157, 3.1 yadā prabhṛti rājendra huṅkāreṇa gatā sarit /
SkPur (Rkh), Revākhaṇḍa, 157, 15.1 huṅkāratīrthe rājendra śubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 159, 8.1 gururātmavatāṃ śāstā rājā śāstā durātmanām /
SkPur (Rkh), Revākhaṇḍa, 159, 19.2 pravrājī gamanād rājan bhaven marupiśācakaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 25.1 vrajeddevalako rājanyoniṃ cāṇḍālasaṃjñitām /
SkPur (Rkh), Revākhaṇḍa, 159, 28.1 sa eva dṛśyate rājanprakāśāt paramarmaṇām /
SkPur (Rkh), Revākhaṇḍa, 159, 69.1 agnido garadaścaiva rājagāmī ca paiśunī /
SkPur (Rkh), Revākhaṇḍa, 161, 10.2 tāvat svargapure rājanmodate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 162, 4.2 iha mānuṣyatāṃ prāpya rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 163, 3.2 tatra tīrthe tu yo rājanprāṇatyāgaṃ kariṣyati //
SkPur (Rkh), Revākhaṇḍa, 164, 8.2 saptajanmāni rājendra sāṃvauraparisevanāt //
SkPur (Rkh), Revākhaṇḍa, 167, 9.2 pratyakṣau bhāskarau rājannumāśrībhyāṃ vibhūṣitau //
SkPur (Rkh), Revākhaṇḍa, 167, 18.2 snānādīni tathā rājanprayataḥ śucimānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 21.1 māheśvare ca rājendra gaṇavanmodate pure /
SkPur (Rkh), Revākhaṇḍa, 167, 28.2 putramāpnoti rājendra dīrghāyuṣamakalmaṣam //
SkPur (Rkh), Revākhaṇḍa, 168, 9.2 svasutāṃ pradadau rājanmudā viśravase nṛpa //
SkPur (Rkh), Revākhaṇḍa, 168, 10.2 mudā paramayā rājanbrāhmaṇo vedavittamaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 11.2 jajñe viśravaso rājannāmnā vaiśravaṇaḥ śrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 28.2 sthāpayāmāsa rājendra hyaṅkūreśvaramuttamam //
SkPur (Rkh), Revākhaṇḍa, 168, 30.2 jagāma bhavanaṃ rakṣo yatra rājā vibhīṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 37.1 pūjāṃ yaḥ kurute rājaṃstasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 168, 42.1 etatte kathitaṃ rājannaṅkūreśvarasambhavam /
SkPur (Rkh), Revākhaṇḍa, 169, 5.2 śṛṇu rājanyathāvṛttapurā tretāyuge kṣitau /
SkPur (Rkh), Revākhaṇḍa, 169, 5.3 lokapālopamo rājā devapanno mahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 7.1 dātyāyanī priyā bhāryā tasya rājño vaśānugā /
SkPur (Rkh), Revākhaṇḍa, 169, 8.2 vaṃśastambe sthito rājā saṃśāsti pṛthivīmimām //
SkPur (Rkh), Revākhaṇḍa, 169, 14.2 rājñā stutā ca saṃtuṣṭā devī vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 169, 19.2 iti rājño vacaḥ śrutvā devī dhyānamupāgatā //
SkPur (Rkh), Revākhaṇḍa, 169, 20.2 prasannavadanā devī rājānamidamabravīt //
SkPur (Rkh), Revākhaṇḍa, 169, 21.1 santānaṃ nāsti te rājaṃstrailokye sacarācare /
SkPur (Rkh), Revākhaṇḍa, 169, 22.2 evamuktvā gatā devī rājā svagṛhamāgamat //
SkPur (Rkh), Revākhaṇḍa, 170, 2.1 gatā rājagṛhe sarvāḥ kathayanti suduḥkhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 2.2 kāmapramodinī rājanhṛtā śyenena pakṣiṇā //
SkPur (Rkh), Revākhaṇḍa, 170, 3.2 anveṣyā ca tvayā rājaṃstasya mārgaṃ vijānatā //
SkPur (Rkh), Revākhaṇḍa, 170, 6.1 tasya rājñastu duḥkhena duḥkhito nāgaro janaḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 6.2 kṣaṇenāśvāsito rājā mantribhiḥ sapurohitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 9.2 rājā saṃnāhabaddho 'bhūdganaṃ grasate kila //
SkPur (Rkh), Revākhaṇḍa, 170, 10.2 kiṃ kariṣyati rājādya na jāne roṣaniṣkṛtim //
SkPur (Rkh), Revākhaṇḍa, 170, 15.1 nivedyākathayadrājñe mayā dṛṣṭaṃ tvavekṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 170, 24.1 kutsitaṃ ca kṛtaṃ karma rājñā caṇḍālacāriṇā /
SkPur (Rkh), Revākhaṇḍa, 170, 26.2 nāśnāti ca gṛhe rājannāgnirnagaravāsinām /
SkPur (Rkh), Revākhaṇḍa, 171, 7.1 pṛcchayatāṃ yadi manyeta rājānaṃ bhasmasātkuru /
SkPur (Rkh), Revākhaṇḍa, 171, 33.2 kṣantavyamasya rājño 'tha kopaścaiva visarjyatām //
SkPur (Rkh), Revākhaṇḍa, 171, 35.3 yena rājā bhavedbhasma sarāṣṭraḥ sapurohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 6.2 tatra rājā samāyātaḥ paurajānapadaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 172, 11.1 eṣa te kaṣṭado rājā samāyātastavāgrataḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 19.2 atha rājā samīpastho ratnaiśca vividhairapi //
SkPur (Rkh), Revākhaṇḍa, 172, 20.2 rājñā ca brāhmaṇāḥ sarve bhūṣaṇācchādanāśanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 57.1 devālaye tu rājendra yaśca kuryāt pradakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 172, 58.2 tasya tīrthapramāṇaṃ tu vistaraṃ rājasattama //
SkPur (Rkh), Revākhaṇḍa, 172, 61.1 bhūṣitā tena rājendra saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 172, 81.2 rājā bhavati medhāvī sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 173, 15.1 etatte kathitaṃ rājañchuddharudram anuttamam /
SkPur (Rkh), Revākhaṇḍa, 174, 3.2 iha mānuṣyatāṃ prāpya rājā bhavati vīryavān //
SkPur (Rkh), Revākhaṇḍa, 174, 8.1 tasmiṃstīrthe tu rājendra liṅgapūraṇakaṃ vidhim /
SkPur (Rkh), Revākhaṇḍa, 174, 10.2 tasmiṃstīrthe tu rājendra yatkiṃcid dīyate nṛpa //
SkPur (Rkh), Revākhaṇḍa, 175, 6.1 vasatas tasya rājendra kapilasya jagadguroḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 18.2 jāyate tasya rājendra mahādīptiḥ śārīrajā //
SkPur (Rkh), Revākhaṇḍa, 176, 10.1 havirbhāgaistu viprāṇāṃ rājñāṃ caivāmayāvinām /
SkPur (Rkh), Revākhaṇḍa, 177, 1.3 darśanād eva rājendra yasya pāpaṃ praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 178, 1.2 tato gacchettu rājendra gaṅgāvāhakamuttamam /
SkPur (Rkh), Revākhaṇḍa, 179, 1.2 tato gacchettu rājendra gautameśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 179, 10.1 māse cāśvayuje rājan kṛṣṇapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 180, 50.2 daśāśvamedhaṃ rājendra sarvatīrthottamottamam /
SkPur (Rkh), Revākhaṇḍa, 180, 53.1 daśāśvamedhe sā rājanniyatā brahmacāriṇī /
SkPur (Rkh), Revākhaṇḍa, 180, 55.2 rājanniṣkalmaṣā yānti śvobhūte śāśvataṃ padam //
SkPur (Rkh), Revākhaṇḍa, 180, 56.4 rājannāśvayuje māsi daśamyāṃ tadviśiṣyate /
SkPur (Rkh), Revākhaṇḍa, 180, 57.1 daśāśvamedhike rājannityaṃ hi daśamī śubhā /
SkPur (Rkh), Revākhaṇḍa, 180, 65.2 evaṃ kṛte tato rājan samyak tīrthaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 180, 69.1 tato 'vatīrṇaḥ kālena iha rājā bhaved dhruvam /
SkPur (Rkh), Revākhaṇḍa, 180, 72.1 tatra tīrthe tu rājendra durlabho 'pi surāsuraiḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 2.2 bhṛguṇā tatra rājendra tapastaptaṃ purā kila //
SkPur (Rkh), Revākhaṇḍa, 182, 52.1 prāpnoti nārī rājendra bhṛgutīrthāplavena ca /
SkPur (Rkh), Revākhaṇḍa, 184, 10.2 dhunitaṃ tu yato rājanvṛṣeṇa dharmamūrtinā //
SkPur (Rkh), Revākhaṇḍa, 184, 17.1 tadāprabhṛti rājendra brahmahatyāvināśanam /
SkPur (Rkh), Revākhaṇḍa, 184, 18.2 dinatrayaṃ tu rājendra saptamyādiviśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 189, 4.2 ādikalpe purā rājankṣīrode bhagavān hariḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 41.1 ekaikaśo brahmahatyādikāni śaktāni hantuṃ pāpasaṅghāni rājan /
SkPur (Rkh), Revākhaṇḍa, 189, 41.2 naite sarve yugapadvai sametā hantuṃ śaktāḥ kiṃ na tadbrūhi rājan //
SkPur (Rkh), Revākhaṇḍa, 190, 2.1 yatra siddhiṃ parāṃ prāptaḥ somo rājā surottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 3.2 kathaṃ siddhimanuprāptaḥ somo rājā jagatpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 23.1 anena vidhinā rājaṃstuṣṭo devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 25.1 akṣirogas tathā rājaṃścandrahāsye vinaśyati /
SkPur (Rkh), Revākhaṇḍa, 190, 28.2 snānamātrāt tu rājendra tatra tīrthe praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 191, 11.2 tadāprabhṛti tattīrthaṃ rājankhyātiṃ gataṃ bhuvi //
SkPur (Rkh), Revākhaṇḍa, 191, 12.2 dvādaśādityato rājan sambhavanti yugakṣaye //
SkPur (Rkh), Revākhaṇḍa, 192, 6.2 tasya dakṣo 'ṅgajo rājan dakṣiṇāṅguṣṭhasambhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 21.2 manuṣyarūpaṃ tava rājaveṣo mūḍheṣu sarveśvara pādapo 'si //
SkPur (Rkh), Revākhaṇḍa, 193, 64.2 tathā tvamapi rājendra sarvabhūteṣu keśavam /
SkPur (Rkh), Revākhaṇḍa, 193, 65.1 rājannevaṃ viśeṣeṇa bhūteṣu parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 194, 2.2 saṃtrasto vismitaścābhūdindro rājaśriyā vṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 46.2 agnīñjuhuvire rājanvedirdhātrī sasāgarā //
SkPur (Rkh), Revākhaṇḍa, 194, 50.2 ātreyānapi rājendra vṛṇudhvamabhivāñchitam //
SkPur (Rkh), Revākhaṇḍa, 194, 53.2 pṛṣṭaṃ yadrājaśārdūla ke makhe hotriṇo 'bhavan /
SkPur (Rkh), Revākhaṇḍa, 198, 13.2 na kiṃcid vacanaṃ rājannavadatsādhvasādhu vā //
SkPur (Rkh), Revākhaṇḍa, 198, 14.1 tataste rājapuruṣā vicinvantastamāśramam /
SkPur (Rkh), Revākhaṇḍa, 198, 14.2 saṃyamyainaṃ tato rājñe sarvān dasyūn nyavedayan //
SkPur (Rkh), Revākhaṇḍa, 198, 15.1 taṃ rājā sahitaiś corair anvaśād vadhyatām iti /
SkPur (Rkh), Revākhaṇḍa, 198, 15.2 sambadhya taṃ ca tair rājañchūle proto mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 23.2 munayaśca tato rājñe dvitīye 'hni nyavedayan //
SkPur (Rkh), Revākhaṇḍa, 198, 24.1 rājā tu tamṛṣiṃ śrutvā niṣkrāntaḥ saha bandhubhiḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 26.1 evamuktas tato rājñā prasādam akaron muniḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 26.2 kṛtaprasādaṃ rājā taṃ tataḥ samavatārayat //
SkPur (Rkh), Revākhaṇḍa, 198, 34.2 rājacaurāgnitaḥ keṣāṃ duḥkhaṃ syāddaivanirmitam //
SkPur (Rkh), Revākhaṇḍa, 198, 110.1 mattulyā sā bhavedrājñāṃ tejasā śrīrivāmalā /
SkPur (Rkh), Revākhaṇḍa, 199, 1.2 tasyaivānantaraṃ rājannāśvinaṃ tīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 200, 11.1 viśeṣeṇa tu rājendra sāvitrītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 200, 26.2 caturvedo dvijo rājañjāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 204, 16.2 anivartikā gatī rājanrudralokādasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 205, 4.1 vandanādapi rājendra daurbhāgyaṃ nāśamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 208, 7.2 satputrāste tu rājendra snātā ya ṛṇamocane //
SkPur (Rkh), Revākhaṇḍa, 209, 40.2 gurostu paśyato rājandhāvamānā diśo daśa //
SkPur (Rkh), Revākhaṇḍa, 209, 138.1 anena vidhinā rājā yāminīyāmapūjanam /
SkPur (Rkh), Revākhaṇḍa, 209, 142.1 nimiṣe nimiṣe rājannaśvamedhaphalaṃ dhruvam /
SkPur (Rkh), Revākhaṇḍa, 209, 149.2 saṃsnāpya taṃ tato rājā svayaṃ snātvā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 160.2 rājansamaṃ tato loke phalaṃ bhavati sāmpratam /
SkPur (Rkh), Revākhaṇḍa, 209, 166.2 svargaṃ prati vimānasthaḥ so'dya rājangamiṣyati //
SkPur (Rkh), Revākhaṇḍa, 209, 168.1 sa taṃ praṇamya rājendram uvāca prahasanniva //
SkPur (Rkh), Revākhaṇḍa, 209, 174.2 gate cādarśanaṃ tatra sa rājā vismayānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 182.2 anivartikā gatī rājañchivalokān nirantaram //
SkPur (Rkh), Revākhaṇḍa, 211, 9.1 bhuñjate 'sma dvijā rājanyāvat pātre pṛthakpṛthak /
SkPur (Rkh), Revākhaṇḍa, 212, 10.2 darśanāt sparśanād rājan sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 214, 5.1 tadāprabhṛti rājendra sa kantheśvara ucyate /
SkPur (Rkh), Revākhaṇḍa, 214, 14.1 tadā prabhṛti rājendra balākairiva bhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 215, 1.3 mṛtānāṃ tatra rājendra mokṣaprāptirna saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 216, 2.2 tatra snātvā naro rājan rudrasyānucaro bhavet //
SkPur (Rkh), Revākhaṇḍa, 218, 4.3 kārtavīrya iti khyāto rājā bāhusahasravān //
SkPur (Rkh), Revākhaṇḍa, 218, 6.1 māhiṣmatyāḥ patiḥ śrīmānrājā hyakṣauhiṇīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 12.2 vismayaṃ paramaṃ tatra dṛṣṭvā rājā jagāma ha //
SkPur (Rkh), Revākhaṇḍa, 218, 13.2 sabhṛtyabalavānrājā brāhmaṇena yadṛcchayā /
SkPur (Rkh), Revākhaṇḍa, 218, 17.1 evamuktaḥ sa rājendras tena vipreṇa bhārata /
SkPur (Rkh), Revākhaṇḍa, 218, 46.1 tatra tīrthe tu rājendra narmadodadhisaṅgame /
SkPur (Rkh), Revākhaṇḍa, 218, 50.2 mantreṇānena rājendra dadyādarghaṃ mahodadheḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 56.2 tatra snātvā naro rājaṃstarpayanpitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 1.2 tato gacchettu rājendra revāyā dakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 223, 4.2 dvādaśābdāni rājendra tatastuṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 224, 3.1 militāḥ koṭiśo rājanrevāsāgarasaṅgame /
SkPur (Rkh), Revākhaṇḍa, 225, 22.2 dattvā devāya rājendra śākraṃ lokamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 226, 8.2 rājasaṃsargadoṣādvai mālinyaṃ paramātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 18.1 tathā tvamapi rājendra tatra snātvā śivārcanāt /
SkPur (Rkh), Revākhaṇḍa, 227, 30.2 akrodhanaśca rājendra satyaśīlo dṛḍhavrataḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 1.2 evaṃ te kathitaṃ rājanpurāṇaṃ dharmasaṃhitam /
SkPur (Rkh), Revākhaṇḍa, 229, 26.2 paṭhatāṃ śṛṇvatāṃ rājan sarvakāmārthasiddhidam //
Sātvatatantra
SātT, 2, 22.1 turye 'ntare sarasi vāraṇarājarājaṃ grāheṇa tīvrabalinā parikarṣayantam /
SātT, 2, 37.1 gatvā vānararājavālinamahāmitreṇa setuṃ tato baddhvā vāridhim ātarat taratamaṃ sākaṃ plavaṃgair mudā /
SātT, 2, 41.2 dīneṣu daityalavaṇāntaka āryasevī svānyeṣu sāmyam atirājanatābhirāmaḥ //
SātT, 2, 55.2 gatvā surendratarurājavaraṃ priyāyāḥ prītau samuddharaṇato ditijān sa jetā //
SātT, 2, 68.2 bhūtvā viśūcisadane dvijarājaśambhoḥ sāhityakarmaparavān daśame 'ntare saḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 48.2 yogirājadvijasraṣṭā yogacaryāpradarśakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 92.1 kapirākṣasarājāṅgaprāptarājyanijāśrayaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 158.1 sutīkṣṇaśṛṅgavṛṣabhasaptajid rājayūthabhit /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 165.2 pauṇḍrakāriḥ kāśirājaśirohartā sadājitaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 54.2 śatrusainye prayoktavyaṃ rājñaś ca vijayārthinaḥ //
UḍḍT, 2, 65.1 ātmānaṃ dhūpayitvā tu yojayed rājasaṃsadi /
UḍḍT, 7, 4.2 ekapattrī tu svāṅgamalasaṃyuktā striyaṃ vaśam ānayati dvipattrī rājño rājapuruṣān /
UḍḍT, 7, 4.2 ekapattrī tu svāṅgamalasaṃyuktā striyaṃ vaśam ānayati dvipattrī rājño rājapuruṣān /
UḍḍT, 12, 45.5 kārtavīryārjuno nāma rājā bāhusahasrabhṛt /
UḍḍT, 13, 4.1 bhraṣṭarājyas tathā rājā rājyaṃ prāpnoti niścitam /
UḍḍT, 13, 11.4 imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā //
UḍḍT, 13, 14.2 anena mantreṇa śrīphalasaṃyuktaṃ ghṛtaṃ hunet śatahomena prajñā bhavati sahasreṇa golābho bhavati lakṣeṇa grāmasahasralābho bhavati sapādalakṣeṇa bhraṣṭarājyaṃ rājā prāpnoti //
UḍḍT, 15, 8.1 nimbatālake samatāmrabhājane yāmamātramarditena vidhir astu samabhāgatā yathā āmalakīharītakīvibhītakanimbakhādirāṇām nīrākhyārājakaravīrarasaiḥ samastarasakajjalamuktamardanaprakāreṇa yāmamātreṇa pratyekaṃ yena prakāreṇa masidravyaṃ jāyate /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 21, 1.0 ṣaḍ arghyā bhavanty ācārya ṛtvik śvaśuro rājā snātakaḥ priya iti //
ŚāṅkhŚS, 4, 21, 8.0 pratigṛhya savye pāṇau kṛtvāṅguṣṭhenopakaniṣṭhikayā ca pūrvārdhād upahatya pūrvārdhe kāṃsyasya nilimpati vasavas tvāgnirājāno bhakṣayantv iti //
ŚāṅkhŚS, 4, 21, 9.0 pitaras tvā yamarājāno bhakṣayantv iti dakṣiṇārdhāddakṣiṇārdhe //
ŚāṅkhŚS, 4, 21, 10.0 ādityās tvā varuṇarājāno bhakṣayantv iti paścārdhāt paścārdhe //
ŚāṅkhŚS, 4, 21, 11.0 rudrās tvendrarājāno bhakṣayantv ity uttarārdhād uttarārdhe //
ŚāṅkhŚS, 4, 21, 12.0 viśve tvā devāḥ prajāpatirājāno bhakṣayantv iti madhyād ūrdhvam //
ŚāṅkhŚS, 5, 6, 1.0 krītvā rājānam ādhāya śakaṭe somāya paryuhyamāṇāyety uktaḥ //
ŚāṅkhŚS, 5, 6, 4.0 śālām agreṇa śakaṭam avasthāpya prapādayanti rājānam //
ŚāṅkhŚS, 5, 8, 3.1 upaspṛśyāgreṇāhavanīyaṃ parītyāṃśūn upaspṛśanto rājānam āpyāyayante /
ŚāṅkhŚS, 5, 8, 4.2 tena no rājā varuṇo bṛhaspatir ā pyāyayantu bhuvanasya gopāḥ /
ŚāṅkhŚS, 5, 14, 17.0 tam asya rājeti prapādyamāne //
ŚāṅkhŚS, 5, 14, 19.0 dakṣiṇe havirdhāne rājani sanna uttarato dakṣiṇā tiṣṭhan śyeno na yoniṃ gaṇānāṃ tvā astabhnāddyām //
ŚāṅkhŚS, 15, 14, 4.9 somāya rājñe /
ŚāṅkhŚS, 15, 15, 13.2 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānam iha bhakṣayāmi /
ŚāṅkhŚS, 15, 17, 1.1 hariścandro ha vaidhasa aikṣvāko rājāputra āsa /
ŚāṅkhŚS, 16, 1, 16.0 śataṃ rājaputrāḥ kavacino rājanyā niṣaṅgiṇaḥ sūtagrāmaṇīnāṃ putrā upavītinaḥ kṣatrasaṃgrahītṝṇāṃ putrā daṇḍino 'nāvartayanto 'śvaṃ rakṣanti //
ŚāṅkhŚS, 16, 1, 25.0 athādhvaryur vīṇāgaṇaginaḥ saṃpreṣyati purāṇair enaṃ puṇyakṛdbhī rājabhiḥ saṃgāyateti //
ŚāṅkhŚS, 16, 18, 11.0 anenāyam aśvena medhyena rājeṣṭvā vijayatām abrahmaṇyuñjitāyā iti //