Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Kāvyādarśa
Nāradasmṛti
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara

Atharvaveda (Śaunaka)
AVŚ, 6, 98, 1.1 indro jayāti na parā jayātā adhirājo rājasu rājayātai /
AVŚ, 7, 50, 7.2 vayaṃ rājasu prathamā dhanāny ariṣṭāso vṛjanībhir jayema //
AVŚ, 18, 2, 25.2 lokaṃ pitṛṣu vittvaidhasva yamarājasu //
Bhāradvājagṛhyasūtra
BhārGS, 2, 21, 6.7 priyaṃ viśveṣu śūdreṣu priyaṃ rājasu mā kuru svāhā /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
Ṛgveda
ṚV, 8, 101, 5.2 varūthyaṃ varuṇe chandyaṃ vaca stotraṃ rājasu gāyata //
Ṛgvedakhilāni
ṚVKh, 4, 6, 10.1 priyam mā kuru deveṣu priyaṃ rājasu mā kuru /
Mahābhārata
MBh, 1, 2, 147.2 yogeśvaratvaṃ kṛṣṇena yatra rājasu darśitam //
MBh, 1, 89, 55.3 bharatasya mahat karma prathitaṃ sarvarājasu /
MBh, 1, 94, 72.2 arhaḥ satyavatīṃ voḍhuṃ sarvarājasu bhārata //
MBh, 1, 96, 53.34 nirjitāsīha bhīṣmeṇa māṃ vinirjitya rājasu /
MBh, 1, 105, 5.1 sarvarājasu vikhyātā rūpeṇāsadṛśī bhuvi /
MBh, 1, 179, 6.1 avahāsyā bhaviṣyanti brāhmaṇāḥ sarvarājasu /
MBh, 1, 187, 6.1 kāmayā brūhi satyaṃ tvaṃ satyaṃ rājasu śobhate /
MBh, 2, 19, 40.2 satyaṃ vadata ke yūyaṃ satyaṃ rājasu śobhate //
MBh, 2, 55, 6.1 viditaṃ te mahārāja rājasvevāsamañjasam /
MBh, 3, 13, 41.1 tasmin vīrasamāvāye saṃrabdheṣvatha rājasu /
MBh, 3, 78, 4.1 tathā prakāśatāṃ yāto jambūdvīpe 'tha rājasu /
MBh, 3, 134, 1.2 atrograsenasamiteṣu rājan samāgateṣvapratimeṣu rājasu /
MBh, 3, 251, 1.2 athāsīneṣu sarveṣu teṣu rājasu bhārata /
MBh, 4, 4, 9.1 diṣṭadvāro labhed dvāraṃ na ca rājasu viśvaset /
MBh, 5, 37, 53.1 strīṣu rājasu sarpeṣu svādhyāye śatruseviṣu /
MBh, 5, 38, 27.1 daivateṣu ca yatnena rājasu brāhmaṇeṣu ca /
MBh, 5, 46, 12.1 āsanastheṣu sarveṣu teṣu rājasu bhārata /
MBh, 5, 48, 1.2 samaveteṣu sarveṣu teṣu rājasu bhārata /
MBh, 5, 65, 2.1 utthiteṣu mahārāja pṛthivyāṃ sarvarājasu /
MBh, 5, 71, 21.2 ninditaśca mahārāja pṛthivyāṃ sarvarājasu //
MBh, 5, 81, 51.2 ardharājyasya govinda viditaṃ sarvarājasu //
MBh, 5, 81, 58.1 teṣu rājasu sarveṣu nivṛtteṣu janārdanaḥ /
MBh, 5, 83, 8.2 kṛtsnān sarvān abhiprāyān prāpsyāmaḥ sarvarājasu //
MBh, 5, 88, 31.2 āhṛtaṃ yena vīryeṇa kurūṇāṃ sarvarājasu //
MBh, 5, 93, 1.2 teṣvāsīneṣu sarveṣu tūṣṇīṃbhūteṣu rājasu /
MBh, 5, 93, 5.1 idam adya kulaṃ śreṣṭhaṃ sarvarājasu pārthiva /
MBh, 5, 94, 3.1 tathā teṣu ca sarveṣu tūṣṇīṃbhūteṣu rājasu /
MBh, 5, 96, 21.1 aśāsyān api śāstyeṣa rakṣobandhuṣu rājasu /
MBh, 5, 122, 37.2 ādhirājyaṃ mahad dīptaṃ prathitaṃ sarvarājasu //
MBh, 5, 123, 5.1 imāṃ śriyaṃ prajvalitāṃ bhāratīṃ sarvarājasu /
MBh, 5, 123, 24.2 iṣṭān sarvān abhiprāyān prāpsyāmaḥ sarvarājasu //
MBh, 5, 139, 28.2 rājyaṃ prāptam idaṃ dīptaṃ prathitaṃ sarvarājasu //
MBh, 5, 165, 13.1 ko hi nāma samāneṣu rājasūdāttakarmasu /
MBh, 5, 169, 19.1 devavratatvaṃ vikhyāpya pṛthivyāṃ sarvarājasu /
MBh, 7, 5, 18.1 na ca sa hyasti te yodhaḥ sarvarājasu bhārata /
MBh, 7, 14, 11.1 na hi madrādhipād anyaḥ sarvarājasu bhārata /
MBh, 7, 75, 21.2 darśayitvātmano vīryaṃ prayātau sarvarājasu //
MBh, 7, 95, 29.2 hatvā rājasahasrāṇi darśayiṣyāmi rājasu //
MBh, 7, 165, 104.1 kliśyamāneṣu sainyeṣu vadhyamāneṣu rājasu /
MBh, 12, 4, 10.1 tataḥ samupaviṣṭeṣu teṣu rājasu bhārata /
MBh, 12, 29, 38.2 na bhūtaṃ na bhaviṣyantaṃ sarvarājasu bhārata /
MBh, 12, 29, 43.1 bharatasya mahat karma sarvarājasu pārthivāḥ /
MBh, 12, 59, 141.1 etat te sarvam ākhyātaṃ mahattvaṃ prati rājasu /
MBh, 12, 69, 10.1 pure janapade caiva tathā sāmantarājasu /
MBh, 12, 72, 32.2 asaṃbhavaśca dharmāṇām īdṛśānām arājasu /
MBh, 12, 326, 90.1 samāgateṣu baliṣu pṛthivyāṃ sarvarājasu /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 47.1 naiko 'pi tvādṛśo 'dyāpi jāyamāneṣu rājasu /
Nāradasmṛti
NāSmṛ, 2, 18, 43.2 evam evāgamā sarve śuddhim āyānti rājasu //
Viṣṇusmṛti
ViSmṛ, 5, 191.2 ātharvaṇena hantāraṃ piśunaṃ caiva rājasu //
Śatakatraya
ŚTr, 1, 20.2 vidyā bandhujano videśagamane vidyā parā devatā vidyā rājasu pūjyate na tu dhanaṃ vidyāvihīnaḥ paśuḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 25.2 athāsau yugasaṃdhyāyāṃ dasyuprāyeṣu rājasu //
BhāgPur, 1, 8, 37.2 yeṣāṃ na cānyadbhavataḥ padāmbujāt parāyaṇaṃ rājasu yojitāṃhasām //
BhāgPur, 2, 7, 20.2 duṣṭeṣu rājasu damaṃ vyadadhāt svakīrtiṃ satye tripṛṣṭha uśatīṃ prathayaṃścaritraiḥ //
Bhāratamañjarī
BhāMañj, 1, 1060.1 sahasā dhvastadhairyeṣu bhagnotsāheṣu rājasu /
BhāMañj, 5, 33.1 atha tadvacanāsvādalolamauliṣu rājasu /
BhāMañj, 5, 193.2 merukūṭopaviṣṭeṣu rājasu tridaśeṣviva //
BhāMañj, 6, 2.2 puṇyadhāmni kurukṣetre samāyāteṣu rājasu //
BhāMañj, 6, 345.1 atrāntare bhīṣmaśarairhanyamāneṣu rājasu /
BhāMañj, 6, 426.2 gajānīkeṣu bhagneṣu bhāgaśeṣeṣu rājasu //
BhāMañj, 6, 466.2 brahmalokābhikāmeṣu yudhyamāneṣu rājasu //
BhāMañj, 6, 489.1 tato rajanyāṃ yātāyāmupāviṣṭeṣu rājasu /
BhāMañj, 7, 36.1 niśāyāṃ saṃniviṣṭeṣu śibire sarvarājasu /
BhāMañj, 7, 353.1 vadhyamāneṣu vīreṣu jiṣṇunā sarvarājasu /
BhāMañj, 7, 634.1 vidruteṣvarisainyeṣu saṃbhogārheṣu rājasu /
BhāMañj, 7, 758.1 lajjānate dharmasute mūkībhūteṣu rājasu /
BhāMañj, 9, 25.1 brahmalokābhikāmeṣu yudhyamāneṣu rājasu /
BhāMañj, 14, 177.2 rājño munijanākīrṇe prāpteṣvakhilarājasu //
BhāMañj, 14, 186.1 pūjayitvā narendreṇa mānārheṣvatha rājasu /
Garuḍapurāṇa
GarPur, 1, 109, 27.2 kadaryasya dhanaṃ yāti tvagnitaskararājasu //
GarPur, 1, 115, 81.2 vidyā bandhujanārtināśanakarī vidyā paraṃ daivataṃ vidyā rājasu pūjitā hi manujo vidyāvihīnaḥ paśuḥ //
Hitopadeśa
Hitop, 3, 122.5 devatāsu gurau goṣu rājasu brāhmaṇeṣu ca /
Kathāsaritsāgara
KSS, 3, 6, 225.1 tato vinamreṣvadhiropya śāsanaṃ sa vatsarājo 'khiladeśarājasu /