Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Śukasaptati
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 4, 13.0 yo rājā carṣaṇīnām ity ekādaśa //
AĀ, 5, 3, 2, 20.3 somo me rājāyuḥ prāṇāya varṣatu /
Aitareyabrāhmaṇa
AB, 1, 8, 7.0 yaḥ somapītham icchet prayājāhutibhir udaṅ sa iyād uttarā ha vai somo rājā //
AB, 1, 13, 8.0 yaśo vai somo rājā sarvo ha vā etena krīyamāṇena nandati yaś ca yajñe lapsyamāno bhavati yaś ca na //
AB, 1, 13, 9.0 sabhāsāhena sakhyā sakhāya ity eṣa vai brāhmaṇānāṃ sabhāsāhaḥ sakhā yat somo rājā //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 15, 2.0 somo vai rājā yajamānasya gṛhān āgacchati tasmā etaddhavir ātithyaṃ nirupyate tad ātithyasyātithyatvam //
AB, 1, 26, 5.0 dyāvāpṛthivyor vā eṣa garbho yat somo rājā tad yad eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti prastare nihnavate dyāvāpṛthivībhyām eva tan namaskurvanty atho ene vardhayanty eva vardhayanty eva //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 29, 7.0 ā sīdataṃ svam u lokaṃ vidāne svāsasthe bhavatam indave na iti somo vai rājenduḥ somāyaivaine etad rājña āsade 'cīkᄆpat //
AB, 1, 30, 17.0 tam asya rājā varuṇas tam aśvineti vaiṣṇavīm anvāha //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 38, 10.0 tvaṃ rājā januṣāṃ dhehy asme itīyaṃ vai rājā januṣām //
AB, 3, 38, 10.0 tvaṃ rājā januṣāṃ dhehy asme itīyaṃ vai rājā januṣām //
AB, 3, 40, 5.0 somaṃ rājānaṃ krīṇanty auṣadho vai somo rājauṣadhibhis tam bhiṣajyanti yam bhiṣajyanti somam eva rājānaṃ krīyamāṇam anu yāni kānica bheṣajāni tāni sarvāṇy agniṣṭomam apiyanti //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 7, 8.0 tasmād agnir hotā gṛhapatiḥ sa rājety etayaiva pratipadyeta gṛhapativatī prajātimatī śāntā sarvāyuḥ sarvāyutvāya //
AB, 5, 8, 14.0 agnir hotā gṛhapatiḥ sa rājeti jātavedasyam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 6, 1, 4.0 tān ha rājā madayāṃcakāra te hocur āśīviṣo vai no rājānam avekṣate hantāsyoṣṇīṣeṇākṣyāv apinahyāmeti tatheti tasya hoṣṇīṣeṇākṣyāv apinehus tasmād uṣṇīṣam eva paryasya grāvṇo 'bhiṣṭuvanti tadanukṛti //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
AB, 6, 3, 1.0 vāg vai subrahmaṇyā tasyai somo rājā vatsaḥ some rājani krīte subrahmaṇyām āhvayanti yathā dhenum upahvayet tena vatsena yajamānāya sarvān kāmān duhe //
AB, 7, 13, 1.0 hariścandro ha vaidhasa aikṣvāko rājāputra āsa tasya ha śataṃ jāyā babhūvus tāsu putraṃ na lebhe tasya ha parvatanāradau gṛha ūṣatuḥ sa ha nāradam papraccha //
AB, 7, 18, 14.0 tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaivaitac chaunaḥśepam ākhyānaṃ na hāsminn alpaṃ canainaḥ pariśiṣyate //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 8, 8, 11.0 nānā hi vāṃ devahitaṃ sadas kṛtam mā saṃsṛkṣāthām parame vyomani surā tvam asi śuṣmiṇī soma eṣa rājā mainaṃ hiṃsiṣṭaṃ svāṃ yonim āviśantāv iti //
AB, 8, 23, 6.1 trayastriṃśacchataṃ rājāśvān baddhvāya medhyān /
AB, 8, 23, 8.0 etaṃ ha vā aindram mahābhiṣekam bṛhaduktha ṛṣir durmukhāya pāñcālāya provāca tasmād u durmukhaḥ pāñcālo rājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya //
AB, 8, 23, 9.0 etaṃ ha vā aindram mahābhiṣekaṃ vāsiṣṭhaḥ sātyahavyo 'tyarātaye jānaṃtapaye provāca tasmād v atyarātir jānaṃtapir arājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 24, 2.0 na ha vā apurohitasya rājño devā annam adanti tasmād rājā yakṣyamāṇo brāhmaṇam purodadhīta devā me 'nnam adann iti //
AB, 8, 24, 3.0 agnīn vā eṣa svargyān rājoddharate yat purohitam //
AB, 8, 26, 2.0 sa id rājā pratijanyāni viśvā śuṣmeṇa tasthāv abhi vīryeṇeti //
AB, 8, 26, 13.0 brahmaṇe rājā tam avanti devā iti purohitam evaitad abhivadati //
AB, 8, 27, 2.0 tasya rājā mitram bhavati dviṣantam apabādhate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
Atharvaprāyaścittāni
AVPr, 2, 3, 7.0 yena pathā vaivasvato yamo rājā no yayau agnir nas tena nayatu prajānan vaiśvānaraḥ pathikṛd viśvagṛṣṭiḥ //
AVPr, 2, 5, 14.2 darbho rājā samudriyaḥ /
Atharvaveda (Paippalāda)
AVP, 1, 25, 2.1 yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyañ janānām /
AVP, 1, 50, 3.1 anumatiḥ sarasvatī bhago rājā ny ā nayāt /
AVP, 1, 74, 2.2 mūrdhā viśvasya bhuvanasya rājāyaṃ purorā no asyāstu mūrdhā //
AVP, 1, 74, 3.1 mṛdhas te samrāḍ ava hantu sarvāṁ amitrān rājā varuṇo viṣūcaḥ /
AVP, 1, 79, 2.1 yam aśvattho adhyarukṣad rājā manuṣyaṃ janam /
AVP, 1, 79, 4.1 rājā vā asi bhūtānām ṛṣabho vīrudhāṃ patiḥ /
AVP, 1, 82, 4.1 yad veda rājā varuṇo veda devo bṛhaspatiḥ /
AVP, 1, 92, 3.2 somo rājā varuṇo mitradharmā mayi śremāṇam upa saṃ namantu //
AVP, 1, 108, 1.2 somo rājā varuṇo aśvinā yamaḥ pūṣāsmān pari pātu mṛtyoḥ //
AVP, 4, 2, 1.2 sa te mṛtyuś carati rājasūyaṃ sa rājā rājyam anu manyatām idam //
AVP, 4, 31, 2.2 ādhraś cid yaṃ manyamānas turaś cid rājā cid yaṃ bhagaṃ bhakṣīty āha //
AVP, 5, 6, 5.2 yamo vaivasvatān rājā sarvān rakṣatu śevadhīn //
AVP, 5, 6, 6.2 sugena tān pathā sarvān yamo rājāti neṣati //
AVP, 5, 6, 7.1 yena pathā vaivasvato yamo rājeto yayau /
AVP, 5, 26, 4.1 śreṣṭho me rājā varuṇo havaṃ satyena gacchatu /
AVP, 5, 26, 6.1 somo rājauṣadhībhiḥ sūryācandramasā ubhā /
AVP, 5, 26, 7.1 bhavo rājā bhavāśarvāv indro vāyur bṛhaspatiḥ /
AVP, 12, 3, 5.1 garbhaṃ te rājā varuṇo garbhaṃ devo bṛhaspatiḥ /
AVP, 12, 4, 6.1 yad veda rājā varuṇo veda devo bṛhaspatiḥ /
AVP, 12, 10, 1.1 rūpam ekaḥ pary abhavad rājā nāmaika ucyate /
AVP, 12, 13, 5.1 indro yāto avasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ /
AVP, 12, 13, 5.2 sed u rājā kṣayati carṣaṇīṇām arān na nemiḥ pari tā babhūva //
Atharvaveda (Śaunaka)
AVŚ, 1, 33, 2.1 yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyan janānām /
AVŚ, 2, 32, 4.1 hato rājā krimīṇām utaiṣāṃ sthapatir hataḥ /
AVŚ, 2, 36, 3.1 iyam agne nārī patim videṣṭa somo hi rājā subhagāṃ kṛṇoti /
AVŚ, 3, 3, 3.1 adbhyas tvā rājā varuṇo hvayatu somas tvā hvayatu parvatebhyaḥ /
AVŚ, 3, 4, 5.2 tad ayaṃ rājā varuṇas tathāha sa tvāyam ahvat sa upedam ehi //
AVŚ, 3, 12, 4.2 ukṣantūdnā maruto ghṛtena bhago no rājā ni kṛṣiṃ tanotu //
AVŚ, 3, 16, 2.2 ādhraś cid yaṃ manyamānas turaś cid rājā cid yaṃ bhagaṃ bhakṣīty āha //
AVŚ, 3, 22, 3.1 yena hastī varcasā saṃbabhūva yena rājā manuṣyeṣv apsv antaḥ /
AVŚ, 4, 2, 2.1 yaḥ prāṇato nimiṣato mahitvaiko rājā jagato babhūva /
AVŚ, 4, 8, 1.2 tasya mṛtyuś carati rājasūyaṃ sa rājā anu manyatām idaṃ //
AVŚ, 4, 16, 2.2 dvau saṃniṣadya yan mantrayete rājā tad veda varuṇas tṛtīyaḥ //
AVŚ, 4, 16, 5.1 sarvaṃ tad rājā varuṇo vi caṣṭe yad antarā rodasī yat parastāt /
AVŚ, 4, 22, 2.2 varṣma kṣatrāṇām ayam astu rājendra śatruṃ randhaya sarvam asmai //
AVŚ, 4, 22, 3.1 ayam astu dhanapatir dhanānām ayaṃ viśāṃ viśpatir astu rājā /
AVŚ, 4, 22, 4.2 ayaṃ rājā priya indrasya bhūyāt priyo gavām oṣadhīnāṃ paśūnām //
AVŚ, 5, 2, 8.2 maho gotrasya kṣayati svarājā turaś cid viśvam arṇavat tapasvān //
AVŚ, 5, 17, 2.1 somo rājā prathamo brahmajāyāṃ punaḥ prāyacchad ahṛṇīyamānaḥ /
AVŚ, 5, 19, 6.1 ugro rājā manyamāno brāhmaṇaṃ yo jighatsati /
AVŚ, 5, 19, 10.1 viṣam etad devakṛtaṃ rājā varuṇo 'bravīt /
AVŚ, 5, 21, 11.2 somo rājā varuṇo rājā mahādeva uta mṛtyur indraḥ //
AVŚ, 5, 21, 11.2 somo rājā varuṇo rājā mahādeva uta mṛtyur indraḥ //
AVŚ, 5, 23, 11.1 hato rājā krimīṇām utaiṣāṃ sthapatir hataḥ /
AVŚ, 5, 25, 6.1 yad veda rājā varuṇo yad vā devī sarasvatī /
AVŚ, 6, 88, 1.2 dhruvāsaḥ parvatā ime dhruvo rājā viśām ayam //
AVŚ, 6, 88, 2.1 dhruvaṃ te rājā varuṇo dhruvam devo bṛhaspatiḥ /
AVŚ, 6, 98, 3.1 prācyā diśas tvam indrāsi rājotodīcyā diśo vṛtrahaṃ chatruho 'si /
AVŚ, 6, 104, 3.1 ainān dyatām indrāgnī somo rājā ca medinau /
AVŚ, 7, 83, 1.2 tato dhṛtavrato rājā sarvā dāmāni muñcatu //
AVŚ, 7, 118, 1.1 marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām /
AVŚ, 8, 7, 16.2 bhūmiṃ saṃtanvatīr ita yāsāṃ rājā vanaspatiḥ //
AVŚ, 8, 7, 20.1 aśvattho darbho vīrudhāṃ somo rājāmṛtaṃ haviḥ /
AVŚ, 8, 10, 23.2 tasyā yamo rājā vatsa āsīd rajatapātraṃ pātram /
AVŚ, 8, 10, 25.2 tasyāḥ somo rājā vatsa āsīc chandaḥ pātram /
AVŚ, 9, 1, 22.2 brāhmaṇaś ca rājā ca dhenuś cānaḍvāṃś ca vrīhiś ca yavaś ca madhu saptamam //
AVŚ, 9, 7, 2.0 somo rājā mastiṣko dyaur uttarahanuḥ pṛthivy adharahanuḥ //
AVŚ, 9, 7, 22.0 tṛṇāni prāptaḥ somo rājā //
AVŚ, 10, 1, 22.1 somo rājādhipā mṛḍitā ca bhūtasya naḥ patayo mṛḍayantu //
AVŚ, 10, 3, 11.1 ayaṃ me varaṇa urasi rājā devo vanaspatiḥ /
AVŚ, 10, 6, 15.2 tam rājā varuṇo maṇiṃ praty amuñcata śaṃbhuvam /
AVŚ, 11, 5, 17.1 brahmacaryeṇa tapasā rājā rāṣṭraṃ virakṣati /
AVŚ, 14, 1, 49.1 devas te savitā hastaṃ gṛhṇātu somo rājā suprajasaṃ kṛṇotu /
AVŚ, 14, 1, 59.2 dhātā vipaścit patim asyai viveda bhago rājā pura etu prajānan //
AVŚ, 15, 2, 3.2 taṃ vairūpaṃ ca vairājaṃ cāpaś ca varuṇaś ca rājānuvyacalan /
AVŚ, 15, 2, 4.2 taṃ śyaitaṃ ca naudhasaṃ ca saptarṣayaś ca somaś ca rājānuvyacalan /
AVŚ, 15, 14, 3.1 sa yat pratīcīṃ diśam anuvyacalad varuṇo rājā bhūtvānuvyacalad apo 'nnādīḥ kṛtvā /
AVŚ, 15, 14, 4.1 sa yad udīcīṃ diśam anuvyacalat somo rājā bhūtvānuvyacalat saptarṣibhir huta āhutim annādīṃ kṛtvā /
AVŚ, 15, 14, 7.1 sa yat pitṝn anuvyacalad yamo rājā bhūtvānuvyacalat svadhākāram annādaṃ kṛtvā /
AVŚ, 18, 1, 33.1 kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda /
AVŚ, 18, 3, 69.2 tās te santu vibhvīḥ prabhvīs tās te yamo rājānu manyatām //
AVŚ, 18, 4, 26.2 tās te santūdbhvīḥ prabhvīs tās te yamo rājānu manyatām //
AVŚ, 18, 4, 43.2 tās te santūdbhvīḥ prabhvīs tās te yamo rājānu manyatām //
AVŚ, 18, 4, 53.1 parṇo rājāpidhānaṃ carūṇām ūrjo balaṃ saha ojo na āgan /
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 14.1 tadabhāve rājā tatsvaṃ traividyavṛddhebhyaḥ samprayacchet //
BaudhDhS, 1, 11, 15.1 na tv eva kadācit svayaṃ rājā brāhmaṇasvam ādadīta //
BaudhDhS, 1, 11, 17.1 tasmād rājā brāhmaṇasvaṃ nādadīta /
BaudhDhS, 1, 18, 1.1 ṣaḍbhāgabhṛto rājā rakṣet prajāḥ //
BaudhDhS, 1, 18, 16.1 abrāhmaṇasya pranaṣṭasvāmikaṃ rikthaṃ saṃvatsaraṃ paripālya rājā haret //
BaudhDhS, 1, 19, 9.1 rājā bhavaty anenāś ca mucyante ca sabhāsadaḥ /
BaudhDhS, 2, 1, 18.2 aśāsanāt tu tad rājā stenād āpnoti kilbiṣam iti //
BaudhDhS, 2, 7, 16.2 kāmaṃ tān dhārmiko rājā śūdrakarmasu yojayed iti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 64.1 tathaite arghyā ṛtvik śvaśuraḥ pitṛvyo mātula ācāryo rājā vā snātakaḥ priyo varo 'tithir iti //
BaudhGS, 1, 4, 20.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt svāhā //
BaudhGS, 1, 10, 11.1 tāv etāṃ gāthāṃ gāyataḥ soma eva no rājety āhur brāhmaṇīḥ prajāḥ /
BaudhGS, 2, 9, 17.2 parivrājako gataśrīḥ snātako rājā vā dharmayuktaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 2, 8.0 rājā rājasūyenejāna icchati bṛhaspatisavenābhiṣicyeyeti //
BaudhŚS, 18, 2, 17.0 rājā rājasūyena yakṣyamāṇa ādhyāyati triṣu varṇeṣv abhiṣikteṣv adhyabhiṣicyeya purohite sthapatau sūta iti //
BaudhŚS, 18, 13, 3.0 tena haitenartuparṇo bhāṅgāśvina īje śaphālānāṃ rājā //
Bhāradvājagṛhyasūtra
BhārGS, 1, 14, 1.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautramaghaṃ na rodāt svāhā /
BhārGS, 1, 21, 3.3 soma eva no rājety āhur brāhmaṇīḥ prajāḥ /
BhārGS, 2, 20, 1.2 annādyāya vyūhadhvaṃ somo rājedam āgamat /
BhārGS, 2, 23, 8.1 tat pratimantrayate rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti rājā brāhmaṇo vā //
BhārGS, 2, 23, 12.1 savyaṃ pādaṃ pratigṛhya dakṣiṇaṃ pratigṛhṇīyād dakṣiṇaṃ rājā grāmaṇīḥ senānīr vā //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 24.2 ayaṃ tyasya rājā mūrdhānaṃ vipātayatād yad ito 'yāsya āṅgiraso 'nyenodagāyad iti /
BĀU, 1, 4, 11.8 tasmād yady api rājā paramatāṃ gacchati brahmaivāntata upaniśrayati svāṃ yonim /
BĀU, 2, 1, 2.3 atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājeti vā aham etam upāsa iti /
BĀU, 2, 1, 2.4 sa ya etam evam upāste 'tiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājā bhavati //
BĀU, 2, 1, 3.3 bṛhan pāṇḍaravāsāḥ somo rājeti vā aham etam upāsa iti /
BĀU, 2, 5, 15.1 sa vā ayam ātmā sarveṣāṃ adhipatiḥ sarveṣāṃ bhūtānāṃ rājā /
BĀU, 4, 3, 20.3 atha yatra deva iva rājevāham evedaṃ sarvo 'smīti manyate so 'sya paramo lokaḥ //
BĀU, 4, 3, 33.16 atra ha yājñavalkyo bibhayāṃcakāra medhāvī rājā sarvebhyo māntebhya udarautsīd iti //
BĀU, 6, 2, 9.8 tasyā āhutyai somo rājā sambhavati //
BĀU, 6, 3, 5.2 sa hi rājeśāno 'dhipatiḥ /
BĀU, 6, 3, 5.3 sa māṃ rājeśāno 'dhipatiṃ karotv iti //
Chāndogyopaniṣad
ChU, 1, 10, 6.3 rājāsau yakṣyate /
ChU, 5, 2, 6.4 sa hi jyeṣṭhaḥ śreṣṭho rājādhipatiḥ /
ChU, 5, 4, 2.2 tasyā āhuteḥ somo rājā sambhavati //
ChU, 5, 10, 4.4 eṣa somo rājā /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 21.0 tathā kurvannindraśca samrāḍvaruṇaśca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor aham anubhakṣaṃ bhakṣayāmi vāg juṣāṇā somasya tṛpyatviti grahasya //
DrāhŚS, 9, 1, 16.1 vācayitvā yajamānaṃ tā ninayed āstāve 'nādhṛṣṭāsi tāṃ tvā somo rājāvatu yāmapīthā upatiṣṭhanta āpo ye śākvarā ṛṣabhā ye svarājaste arṣantu te varṣantu te kṛṇvantv iṣam ūrjaṃ rāyaspoṣaṃ tad videyeti /
DrāhŚS, 10, 2, 7.0 anyaṃ vābhiharantam anumantrayetottiṣṭha rājan parivarmāsyaśvayukto ratho vitato daiva ākhaṇo viśāṃ rājā brāhmaṇa edhi gopteti //
DrāhŚS, 15, 1, 5.0 krītvā rājā yenātihṛtaḥ syāt tena gatvā tūṣṇīm upaviśet //
DrāhŚS, 15, 1, 8.0 anyena ced brahmā vrajitaḥ syād anyena rājā tenainaṃ pragṛhṇīyāt //
Gautamadharmasūtra
GautDhS, 1, 8, 1.1 dvau loke dhṛtavratau rājā brāhmaṇaś ca bahuśrutaḥ //
GautDhS, 2, 1, 23.1 anyat tu yathārhaṃ bhājayed rājā //
GautDhS, 2, 2, 1.1 rājā sarvasyeṣṭe brāhmaṇavarjam //
GautDhS, 2, 3, 43.1 aghnann enasvī rājā //
GautDhS, 2, 4, 26.1 rājā prāḍvivāko brāhmaṇo vā śāstravit //
GautDhS, 3, 5, 14.1 śvabhir ādayed rājā nihīnavarṇagamane striyaṃ prakāśam //
GautDhS, 3, 10, 40.1 rājetareṣām //
Gobhilagṛhyasūtra
GobhGS, 3, 7, 21.0 uttarato 'gner darbhastambaṃ samūlaṃ pratiṣṭhāpya somo rājety etaṃ mantraṃ japati yāṃ saṃdhāṃ sam adhatteti ca //
GobhGS, 4, 10, 24.0 ācārya ṛtvik snātako rājā vivāhyaḥ priyo 'tithir iti //
Gopathabrāhmaṇa
GB, 1, 5, 8, 10.0 sa rājasūyeneṣṭvā rājeti nāmādhatta //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 7.3 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt /
HirGS, 2, 1, 3.12 soma eva no rājetyāhur brāhmaṇīḥ prajāḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 89.0 atha ṣaḍ arghyārhā bhavanty ṛtvig ācāryaḥ snātako rājābhiṣiktaḥ priyaḥ sakhā śrotriyaśceti //
JaimGS, 1, 20, 5.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodād iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 38, 4.1 atha ha rājā jaivalir galūnasam ārkṣākāyaṇaṃ śāmūlaparṇābhyām utthitam papraccharcā gātā śālāvatyā3 sāmnā3 iti //
JUB, 3, 21, 2.1 sa vāyum āha yat purastād vāsīndro rājā bhūto vāsi /
JUB, 3, 21, 2.3 yat paścād vāsi varuṇo rājā bhūto vāsi /
JUB, 3, 21, 2.4 yad uttarato vāsi somo rājā bhūto vāsi /
JUB, 3, 29, 1.1 uccaiśśravā ha kaupayeyaḥ kauravyo rājāsa /
JUB, 3, 29, 1.2 tasya ha keśī dārbhyaḥ pāñcālo rājā svasrīya āsa /
JUB, 3, 40, 2.1 tad etad brahma prajāpataye 'bravīt prajāpatiḥ parameṣṭhine prājāpatyāya parameṣṭhī prājāpatyo devāya savitre devaḥ savitāgnaye 'gnir indrāyendraḥ kāśyapāya kāśyapa ṛśyaśṛṅgāya kāśyapāyarśyaśṛṅgaḥ kāśyapo devatarase śyāvasāyanāya kāśyapāya devatarāḥ śyāvasāyanaḥ kāśyapaḥ śruṣāya vāhneyāya kāśyapāya śruṣo vāhneyaḥ kāśyapa indrotāya daivāpāya śaunakāyendroto daivāpaḥ śaunako dṛtaya aindrotaye śaunakāya dṛtir aindrotiḥ śaunakaḥ puluṣāya prācīnayogyāya puluṣaḥ prācīnayogyaḥ satyayajñāya pauluṣaye prācīnayogyāya satyayajñaḥ pauluṣiḥ prācīnayogyaḥ somaśuṣmāya sātyayajñaye prācīnayogyāya somaśuṣmaḥ sātyayajñiḥ prācīnayogyo hṛtsvāśayāyāllakeyāya māhāvṛṣāya rājñe hṛtsvāśaya āllakeyo māhāvṛṣo rājā janaśrutāya kāṇḍviyāya janaśrutaḥ kāṇḍviyaḥ sāyakāya jānaśruteyāya kāṇḍviyāya sāyako jānaśruteyaḥ kāṇḍviyo nagariṇe jānaśruteyāya kāṇḍviyāya nagarī jānaśruteyaḥ kāṇḍviyaḥ śaṅgāya śāṭyāyanaya ātreyāya śaṅgaḥ śāṭyāyanir ātreyo rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 4, 5, 2.1 aśnasu somo rājā niśāyām pitṛrājaḥ svapne manuṣyān praviśasi payasā paśūn //
JUB, 4, 6, 1.1 bhageratho haikṣvāko rājā kāmapreṇa yajñena yakṣyamāṇa āsa //
JUB, 4, 6, 2.1 tad u ha kurupañcālānām brāhmaṇā ūcur bhageratho ha vā ayam aikṣvāko rājā kāmapreṇa yajñena yakṣyamāṇaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 45, 4.0 tasyā āhuter hutāyai somo rājā sambhavati //
JB, 1, 90, 19.0 yajamāno vai somo rājenduḥ //
JB, 1, 155, 25.0 somo ha khalu vai rājā kāleyam //
JB, 1, 205, 15.0 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor ahaṃ bhakṣam anubhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JB, 1, 222, 9.0 divodāso vai vādhryaśvir akāmayatobhayaṃ brahma ca kṣatraṃ cāvarundhīya rājā sann ṛṣiḥ syām iti //
JB, 1, 222, 12.0 tato vai sa ubhayaṃ brahma ca kṣatraṃ cāvārunddha rājā sann ṛṣir abhavat //
JB, 1, 222, 13.0 ubhayam eva brahma ca kṣatraṃ cāvarunddhe rājā sann ṛṣir bhavati ya evaṃ veda //
JB, 1, 233, 3.0 annam u ha vai devānāṃ somo rājā //
JB, 1, 234, 6.0 atha ha hṛtsvāśayā āllakeyo māhāvṛṣo rājā putraṃ dīkṣayāṃcakāra //
JB, 1, 259, 5.0 yajñaḥ somo rājā //
JB, 1, 316, 17.0 sa eṣa retasaḥ pratirūpo devabhakṣaḥ somo rājā sarvasyāsya rasaḥ samudūḍhaḥ //
JB, 1, 316, 19.0 tasmād āhuḥ soma eva rājā brahma //
JB, 1, 338, 1.0 kausalyo rājā puro dadhe //
JB, 1, 351, 10.0 rājā haitad ṛcā mithunībhavati //
JB, 1, 355, 2.0 somo vai rājā yad imaṃ lokam ājagāma sa śātsv eva tad uvāsa //
JB, 1, 361, 1.0 prāṇo vai somo rājā //
JB, 2, 250, 4.0 tṛtīyena ca ha vai tasyai tṛtīyena ca sahasrasya saha somo rājā krīto bhavati //
Jaiminīyaśrautasūtra
JaimŚS, 16, 13.0 atha yadi harivatīṣu ṣoḍaśī syād indraś ca samrāḍ varuṇaśca rājā tau te bhakṣaṃ cakratur agra etat //
Kauśikasūtra
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 2, 7, 4.0 pari vartmāni indro jayāti iti rājā triḥ senāṃ pariyāti //
KauśS, 9, 3, 1.1 aṃśo rājā vibhajatīmāv agnī vidhārayan /
KauśS, 11, 7, 6.0 parṇo rājeti madhyamapalāśair abhinidadhāti //
KauśS, 13, 2, 2.1 tatra rājā bhūmipatir vidvāṃsaṃ brahmāṇam icchet //
KauśS, 13, 2, 17.1 sīraṃ vaiśyo 'śvaṃ prādeśiko grāmavaraṃ rājā //
KauśS, 13, 24, 3.1 yaḥ prācyāṃ diśi śvetapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.2 yo dakṣiṇāyāṃ diśi kṛṣṇapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.3 yaḥ pratīcyāṃ diśi rajatapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.4 ya udīcyāṃ diśi rohitapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.5 yo dhruvāyāṃ diśi babhrupipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.6 yo vyadhvāyāṃ diśi haritapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.7 ya ūrdhvāyāṃ diśy aruṇapipīlikānāṃ rājā tasmai svāhā //
KauśS, 13, 28, 13.0 sīraṃ vaiśyo 'śvaṃ prādeśiko grāmavaraṃ rājā //
KauśS, 13, 34, 2.0 tatra rājā bhūmipatir vidvāṃsaṃ brahmāṇaṃ vṛṇīyāt //
KauśS, 13, 34, 13.0 sīraṃ vaiśyo 'śvaṃ prādeśiko grāmavaraṃ rājā //
KauśS, 13, 36, 3.1 somo rājā savitā ca rājety etena sūktena juhuyāt //
KauśS, 13, 36, 3.1 somo rājā savitā ca rājety etena sūktena juhuyāt //
KauśS, 13, 36, 4.1 somo rājā savitā ca rājā bhuvo rājā bhuvanaṃ ca rājā /
KauśS, 13, 36, 4.1 somo rājā savitā ca rājā bhuvo rājā bhuvanaṃ ca rājā /
KauśS, 13, 36, 4.1 somo rājā savitā ca rājā bhuvo rājā bhuvanaṃ ca rājā /
KauśS, 13, 36, 4.1 somo rājā savitā ca rājā bhuvo rājā bhuvanaṃ ca rājā /
KauśS, 13, 36, 4.2 śarvo rājā śarma ca rājā ta u naḥ śarma yacchantu devāḥ /
KauśS, 13, 36, 4.2 śarvo rājā śarma ca rājā ta u naḥ śarma yacchantu devāḥ /
KauśS, 14, 4, 4.0 saṃbhṛteṣu saṃbhāreṣu brahmā rājā cobhau snātāvahatavasanau surabhiṇau vratavantau karmaṇyāv upavasataḥ //
KauśS, 14, 4, 22.0 śvaḥ śvo 'sya rāṣṭraṃ jyāyo bhavatyeko 'syāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṃ veda yaś caivaṃ vidvān indramaheṇa carati //
Kauṣītakibrāhmaṇa
KauṣB, 4, 4, 10.0 tad asau vai somo rājā vicakṣaṇaścandramāḥ //
KauṣB, 4, 8, 12.0 somo vai rājauṣadhīnām //
KauṣB, 7, 12, 3.0 tad asau vai somo rājā vicakṣaṇaścandramāḥ //
KauṣB, 7, 12, 6.0 asau vai somo rājā vicakṣaṇaścandramā abhiṣuto 'sad iti //
KauṣB, 7, 12, 33.0 saṃvatsaro vai somo rājeti ha smāha kauṣītakiḥ //
KauṣB, 9, 5, 8.0 tasmin prapādyamāne tam asya rājā varuṇas tam aśvinā iti //
KauṣB, 9, 5, 30.0 yaśo vai somo rājānnādyam //
KauṣB, 12, 7, 4.0 tathā hāsyāsau somo rājā vicakṣaṇaś candramā bhakṣo bhakṣito bhavati yam amuṃ devā bhakṣaṃ bhakṣayanti //
Khādiragṛhyasūtra
KhādGS, 3, 2, 7.0 tata utthāya somo rājeti darbhastambamupasthāya //
KhādGS, 4, 4, 24.0 ācārya ṛtvik snātako rājā vivāhyaḥ priya iti ṣaḍarghyāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 15, 4, 17.0 yasyāś ca jāte rājā bhavati deśasyānavasthitatvāt //
KātyŚS, 15, 7, 12.0 rājā rājabhrātā sūtasthapatyor anyataro grāmaṇīḥ sajātaś caivaṃ pūrvaḥ pūrva uttarasmai //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 1.0 ṣaḍ arghyārhā bhavanty ācārya ṛtvig rājā vivāhyaḥ priyaḥ snātaka iti //
KāṭhGS, 28, 4.3 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ nirundhyāt svāhā /
KāṭhGS, 41, 18.4 medhāṃ me varuṇo rājā medhām agnir dadātu me /
Kāṭhakasaṃhitā
KS, 8, 10, 37.0 devatayā somarājā //
KS, 11, 3, 42.0 candramā vai somo rājā //
KS, 13, 3, 50.0 somo vai devānāṃ rājā //
KS, 15, 7, 12.0 eṣa te janate rājā //
KS, 15, 7, 13.0 somo asmākaṃ brāhmaṇānāṃ rājā //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 22, 1.2 āsiñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pradivaḥ sutānām //
MS, 1, 3, 26, 6.1 ahaṃ parastād aham avastād ahaṃ viśvasya bhuvanasya rājā /
MS, 1, 3, 39, 1.1 uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u /
MS, 1, 6, 11, 30.0 varuṇo vai devānāṃ rājā //
MS, 1, 10, 13, 38.0 tasmād yad rājā karoti tad viṭ karoti //
MS, 1, 10, 16, 39.0 tasmād rājā saṃgrāmaṃ jitvodājam udajate //
MS, 2, 2, 1, 51.0 varuṇo vai devānāṃ rājā //
MS, 2, 5, 8, 35.0 somo vai rājaitasya devatā //
MS, 2, 5, 8, 36.0 somo hi rājā //
MS, 2, 6, 9, 11.0 eṣa te janate rājā //
MS, 2, 6, 9, 12.0 somo 'smākaṃ brāhmaṇānāṃ rājā //
MS, 2, 7, 9, 4.2 vasuḥ sūnuḥ sahaso apsu rājā vibhāty agra uṣasām idhānaḥ //
MS, 2, 7, 9, 6.2 viśvasya jajñe bhuvanasya rājā rodasī apṛṇāj jāyamānaḥ /
MS, 2, 7, 15, 7.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavaṁ ibhena /
MS, 2, 13, 1, 4.1 yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyan janānām /
MS, 2, 13, 23, 2.1 yaḥ prāṇato nimiṣataś ca rājā patir viśvasya jagato babhūva /
MS, 3, 11, 6, 1.1 somo rājāmṛtaṃ suta oṣadhīnām apāṃ rasaḥ /
MS, 3, 11, 8, 2.21 rājā me prāṇo amṛtaṃ samrāṭ cakṣur virāṭ śrotram //
MS, 3, 11, 8, 8.1 jaṅghābhyāṃ padbhyāṃ dhīro 'smi viśi rājā pratiṣṭhitaḥ /
MS, 3, 11, 9, 15.2 apāṃ rasena varuṇo na sāmnendraṃ śriyai janayann apsu rājā //
Mānavagṛhyasūtra
MānGS, 1, 9, 1.1 ṣaḍ arghyārhā bhavantyṛtvig ācāryo vivāhyo rājā snātakaḥ priyaśceti //
MānGS, 1, 10, 10.4 tad idaṃ rājā varuṇo 'numanyatām yathedaṃ strī pautram aganma rudriyāya svāhā /
MānGS, 2, 1, 7.1 somo rājā vibhajatūbhāgnir vibhājayan /
MānGS, 2, 11, 17.1 praitu rājā varuṇo revatībhir asmin sthāne tiṣṭhatu puṣyamāṇaḥ /
MānGS, 2, 14, 26.8 bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ /
Pañcaviṃśabrāhmaṇa
PB, 2, 7, 5.0 viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ garbhaṃ karoti //
PB, 2, 10, 1.4 etām evāparuddharājanyāya kuryād viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ nirhantyapāvagato 'parudhyate 'vagacchaty aparuddhaḥ /
PB, 12, 1, 7.0 rājā medhābhir īyate pavamāno manāv adhy antarikṣeṇa yātava iti //
PB, 12, 10, 4.0 yo rājā carṣaṇīnām iti //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 1.0 ṣaḍ arghyā bhavantyācārya ṛtvig vaivāhyo rājā priyaḥ snātaka iti //
PārGS, 1, 5, 11.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt svāhā /
PārGS, 1, 15, 8.2 soma eva no rājemā mānuṣīḥ prajāḥ /
PārGS, 2, 6, 17.2 annādyāya vyūhadhvaṃ somo rājāyam āgamat /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 17.1 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjan rudraṃ prīṇāti //
SVidhB, 3, 6, 1.2 tata enaṃ pāyayed yo rājā carṣaṇīnām iti pūrveṇa /
Taittirīyabrāhmaṇa
TB, 2, 2, 5, 2.1 rājā tvā varuṇo nayatu devi dakṣiṇe 'gnaye hiraṇyam ity āha /
Taittirīyasaṃhitā
TS, 1, 8, 9, 25.1 ayaṃ no rājā vṛtrahā //
TS, 1, 8, 9, 26.1 rājā bhūtvā vṛtraṃ vadhyāt //
TS, 1, 8, 10, 18.1 eṣa vo bharatā rājā //
TS, 1, 8, 10, 19.1 somo 'smākam brāhmaṇāṇāṃ rājā //
TS, 6, 1, 9, 2.0 somo vā oṣadhīnāṃ rājā //
TS, 6, 2, 1, 10.0 yāvadbhir vai rājānucarair āgacchati sarvebhyo vai tebhya ātithyaṃ kriyate //
TS, 6, 4, 4, 24.0 somo vai rājā diśo 'bhyadhyāyat //
TS, 6, 6, 3, 15.0 uruṃ hi rājā varuṇaś cakārety āha pratiṣṭhityai //
Taittirīyāraṇyaka
TĀ, 5, 4, 9.4 tasmād rājā viśā paryūḍhaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 14, 5.0 asau nu rājā soma āpyāyito mūlagāmī vapāyany amṛtodgārī surapriyetyetābhir amṛtena tāṃ devatāṃ tarpayati //
Vaitānasūtra
VaitS, 8, 1, 12.1 rāji yo rājā carṣaṇīnām iti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 41.1 rājā cānuśiṣyāt //
VasDhS, 1, 42.1 rājā tu dharmeṇānuśāsan ṣaṣṭhaṃ dhanasya haret //
VasDhS, 1, 45.2 somo 'sya rājā bhavatīti ha //
VasDhS, 2, 49.1 rājā tu mṛtabhāvena dravyavṛddhiṃ vināśayet /
VasDhS, 3, 4.2 taṃ grāmaṃ daṇḍayed rājā corabhaktaprado hi saḥ //
VasDhS, 3, 13.1 aprajñāyamānaṃ vittaṃ yo 'dhigacched rājā taddhared adhigantre ṣaṣṭham aṃśaṃ pradāya //
VasDhS, 3, 14.1 brāhmaṇaś ced adhigacchet ṣaṭsu karmasu vartamāno na rājā haret //
VasDhS, 11, 2.1 ṛtvig vivāhyo rājā pitṛvyasnātakamātulāś ca //
VasDhS, 16, 2.1 rājā mantrī vā sadaḥkāryāṇi kuryāt //
VasDhS, 16, 20.1 tato 'nyathā rājā mantribhiḥ saha nāgaraiś ca kāryāṇi kuryāt //
VasDhS, 16, 21.1 vedhaso vā rājā śreyān gṛdhraparivāraṃ syāt //
VasDhS, 16, 22.1 gṛdhraparivāraṃ vā rājā śreyān //
VasDhS, 17, 32.1 hariścandro vai rājā so 'jīgartasya sauyavaseḥ putraṃ cikrāya //
VasDhS, 17, 83.1 tayor alābhe rājā haret //
VasDhS, 17, 84.1 na tu brāhmaṇasya rājā haret //
VasDhS, 19, 7.1 deśadharmajātikuladharmān sarvān evaitān anupraviśya rājā caturo varṇān svadharme sthāpayet //
VasDhS, 19, 31.1 rājamahiṣyāḥ pitṛvyamātulān rājā bibhṛyāt //
VasDhS, 19, 35.1 klībonmattān rājā bibhṛyāt //
VasDhS, 19, 40.1 daṇḍyotsarge rājaikarātram upavaset //
VasDhS, 19, 43.1 trirātraṃ rājā //
VasDhS, 19, 46.2 taṃ ced vā ghātayed rājā hanti dharmeṇa duṣkṛtam iti //
VasDhS, 20, 3.1 gurur ātmavatāṃ śāstā śāstā rājā durātmanām /
VasDhS, 20, 41.1 brāhmaṇasuvarṇaharaṇe prakīrya keśān rājānam abhidhāvet steno 'smi bho śāstu māṃ bhavān iti tasmai rājaudumbaraṃ śastraṃ dadyāt tenātmānaṃ pramāpayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 28, 19.1 prīyatāṃ dharmarājeti yad vā manasi vartate /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 38.2 āsiñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pratipatsutānām /
VSM, 8, 23.2 uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u /
VSM, 8, 37.1 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etam /
VSM, 9, 25.2 sanemi rājā pariyāti vidvān prajāṃ puṣṭiṃ vardhayamāno asme svāhā //
VSM, 9, 40.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 9, 40.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 10, 18.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 10, 18.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 12, 22.2 vasuḥ sūnuḥ sahaso apsu rājā vibhāty agra uṣasām idhānaḥ //
VSM, 12, 98.2 tvām oṣadhe somo rājā vidvān yakṣmād amucyata //
VSM, 13, 9.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṁ ibhena /
Vārāhagṛhyasūtra
VārGS, 5, 15.2 ādhraścidyaṃ manyamānas turaś cid rājā cidyaṃ bhagaṃ bhakṣīmahīty āha /
VārGS, 11, 1.0 ṣaḍarghyārhā bhavanti ṛtvigācāryo vivāhyo rājā snātakaḥ priyaśceti //
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 50.3 yamaṃ bhaṅgaśravo gāya yo rājānaparodhyaḥ /
VārŚS, 2, 1, 1, 50.4 yamaṃ gāya bhaṅgaśravo yo rājānaparodhyaḥ /
VārŚS, 2, 1, 2, 1.2 aśvān anaśvato dānaṃ yamo rājādhitiṣṭhati /
VārŚS, 3, 2, 7, 68.1 somo rājety anuvākena grahān upatiṣṭhate //
VārŚS, 3, 3, 2, 1.0 purastāt sviṣṭakṛtaḥ savitā tvā prasavānām iti hastam anvārabhya japaty amuṣyāḥ putram iti yasyāḥ putro bhavaty amuṣyāṃ viśīti yasyā viśo rājā bhavati //
VārŚS, 3, 3, 2, 36.0 eṣa te janate rājety anudiśati janatāyai //
VārŚS, 3, 3, 2, 37.0 somo 'smākaṃ brāhmaṇānāṃ rājety upāṃśu japati //
VārŚS, 3, 3, 3, 22.1 eṣa vajra iti brahmā sphyaṃ rājñe prayacchati rājā pratihitāya pratihitaḥ senānye senānī saṃgrahītre saṃgrahītā sūtāya sūto grāmaṇye grāmaṇīr akṣāvāpāya //
VārŚS, 3, 3, 3, 25.1 odanaṃ rājā pratiśrāvayati //
VārŚS, 3, 3, 3, 27.1 tad rājā kṛtaṃ vicinoti //
VārŚS, 3, 3, 4, 47.1 paśubandhena yo yajate yo 'sya sadyantajātīyo rājā tasmai prahiṇoti /
VārŚS, 3, 4, 1, 1.1 rājā vijityāśvamedhena yajeta //
Āpastambadharmasūtra
ĀpDhS, 2, 8, 6.0 ācārya ṛtvik snātako rājā vā dharmayuktaḥ //
ĀpDhS, 2, 10, 14.0 rājā purohitaṃ dharmārthakuśalam //
ĀpDhS, 2, 11, 1.0 itareṣāṃ varṇānām ā prāṇaviprayogāt samavekṣya teṣāṃ karmāṇi rājā daṇḍam praṇayet //
ĀpDhS, 2, 11, 3.0 suvicitaṃ vicityā daivapraśnebhyo rājā daṇḍāya pratipadyeta //
ĀpDhS, 2, 14, 5.0 sarvābhāve rājā dāyaṃ hareta //
ĀpDhS, 2, 25, 15.0 kṣemakṛd rājā yasya viṣaye grāme 'raṇye vā taskarabhayaṃ na vidyate //
ĀpDhS, 2, 26, 2.0 brāhmaṇasvāny apajigīṣamāṇo rājā yo hanyate tam āhur ātmayūpo yajño 'nantadakṣiṇa iti //
ĀpDhS, 2, 27, 21.0 ācārya ṛtvik snātako rājeti trāṇaṃ syur anyatra vadhyāt //
ĀpDhS, 2, 29, 8.0 anṛte rājā daṇḍaṃ praṇayet //
Āpastambagṛhyasūtra
ĀpGS, 13, 3.1 evam uttarābhyāṃ yathāliṅgaṃ rājā sthapatiś ca //
ĀpGS, 13, 14.1 pratigṛhyaiva rājā sthapatir vā purohitāya //
Āpastambaśrautasūtra
ĀpŚS, 6, 25, 6.1 yady enaṃ rājā pitācāryo vāntareṇāgnīn syāc chadirdarśe nainam ādriyeta //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 20, 14.1 asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat /
ĀpŚS, 16, 32, 4.5 viḍ vaśā rājanyo garbhaḥ paśavo jarāyu rājā vatso baliḥ pīyūṣa iti pañca vaśāḥ //
ĀpŚS, 18, 8, 1.1 rājā svargakāmo rājasūyena yajeta //
ĀpŚS, 18, 11, 1.1 ayaṃ no rājā vṛtrahā rājā bhūtvā vṛtraṃ vadhyād iti purastāt sviṣṭakṛto 'dhvaryur japati //
ĀpŚS, 18, 11, 1.1 ayaṃ no rājā vṛtrahā rājā bhūtvā vṛtraṃ vadhyād iti purastāt sviṣṭakṛto 'dhvaryur japati //
ĀpŚS, 18, 12, 7.1 athainaṃ ratnibhya āvedayaty eṣa vo bharatā rājeti /
ĀpŚS, 18, 12, 7.2 eṣa vaḥ kuravo rājeti kauravyam /
ĀpŚS, 18, 12, 7.3 eṣa vaḥ pañcālā rājeti pāñcālam /
ĀpŚS, 18, 12, 7.4 eṣa vaḥ kurupañcālā rājeti vā kurupāñcālān /
ĀpŚS, 18, 12, 7.5 eṣa vo janatā rājety anyān rājñaḥ //
ĀpŚS, 18, 12, 8.1 somo 'smākaṃ brāhmaṇānāṃ rājeti brahmā japati //
ĀpŚS, 18, 14, 10.1 apa upasparśayitvāvinno agnir ity āvido yajamānaṃ vācayan bahir udānīyaiṣa vo bharatā rājety uktvendrasya vajro 'sīti dhanur yajamānāya prayacchati //
ĀpŚS, 18, 15, 11.1 somo rājety abhimantrya somasya tvā dyumnenābhiṣiñcāmīti //
ĀpŚS, 18, 18, 10.1 upaviṣṭeṣu brahmā3n ity adhvaryuṃ rājāmantrayate //
ĀpŚS, 18, 18, 14.2 rājā pratihitāya pratihitaḥ purohitāya /
ĀpŚS, 18, 19, 5.1 audbhidyaṃ rājña iti tebhyaś catuḥśatān sauvarṇān akṣān udupya vijitya diśo 'bhy ayaṃ rājābhūd iti pañcākṣān rājñe prayacchati //
ĀpŚS, 18, 19, 6.1 maṅgalyanāmno rājāhvayati /
ĀpŚS, 18, 22, 4.1 abhyaṣikṣi rājābhūvam ity āvedayate //
ĀpŚS, 20, 1, 1.1 rājā sārvabhaumo 'śvamedhena yajeta /
ĀpŚS, 20, 3, 1.1 brāhmaṇā rājānaś cāyaṃ vo 'dhvaryū rājā /
ĀpŚS, 20, 3, 2.1 yāvadyajñam adhvaryū rājā bhavati //
ĀpŚS, 20, 4, 1.1 śatena rājaputraiḥ sahādhvaryuḥ purastāt pratyaṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājā vṛtraṃ vadhyād iti //
ĀpŚS, 20, 4, 2.1 śatenārājabhir ugraiḥ saha brahmā dakṣiṇata udaṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāpratidhṛṣyo 'stv iti //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
ĀpŚS, 20, 4, 4.1 śatena kṣattṛsaṃgrahītṛbhiḥ sahodgātottarato dakṣiṇā tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājā sarvam āyur etv iti //
ĀpŚS, 20, 25, 4.1 rājā yajeta yaḥ kāmayeta sarvam idaṃ bhaveyam iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 14, 7.1 somo no rājāvatu mānuṣīḥ prajā niviṣṭacakrāsāv iti yāṃ nadīm upavasitā bhavanti //
ĀśvGS, 2, 9, 5.1 athāsminn apa āsecayed aitu rājā varuṇo revatībhir asmint sthāne tiṣṭhatu modamānaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 10, 4.1 uttareṇāgnīdhrīyam ativrajatsv ativrajya somo jigāti gātuvid devānāṃ tam asya rājā varuṇas tam aśvinety ardharca āramet //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 9, 3, 13.0 tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaiva etacchaunaḥśepam ākhyānaṃ na hāsminn alpam ca nainaḥ pariśiṣyate //
ĀśvŚS, 9, 9, 19.1 teneṣṭvā rājā rājasūyena yajeta brāhmaṇo bṛhaspatisavena //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 2, 6.2 devebhyas tāyata ṛtubhyaś chandobhyo yaddhavis tad devānāṃ yat somo rājā yatpuroḍāśas tat tad ādiśya gṛhṇāty amuṣmai tvā juṣṭaṃ gṛhṇāmīty evam u haiteṣām //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 2, 2, 3, 1.3 tasmād yaś ca veda yaś ca na varuṇo rājety evāhuḥ /
ŚBM, 5, 1, 1, 12.2 rājā vai rājasūyeneṣṭvā bhavati na vai brāhmaṇo rājyāyālamavaraṃ vai rājasūyam paraṃ vājapeyam //
ŚBM, 5, 1, 1, 13.1 rājā vai rājasūyeneṣṭvā bhavati /
ŚBM, 5, 1, 1, 13.2 samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam //
ŚBM, 5, 1, 1, 13.2 samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam //
ŚBM, 5, 2, 2, 7.2 prasava ābabhūvemā ca viśvā bhuvanāni sarvataḥ sanemi rājā pariyāti vidvān prajām puṣṭiṃ vardhayamāno asme svāhā //
ŚBM, 5, 3, 1, 12.2 ekādaśa ratnāni sampādayaty ekādaśākṣarā vai triṣṭubvīryaṃ triṣṭub vīryam evaitad ratnāny abhisaṃpādayati tad yad ratnināṃ havirbhiryajata eteṣāṃ vai rājā bhavati tebhya evaitena sūyate tānt svānanapakramiṇaḥ kurute //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 7.2 taṃ daṇḍairghnanto daṇḍavadhamatinayanti tasmād rājādaṇḍyo yadenaṃ daṇḍavadhamatinayanti //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 16.1 taṃ rājā rājabhrātre prayacchati /
ŚBM, 5, 4, 4, 16.2 indrasya vajro 'si tena me radhyeti tena rājā rājabhrātaramātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 5, 4, 4.2 tataḥ kapiñjalaḥ samabhavattasmātsa babhruka iva babhruriva hi somo rājā //
ŚBM, 10, 4, 2, 1.1 saṃvatsaro vai prajāpatir agniḥ somo rājā candramāḥ /
ŚBM, 13, 1, 5, 4.0 tadāhuḥ yadubhau divā gāyetām prabhraṃśukāsmācchrīḥ syād brahmaṇo vā etadrūpaṃ yad ahar yadā vai rājā kāmayate 'tha brāhmaṇaṃ jināti pāpīyāṃstu bhavati //
ŚBM, 13, 2, 2, 1.0 rājā vā eṣa yajñānāṃ yadaśvamedhaḥ yajamāno vā aśvamedho yajamāno yajño yadaśve paśūnniyunakti yajña eva tadyajñamārabhate //
ŚBM, 13, 2, 2, 5.0 āśvināvadhorāmau bāhvoḥ bāhvoreva balaṃ dhatte tasmādrājā bāhubalī bhāvukaḥ //
ŚBM, 13, 2, 2, 7.0 sauryayāmau śvetaṃ ca kṛṣṇaṃ ca pārśvayoḥ kavace eva te kurute tasmādrājā saṃnaddho vīryaṃ karoti //
ŚBM, 13, 2, 2, 8.0 tvāṣṭrau lomaśasakthau sakthyoḥ ūrvoreva balaṃ dhatte tasmādrājorubalī bhāvukaḥ //
ŚBM, 13, 2, 9, 8.0 yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 5, 4, 4.0 ete eva pūrve ahanī abhijid atirātras tena ha para āṭṇāra īje kausalyo rājā tad etad gāthayābhigītam aṭṇārasya paraḥ putro'śvam medhyamabandhayat hairaṇyanābhaḥ kausalyo diśaḥ pūrṇā amaṃhateti //
ŚBM, 13, 5, 4, 5.0 ete eva pūrve ahanī viśvajid atirātras tena ha purukutso daurgaheṇeja aikṣvāko rājā tasmādetadṛṣiṇābhyanūktam asmākam atra pitarasta āsant sapta ṛṣayo daurgahe badhyamāna iti //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 7.0 ete eva pūrve ahanī aptoryāmo 'tirātras tena haitena kraivya īje pāñcālo rājā krivaya iti ha vai purā pañcālānācakṣate tadetadgāthayābhigītam aśvam medhyamālabhata krivīṇāmatipūruṣaḥ pāñcālaḥ parivakrāyāṃ sahasraśatadakṣiṇamiti //
ŚBM, 13, 5, 4, 9.0 trivṛdagniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśaṃ tṛtīyamahaḥ sokthakam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir ity eṣo 'nuṣṭupsampannas tena haitena dhvasā dvaitavana īje mātsyo rājā yatraitaddvaitavanaṃ saras tad etadgāthayābhigītaṃ caturdaśa dvaitavano rājā saṅgrāmajiddhayān indrāya vṛtraghne 'badhnāt tasmād dvaitavanaṃ sara iti //
ŚBM, 13, 5, 4, 9.0 trivṛdagniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśaṃ tṛtīyamahaḥ sokthakam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir ity eṣo 'nuṣṭupsampannas tena haitena dhvasā dvaitavana īje mātsyo rājā yatraitaddvaitavanaṃ saras tad etadgāthayābhigītaṃ caturdaśa dvaitavano rājā saṅgrāmajiddhayān indrāya vṛtraghne 'badhnāt tasmād dvaitavanaṃ sara iti //
ŚBM, 13, 5, 4, 12.0 atha dvitīyayā trayastriṃśaṃ śataṃ rājāśvānbaddhvāya medhyān saudyumnir atyaṣṭhād anyān amāyān māyavattara iti //
ŚBM, 13, 5, 4, 15.0 ekaviṃśastomena ṛṣabho yājñatura īje śviknānāṃ rājā tad etad gāthayābhigītaṃ yājñature yajamāne brahmāṇa ṛṣabhe janā aśvamedhe dhanam labdhvā vibhajante sma dakṣiṇā iti //
ŚBM, 13, 5, 4, 16.0 trayastriṃśastomena śoṇaḥ sātrāsāha īje pāñcālo rājā tad etad gāthayābhigītaṃ sātrāsāhe yajamāne 'śvamedhena taurvaśāḥ udīrate trayastriṃśāḥ ṣaṭ sahasrāṇi varmiṇāmiti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 9, 2.0 somo rājāsi vicakṣaṇaḥ pañcamukho 'si prajāpatiḥ //
ŚāṅkhĀ, 4, 9, 4.1 rājā ta ekaṃ mukhaṃ tena mukhena viśo 'tsi /
ŚāṅkhĀ, 6, 15, 3.0 yamo rājeti vā aham etam upāsa iti //
Ṛgveda
ṚV, 1, 24, 7.1 abudhne rājā varuṇo vanasyordhvaṃ stūpaṃ dadate pūtadakṣaḥ /
ṚV, 1, 24, 8.1 uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u /
ṚV, 1, 24, 12.2 śunaḥśepo yam ahvad gṛbhītaḥ so asmān rājā varuṇo mumoktu //
ṚV, 1, 24, 13.2 avainaṃ rājā varuṇaḥ sasṛjyād vidvāṁ adabdho vi mumoktu pāśān //
ṚV, 1, 32, 15.1 indro yāto 'vasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ /
ṚV, 1, 32, 15.2 sed u rājā kṣayati carṣaṇīnām arān na nemiḥ pari tā babhūva //
ṚV, 1, 54, 7.1 sa ghā rājā satpatiḥ śūśuvaj jano rātahavyaḥ prati yaḥ śāsam invati /
ṚV, 1, 59, 3.2 yā parvateṣv oṣadhīṣv apsu yā mānuṣeṣv asi tasya rājā //
ṚV, 1, 59, 5.2 rājā kṛṣṭīnām asi mānuṣīṇāṃ yudhā devebhyo varivaś cakartha //
ṚV, 1, 65, 7.1 jāmiḥ sindhūnām bhrāteva svasrām ibhyān na rājā vanāny atti //
ṚV, 1, 67, 1.1 vaneṣu jāyur marteṣu mitro vṛṇīte śruṣṭiṃ rājevājuryam //
ṚV, 1, 73, 3.1 devo na yaḥ pṛthivīṃ viśvadhāyā upakṣeti hitamitro na rājā /
ṚV, 1, 91, 5.1 tvaṃ somāsi satpatis tvaṃ rājota vṛtrahā /
ṚV, 1, 98, 1.1 vaiśvānarasya sumatau syāma rājā hi kam bhuvanānām abhiśrīḥ /
ṚV, 1, 126, 1.2 yo me sahasram amimīta savān atūrto rājā śrava icchamānaḥ //
ṚV, 1, 130, 1.1 endra yāhy upa naḥ parāvato nāyam acchā vidathānīva satpatir astaṃ rājeva satpatiḥ /
ṚV, 1, 156, 4.1 tam asya rājā varuṇas tam aśvinā kratuṃ sacanta mārutasya vedhasaḥ /
ṚV, 1, 174, 1.1 tvaṃ rājendra ye ca devā rakṣā nṝn pāhy asura tvam asmān /
ṚV, 1, 177, 1.1 ā carṣaṇiprā vṛṣabho janānāṃ rājā kṛṣṭīnām puruhūta indraḥ /
ṚV, 1, 178, 2.1 na ghā rājendra ā dabhan no yā nu svasārā kṛṇavanta yonau /
ṚV, 2, 1, 4.1 tvam agne rājā varuṇo dhṛtavratas tvam mitro bhavasi dasma īḍyaḥ /
ṚV, 2, 2, 8.2 hotrābhir agnir manuṣaḥ svadhvaro rājā viśām atithiś cārur āyave //
ṚV, 2, 14, 11.1 adhvaryavo yo divyasya vasvo yaḥ pārthivasya kṣamyasya rājā /
ṚV, 2, 27, 10.1 tvaṃ viśveṣāṃ varuṇāsi rājā ye ca devā asura ye ca martāḥ /
ṚV, 3, 1, 18.1 ni duroṇe amṛto martyānāṃ rājā sasāda vidathāni sādhan /
ṚV, 3, 46, 2.2 eko viśvasya bhuvanasya rājā sa yodhayā ca kṣayayā ca janān //
ṚV, 3, 47, 1.2 ā siñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pradivaḥ sutānām //
ṚV, 3, 53, 11.2 rājā vṛtraṃ jaṅghanat prāg apāg udag athā yajāte vara ā pṛthivyāḥ //
ṚV, 3, 55, 4.1 samāno rājā vibhṛtaḥ purutrā śaye śayāsu prayuto vanānu /
ṚV, 3, 55, 17.2 sa hi kṣapāvān sa bhagaḥ sa rājā mahad devānām asuratvam ekam //
ṚV, 3, 55, 21.1 imāṃ ca naḥ pṛthivīṃ viśvadhāyā upa kṣeti hitamitro na rājā /
ṚV, 3, 59, 4.1 ayam mitro namasyaḥ suśevo rājā sukṣatro ajaniṣṭa vedhāḥ /
ṚV, 4, 4, 1.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṁ ibhena /
ṚV, 4, 17, 5.1 ya eka ic cyāvayati pra bhūmā rājā kṛṣṭīnām puruhūta indraḥ /
ṚV, 4, 17, 20.2 tvaṃ rājā januṣāṃ dhehy asme adhi śravo māhinaṃ yaj jaritre //
ṚV, 4, 42, 2.1 ahaṃ rājā varuṇo mahyaṃ tāny asuryāṇi prathamā dhārayanta /
ṚV, 4, 50, 7.1 sa id rājā pratijanyāni viśvā śuṣmeṇa tasthāv abhi vīryeṇa /
ṚV, 4, 50, 9.2 avasyave yo varivaḥ kṛṇoti brahmaṇe rājā tam avanti devāḥ //
ṚV, 5, 37, 4.1 na sa rājā vyathate yasminn indras tīvraṃ somam pibati gosakhāyam /
ṚV, 5, 40, 4.1 ṛjīṣī vajrī vṛṣabhas turāṣāṭ chuṣmī rājā vṛtrahā somapāvā /
ṚV, 5, 40, 7.2 tvam mitro asi satyarādhās tau mehāvataṃ varuṇaś ca rājā //
ṚV, 5, 85, 3.2 tena viśvasya bhuvanasya rājā yavaṃ na vṛṣṭir vy unatti bhūma //
ṚV, 6, 4, 4.2 sa tvaṃ na ūrjasana ūrjaṃ dhā rājeva jer avṛke kṣeṣy antaḥ //
ṚV, 6, 9, 1.2 vaiśvānaro jāyamāno na rājāvātiraj jyotiṣāgnis tamāṃsi //
ṚV, 6, 15, 13.1 agnir hotā gṛhapatiḥ sa rājā viśvā veda janimā jātavedāḥ /
ṚV, 6, 20, 3.2 rājābhavan madhunaḥ somyasya viśvāsāṃ yat purāṃ dartnum āvat //
ṚV, 6, 22, 9.1 bhuvo janasya divyasya rājā pārthivasya jagatas tveṣasaṃdṛk /
ṚV, 6, 24, 1.2 arcatryo maghavā nṛbhya ukthair dyukṣo rājā girām akṣitotiḥ //
ṚV, 6, 36, 4.2 patir babhūthāsamo janānām eko viśvasya bhuvanasya rājā //
ṚV, 6, 37, 2.2 indro no asya pūrvyaḥ papīyād dyukṣo madasya somyasya rājā //
ṚV, 6, 44, 13.1 adhvaryo vīra pra mahe sutānām indrāya bhara sa hy asya rājā /
ṚV, 6, 47, 16.2 edhamānadviᄆ ubhayasya rājā coṣkūyate viśa indro manuṣyān //
ṚV, 6, 75, 18.1 marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām /
ṚV, 7, 8, 1.1 indhe rājā sam aryo namobhir yasya pratīkam āhutaṃ ghṛtena /
ṚV, 7, 18, 2.1 rājeva hi janibhiḥ kṣeṣy evāva dyubhir abhi viduṣ kaviḥ san /
ṚV, 7, 18, 11.1 ekaṃ ca yo viṃśatiṃ ca śravasyā vaikarṇayor janān rājā ny astaḥ /
ṚV, 7, 27, 3.1 indro rājā jagataś carṣaṇīnām adhi kṣami viṣurūpaṃ yad asti /
ṚV, 7, 34, 11.1 rājā rāṣṭrānām peśo nadīnām anuttam asmai kṣatraṃ viśvāyu //
ṚV, 7, 41, 2.2 ādhraś cid yam manyamānas turaś cid rājā cid yam bhagam bhakṣīty āha //
ṚV, 7, 49, 3.1 yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyañ janānām /
ṚV, 7, 49, 4.1 yāsu rājā varuṇo yāsu somo viśve devā yāsūrjam madanti /
ṚV, 7, 64, 1.2 havyaṃ no mitro aryamā sujāto rājā sukṣatro varuṇo juṣanta //
ṚV, 7, 87, 5.2 gṛtso rājā varuṇaś cakra etaṃ divi preṅkhaṃ hiraṇyayaṃ śubhe kam //
ṚV, 7, 87, 6.2 gambhīraśaṃso rajaso vimānaḥ supārakṣatraḥ sato asya rājā //
ṚV, 7, 97, 3.2 indraṃ śloko mahi daivyaḥ siṣaktu yo brahmaṇo devakṛtasya rājā //
ṚV, 8, 19, 8.2 tve kṣemāso api santi sādhavas tvaṃ rājā rayīṇām //
ṚV, 8, 21, 18.1 citra id rājā rājakā id anyake yake sarasvatīm anu /
ṚV, 8, 64, 3.2 tvaṃ rājā janānām //
ṚV, 8, 65, 10.1 dātā me pṛṣatīnāṃ rājā hiraṇyavīnām /
ṚV, 8, 70, 1.1 yo rājā carṣaṇīnāṃ yātā rathebhir adhriguḥ /
ṚV, 8, 95, 3.2 tvaṃ hi śaśvatīnām patī rājā viśām asi //
ṚV, 9, 7, 5.1 pavamāno abhi spṛdho viśo rājeva sīdati /
ṚV, 9, 20, 5.1 tvaṃ rājeva suvrato giraḥ somā viveśitha /
ṚV, 9, 57, 3.1 sa marmṛjāna āyubhir ibho rājeva suvrataḥ /
ṚV, 9, 65, 16.1 rājā medhābhir īyate pavamāno manāv adhi /
ṚV, 9, 76, 4.1 viśvasya rājā pavate svardṛśa ṛtasya dhītim ṛṣiṣāᄆ avīvaśat /
ṚV, 9, 78, 1.1 pra rājā vācaṃ janayann asiṣyadad apo vasāno abhi gā iyakṣati /
ṚV, 9, 82, 1.1 asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat /
ṚV, 9, 83, 5.2 rājā pavitraratho vājam āruhaḥ sahasrabhṛṣṭir jayasi śravo bṛhat //
ṚV, 9, 85, 9.2 rājā pavitram aty eti roruvad divaḥ pīyūṣaṃ duhate nṛcakṣasaḥ //
ṚV, 9, 86, 8.1 rājā samudraṃ nadyo vi gāhate 'pām ūrmiṃ sacate sindhuṣu śritaḥ /
ṚV, 9, 86, 33.1 rājā sindhūnām pavate patir diva ṛtasya yāti pathibhiḥ kanikradat /
ṚV, 9, 86, 40.2 rājā pavitraratho vājam āruhat sahasrabhṛṣṭir jayati śravo bṛhat //
ṚV, 9, 86, 45.1 agrego rājāpyas taviṣyate vimāno ahnām bhuvaneṣv arpitaḥ /
ṚV, 9, 89, 2.1 rājā sindhūnām avasiṣṭa vāsa ṛtasya nāvam āruhad rajiṣṭhām /
ṚV, 9, 90, 6.1 evā rājeva kratumāṁ amena viśvā ghanighnad duritā pavasva /
ṚV, 9, 92, 6.1 pari sadmeva paśumānti hotā rājā na satyaḥ samitīr iyānaḥ /
ṚV, 9, 96, 10.2 abhiśastipā bhuvanasya rājā vidad gātum brahmaṇe pūyamānaḥ //
ṚV, 9, 97, 10.2 hanti rakṣo bādhate pary arātīr varivaḥ kṛṇvan vṛjanasya rājā //
ṚV, 9, 97, 23.2 dharmā bhuvad vṛjanyasya rājā pra raśmibhir daśabhir bhāri bhūma //
ṚV, 9, 97, 24.1 pavitrebhiḥ pavamāno nṛcakṣā rājā devānām uta martyānām /
ṚV, 9, 97, 30.1 divo na sargā asasṛgram ahnāṃ rājā na mitram pra mināti dhīraḥ /
ṚV, 9, 97, 40.1 akrān samudraḥ prathame vidharmañ janayan prajā bhuvanasya rājā /
ṚV, 9, 97, 56.1 eṣa viśvavit pavate manīṣī somo viśvasya bhuvanasya rājā /
ṚV, 9, 107, 15.1 tarat samudram pavamāna ūrmiṇā rājā deva ṛtam bṛhat /
ṚV, 9, 107, 16.1 nṛbhir yemāno haryato vicakṣaṇo rājā devaḥ samudriyaḥ //
ṚV, 9, 108, 8.2 ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtam bṛhat //
ṚV, 9, 113, 8.1 yatra rājā vaivasvato yatrāvarodhanaṃ divaḥ /
ṚV, 10, 12, 5.1 kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda /
ṚV, 10, 34, 8.2 ugrasya cin manyave nā namante rājā cid ebhyo nama it kṛṇoti //
ṚV, 10, 34, 12.1 yo vaḥ senānīr mahato gaṇasya rājā vrātasya prathamo babhūva /
ṚV, 10, 43, 2.2 rājeva dasma ni ṣado 'dhi barhiṣy asmin su some 'vapānam astu te //
ṚV, 10, 45, 5.2 vasuḥ sūnuḥ sahaso apsu rājā vi bhāty agra uṣasām idhānaḥ //
ṚV, 10, 61, 16.1 ayaṃ stuto rājā vandi vedhā apaś ca vipras tarati svasetuḥ /
ṚV, 10, 75, 4.2 rājeva yudhvā nayasi tvam it sicau yad āsām agram pravatām inakṣasi //
ṚV, 10, 95, 5.2 purūravo 'nu te ketam āyaṃ rājā me vīra tanvas tad āsīḥ //
ṚV, 10, 100, 4.1 indro asme sumanā astu viśvahā rājā somaḥ suvitasyādhy etu naḥ /
ṚV, 10, 109, 2.1 somo rājā prathamo brahmajāyām punaḥ prāyacchad ahṛṇīyamānaḥ /
ṚV, 10, 121, 3.1 yaḥ prāṇato nimiṣato mahitvaika id rājā jagato babhūva /
ṚV, 10, 132, 4.1 asāv anyo asura sūyata dyaus tvaṃ viśveṣāṃ varuṇāsi rājā /
ṚV, 10, 168, 2.2 tābhiḥ sayuk sarathaṃ deva īyate 'sya viśvasya bhuvanasya rājā //
ṚV, 10, 173, 4.2 dhruvaṃ viśvam idaṃ jagad dhruvo rājā viśām ayam //
ṚV, 10, 173, 5.1 dhruvaṃ te rājā varuṇo dhruvaṃ devo bṛhaspatiḥ /
Ṛgvedakhilāni
ṚVKh, 2, 11, 1.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt //
ṚVKh, 2, 14, 7.1 yaśaskaraṃ balavantaṃ prabhutvaṃ tam eva rājādhipatir babhūva /
ṚVKh, 3, 10, 5.2 yamo rājā pramṛṇābhiḥ punātu māṃ jātavedā morjayantyā punātu //
ṚVKh, 3, 10, 16.2 yamo rājā pramṛṇābhiḥ punātu māṃ jātavedā morjayantyā punātu //
ṚVKh, 4, 6, 6.1 yad veda rājā varuṇo yad u devī sarasvatī /
ṚVKh, 4, 8, 2.1 medhāṃ me varuṇo rājā medhāṃ devī sarasvatī /
Arthaśāstra
ArthaŚ, 1, 3, 16.1 tasmāt svadharmaṃ bhūtānāṃ rājā na vyabhicārayet /
ArthaŚ, 1, 5, 16.1 vidyāvinīto rājā hi prajānāṃ vinaye rataḥ /
ArthaŚ, 1, 6, 4.1 tadviruddhavṛttir avaśyendriyaś cāturanto api rājā sadyo vinaśyati //
ArthaŚ, 1, 10, 2.1 purohitam ayājyayājanādhyāpane niyuktam amṛṣyamāṇaṃ rājāvakṣipet //
ArthaŚ, 1, 10, 3.1 sa sattribhiḥ śapathapūrvam ekaikam amātyam upajāpayet adhārmiko 'yaṃ rājā sādhu dhārmikam anyam asya tatkulīnam aparuddhaṃ kulyam ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 10.1 tenodvegena rājā tān avarundhyāt //
ArthaŚ, 1, 10, 11.1 kāpaṭikaścātra pūrvāvaruddhasteṣām arthamānāvakṣiptam ekaikam amātyam upajapet asatpravṛtto 'yaṃ rājā sādhvenaṃ hatvānyaṃ pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 20.2 śaucāśaucam amātyānāṃ rājā mārgeta sattribhiḥ //
ArthaŚ, 1, 11, 17.1 samedhāśāstibhiścābhigatānām aṅgavidyayā śiṣyasaṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpalābham agnidāhaṃ corabhayaṃ dūṣyavadhaṃ tuṣṭidānaṃ videśapravṛttijñānam idam adya śvo vā bhaviṣyati idaṃ vā rājā kariṣyati iti //
ArthaŚ, 1, 12, 6.1 tān rājā svaviṣaye mantripurohitasenāpatiyuvarājadauvārikāntarvaṃśikapraśāstṛsamāhartṛsaṃnidhātṛpradeṣṭṛnāyakapauravyāvahārikakārmāntikamantripariṣadadhyakṣadaṇḍadurgāntapālāṭavikeṣu śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśān bhaktitaḥ sāmarthyayogāccāpasarpayet //
ArthaŚ, 1, 13, 3.1 sarvaguṇasampannaścāyaṃ rājā śrūyate na cāsya kaścid guṇo dṛśyate yaḥ paurajānapadān daṇḍakarābhyāṃ pīḍayati iti //
ArthaŚ, 1, 14, 7.1 yathā madāndho hastī mattenādhiṣṭhito yad yad āsādayati tat sarvaṃ pramṛdnāti evam ayam aśāstracakṣur andho rājā paurajānapadavadhāyābhyutthitaḥ śakyam asya pratihastiprotsāhanenāpakartum amarṣaḥ kriyatām iti kruddhavargam upajāpayet //
ArthaŚ, 1, 14, 8.1 yathā līnaḥ sarpo yasmād bhayaṃ paśyati tatra viṣam utsṛjati evam ayaṃ rājā jātadoṣāśaṅkastvayi purā krodhaviṣam utsṛjati anyatra gamyatām iti bhītavargam upajāpayet //
ArthaŚ, 1, 14, 9.1 yathā śvagaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ evam ayaṃ rājā sattvaprajñāvākyaśaktihīnebhyo duhyate nātmaguṇasampannebhyaḥ asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti lubdhavargam upajāpayet //
ArthaŚ, 1, 14, 9.1 yathā śvagaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ evam ayaṃ rājā sattvaprajñāvākyaśaktihīnebhyo duhyate nātmaguṇasampannebhyaḥ asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti lubdhavargam upajāpayet //
ArthaŚ, 1, 14, 10.1 yathā caṇḍālodapānaścaṇḍālānām evopabhogyo nānyeṣām evam ayaṃ rājā nīco nīcānām evopabhogyo na tvadvidhānām āryāṇām asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti mānivargam upajāpayet //
ArthaŚ, 1, 14, 10.1 yathā caṇḍālodapānaścaṇḍālānām evopabhogyo nānyeṣām evam ayaṃ rājā nīco nīcānām evopabhogyo na tvadvidhānām āryāṇām asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti mānivargam upajāpayet //
ArthaŚ, 1, 17, 1.1 rakṣito rājā rājyaṃ rakṣatyāsannebhyaḥ parebhyaśca pūrvaṃ dārebhyaḥ putrebhyaśca //
ArthaŚ, 1, 17, 39.1 pitari vikramabuddhiṃ tathā ityanupraviśya bhedayeyuḥ aprārthanīyo rājā vipanne ghātaḥ sampanne narakapātaḥ saṃkrośaḥ prajābhir ekaloṣṭavadhaśca iti //
ArthaŚ, 1, 17, 50.1 vṛddhastu vyādhito vā rājā mātṛbandhukulyaguṇavatsāmantānām anyatamena kṣetre bījam utpādayet //
ArthaŚ, 1, 19, 26.1 durdarśo hi rājā kāryākāryaviparyāsam āsannaiḥ kāryate //
ArthaŚ, 1, 19, 34.1 tasmān nityotthito rājā kuryād arthānuśāsanam /
ArthaŚ, 1, 21, 5.1 tad rājā tathaiva pratibhuñjīta pūrvam agnaye vayobhyaśca baliṃ kṛtvā //
ArthaŚ, 1, 21, 29.1 yathā ca yogapuruṣair anyān rājādhitiṣṭhati /
ArthaŚ, 2, 1, 16.1 alpakośo hi rājā paurajānapadān eva grasate //
ArthaŚ, 2, 1, 24.1 matsyaplavaharitapaṇyānāṃ setuṣu rājā svāmyaṃ gacchet //
ArthaŚ, 2, 1, 25.1 dāsāhitakabandhūn aśṛṇvato rājā vinayaṃ grāhayet //
ArthaŚ, 2, 1, 36.2 deśaṃ parihared rājā vyayakrīḍāśca vārayet //
ArthaŚ, 2, 1, 39.2 rakṣet pūrvakṛtān rājā navāṃścābhipravartayet //
ArthaŚ, 2, 7, 4.1 uttamamadhyamāvareṣu ca karmasu tajjātikam adhyakṣaṃ kuryāt sāmudayikeṣvavakᄆptikam vyayam upahatya rājā nānutapyeta //
ArthaŚ, 2, 10, 46.1 yatreśvarāṃścādhikṛtāṃśca rājā rakṣopakārau pathikārtham āha /
ArthaŚ, 4, 1, 49.1 carakapāṃsudhāvakāḥ sāratribhāgaṃ labheran dvau rājā ratnaṃ ca //
ArthaŚ, 4, 3, 17.1 durbhikṣe rājā bījabhaktopagrahaṃ kṛtvānugrahaṃ kuryāt durgasetukarma vā bhaktānugraheṇa bhaktasaṃvibhāgaṃ vā deśanikṣepaṃ vā //
ArthaŚ, 4, 5, 13.1 gṛhītān samāhartā paurajānapadānāṃ darśayet coragrahaṇīṃ vidyām adhīte rājā tasyopadeśād ime corā gṛhītāḥ bhūyaśca grahīṣyāmi vārayitavyo vaḥ svajanaḥ pāpācāra iti //
ArthaŚ, 4, 8, 29.2 kuryān nirviṣayaṃ rājā vāsayed ākareṣu vā //
ArthaŚ, 4, 9, 28.1 evam arthacarān pūrvaṃ rājā daṇḍena śodhayet /
ArthaŚ, 4, 13, 26.1 bālādhiṣṭhitam apuruṣaṃ vā yānaṃ rājā haret //
Avadānaśataka
AvŚat, 1, 3.2 yadā bhagavatā rājā bimbisāraḥ saparivāro vinītaḥ tasya ca vinayād bahūni prāṇiśatasahasrāṇi vinayam upagatāni tadā rājagṛhāt pūrṇasya jñātayo 'bhyāgatya pūrṇasya purastād buddhasya varṇaṃ bhāṣayituṃ pravṛttā dharmasya saṃghasya ca /
AvŚat, 7, 2.1 yadā bhagavāṃl loke notpanna āsīt tadā rājā prasenajit tīrthikadevatārcanaṃ kṛtavān puṣpadhūpagandhamālyavilepanaiḥ /
AvŚat, 7, 2.2 yadā tu bhagavāṃl loke utpannaḥ rājā ca prasenajid daharasūtrodāharaṇena vinīto bhagavacchāsane śraddhāṃ pratilabdhavān tadā prītisaumanasyajātas trir bhagavantam upasaṃkramya dīpadhūpagandhamālyavilepanair abhyarcayati //
AvŚat, 8, 2.2 atha rājā prasenajit kauśalyo yena bhagavāṃs tenopasaṃkrāntaḥ /
AvŚat, 8, 2.4 ekānte niṣaṇṇo rājā prasenajit kauśalyo bhagavantam idam avocat bhagavān nāma bhadanta anuttaro dharmarājo vyasanagatānāṃ sattvānāṃ paritrātā anyonyavairiṇāṃ vairapraśamayitā /
AvŚat, 8, 2.5 ayaṃ cottarapañcālo rājā dakṣiṇapañcālarājena saha prativiruddhaḥ /
AvŚat, 8, 2.9 atha rājā prasenajit kauśalyo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvotthāyāsanāt prakrāntaḥ //
AvŚat, 10, 1.2 tena khalu samayena rājā prasenajit kauśalo rājā ca ajātaśatruḥ ubhāv apy etau parasparaṃ viruddhau babhūvatuḥ /
AvŚat, 10, 1.2 tena khalu samayena rājā prasenajit kauśalo rājā ca ajātaśatruḥ ubhāv apy etau parasparaṃ viruddhau babhūvatuḥ /
AvŚat, 10, 1.3 atha rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ rājānaṃ prasenajitaṃ kauśalam abhiniryāto yuddhāya //
AvŚat, 10, 2.1 aśrauṣīd rājā prasenajit kauśalaḥ rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca abhiniryāto yuddhāyeti /
AvŚat, 10, 2.1 aśrauṣīd rājā prasenajit kauśalaḥ rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca abhiniryāto yuddhāyeti /
AvŚat, 10, 2.4 rājā prasenajit kauśalo jito bhīto bhagnaḥ parājitaḥ parāpṛṣṭhīkṛta ekarathena śrāvastīṃ praviṣṭaḥ /
AvŚat, 10, 3.1 atha rājā prasenajit kauśalaḥ śokāgāraṃ praviśya kare kapolaṃ dattvā cintāparo vyavasthitaḥ /
AvŚat, 10, 3.3 tena śrutaṃ yathā rājā prasenajit kauśalo jito bhagnaḥ parāpṛṣṭhīkṛtaḥ ekaratheneha praviṣṭa iti /
AvŚat, 10, 3.4 śrutvā ca punar yena rājā prasenajit kauśalas tenopasaṃkrāntaḥ /
AvŚat, 10, 4.5 śrutvā ca rājā prasenajit kauśalas tathā caturaṅgabalakāyaṃ saṃnāhya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca rājānam ajātaśatrum abhiniryāto yuddhāya /
AvŚat, 10, 4.9 ekāntaniṣaṇṇo rājā prasenajitkauśalo bhagavantam ity avocat ayaṃ hi bhadanta rājā ajātaśatrur dīrgharātram avairasya me vairī asapatnasya sapatnaḥ /
AvŚat, 10, 4.9 ekāntaniṣaṇṇo rājā prasenajitkauśalo bhagavantam ity avocat ayaṃ hi bhadanta rājā ajātaśatrur dīrgharātram avairasya me vairī asapatnasya sapatnaḥ /
AvŚat, 10, 5.3 atha rājā prasenajit kauśalas taṃ śreṣṭhinaṃ vareṇa pravārayati /
AvŚat, 10, 5.6 yāvat tena śreṣṭhinā buddhapramukho bhikṣusaṃghaḥ saptāhaṃ bhaktenopanimantritaḥ rājā ca prasenajit saparivāraḥ /
AvŚat, 12, 5.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ brahmā samyaksaṃbuddho dvāṣaṣṭyarhatsahasraparivṛto janapadacārikāṃ carann asmākaṃ vijitam anuprāpta iti /
AvŚat, 12, 5.10 atha sa rājā mūrdhābhiṣikto bhagavato 'rthe gośīrṣacandanamayaṃ prāsādaṃ kārayāmāsa /
AvŚat, 12, 6.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā kṣatriyo mūrdhābhiṣikto babhūva ahaṃ saḥ /
AvŚat, 13, 7.3 atha rājā kṣatriyo mūrdhābhiṣikto yena candanaḥ samyaksaṃbuddhas tenopasaṃkrāntaḥ /
AvŚat, 13, 7.6 atha rājā kṣatriyo mūrdhābhiṣikta utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya sārdhaṃ bhikṣusaṃgheneti /
AvŚat, 13, 8.1 tato rājā candanaṃ samyaksaṃbuddham adhyeṣituṃ pravṛttaḥ /
AvŚat, 14, 5.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ candraḥ samyaksaṃbuddho 'smākaṃ vijitam anuprāpta iti /
AvŚat, 14, 5.7 atha rājā kṣatriyo mūrdhābhiṣikto labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candraḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candraṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān iha vāsaṃ traimāsyaṃ sārdhaṃ bhikṣusaṃghena /
AvŚat, 14, 6.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 15, 5.4 aśrauṣīd anyatamo rājā kṣatriyo mūrdhābhiṣiktaḥ indradamanaḥ samyaksaṃbuddho 'smākaṃ vijitam anuprāpta iti /
AvŚat, 15, 5.8 atha sa rājā labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenendradamanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya indradamanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavāṃstraimāsyavāsāya /
AvŚat, 15, 5.10 bhagavān āha asti te mahārāja vijite kaścid vihāro yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti rājovāca nāsti bhagavan kiṃ tarhi tiṣṭhatu bhagavān ahaṃ vihāraṃ kārayiṣyāmi yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti /
AvŚat, 15, 5.14 tato bhagavatā indradamanena samyaksaṃbuddhena rājño 'dhyeṣayā mahāprātihāryaṃ vidarśitaṃ buddhāvataṃsakavikrīḍitam yaddarśanād rājā sāmātyanaigamajānapadaḥ sarve ca nāgarāḥ suprasannāḥ śāsane saṃraktatarāḥ saṃvṛttāḥ //
AvŚat, 15, 6.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 16, 3.6 paśyati ca rājā ajātaśatrur upariprāsādatalagataḥ san bhagavato veṇuvane evaṃvidhāṃ pūjāṃ /
AvŚat, 16, 6.3 tasyāṃ ca rājadhānyāṃ dharmabuddhir nāma rājā rājyaṃ kārayati tasyāṃ ca rājadhānyāṃ mahatī ītiḥ /
AvŚat, 16, 7.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 17, 1.7 rājāha alpotsukā bhavantu bhavantaḥ vayam atra kālajñā bhaviṣyāma iti //
AvŚat, 17, 2.1 atha supriyasya gāndharvikarājasyaitad abhavat evam anuśrūyate rājā prasenajid gāndharve 'tīva kuśalaḥ /
AvŚat, 17, 2.3 tataḥ supriyo gāndharvikarājo yena rājā prasenajit kauśalas tenopasaṃkrāntaḥ /
AvŚat, 17, 2.9 atha rājā prasenajit kauśalaḥ pañcamātrair gāndharvikaśataiḥ parivṛtaḥ supriyeṇa gāndharvikarājenānekaiś ca prāṇiśatasahasrair jetavanaṃ gataḥ //
AvŚat, 17, 4.5 yata ekasyāṃ tantryāṃ sapta svarāṇi ekaviṃśatiṃ mūrcchanāś ca darśayitum ārabdhaḥ yacchravaṇād rājā prasenajid anyatamaś ca mahājanakāyaḥ paraṃ vismayam āpannaḥ /
AvŚat, 17, 16.6 atha rājā kṣatriyo mūrdhābhiṣiktaḥ strīmayena tūryeṇa vādyamānenodyānaṃ praviṣṭaḥ /
AvŚat, 17, 16.7 atha sa rājā tad udyānam anuvicaran dadarśa bhagavantaṃ prabodhanaṃ samyaksaṃbuddhaṃ prāsādikaṃ prasādanīyaṃ śāntamānasaṃ parameṇa cittadamavyupaśamena samanvāgataṃ suvarṇayūpam iva śriyā jvalantam /
AvŚat, 17, 16.8 dṛṣṭvā ca punaḥ prasādajātaḥ sa rājā sāntaḥpuro vividhena vādyena vādyamānena bhagavantaṃ tataḥ samādheḥ prabodhayāmāsa praṇītena cāhāreṇa pratipāditavān anuttarāyāṃ ca samyaksaṃbodhau kṛtavān //
AvŚat, 17, 17.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 18, 3.6 athāyuṣmān ānando yena rājā prasenajit kauśalas tenopasaṃkrāntaḥ /
AvŚat, 19, 1.4 tato rājā bimbisāraḥ svayam eva bhagavato mūrdhni śataśalākaṃ chatraṃ dhārayati pariśeṣāḥ paurāḥ bhikṣusahasrasya //
AvŚat, 19, 4.2 rājā ca bimbisāraḥ svayam eva bahirdvāraśālastho gośīrṣacandanodakena pādyaṃ gṛhītvā bhagavataḥ pādau bhikṣusaṃghasya ca prakṣālayati /
AvŚat, 19, 6.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ kṣemaṃkaraḥ samyaksaṃbuddho janapadacārikāṃ carann asmākaṃ rājadhānīm anuprāpta iti /
AvŚat, 19, 6.8 atha sa rājā labdhaprasādaḥ kṣemaṃkaraṃ samyaksaṃbuddhaṃ rājakule nimantrya śatarasenāhāreṇa pratipādayāmāsa /
AvŚat, 19, 7.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 20, 9.7 etacca prakaraṇaṃ rājā bimbisāro māgadhakāś ca paricārakāḥ śrutvā paraṃ vismayam āpannāḥ //
AvŚat, 20, 12.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇaḥ samyaksaṃbuddho janapadacārikāṃ carann asmākaṃ rājadhānīm anuprāpta iti /
AvŚat, 20, 12.7 atha rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇaṃ samyaksaṃbuddhaṃ saśrāvakasaṃghaṃ traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upanimantritavān /
AvŚat, 20, 12.9 atha rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇasya samyaksaṃbuddhasya tūṣṇībhāvenādhivāsanāṃ viditvā traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāpya bhagavato ratnamayapratimāṃ kārayitvā buddhaharṣaṃ kāritavān yatrānekaiḥ prāṇiśatasahasrair mahāprasādo labdhaḥ /
AvŚat, 20, 13.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 21, 2.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam /
AvŚat, 21, 2.21 tato rājā sāmātyaḥ sāntaḥpuraś ca tad udyānaṃ gataḥ /
AvŚat, 21, 2.22 sahadarśanāt tena dārakeṇa rājā saṃbhāṣitaḥ ehi tāta ahaṃ te 'putrasya putra iti /
AvŚat, 21, 2.23 tato rājā hṛṣṭatuṣṭapramudita uvāca evam eva putra yathā vadasīti /
AvŚat, 21, 2.24 tato rājā padminīm avagāhya taṃ dārakaṃ padmakarṇikāyāṃ gṛhītvā pāṇitale sthāpitavān /
AvŚat, 21, 3.1 yadā candano dārako 'nupūrveṇa mahān saṃvṛttaḥ tadā nāgarai rājā vijñaptaḥ ihāsmākaṃ deva nagaraparva pratyupasthitam /
AvŚat, 21, 3.3 rājāha evam astv iti /
Aṣṭasāhasrikā
ASāh, 11, 1.78 dṛṣṭvā ca īdṛśo rājā cakravartī varṇena saṃsthānena tejasā ṛddhyā ceti nimittaṃ gṛhītvā koṭṭarājaṃ paśyet /
ASāh, 11, 1.79 sa tasya koṭṭarājasya varṇaṃ saṃsthānaṃ teja ṛddhiṃ ca nimittaṃ ca gṛhītvā apratibalo viśeṣagrahaṇaṃ prati evaṃ vadet īdṛśa eva sa rājā cakravartī varṇena saṃsthānena tejasā ṛddhyā ca nimittena ceti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 63.0 rājā ca praśaṃsāyām //
Buddhacarita
BCar, 1, 1.2 priyaḥ śaraccandra iva prajānāṃ śuddhodano nāma babhūva rājā //
BCar, 1, 3.1 sārdhaṃ tayāsau vijahāra rājā nācintayadvaiśravaṇasya lakṣmīm /
BCar, 1, 28.1 divyādbhutaṃ janma nirīkṣya tasya dhīro 'pi rājā bahukṣobhametaḥ /
BCar, 2, 1.1 ā janmano janmajarāntakasya tasyātmajasyātmajitaḥ sa rājā /
BCar, 3, 53.2 vyatyasya sūtaṃ ca rathaṃ ca rājā prasthāpayāmāsa bahiḥ kumāram //
BCar, 4, 103.1 tataḥ śrutvā rājā viṣayavimukhaṃ tasya tu mano na śiśye tāṃ rātriṃ hṛdayagataśalyo gaja iva /
BCar, 5, 29.1 iti tasya vaco niśamya rājā kariṇevābhihato drumaścacāla /
BCar, 6, 37.1 kiṃ hi vakṣyati māṃ rājā tvadṛte nagaraṃ gatam /
BCar, 9, 13.2 kumāra rājā nayanāmbuvarṣo yattvāmavocattadidaṃ nibodha //
BCar, 9, 39.1 rājyaṃ mumukṣurmayi yacca rājā tadapyudāraṃ sadṛśaṃ pituśca /
BCar, 9, 69.1 tapovanastho 'pi vṛtaḥ prajābhirjagāma rājā puramambarīṣaḥ /
BCar, 10, 12.1 tataḥ śrutārtho manasāgatāstho rājā babhāṣe puruṣaṃ tameva /
BCar, 10, 16.2 saṃśrutya rājā sa ca bāhumānyāttatra pratasthe nibhṛtānuyātraḥ //
BCar, 10, 21.1 tataḥ śucau vāraṇakarṇanīle śilātale saṃniṣasāda rājā /
BCar, 11, 15.1 aiḍaśca rājā tridivaṃ vigāhya nītvāpi devīṃ vaśamurvaśīṃ tām /
BCar, 11, 44.2 nityaṃ hasatyeva hi naiva rājā na cāpi saṃtapyata eva dāsaḥ //
BCar, 11, 45.2 āsaṅgakāṣṭhapratimo hi rājā lokasya hetoḥ parikhedameti //
Carakasaṃhitā
Ca, Sū., 15, 18.2 anena vidhinā rājā rājamātro 'thavā punaḥ /
Ca, Sū., 26, 4.2 śrīmān vāyorvidaścaiva rājā matimatāṃ varaḥ //
Ca, Sū., 26, 5.1 nimiśca rājā vaideho baḍiśaśca mahāmatiḥ /
Lalitavistara
LalVis, 3, 3.4 sacedagāramadhyāvasati rājā bhavati cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ /
LalVis, 3, 4.1 kathaṃrūpeṇa rājā cakravartī cakraratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ ca pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati /
LalVis, 3, 4.3 śrutaṃ khalu mayā yasya kila rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati sa bhavati rājā cakravartī /
LalVis, 3, 4.4 nūnamahaṃ rājā cakravartī yannvahaṃ divyaṃ cakraratnaṃ mīmāṃsayeyam /
LalVis, 3, 4.5 atha rājā kṣatriyo mūrdhābhiṣikta ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya dakṣiṇena pāṇinā taddivyaṃ cakraratnaṃ prārthayedevaṃ cāvedayet pravartayasva bhaṭṭa divyaṃ cakraratnaṃ dharmeṇa mādharmeṇa /
LalVis, 3, 4.7 anveti rājā cakravartī sārdhaṃ caturaṅgeṇa balakāyena /
LalVis, 3, 4.8 yatra ca pṛthivīpradeśe taddivyaṃ cakraratnaṃ saṃtiṣṭhate tatra rājā kṣatriyo mūrdhābhiṣikto vāsaṃ kalpayati sārdhaṃ caturaṅgeṇa balakāyena /
LalVis, 3, 4.11 evamukte rājā kṣatriyo mūrdhābhiṣiktastrātā tān rājño maṇḍalina etadavocat kārayantu bhavantaḥ svakāni rājyāni dharmeṇa /
LalVis, 3, 4.13 evaṃ khalu rājā kṣatriyo mūrdhābhiṣiktaḥ pūrvāṃ diśaṃ vijayati /
LalVis, 3, 4.16 anveti rājā cakravartī sārdhaṃ caturaṅgeṇa balakāyena /
LalVis, 3, 4.22 evaṃrūpeṇa rājā kṣatriyo mūrdhābhiṣiktaścakraratnena samanvāgato bhavati //
LalVis, 3, 5.1 kathaṃrūpeṇa rājā cakravartī hastiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavaddhastiratnamutpadyate /
LalVis, 3, 5.2 sarvaśvetaṃ saptāṅgasupratiṣṭhitaṃ svarṇacūḍakaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bodhirnāma nāgarājā /
LalVis, 3, 5.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaddhastiratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyāṃ taddhastiratnamabhiruhya imāmeva mahāpṛthivīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 5.4 evaṃrūpeṇa rājā cakravartī hastiratnena samanvāgato bhavati //
LalVis, 3, 6.1 kathaṃrūpeṇa rājā cakravartī aśvaratnena samanvāgato bhavati atha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavadaśvaratnamutpadyate /
LalVis, 3, 6.3 yadā ca rājā kṣatriyo mūrdhābhiṣikto 'śvaratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyām aśvaratnamabhiruhya imāmeva mahāpṛthvīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 6.4 evaṃrūpeṇa rājā cakravartī aśvaratnena samanvāgato bhavati //
LalVis, 3, 7.1 kathaṃrūpeṇa rājā cakravartī maṇiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavanmaṇiratnamutpadyate śuddhanīlavaiḍūryamaṣṭāṃśaṃ suparikarmakṛtam /
LalVis, 3, 7.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaṃ maṇiratnaṃ mīmāṃsitukāmo bhavati atha rātryāmardharātrasamaye 'ndhakāratamisrāyāṃ taṃ maṇiratnaṃ dhvajāgre ucchrāpayitvā udyānabhūmiṃ niryāti subhūmidarśanāya /
LalVis, 3, 7.6 evaṃrūpeṇa rājā kṣatriyo mūrdhābhiṣikto maṇiratnena samanvāgato bhavati //
LalVis, 3, 8.1 kathaṃrūpeṇa rājā cakravartī strīratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavatstrīratnamutpadyate /
LalVis, 3, 8.7 evaṃrūpeṇa rājā cakravartī strīratnena samanvāgato bhavati //
LalVis, 3, 9.1 kathaṃrūpeṇa rājā cakravartī gṛhapatiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavad gṛhapatiratnamutpadyate paṇḍito vyakto medhāvī divyacakṣuḥ /
LalVis, 3, 9.4 evaṃrūpeṇa rājā cakravartī gṛhapatiratnena samanvāgato bhavati //
LalVis, 3, 10.1 kathaṃrūpeṇa rājā cakravartī pariṇāyakaratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavatpariṇāyakaratnamutpadyate paṇḍito vyakto medhāvī /
LalVis, 3, 10.3 evaṃrūpeṇa rājā cakravartī pariṇāyakaratnena samanvāgato bhavati /
LalVis, 3, 21.5 ucchedavādī ca tatra rājā /
LalVis, 3, 22.5 ekaika eva manyate ahaṃ rājā ahaṃ rājeti /
LalVis, 3, 22.5 ekaika eva manyate ahaṃ rājā ahaṃ rājeti /
LalVis, 3, 24.5 kiṃ kāraṇam tathāhi sa rājā mithyādṛṣṭikulavaṃśaprasūto dasyurājā /
LalVis, 3, 24.5 kiṃ kāraṇam tathāhi sa rājā mithyādṛṣṭikulavaṃśaprasūto dasyurājā /
LalVis, 3, 25.1 apare 'pyāhuḥ ayaṃ hastināpure mahānagare rājā pāṇḍavakulavaṃśaprasūtaḥ śūro vīryavān varāṅgarūpasampannaḥ parasainyapramardakānāṃ tatkulaṃ pratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 3, 26.2 sa rājā prabhūtahastyaśvarathapadātibalakāyasamanvitaḥ prabhūtahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatavittopakaraṇaḥ sarvasāmantarājābhītabalaparākramo mitravān dharmavatsalaḥ /
LalVis, 3, 26.5 astyasau rājā sumitra evaṃguṇayuktaḥ kiṃtvativṛddho na samarthaḥ prajāmutpādayitumatibahuputraśca /
LalVis, 3, 31.3 rājā śuddhodano mātṛśuddhaḥ pitṛśuddhaḥ patnīśuddho 'parikṛṣṭasampannāyāḥ svākārasuvijñāpakaḥ puṇyatejastejito mahāsaṃmatakule prasūtaścakravartivaṃśakulakulodito 'parimitadhananidhiratnasamanvāgataḥ karmadṛkca vigatapāpadṛṣṭikaśca /
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 6, 5.1 atha sa rājā śuddhodanastadvacanaṃ śrutvā praharṣitamanā ākampitaśarīro bhadrāsanādutthāya amātyanaigamapārṣadyabandhujanaparivṛto yenāśokavanikā tenopasaṃkrāmad upasaṃkrāntaśca na śaknoti sma aśokavanikāṃ praveṣṭum /
LalVis, 6, 20.1 iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṃtarpya saṃpravāryācchādanāni ca dattvā visarjayati sma /
LalVis, 6, 62.8 rājāpi śuddhodanaḥ samprāptabrahmacaryoparatarāṣṭrakāryo 'pi supariśuddhastapovanagata iva dharmamevānuvartate sma //
LalVis, 7, 69.4 tato rājā bodhisattvaṃ mahatā satkāreṇa satkṛtya sarvārthasiddho 'yaṃ kumāro nāmnā bhavatu iti nāmāsyākārṣīt //
LalVis, 7, 85.1 tatra rājā śuddhodanasteṣāṃ sarveṣāmanuvartanārthaṃ bodhisattvaṃ sarvagṛheṣu praveśya caturṇāṃ māsānāmatyayādbodhisattvaṃ svagṛhe praveśayati sma /
LalVis, 7, 86.1 tato rājā śuddhodanaḥ sarvaṃ śākyagaṇaṃ saṃnipātyaivaṃ mīmāṃsate sma kiṃ nu khalvayaṃ kumāro rājā bhaviṣyati cakravartī āhosvid abhiniṣkramiṣyati pravrajyāyai /
LalVis, 7, 86.1 tato rājā śuddhodanaḥ sarvaṃ śākyagaṇaṃ saṃnipātyaivaṃ mīmāṃsate sma kiṃ nu khalvayaṃ kumāro rājā bhaviṣyati cakravartī āhosvid abhiniṣkramiṣyati pravrajyāyai /
LalVis, 7, 86.9 sacetso 'gāramadhyāvasiṣyati rājā bhaviṣyati caturaṅgaścakravartī vijitavān dhārmiko dharmarājo jānapadasthāmavīryaprāptaḥ saptaratnasamanvāgataḥ /
LalVis, 7, 88.3 parameti dauvāriko 'sitasya maharṣeḥ pratiśrutya yena rājā śuddhodanastenopasaṃkrāmat /
LalVis, 7, 88.6 atha rājā śuddhodano 'sitasya maharṣerāsanaṃ prajñāpya taṃ puruṣamevamāha praviśatu ṛṣiriti /
LalVis, 7, 89.1 atha khalvasito maharṣiryena rājā śuddhodanastenopasaṃkrāmat /
LalVis, 7, 90.1 atha sa rājā śuddhodano 'sitasya maharṣerarghapādyamarcanaṃ ca kṛtvā sādhu suṣṭhu ca parigṛhya āsanenopanimantrayate sma /
LalVis, 7, 91.1 rājā āha svapiti maharṣe kumāraḥ /
LalVis, 7, 93.2 atha khalu rājā śuddhodanaḥ sarvārthasiddhaṃ kumāramubhābhyāṃ pāṇibhyāṃ sādhu ca suṣṭhu cānuparigṛhya asitasya maharṣerantikamupanāmayati sma //
LalVis, 7, 94.3 sacedagāramadhyāvasati rājā bhavati caturaṅgaścakravartī pūrvavadyāvadevaiśvaryādhipatyena /
LalVis, 7, 95.1 adrākṣīdrājā śuddhodano 'sitaṃ maharṣiṃ rudantamaśrūṇi ca pravartayamānaṃ gambhīraṃ ca niśvasantam /
LalVis, 7, 99.1 atha khalu rājā śuddhodano 'sitasya maharṣeḥ sakāśātkumārasyedaṃ vyākaraṇaṃ śrutvā saṃtuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta utthāyāsanādbodhisattvasya caraṇayoḥ praṇipatyemāṃ gāthāmabhāṣata //
LalVis, 7, 101.1 iti hi bhikṣavo rājā śuddhodano 'sitaṃ maharṣiṃ sārdhaṃ naradattena bhāgineyenānurūpeṇa bhaktena saṃtarpayati sma /
LalVis, 8, 2.2 rājā āha sādhu upanīyatāṃ kumāraḥ /
LalVis, 8, 3.1 tato rājā śuddhodanaḥ svagṛhaṃ praviśya mahāprajāpatīṃ gautamīmāmantryaivamāha alaṃkriyantāṃ kumāraḥ devakulamupaneṣyata iti /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 8, 8.5 iti hi rājā śuddhodano mahatā rājavyūhena mahatā rājarddhyā mahatā rājānubhāvena kumāraṃ gṛhītvā devakulaṃ praviśati sma /
LalVis, 9, 1.2 taṃ rājā āha bāḍham /
LalVis, 9, 2.4 rājā āha alamalaṃkṛtaśca pūjitaśca bhavadbhiḥ kumāraḥ /
LalVis, 11, 6.10 uta rājā cakravartī bhaviṣyati tasyāṃ ca velāyāmimāṃ gāthāmabhāṣanta //
LalVis, 11, 20.2 rājāpi śuddhodano bodhisattvamapaśyan bodhisattvena vinā na ramate sma /
LalVis, 11, 23.1 atha rājā śuddhodano yena sa jambuvṛkṣastenopasaṃkrāmat /
LalVis, 12, 1.2 iti hi bhikṣavaḥ saṃvṛddhe kumāre rājā śuddhodano 'pareṇa samayena śākyagaṇena sārdhaṃ saṃsthāgāre niṣaṇṇo 'bhūt /
LalVis, 12, 1.5 uta nābhiniṣkramiṣyati rājā bhaviṣyati cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ /
LalVis, 12, 2.1 tato rājā śuddhodana evamāha yadyevaṃ tena hi vyavalokayata katamā kanyā kumārasyānurūpā syāt /
LalVis, 12, 2.5 rājā prāha durāsadaḥ kumāraḥ /
LalVis, 12, 17.1 atha khalu bhikṣavo rājā śuddhodana imā gāthā vācayitvā purohitamāmantrayate sma gaccha tvaṃ mahābrāhmaṇa kapilavastumahānagare /
LalVis, 12, 29.1 atha khalu rājā śuddhodano 'śokabhāṇḍāni kārayati sma suvarṇamayāni rūpyamayāni nānāratnamayāni /
LalVis, 12, 36.1 ityetatkhalu vacanaṃ śrutvā rājā śuddhodano daṇḍapāṇeḥ śākyasya purohitaṃ dautyena preṣayati sma yā te duhitā sā mama kumārasya pradīyatāmiti //
LalVis, 12, 38.2 śrutvā ca yena rājā śuddhodanastenopasaṃkrāmat /
LalVis, 12, 38.4 rājā āha alaṃ te kumāra anena /
LalVis, 12, 39.1 tato rājā śuddhodano bodhisattvāya tāṃ prakṛtimārocayati sma /
LalVis, 12, 39.3 tato rājā śuddhodanaḥ prahasitavadano bodhisattvamevamāha śakyasi punastvaṃ putra śilpamupadarśayitum sa āha bāḍhaṃ śakyāmi deva /
LalVis, 12, 40.1 tato rājā śuddhodanaḥ kapilavastuni mahānagaravare ghaṇṭāghoṣaṇāṃ kārayati sma saptame divase kumāraḥ svaṃ śilpamupadarśayati /
LalVis, 12, 59.1 atha sa rājā śuddhodano bodhisattvamevamāha śakyasi putra arjunena gaṇakamahāmātreṇa sārdhaṃ saṃkhyājñānakauśalyagaṇanāgatim anupraveṣṭuṃ tena hi gaṇyatām /
LalVis, 12, 81.13 tato bodhisattva āha astīha deva nagare kiṃcidanyaddhanuryanmamāropaṇaṃ saheta kāyabalasthāmaṃ ca rājāhāsti putra /
LalVis, 12, 81.14 kumāra āha kva taddeva rājā āha tava putra pitāmahaḥ siṃhahanurnāmābhūt tasya yaddhanustadeva tarhi devakule gandhamālyairmahīyate /
LalVis, 12, 104.1 aśrauṣīdbhikṣavo rājā śuddhodano nāma gopāyāḥ śākyakanyāyā imāmevaṃrūpāṃ sarvāṃ gāthāṃ pratibhānanirdeśam /
LalVis, 14, 1.1 iti hi bhikṣavo bodhisattvaḥ saṃcoditaḥ san tena devaputreṇa rājñaḥ śuddhodanasyemaṃ svapnamupadarśayati sma yadrājā śuddhodanaḥ suptaḥ svapnāntaragato 'drākṣīt bodhisattvaṃ rātrau praśāntāyāmabhiniṣkramantaṃ devagaṇaparivṛtam /
LalVis, 14, 4.8 tato rājā maṅgaladvārasya mahānti kapāṭāni kārayati sma /
LalVis, 14, 7.1 tato rājā śuddhodanaḥ snehabahumānābhyāṃ bodhisattvasya nagare ghaṇṭāvaghoṣaṇāṃ kārayati sma saptame divase kumāra udyānabhūmiṃ niṣkramiṣyatīti subhūmidarśanāya /
LalVis, 14, 42.1 iti hi bhikṣavo rājā śuddhodano bodhisattvasyemāmevaṃrūpāṃ saṃcodanāṃ dṛṣṭvā śrutvā ca bhūyasyā mātrayā bodhisattvasya parirakṣaṇārthaṃ prākārān māpayate sma parikhāḥ khānayati sma dvārāṇi ca gāḍhāni kārayati sma /
Mahābhārata
MBh, 1, 1, 66.2 duḥśāsanaḥ puṣpaphale samṛddhe mūlaṃ rājā dhṛtarāṣṭro 'manīṣī //
MBh, 1, 2, 119.2 putrārtham ayajad rājā lebhe putraśataṃ ca saḥ //
MBh, 1, 2, 126.16 putrārtham ayajad rājā lebhe putraśataṃ ca saḥ /
MBh, 1, 2, 143.2 manastāpānvito rājā śrāvitaḥ śokalālasaḥ //
MBh, 1, 2, 163.2 akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ /
MBh, 1, 2, 193.1 yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃ varaḥ /
MBh, 1, 2, 214.1 yatra rājā hatān putrān pautrān anyāṃśca pārthivān /
MBh, 1, 2, 233.51 viśvāvasupurānīto rājā rājyam acīkarat /
MBh, 1, 12, 5.8 kimarthaṃ rājaśārdūla rājā sa janamejayaḥ /
MBh, 1, 13, 1.2 kimarthaṃ rājaśārdūlaḥ sa rājā janamejayaḥ /
MBh, 1, 13, 3.1 kasya putraḥ sa rājāsīt sarpasatraṃ ya āharat /
MBh, 1, 21, 12.1 tvaṃ mahad bhūtam āścaryaṃ tvaṃ rājā tvaṃ surottamaḥ /
MBh, 1, 33, 14.1 sa no bahumatān rājā buddhvā buddhimatāṃ varaḥ /
MBh, 1, 34, 2.1 na sa yajño na bhavitā na sa rājā tathāvidhaḥ /
MBh, 1, 36, 8.2 parikṣid iti vikhyāto rājā kauravavaṃśabhṛt //
MBh, 1, 36, 16.1 tam abhidrutya vegena sa rājā saṃśitavratam /
MBh, 1, 36, 17.1 bho bho brahmann ahaṃ rājā parikṣid abhimanyujaḥ /
MBh, 1, 36, 18.2 tasya skandhe mṛtaṃ sarpaṃ kruddho rājā samāsajat //
MBh, 1, 36, 20.1 sa rājā krodham utsṛjya vyathitastaṃ tathāgatam /
MBh, 1, 37, 5.2 sa rājā mṛgayāṃ yātaḥ parikṣid abhimanyujaḥ /
MBh, 1, 37, 6.1 na cāpaśyan mṛgaṃ rājā caraṃstasmin mahāvane /
MBh, 1, 37, 8.2 tasya rājā dhanuṣkoṭyā sarpaṃ skandhe samāsṛjat //
MBh, 1, 37, 9.2 so 'pi rājā svanagaraṃ pratiyāto gajāhvayam //
MBh, 1, 37, 23.1 yadi rājā na rakṣeta pīḍā vai naḥ parā bhavet /
MBh, 1, 37, 26.4 udvṛttaṃ satataṃ lokaṃ rājā daṇḍena śāsti vai /
MBh, 1, 37, 26.11 manuṣyāṇāṃ ca yo dhātā rājā rājyakaraḥ punaḥ /
MBh, 1, 37, 26.12 daśaśrotriyasamo rājā ityevaṃ manur abravīt //
MBh, 1, 38, 22.1 iti śrutvā vaco ghoraṃ sa rājā kurunandanaḥ /
MBh, 1, 38, 23.2 bhūya evābhavad rājā śokasaṃtaptamānasaḥ //
MBh, 1, 38, 25.1 na hi mṛtyuṃ tathā rājā śrutvā vai so 'nvatapyata /
MBh, 1, 38, 26.1 tatastaṃ preṣayāmāsa rājā gauramukhaṃ tadā /
MBh, 1, 38, 27.1 tasmiṃśca gatamātre vai rājā gauramukhe tadā /
MBh, 1, 39, 17.4 tad dhanaṃ tasya vo rājā na grahīṣyati kiṃcana /
MBh, 1, 39, 29.1 tato rājā sasacivaḥ phalānyādātum aicchata /
MBh, 1, 40, 9.1 tataḥ sa rājā pradadau vapuṣṭamāṃ kurupravīrāya parīkṣya dharmataḥ /
MBh, 1, 45, 1.3 yad apṛcchat tadā rājā mantriṇo janamejayaḥ /
MBh, 1, 45, 7.2 dharmato dharmavid rājā dharmo vigrahavān iva //
MBh, 1, 45, 17.2 nāsmin kule jātu babhūva rājā yo na prajānāṃ hitakṛt priyaśca /
MBh, 1, 45, 19.2 sa rājā pṛthivīpālaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 45, 25.1 tato rājā kṣucchramārtastaṃ muniṃ sthāṇuvat sthitam /
MBh, 1, 45, 26.1 na bubodha hi taṃ rājā maunavratadharaṃ munim /
MBh, 1, 46, 1.2 tataḥ sa rājā rājendra skandhe tasya bhujaṃgamam /
MBh, 1, 46, 16.2 yatra rājā kuruśreṣṭhaḥ parikṣin nāma vai dvija /
MBh, 1, 46, 25.5 etasminn eva kāle tu sa rājā janamejayaḥ /
MBh, 1, 46, 33.2 mantriṇāṃ tu vacaḥ śrutvā sa rājā janamejayaḥ /
MBh, 1, 47, 1.4 brahman bharataśārdūlo rājā pārikṣitastadā //
MBh, 1, 47, 9.1 tato 'bravīn mantravidastān rājā brāhmaṇāṃstadā /
MBh, 1, 47, 16.1 etacchrutvā tu rājā sa prāgdīkṣākālam abravīt /
MBh, 1, 50, 11.2 dhṛtyā ca te prītamanāḥ sadāhaṃ tvaṃ vā rājā dharmarājo yamo vā //
MBh, 1, 50, 17.2 evaṃ stutāḥ sarva eva prasannā rājā sadasyā ṛtvijo havyavāhaḥ /
MBh, 1, 50, 17.3 teṣāṃ dṛṣṭvā bhāvitānīṅgitāni provāca rājā janamejayo 'tha //
MBh, 1, 51, 10.2 tato rājā mantravido 'bravīt punaḥ kruddho vākyaṃ takṣakasyāntam icchan //
MBh, 1, 51, 18.1 evam uktastato rājā brahman pārikṣitastadā /
MBh, 1, 51, 21.2 āstīkenaivam uktastu rājā pārikṣitastadā /
MBh, 1, 53, 2.2 tataścintāparo rājā babhūva janamejayaḥ //
MBh, 1, 53, 7.1 tato rājābravīd vākyaṃ sadasyaiścodito bhṛśam /
MBh, 1, 53, 10.3 prītimāṃścābhavad rājā bhārato janamejayaḥ //
MBh, 1, 53, 14.2 rājā prītamanāḥ prītaṃ kṛtakṛtyaṃ manīṣiṇam //
MBh, 1, 55, 3.11 teṣu supteṣu sarveṣu rājā pārikṣitastadā /
MBh, 1, 55, 3.30 praśrayāvanato rājā papraccha pūrvajāṃ kathām /
MBh, 1, 55, 21.3 sutapriyaiṣī tān rājā pāṇḍavān ambikāsutaḥ /
MBh, 1, 56, 32.3 yastu rājā śṛṇotīdam akhilām aśnute mahīm /
MBh, 1, 57, 1.2 rājoparicaro nāma dharmanityo mahīpatiḥ /
MBh, 1, 57, 4.1 indratvam arho rājāyaṃ tapasetyanucintya vai /
MBh, 1, 57, 17.5 tatastu rājā cedīnām indrābharaṇabhūṣitaḥ /
MBh, 1, 57, 31.3 rājoparicaretyevaṃ nāma tasyātha viśrutam //
MBh, 1, 57, 41.1 saṃcintyaivaṃ tadā rājā vicārya ca punaḥ punaḥ /
MBh, 1, 57, 51.1 tayoḥ pumāṃsaṃ jagrāha rājoparicarastadā /
MBh, 1, 57, 51.2 sa matsyo nāma rājāsīd dhārmikaḥ satyasaṃgaraḥ //
MBh, 1, 59, 21.2 teṣāṃ prathamajo rājā vipracittir mahāyaśāḥ //
MBh, 1, 61, 14.2 aśoko nāma rājāsīn mahāvīryaparākramaḥ //
MBh, 1, 61, 15.2 daiteyaḥ so 'bhavad rājā hārdikyo manujarṣabhaḥ //
MBh, 1, 61, 21.2 pāpajin nāma rājāsīd bhuvi vikhyātavikramaḥ //
MBh, 1, 61, 25.2 bāhlīko nāma rājā sa babhūva prathitaḥ kṣitau //
MBh, 1, 61, 57.2 rukmī ca nṛpaśārdūlo rājā ca janamejayaḥ //
MBh, 1, 61, 72.1 śakunir nāma yastvāsīd rājā loke mahārathaḥ /
MBh, 1, 64, 1.7 rājā mṛgaprasaṅgena vanam anyad viveśa ha //
MBh, 1, 64, 28.2 kṣutpipāse jahau rājā harṣaṃ cāvāpa puṣkalam //
MBh, 1, 64, 30.6 vismayotphullanayano rājā tatra babhūva ha //
MBh, 1, 65, 7.1 tām abravīt tato rājā kanyāṃ madhurabhāṣiṇīm /
MBh, 1, 65, 15.2 tām uvāca tato rājā kanyāṃ rājīvalocanām /
MBh, 1, 67, 5.14 rājā dahati daṇḍena brāhmaṇo manyunā dahet /
MBh, 1, 67, 18.2 evam astviti tāṃ rājā pratyuvācāvicārayan /
MBh, 1, 67, 23.22 rājā tātājagāmeha duḥṣanta ililātmajaḥ /
MBh, 1, 68, 9.28 somavaṃśodbhavo rājā duḥṣanta iti viśrutaḥ /
MBh, 1, 68, 11.25 pratiṣṭhāne pure rājā śākuntalapitāmahaḥ /
MBh, 1, 68, 13.36 sukhāsīno 'bhavad rājā tasmin kāle maharṣayaḥ /
MBh, 1, 68, 18.1 so 'tha śrutvaiva tad vākyaṃ tasyā rājā smarann api /
MBh, 1, 68, 68.6 gādhistasya suto rājā viśvāmitrastu gādhijaḥ /
MBh, 1, 69, 34.1 tacchrutvā pauravo rājā vyāhṛtaṃ vai divaukasām /
MBh, 1, 69, 37.1 taṃ viśodhya tadā rājā devadūtena bhārata /
MBh, 1, 69, 37.3 tatastasya tadā rājā pitṛkāryāṇi sarvaśaḥ /
MBh, 1, 69, 39.2 abravīccaiva tāṃ rājā sāntvapūrvam idaṃ vacaḥ //
MBh, 1, 69, 43.18 śakuntalāṃ tato rājā śāstroktenaiva karmaṇā /
MBh, 1, 69, 44.1 duḥṣantaśca tato rājā putraṃ śākuntalaṃ tadā /
MBh, 1, 69, 47.1 sa rājā cakravartyāsīt sārvabhaumaḥ pratāpavān /
MBh, 1, 70, 34.1 jarābhibhūtaḥ putrān sa rājā vacanam abravīt /
MBh, 1, 70, 43.1 pauraveṇātha vayasā rājā yauvanam āsthitaḥ /
MBh, 1, 70, 44.17 dattvā ca yauvanaṃ rājā pūruṃ rājye 'bhiṣicya ca /
MBh, 1, 73, 36.1 vṛṣaparvaiva tad veda śakro rājā ca nāhuṣaḥ /
MBh, 1, 75, 12.3 nābhijānāmi tat te 'haṃ rājā tu vadatu svayam //
MBh, 1, 76, 4.1 punaśca nāhuṣo rājā mṛgalipsur yadṛcchayā /
MBh, 1, 76, 13.3 rājāhaṃ rājaputraśca yayātir iti viśrutaḥ //
MBh, 1, 76, 29.2 rājāyaṃ nāhuṣastāta durge me pāṇim agrahīt /
MBh, 1, 77, 10.1 atha niṣkramya rājāsau tasmin kāle yadṛcchayā /
MBh, 1, 77, 18.4 rājā pramāṇaṃ bhūtānāṃ sa naśyeta mṛṣā vadan /
MBh, 1, 77, 24.2 evam uktastu rājā sa tathyam ityeva jajñivān /
MBh, 1, 78, 1.5 sa rājā mumude samrāṭ tayā śarmiṣṭhayā saha /
MBh, 1, 78, 9.17 tatastu nāhuṣo rājā śarmiṣṭhāṃ prāpya buddhimān /
MBh, 1, 78, 10.3 śarmiṣṭhākāmuko rājā yadāsīt tadratākulaḥ /
MBh, 1, 78, 16.2 nābhyanandata tān rājā devayānyāstadāntike /
MBh, 1, 78, 20.1 yadā tvayā vṛto rājā vṛta eva tadā mayā /
MBh, 1, 78, 29.1 dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha /
MBh, 1, 78, 41.1 vayo dāsyati te putro yaḥ sa rājā bhaviṣyati /
MBh, 1, 79, 7.4 pratyākhyātastu rājā sa turvaśuṃ pratyabhāṣata //
MBh, 1, 79, 12.2 piśitāśiṣu cāntyeṣu mūḍha rājā bhaviṣyasi //
MBh, 1, 79, 19.2 arājā bhojaśabdaṃ tvaṃ tatrāvāpsyasi sānvayaḥ //
MBh, 1, 79, 23.26 arājā tava jātaśca bhaviṣyati ca durmate /
MBh, 1, 79, 23.31 anuṃ putram athāhūya rājā vacanam abravīt //
MBh, 1, 80, 6.1 sa rājā siṃhavikrānto yuvā viṣayagocaraḥ /
MBh, 1, 80, 11.1 pratipede jarāṃ rājā yayātir nāhuṣastadā /
MBh, 1, 80, 15.3 dharmaṃ collaṅghayan rājā prajānāṃ duḥkham āvahet //
MBh, 1, 80, 21.2 putro yastvānuvarteta sa rājā pṛthivīpatiḥ /
MBh, 1, 80, 25.2 purāt sa niryayau rājā brāhmaṇaistāpasaiḥ saha /
MBh, 1, 80, 25.4 akarot sa vane rājā sabhāryastapa uttamam //
MBh, 1, 81, 1.2 evaṃ sa nāhuṣo rājā yayātiḥ putram īpsitam /
MBh, 1, 81, 10.1 yayātir nāhuṣo rājā pūruṃ putraṃ kanīyasam /
MBh, 1, 81, 11.2 phalamūlāśano rājā vane saṃnyavasacciram //
MBh, 1, 82, 5.3 madhye pṛthivyāstvaṃ rājā bhrātaro 'ntyādhipāstava /
MBh, 1, 82, 5.15 brāhmaṇo vātha rājā vā vaiśyo vā śūdra eva vā /
MBh, 1, 84, 13.2 rājāham āsam iha sārvabhaumas tato lokān mahato 'jayaṃ vai /
MBh, 1, 87, 16.3 daivādeśād āpadaṃ prāpya vidvāṃś caren nṛśaṃsaṃ na hi jātu rājā //
MBh, 1, 87, 17.4 sa vai dhīmān satyasaṃdhaḥ kṛtātmā rājā bhavellokapālo mahimnā /
MBh, 1, 88, 12.28 ko 'yaṃ devopamo rājā yābhivandasi me vada /
MBh, 1, 88, 26.2 evaṃ rājā sa mahātmā hyatīva svair dauhitraistārito 'mitrasāhaḥ /
MBh, 1, 89, 1.7 saṃbabhūva yathā rājā bharato dvijasattama //
MBh, 1, 89, 7.5 śūrān abhayadān rājā janayāmāsa vīryavān /
MBh, 1, 89, 11.1 matinārastato rājā vidvāṃścarceputo 'bhavat /
MBh, 1, 89, 15.2 teṣāṃ jyeṣṭho 'bhavad rājā duḥṣanto janamejaya //
MBh, 1, 89, 17.2 nābhyanandanta tān rājā nānurūpā mametyuta /
MBh, 1, 89, 34.2 rājā saṃvaraṇastasmāt palāyata mahābhayāt /
MBh, 1, 89, 38.1 taṃ samām aṣṭamīm uṣṭaṃ rājā vavre svayaṃ tadā /
MBh, 1, 89, 51.1 dhṛtarāṣṭro 'tha rājāsīt tasya putro 'tha kuṇḍikaḥ /
MBh, 1, 89, 55.12 iṣṭvā śākuntalo rājā tarpayitvā dvijān dhanaiḥ /
MBh, 1, 91, 1.2 ikṣvākuvaṃśaprabhavo rājāsīt pṛthivīpatiḥ /
MBh, 1, 91, 3.2 tatra rājarṣaya āsan sa ca rājā mahābhiṣaḥ //
MBh, 1, 91, 16.2 pratīpasya suto rājā śaṃtanur nāma dhārmikaḥ /
MBh, 1, 92, 1.2 tataḥ pratīpo rājā sa sarvabhūtahite rataḥ /
MBh, 1, 92, 16.4 putrajanma pratīkṣaṃstu sa rājā tad adhārayat //
MBh, 1, 92, 18.7 tataḥ saṃvardhito rājā śaṃtanur lokadhārmikaḥ /
MBh, 1, 92, 18.13 babhūva karmakṛd rājā śaṃtanur bharatarṣabha //
MBh, 1, 92, 23.2 sve ca rājye 'bhiṣicyainaṃ vanaṃ rājā viveśa ha //
MBh, 1, 92, 24.1 sa rājā śaṃtanur dhīmān khyātaḥ pṛthvyāṃ dhanurdharaḥ /
MBh, 1, 92, 24.24 sa eva rājā sarveṣāṃ bhūtānām abhavat pitā /
MBh, 1, 92, 24.28 babhūva rājā sumatiḥ prajānāṃ satyavikramaḥ /
MBh, 1, 92, 25.2 nadīm anvacarad rājā śaṃtanuḥ parayā mudā /
MBh, 1, 92, 28.4 tām uvāca tato rājā kāminīṃ tu manoramām /
MBh, 1, 92, 30.1 tām uvāca tato rājā sāntvayañ ślakṣṇayā girā /
MBh, 1, 92, 38.3 sa rājā paramaprītaḥ paramastrīpralālitaḥ //
MBh, 1, 92, 42.1 sa rājā ratisaktatvād uttamastrīguṇair hṛtaḥ /
MBh, 1, 92, 46.2 uvāca rājā duḥkhārtaḥ parīpsan putram ātmanaḥ /
MBh, 1, 94, 16.2 sa eva rājā bhūtānāṃ sarveṣām abhavat pitā //
MBh, 1, 94, 25.2 abhavad vismito rājā karma dṛṣṭvātimānuṣam //
MBh, 1, 94, 28.1 tad adbhutaṃ tadā dṛṣṭvā tatra rājā sa śaṃtanuḥ /
MBh, 1, 94, 45.2 samīkṣya rājā dāśeyīṃ kāmayāmāsa śaṃtanuḥ //
MBh, 1, 94, 51.2 asyāṃ jāyeta yaḥ putraḥ sa rājā pṛthivīpatiḥ /
MBh, 1, 94, 64.14 yo 'syāṃ pumān bhaved garbhaḥ sa rājā tvadanantaram /
MBh, 1, 94, 68.5 apatyaṃ yad bhaved asyāḥ sa rājāstu pituḥ param //
MBh, 1, 94, 79.2 yo 'syāṃ janiṣyate putraḥ sa no rājā bhaviṣyati //
MBh, 1, 94, 94.2 babhūva duḥkhito rājā cirarātrāya bhārata /
MBh, 1, 95, 1.4 tato vivāhe nirvṛtte sa rājā śaṃtanur nṛpaḥ /
MBh, 1, 95, 4.2 sa rājā śaṃtanur dhīmān kāladharmam upeyivān //
MBh, 1, 96, 41.4 prayayau hāstinapuraṃ yatra rājā sa kauravaḥ /
MBh, 1, 96, 53.111 tāṃ srajaṃ drupado rājā kaṃcit kālaṃ rarakṣa saḥ /
MBh, 1, 98, 1.3 rājā paraśuhastena /
MBh, 1, 98, 21.1 taṃ tu rājā balir nāma sarvadharmaviśāradaḥ /
MBh, 1, 98, 24.2 tasmai sa rājā svāṃ bhāryāṃ sudeṣṇāṃ prāhiṇot tadā //
MBh, 1, 98, 27.2 mudā ca tān balī rājā dṛṣṭvā kakṣīvadādikān /
MBh, 1, 98, 27.3 uvāca tam ṛṣiṃ rājā mamaita iti vīryavān //
MBh, 1, 99, 5.7 yastu rājā vasur nāma śrutaste bharatarṣabha /
MBh, 1, 101, 11.1 taṃ rājā saha taiścorair anvaśād vadhyatām iti /
MBh, 1, 101, 17.1 rājā ca tam ṛṣiṃ śrutvā niṣkramya saha mantribhiḥ /
MBh, 1, 101, 19.2 kṛtaprasādo rājā taṃ tataḥ samavatārayat //
MBh, 1, 102, 15.4 bhīṣmeṇa rājā kauravyo dhṛtarāṣṭro 'bhiṣecitaḥ /
MBh, 1, 103, 14.6 saubalastu mahārājā śakuniḥ priyadarśanaḥ //
MBh, 1, 105, 7.7 svapuraṃ preṣayāmāsa sa rājā kurusattamam /
MBh, 1, 105, 7.10 samprāpya nagaraṃ rājā pāṇḍuḥ kauravanandanaḥ /
MBh, 1, 105, 7.48 tato vivāhe nirvṛtte sa rājā kurunandanaḥ /
MBh, 1, 105, 7.52 tataḥ sa kauravo rājā vihṛtya tridaśā niśāḥ /
MBh, 1, 105, 7.56 āmantrya prayayau rājā taiścaivābhyanumoditaḥ /
MBh, 1, 105, 7.59 sa rājā devarājābho vijigīṣur vasuṃdharām /
MBh, 1, 105, 18.2 tat sarvaṃ pratijagrāha rājā nāgapurādhipaḥ //
MBh, 1, 106, 5.3 asaṃkhyeyair dhanai rājā /
MBh, 1, 107, 24.2 janmatastu pramāṇena jyeṣṭho rājā yudhiṣṭhiraḥ /
MBh, 1, 107, 25.5 etasminn antare rājā dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 1, 107, 27.1 ayaṃ tvanantarastasmād api rājā bhaviṣyati /
MBh, 1, 107, 29.5 eṣa duryodhano rājā śyāmaḥ piṅgalalocanaḥ /
MBh, 1, 107, 33.2 na cakāra tathā rājā putrasnehasamanvitaḥ //
MBh, 1, 108, 18.1 duḥśalāṃ samaye rājā sindhurājāya bhārata /
MBh, 1, 109, 5.2 rājā pāṇḍur mahāraṇye mṛgavyālaniṣevite /
MBh, 1, 110, 1.2 taṃ vyatītam atikramya rājā svam iva bāndhavam /
MBh, 1, 110, 23.1 kausalyā viduraḥ kṣattā rājā ca saha bandhubhiḥ /
MBh, 1, 110, 36.2 ityevam uktvā bhārye te rājā kauravavaṃśajaḥ /
MBh, 1, 110, 44.2 uvāsa sa tadā rājā sameṣu viṣameṣu ca //
MBh, 1, 113, 1.2 evam uktastayā rājā tāṃ devīṃ punar abravīt /
MBh, 1, 114, 6.2 vikrāntaḥ satyavāk caiva rājā pṛthvyāṃ bhaviṣyati /
MBh, 1, 114, 7.1 bhavitā prathito rājā triṣu lokeṣu viśrutaḥ /
MBh, 1, 114, 17.1 indro hi rājā devānāṃ pradhāna iti naḥ śrutam /
MBh, 1, 114, 24.1 ityuktaḥ kauravo rājā vāsavena mahātmanā /
MBh, 1, 115, 28.10 yogadhyānaparo rājā babhūveti ca vādakāḥ /
MBh, 1, 115, 28.42 anujñāya tato rājā śaktiṃ khaḍgaṃ tathā śarān /
MBh, 1, 116, 2.7 bhūtasaṃmohane rājā sabhāryo vyacarad vanam //
MBh, 1, 116, 7.1 rahasyātmasamāṃ dṛṣṭvā rājā rājīvalocanām /
MBh, 1, 116, 8.1 tata enāṃ balād rājā nijagrāha rahogatām /
MBh, 1, 116, 12.3 kṣaṇenābhyapatad rājā rājadhānīṃ yamasya vai //
MBh, 1, 116, 14.2 ājagmuḥ sahitāstatra yatra rājā tathāgataḥ //
MBh, 1, 116, 26.3 mama hetor gato rājā divaṃ rājarṣisattamaḥ /
MBh, 1, 116, 28.2 māṃ hi kāmayamāno 'yaṃ rājā pretavaśaṃ gataḥ /
MBh, 1, 117, 3.2 pradāyopanidhiṃ rājā pāṇḍuḥ svargam ito gataḥ /
MBh, 1, 118, 28.1 tato bhīṣmo 'tha viduro rājā ca saha bandhubhiḥ /
MBh, 1, 119, 1.2 tataḥ kṣattā ca rājā ca bhīṣmaśca saha bandhubhiḥ /
MBh, 1, 119, 38.97 tato yudhiṣṭhiro rājā bhīmam āha vaco 'rthavat /
MBh, 1, 119, 43.3 kumārān krīḍamānāṃstān dṛṣṭvā rājātidurmadān /
MBh, 1, 120, 16.1 sa tad ādāya mithunaṃ rājātha kṛpayānvitaḥ /
MBh, 1, 121, 10.1 tato vyatīte pṛṣate sa rājā drupado 'bhavat /
MBh, 1, 122, 1.7 aiśvaryamadasampanno droṇaṃ rājābravīd idam //
MBh, 1, 122, 35.13 nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate //
MBh, 1, 122, 37.2 nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate //
MBh, 1, 122, 38.11 tvam eva paramo rājā sarve ca kuravastava /
MBh, 1, 124, 12.1 tasmiṃstato 'hani prāpte rājā sasacivastadā /
MBh, 1, 124, 19.4 pradadau dakṣiṇāṃ rājā droṇasya ca kṛpasya ca //
MBh, 1, 126, 15.4 evam uktastu karṇena rājā duryodhanastadā /
MBh, 1, 126, 37.2 uvāca kauravaṃ rājā rājānaṃ taṃ vṛṣastadā /
MBh, 1, 128, 4.11 bhrātṛbhiḥ sahito rājā tvarayā niryayau gṛhāt /
MBh, 1, 128, 11.1 arājā kila no rājñāṃ sakhā bhavitum arhati /
MBh, 1, 128, 12.1 rājāsi dakṣiṇe kūle bhāgīrathyāham uttare /
MBh, 1, 128, 17.2 putrajanma parīpsan vai sa rājā tad adhārayat /
MBh, 1, 130, 2.7 tato duryodhano rājā dhṛtarāṣṭram abhāṣata /
MBh, 1, 131, 1.2 tato duryodhano rājā sarvāstāḥ prakṛtīḥ śanaiḥ /
MBh, 1, 133, 7.1 viṣamaṃ paśyate rājā sarvathā tamasāvṛtaḥ /
MBh, 1, 137, 10.1 śrutvā tu dhṛtarāṣṭrastad rājā sumahad apriyam /
MBh, 1, 137, 11.1 adya pāṇḍur mṛto rājā bhrātā mama sudurlabhaḥ /
MBh, 1, 137, 16.30 bhagnaḥ syād vāyuvegena tathā rājā yudhiṣṭhiraḥ /
MBh, 1, 148, 9.1 vetrakīyagṛhe rājā nāyaṃ nayam ihāsthitaḥ /
MBh, 1, 150, 24.1 śūdraṃ tu mokṣayan rājā śaraṇārthinam āgatam /
MBh, 1, 151, 25.104 yajñasenastu rājāsau brahmaṇyaḥ satyasaṃgaraḥ /
MBh, 1, 154, 8.1 tatastu pṛṣate 'tīte sa rājā drupado 'bhavat /
MBh, 1, 154, 15.3 nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate /
MBh, 1, 154, 23.3 arājā kila no rājñaḥ sakhā bhavitum arhati //
MBh, 1, 154, 24.2 rājāsi dakṣiṇe kūle bhāgīrathyāham uttare /
MBh, 1, 155, 1.2 amarṣī drupado rājā karmasiddhān dvijarṣabhān /
MBh, 1, 155, 31.3 yathoktaṃ kalpayāmāsa rājā vipreṇa taṃ kratum //
MBh, 1, 155, 46.4 aṅkam āropya pāñcālīṃ rājā harṣam avāpa saḥ /
MBh, 1, 156, 7.2 yajñasenaśca rājāsau brahmaṇya iti śuśrumaḥ //
MBh, 1, 159, 15.1 yastu syāt kāmavṛtto 'pi rājā tāpatya saṃgare /
MBh, 1, 159, 19.2 purohitaṃ prakurvīta rājā guṇasamanvitam //
MBh, 1, 160, 21.1 sa kadācid atho rājā śrīmān uruyaśā bhuvi /
MBh, 1, 160, 26.5 tāṃ tu dṛṣṭvā sa cārvaṅgīṃ rājā rājīvalocanām //
MBh, 1, 160, 27.2 avāptaṃ cātmano mene sa rājā cakṣuṣaḥ phalam //
MBh, 1, 162, 1.4 prāskhalaccāsakṛd rājā punar utthāya dhāvati /
MBh, 1, 162, 1.6 sa tu rājā punar bhūmau tatraiva nipapāta ha /
MBh, 1, 162, 10.2 sa tu rājā giriprasthe tasmin punar upāviśat /
MBh, 1, 163, 2.1 sa hi rājā bṛhatkīrtir dharmārthavid udāradhīḥ /
MBh, 1, 163, 7.1 sa rājā manmathāviṣṭastadgatenāntarātmanā /
MBh, 1, 163, 13.2 so 'pi rājā girau tasmin vijahārāmaropamaḥ //
MBh, 1, 163, 14.2 reme tasmin girau rājā tayaiva saha bhāryayā //
MBh, 1, 165, 20.2 balasthaścāsi rājā ca bāhuvīryaśca kṣatriyaḥ /
MBh, 1, 166, 2.2 kalmāṣapāda ityasmiṃlloke rājā babhūva ha /
MBh, 1, 166, 3.1 sa kadācid vanaṃ rājā mṛgayāṃ niryayau purāt /
MBh, 1, 166, 3.4 hatvā ca suciraṃ śrānto rājā nivavṛte tataḥ /
MBh, 1, 166, 4.1 sa tu rājā mahātmānaṃ vāsiṣṭham ṛṣisattamam /
MBh, 1, 166, 7.2 nāpi rājā muner mānāt krodhāccāpi jagāma ha //
MBh, 1, 166, 16.2 tasthau tatra ca rājā tu saviṣādo babhūva ha /
MBh, 1, 166, 16.4 uktastu śaktiṇā rājā sa tu tatraiva saṃsthitaḥ /
MBh, 1, 166, 23.2 ityuktvā prayayau rājā tasthau ca dvijasattamaḥ //
MBh, 1, 166, 24.3 tato rājā parikramya yathākāmaṃ yathāsukham /
MBh, 1, 166, 25.2 uvāca rājā saṃsmṛtya brāhmaṇasya pratiśrutam //
MBh, 1, 166, 28.1 rājā tu rakṣasāviṣṭaḥ sūdam āha gatavyathaḥ /
MBh, 1, 167, 17.1 sa tu dṛṣṭvaiva taṃ rājā kruddha utthāya bhārata /
MBh, 1, 168, 2.1 rājā kalmāṣapādo 'yaṃ vīryavān prathito bhuvi /
MBh, 1, 168, 10.1 rājovāca /
MBh, 1, 172, 12.15 rājā kalmāṣapādaśca divam āroḍhum icchati //
MBh, 1, 173, 6.2 nirjagāma purād rājā sahadāraḥ paraṃtapaḥ //
MBh, 1, 173, 25.1 etasmāt kāraṇād rājā vasiṣṭhaṃ saṃnyayojayat /
MBh, 1, 176, 10.2 tena yantreṇa sahitaṃ rājā lakṣyaṃ ca kāñcanam //
MBh, 1, 176, 12.2 iti sa drupado rājā sarvataḥ samaghoṣayat /
MBh, 1, 177, 20.1 ulūkaḥ kaitavo rājā citrāṅgadaśubhāṅgadau /
MBh, 1, 177, 20.4 bṛhadbalaśca balavān rājā caivātha durjayaḥ /
MBh, 1, 178, 17.13 tato rājā mahāvīryo jarāsaṃdho mahābalaḥ /
MBh, 1, 178, 17.16 tata utthāya rājā sa svarāṣṭrāṇyabhijagmivān /
MBh, 1, 178, 17.32 tato duryodhano rājā dhārtarāṣṭraḥ paraṃtapaḥ /
MBh, 1, 178, 17.38 āropyamāṇastad rājā dhanuṣā balinā tadā /
MBh, 1, 179, 1.3 tadā yudhiṣṭhiro rājā saṃjñayārjunam anvaśāt /
MBh, 1, 181, 25.11 chittvā rājā dhanuḥ sajyaṃ dhārtarāṣṭrasya saṃyuge /
MBh, 1, 182, 6.1 muhūrtamātraṃ tvanucintya rājā yudhiṣṭhiro mātaram uttamaujāḥ /
MBh, 1, 185, 14.1 tataḥ sa rājā drupadaḥ prahṛṣṭaḥ purohitaṃ preṣayāṃ tatra cakre /
MBh, 1, 185, 18.1 pāṇḍur hi rājā drupadasya rājñaḥ priyaḥ sakhā cātmasamo babhūva /
MBh, 1, 185, 20.1 tathoktavākyaṃ tu purohitaṃ taṃ sthitaṃ vinītaṃ samudīkṣya rājā /
MBh, 1, 185, 25.1 naivaṃgate saumakir adya rājā saṃtāpam arhatyasukhāya kartum /
MBh, 1, 186, 6.2 krīḍānimittāni ca yāni tāni sarvāṇi tatropajahāra rājā //
MBh, 1, 186, 11.1 rājā ca rājñaḥ sacivāśca sarve putrāśca rājñaḥ suhṛdastathaiva /
MBh, 1, 186, 15.1 tal lakṣayitvā drupadasya putro rājā ca sarvaiḥ saha mantrimukhyaiḥ /
MBh, 1, 187, 12.2 tataḥ sa drupado rājā harṣavyākulalocanaḥ /
MBh, 1, 187, 13.2 anurūpaṃ tato rājā pratyuvāca yudhiṣṭhiram //
MBh, 1, 187, 15.1 tacchrutvā drupado rājā kuntīputrasya bhāṣitam /
MBh, 1, 187, 18.2 pratyāśvastāṃstato rājā saha putrair uvāca tān //
MBh, 1, 187, 20.1 tatastam abravīd rājā dharmaputro yudhiṣṭhiraḥ /
MBh, 1, 189, 36.3 cakṣur divyaṃ pradadau tān sa sarvān rājāpaśyat pūrvadehair yathāvat //
MBh, 1, 190, 6.1 tato rājā yajñasenaḥ saputro janyārthayuktaṃ bahu tat tadagryam /
MBh, 1, 192, 4.4 sa rājā pāṇḍavaśreṣṭhaḥ śreṣṭhabhāg buddhivardhanaḥ /
MBh, 1, 192, 7.18 so 'lpavīryabalo rājā drupado vai mato mama /
MBh, 1, 192, 9.1 atha duryodhano rājā vimanā bhrātṛbhiḥ saha /
MBh, 1, 192, 10.3 khidyacchuṣyanmukho rājā dūyamānena cetasā //
MBh, 1, 192, 17.8 praharṣaharito rājā stambhībhūta iva kṣaṇam //
MBh, 1, 193, 6.1 athavā drupado rājā mahadbhir vittasaṃcayaiḥ /
MBh, 1, 194, 9.1 āryavṛttaśca pāñcālyo na sa rājā dhanapriyaḥ /
MBh, 1, 194, 14.1 yāvacca rājā pāñcālyo nodyame kurute manaḥ /
MBh, 1, 196, 17.2 āsīd rājagṛhe rājā māgadhānāṃ mahīkṣitām //
MBh, 1, 197, 24.1 drupado 'pi mahān rājā kṛtavairaśca naḥ purā /
MBh, 1, 199, 6.3 yathā vā manyate rājā drupadaḥ sarvadharmavit //
MBh, 1, 199, 11.6 sahasraṃ pradadau rājā gajānāṃ varavarmiṇām /
MBh, 1, 199, 11.11 dāsīnām ayutaṃ rājā pradadau varabhūṣaṇam /
MBh, 1, 199, 25.47 jayeti saṃstuto rājā pradadau dhanam akṣayam /
MBh, 1, 199, 25.50 rājñām anugato rājā mahendra iva daivataiḥ /
MBh, 1, 199, 25.52 praviveśa tadā rājā nāgaraiḥ pūjito bhṛśam /
MBh, 1, 199, 35.12 aupavāhyagato rājā rājamārgam atītya ca /
MBh, 1, 199, 35.14 praviśya bhavanaṃ rājā satkārair abhipūjitaḥ /
MBh, 1, 199, 36.9 aupavāhyagato rājā rājamārgam atītya ca /
MBh, 1, 199, 36.11 praviśya bhavanaṃ rājā nāgarair abhipūjitaḥ /
MBh, 1, 199, 49.9 vārṣṇeyam abravīd rājā gantukāmaṃ kṛtakṣaṇam /
MBh, 1, 200, 12.1 niṣasādābhyanujñātastato rājā yudhiṣṭhiraḥ /
MBh, 1, 205, 25.4 uvāca dīno rājā ca dhanaṃjayam idaṃ vacaḥ //
MBh, 1, 207, 16.4 tacchrutvā tvabravīd rājā kasya putro 'si nāma kim /
MBh, 1, 207, 16.6 tam uvācātha rājā sa sāntvapūrvam idaṃ vacaḥ //
MBh, 1, 207, 17.1 rājā prabhaṃkaro nāma kule asmin babhūva ha /
MBh, 1, 211, 8.1 tathaiva rājā vṛṣṇīnām ugrasenaḥ pratāpavān /
MBh, 1, 213, 20.27 pūjanārho 'bhavad rājā yathaiva gadapūrvajaḥ /
MBh, 1, 213, 22.5 rājā vipṛthur akrūraḥ saṃkarṣaṇaviḍūrathau /
MBh, 1, 213, 30.1 tato yudhiṣṭhiro rājā śrutvā mādhavam āgatam /
MBh, 1, 214, 7.1 bhrātṛbhiḥ sahito rājā caturbhir adhikaṃ babhau /
MBh, 1, 215, 11.16 paurāṇaḥ śrūyate tāta rājā harihayopamaḥ /
MBh, 1, 215, 11.25 sa tu rājākarod yatnaṃ mahāntaṃ sasuhṛjjanaḥ /
MBh, 1, 215, 11.50 upavāsaparo rājā dīrghakālam atiṣṭhata /
MBh, 1, 215, 11.54 ṣaṇmāsān abhavad rājā śvetakiḥ susamāhitaḥ /
MBh, 1, 215, 11.90 eṣa rājā mahābhāgaḥ śvetakir dvijasattama /
MBh, 1, 215, 11.98 so 'pi rājā mahābhāgaḥ svapuraṃ prāviśat tadā /
MBh, 1, 218, 31.1 kāladaṇḍaṃ yamo rājā śibikāṃ ca dhaneśvaraḥ /
MBh, 2, 2, 14.1 anvāruroha cāpyenaṃ premṇā rājā yudhiṣṭhiraḥ /
MBh, 2, 2, 23.9 suhṛtparivṛto rājā praviveśa purottamam /
MBh, 2, 3, 9.1 ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ /
MBh, 2, 4, 2.2 tataḥ praveśanaṃ cakre tasyāṃ rājā yudhiṣṭhiraḥ /
MBh, 2, 4, 22.1 jaṭāsuro madrakāntaśca rājā kuntiḥ kuṇindaśca kirātarājaḥ /
MBh, 2, 4, 22.3 jaṭāsuro madrakaśca rājā kuntiḥ pulindakaḥ /
MBh, 2, 4, 22.5 pāṇḍyaśca rājā sumahān andhrakeṇa mahātmanā /
MBh, 2, 5, 92.2 vijitya ca mahīṃ rājā so 'tyantaṃ sukham edhate //
MBh, 2, 5, 114.3 praṇamya pādāvabhivādya hṛṣṭo rājābravīnnāradaṃ devarūpam //
MBh, 2, 5, 115.2 uktvā tathā caiva cakāra rājā lebhe mahīṃ sāgaramekhalāṃ ca //
MBh, 2, 5, 116.2 evaṃ yo vartate rājā cāturvarṇyasya rakṣaṇe /
MBh, 2, 8, 11.2 bharataḥ surathaścaiva tathā rājā taporathaḥ /
MBh, 2, 8, 11.3 sunītho niśaṭho rājā nalo vai niṣadhādhipaḥ /
MBh, 2, 8, 16.3 rājā daśarathaścaiva kakutstho 'tha pravardhanaḥ /
MBh, 2, 8, 18.2 vainyo rājā vāriṣeṇaḥ purujo janamejayaḥ //
MBh, 2, 8, 19.1 brahmadattastrigartaśca rājoparicarastathā /
MBh, 2, 9, 12.1 balir vairocano rājā narakaḥ pṛthivīṃjayaḥ /
MBh, 2, 10, 5.1 tasyāṃ vaiśravaṇo rājā vicitrābharaṇāmbaraḥ /
MBh, 2, 11, 52.10 sa vai rājā hariścandrastraiśaṅkava iti smṛtaḥ //
MBh, 2, 11, 53.1 sa rājā balavān āsīt samrāṭ sarvamahīkṣitām /
MBh, 2, 12, 11.2 tena rājāpi san kṛtsnaṃ samrāḍguṇam abhīpsati //
MBh, 2, 12, 22.1 sa tu rājā mahāprājñaḥ punar evātmanātmavān /
MBh, 2, 12, 36.2 yaśca sarveśvaro rājā rājasūyaṃ sa vindati //
MBh, 2, 13, 8.1 caturyustvaparo rājā yasminn ekaśato 'bhavat /
MBh, 2, 13, 9.1 taṃ sa rājā mahāprājña saṃśritya kila sarvaśaḥ /
MBh, 2, 13, 13.2 aparyantabalo rājā pratīcyāṃ varuṇo yathā //
MBh, 2, 13, 19.1 vaṅgapuṇḍrakirāteṣu rājā balasamanvitaḥ /
MBh, 2, 13, 21.2 sa bhakto māgadhaṃ rājā bhīṣmakaḥ paravīrahā //
MBh, 2, 13, 43.1 tau sa rājā jarāsaṃdhaḥ śrutvāpsu nidhanaṃ gatau /
MBh, 2, 13, 58.8 putrau cāndhakabhojasya vṛddho rājā ca te daśa //
MBh, 2, 13, 63.1 so 'pi rājā jarāsaṃdho yiyakṣur vasudhādhipaiḥ /
MBh, 2, 14, 7.2 anārambhaparo rājā valmīka iva sīdati /
MBh, 2, 14, 16.2 taṃ durbalataro rājā kathaṃ pārtha upaiṣyati /
MBh, 2, 14, 16.3 taṇḍulaprasthake rājā kapardinam upāsta saḥ /
MBh, 2, 16, 12.2 rājā bṛhadratho nāma magadhādhipatiḥ patiḥ //
MBh, 2, 16, 18.1 sa tābhyāṃ śuśubhe rājā patnībhyāṃ manujādhipa /
MBh, 2, 16, 23.2 patnībhyāṃ sahito rājā sarvaratnair atoṣayat /
MBh, 2, 16, 23.7 sa uvāca muniṃ rājā bhagavannāsti me sutaḥ /
MBh, 2, 16, 50.1 tataḥ sa rājā saṃhṛṣṭaḥ sarvaṃ tad upalabhya ca /
MBh, 2, 17, 22.1 abhiṣikte jarāsaṃdhe tadā rājā bṛhadrathaḥ /
MBh, 2, 19, 30.1 uvāca caitān rājāsau svāgataṃ vo 'stviti prabhuḥ /
MBh, 2, 20, 8.1 rājā rājñaḥ kathaṃ sādhūn hiṃsyānnṛpatisattama /
MBh, 2, 20, 29.3 ājñāpayat tadā rājā yuyutsur bhīmakarmabhiḥ //
MBh, 2, 20, 30.1 sa tu senāpatī rājā sasmāra bharatarṣabha /
MBh, 2, 21, 7.1 uvāca matimān rājā bhīmaṃ bhīmaparākramam /
MBh, 2, 22, 27.1 yaṃ lebhe vāsavād rājā vasustasmād bṛhadrathaḥ /
MBh, 2, 22, 42.2 viveśa rājā matimān punar bārhadrathaṃ puram //
MBh, 2, 22, 58.2 tad rājā dharmataścakre rājyapālanakīrtimān //
MBh, 2, 23, 18.1 tatra rājā mahān āsīd bhagadatto viśāṃ pate /
MBh, 2, 23, 20.2 prahasann abravīd rājā saṃgrāme vigataklamaḥ //
MBh, 2, 23, 24.2 kurūṇām ṛṣabho rājā dharmaputro yudhiṣṭhiraḥ /
MBh, 2, 23, 26.2 kuntīmātar yathā me tvaṃ tathā rājā yudhiṣṭhiraḥ /
MBh, 2, 26, 5.1 tatra dāśārṇako rājā sudharmā lomaharṣaṇam /
MBh, 2, 28, 19.1 taṃ tu rājā yathāśāstram anvaśād dhārmikastadā /
MBh, 2, 28, 20.1 taṃ dṛṣṭvā vismito rājā jagāma śirasā kavim /
MBh, 2, 28, 36.1 pāvake vinivṛtte tu nīlo rājābhyayāt tadā /
MBh, 2, 30, 8.2 vijñāya rājā kaunteyo yajñāyaiva mano dadhe //
MBh, 2, 30, 39.1 tata ājñāpayāmāsa sa rājā rājasattamaḥ /
MBh, 2, 30, 53.1 tato yudhiṣṭhiro rājā preṣayāmāsa pāṇḍavam /
MBh, 2, 31, 10.2 pārvatīyāśca rājāno rājā caiva bṛhadbalaḥ //
MBh, 2, 31, 12.1 draviḍāḥ siṃhalāścaiva rājā kāśmīrakastathā /
MBh, 2, 32, 6.2 dakṣiṇānāṃ ca vai dāne kṛpaṃ rājā nyayojayat /
MBh, 2, 34, 5.1 kathaṃ hyarājā dāśārho madhye sarvamahīkṣitām /
MBh, 2, 34, 10.1 naiva ṛtviṅ na cācāryo na rājā madhusūdanaḥ /
MBh, 2, 34, 22.1 dṛṣṭo yudhiṣṭhiro rājā dṛṣṭo bhīṣmaśca yādṛśaḥ /
MBh, 2, 35, 1.2 tato yudhiṣṭhiro rājā śiśupālam upādravat /
MBh, 2, 39, 1.2 sa me bahumato rājā jarāsaṃdho mahābalaḥ /
MBh, 2, 42, 3.2 nṛpatīn samatikramya yair arājā tvam arcitaḥ //
MBh, 2, 42, 60.2 eko duryodhano rājā śakuniścāpi saubalaḥ /
MBh, 2, 43, 4.1 svavastrotkarṣaṇaṃ rājā kṛtavān buddhimohitaḥ /
MBh, 2, 45, 39.2 evam uktaḥ śakuninā rājā duryodhanastadā /
MBh, 2, 47, 12.2 yanavaiḥ sahito rājā bhagadatto mahārathaḥ //
MBh, 2, 48, 22.1 rājā citraratho nāma gandharvo vāsavānugaḥ /
MBh, 2, 48, 24.1 kṛtī tu rājā kauravya śūkarāṇāṃ viśāṃ pate /
MBh, 2, 48, 26.1 pāṃśurāṣṭrād vasudāno rājā ṣaḍviṃśatiṃ gajān /
MBh, 2, 49, 21.2 na ca rājā pṛthur vainyo na cāpyāsīd bhagīrathaḥ //
MBh, 2, 51, 16.3 śaśāsoccaiḥ puruṣān putravākye sthito rājā daivasaṃmūḍhacetāḥ //
MBh, 2, 51, 22.2 matvā ca dustaraṃ daivam etad rājā cakāra ha //
MBh, 2, 52, 4.1 taṃ vai rājā satyadhṛtir mahātmā ajātaśatrur viduraṃ yathāvat /
MBh, 2, 52, 6.2 rājā mahātmā kuśalī saputra āste vṛto jñātibhir indrakalpaiḥ /
MBh, 2, 52, 11.3 rājā tu māṃ prāhiṇot tvatsakāśaṃ śrutvā vidvañ śreya ihācarasva //
MBh, 2, 52, 13.2 gāndhārarājaḥ śakunir viśāṃ pate rājātidevī kṛtahasto matākṣaḥ /
MBh, 2, 52, 13.3 viviṃśatiścitrasenaśca rājā satyavrataḥ purumitro jayaśca //
MBh, 2, 52, 19.1 ityuktvā prayayau rājā saha kṣattrā yudhiṣṭhiraḥ /
MBh, 2, 57, 18.2 apriyāṇyāha pathyāni tena rājā sahāyavān //
MBh, 2, 59, 5.1 ayaṃ dhatte veṇur ivātmaghātī phalaṃ rājā dhṛtarāṣṭrasya putraḥ /
MBh, 2, 59, 11.2 mūḍho rājā dhṛtarāṣṭrasya putro na me vācaḥ pathyarūpāḥ śṛṇoti //
MBh, 2, 60, 5.3 mūḍho rājā dyūtamadena matta āho nānyat kaitavam asya kiṃcit //
MBh, 2, 60, 16.1 tatasteṣāṃ mukham ālokya rājā duryodhanaḥ sūtam uvāca hṛṣṭaḥ /
MBh, 2, 60, 31.1 dharme sthito dharmasutaśca rājā dharmaśca sūkṣmo nipuṇopalabhyaḥ /
MBh, 2, 60, 43.2 āhūya rājā kuśalaiḥ sabhāyāṃ duṣṭātmabhir naikṛtikair anāryaiḥ /
MBh, 2, 61, 9.1 āhūto hi parai rājā kṣātradharmam anusmaran /
MBh, 2, 63, 8.2 rādheyasya vacaḥ śrutvā rājā duryodhanastadā /
MBh, 2, 63, 21.2 īśo rājā pūrvam āsīd glahe naḥ kuntīputro dharmarājo mahātmā /
MBh, 2, 63, 24.2 nivedayāmāsatur ārtavat tadā tato rājā vākyam idaṃ babhāṣe //
MBh, 2, 66, 14.2 sahadevaśca rājā ca cakrur ākāram iṅgitaiḥ //
MBh, 2, 67, 17.2 kathaṃ vai madvidho rājā svadharmam anupālayan /
MBh, 2, 68, 23.2 tasya rājā siṃhagateḥ sakhelaṃ duryodhano bhīmasenasya harṣāt /
MBh, 2, 70, 23.1 rājā ca dhṛtarāṣṭraḥ sa śokākulitacetanaḥ /
MBh, 2, 71, 10.1 yo 'sau rājā ghṛṇī nityaṃ dhārtarāṣṭreṣu bhārata /
MBh, 2, 71, 11.2 sa pidhāya mukhaṃ rājā tasmād gacchati pāṇḍavaḥ //
MBh, 2, 72, 34.1 tathā hi balavān rājā jarāsaṃdho mahādyutiḥ /
MBh, 3, 1, 33.1 bhīṣmaḥ pitāmaho rājā viduro jananī ca me /
MBh, 3, 1, 41.3 sa taiḥ parivṛto rājā śuśubhe brahmavādibhiḥ //
MBh, 3, 2, 1.4 tān uvāca tato rājā kuntīputro yudhiṣṭhiraḥ //
MBh, 3, 3, 15.2 kathaṃ kurūṇām ṛṣabhaḥ sa tu rājā yudhiṣṭhiraḥ /
MBh, 3, 5, 1.3 dharmātmānaṃ viduram agādhabuddhiṃ sukhāsīno vākyam uvāca rājā //
MBh, 3, 5, 7.2 eṣa dharmaḥ paramo yat svakena rājā tuṣyen na parasveṣu gṛdhyet //
MBh, 3, 6, 7.1 tato 'paśyad viduraṃ tūrṇam ārād abhyāyāntaṃ satyasaṃdhaḥ sa rājā /
MBh, 3, 7, 3.2 samīpopasthitaṃ rājā saṃjayaṃ vākyam abravīt //
MBh, 3, 7, 15.1 rājā smarati te kṣattar dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 3, 8, 1.3 dhṛtarāṣṭrātmajo rājā paryatapyata durmatiḥ //
MBh, 3, 8, 2.2 abravīd vacanaṃ rājā praviśyābuddhijaṃ tamaḥ //
MBh, 3, 8, 13.2 evam uktas tu karṇena rājā duryodhanas tadā /
MBh, 3, 11, 8.2 praśrayeṇābravīd rājā dhṛtarāṣṭro 'mbikāsutaḥ //
MBh, 3, 12, 21.1 tam uvāca tato rājā dīrghaprajño yudhiṣṭhiraḥ /
MBh, 3, 12, 75.3 śrutvā dhyānaparo rājā niśaśvāsārtavat tadā //
MBh, 3, 15, 3.1 mahātejā mahābāhur yaḥ sa rājā mahāyaśāḥ /
MBh, 3, 15, 14.1 bhrātā bālaś ca rājā ca na ca saṃgrāmamūrdhani /
MBh, 3, 24, 13.2 ādāsyate vāsam imaṃ niruṣya vaneṣu rājā dviṣatāṃ yaśāṃsi //
MBh, 3, 25, 21.1 tataḥ sa yānād avaruhya rājā sabhrātṛkaḥ sajanaḥ kānanaṃ tat /
MBh, 3, 25, 24.2 pratyarcitaḥ puṣpadharasya mūle mahādrumasyopaviveśa rājā //
MBh, 3, 26, 2.1 yatīṃś ca sarvān sa munīṃś ca rājā tasmin vane mūlaphalair udagraiḥ /
MBh, 3, 26, 8.1 sa cāpi rājā saha lakṣmaṇena vane nivāsaṃ pitur eva śāsanāt /
MBh, 3, 30, 47.1 etair hi rājā niyataṃ codyamānaḥ śamaṃ prati /
MBh, 3, 34, 75.1 yad enaḥ kurute kiṃcid rājā bhūmim avāpnuvan /
MBh, 3, 35, 6.1 sa no rājā dhṛtarāṣṭrasya putro nyapātayad vyasane rājyam icchan /
MBh, 3, 35, 11.2 vasema ityāha purā sa rājā madhye kurūṇāṃ sa mayoktastatheti //
MBh, 3, 46, 2.2 śakralokagataṃ pārthaṃ śrutvā rājāmbikāsutaḥ /
MBh, 3, 47, 2.1 kathaṃ hi rājā putraṃ svam upekṣetālpacetasam /
MBh, 3, 47, 11.1 prācīṃ rājā dakṣiṇāṃ bhīmaseno yamau pratīcīm atha vāpyudīcīm /
MBh, 3, 48, 27.1 athainam abravīd rājā tasmin vīrasamāgame /
MBh, 3, 49, 19.1 evam etad bhaved rājan yadi rājā na bāliśaḥ /
MBh, 3, 49, 25.2 uvāca sāntvayan rājā mūrdhnyupāghrāya pāṇḍavam //
MBh, 3, 49, 34.1 asti rājā mayā kaścid alpabhāgyataro bhuvi /
MBh, 3, 49, 36.2 yas tvatto duḥkhitataro rājāsīt pṛthivīpate //
MBh, 3, 49, 37.2 athainam abravīd rājā bravītu bhagavān iti /
MBh, 3, 49, 38.3 yas tvatto duḥkhitataro rājāsīt pṛthivīpate //
MBh, 3, 49, 40.1 sa nikṛtyā jito rājā puṣkareṇeti naḥ śrutam /
MBh, 3, 50, 1.2 āsīd rājā nalo nāma vīrasenasuto balī /
MBh, 3, 51, 25.1 nalo 'pi rājā kaunteya śrutvā rājñāṃ samāgamam /
MBh, 3, 52, 20.2 surakṣitaṃ hi me veśma rājā caivograśāsanaḥ //
MBh, 3, 53, 12.1 evamuktastu vaidarbhyā nalo rājā viśāṃpate /
MBh, 3, 54, 1.3 ājuhāva mahīpālān bhīmo rājā svayaṃvare //
MBh, 3, 54, 34.2 reme saha tayā rājā śacyeva balavṛtrahā //
MBh, 3, 54, 35.1 atīva mudito rājā bhrājamāno 'ṃśumān iva /
MBh, 3, 55, 4.2 vṛtas tayā nalo rājā patir asmatsamīpataḥ //
MBh, 3, 56, 1.3 ājagāma tatas tatra yatra rājā sa naiṣadhaḥ //
MBh, 3, 56, 8.1 na cakṣame tato rājā samāhvānaṃ mahāmanāḥ /
MBh, 3, 56, 16.2 āviṣṭaḥ kalinā rājā nābhyabhāṣata kiṃcana //
MBh, 3, 57, 12.1 jānīṣe tvaṃ yathā rājā samyagvṛttaḥ sadā tvayi /
MBh, 3, 57, 16.1 yatra me vacanaṃ rājā nābhinandati mohitaḥ /
MBh, 3, 58, 6.2 niścakrāma tadā rājā tyaktvā suvipulāṃ śriyam //
MBh, 3, 58, 10.2 trirātram uṣito rājā jalamātreṇa vartayan //
MBh, 3, 58, 16.2 puṇyaślokas tato rājā damayantīm athābravīt //
MBh, 3, 59, 3.2 iti bruvan nalo rājā damayantīṃ punaḥ punaḥ /
MBh, 3, 59, 5.2 vaidarbhyā sahito rājā niṣasāda mahītale //
MBh, 3, 59, 8.1 suptāyāṃ damayantyāṃ tu nalo rājā viśāṃ pate /
MBh, 3, 59, 14.2 cintayitvādhyagād rājā vastrārdhasyāvakartanam //
MBh, 3, 59, 15.2 cintyaivaṃ naiṣadho rājā sabhāṃ paryacarat tadā //
MBh, 3, 59, 22.1 gatvā gatvā nalo rājā punar eti sabhāṃ muhuḥ /
MBh, 3, 61, 41.1 rājā vidarbhādhipatiḥ pitā mama mahārathaḥ /
MBh, 3, 61, 119.1 vidarbharāṇ mama pitā bhartā rājā ca naiṣadhaḥ /
MBh, 3, 63, 1.2 utsṛjya damayantīṃ tu nalo rājā viśāṃ pate /
MBh, 3, 63, 20.1 sa te 'kṣahṛdayaṃ dātā rājāśvahṛdayena vai /
MBh, 3, 64, 9.1 sa tatra nivasan rājā vaidarbhīm anucintayan /
MBh, 3, 64, 12.1 tam uvāca nalo rājā mandaprajñasya kasyacit /
MBh, 3, 64, 19.1 ityevaṃ naiṣadho rājā damayantīm anusmaran /
MBh, 3, 65, 22.2 rājā rājyaparibhraṣṭaḥ punar labdhveva medinīm //
MBh, 3, 66, 2.1 rājā tu naiṣadho nāma vīrasenasuto nalaḥ /
MBh, 3, 67, 6.1 tayā pracodito rājā brāhmaṇān vaśavartinaḥ /
MBh, 3, 69, 13.1 dṛṣṭvā tān abravīd rājā kiṃcit kopasamanvitaḥ /
MBh, 3, 69, 18.1 tato yuktaṃ rathaṃ rājā samārohat tvarānvitaḥ /
MBh, 3, 69, 19.1 tato naravaraḥ śrīmān nalo rājā viśāṃ pate /
MBh, 3, 69, 26.1 utāho svid bhaved rājā nalaḥ parapuraṃjayaḥ /
MBh, 3, 69, 33.2 cintayan mumude rājā sahavārṣṇeyasārathiḥ //
MBh, 3, 70, 3.2 grahīṣyāmīti taṃ rājā nalam āha mahāmanāḥ //
MBh, 3, 70, 7.1 taṃ dṛṣṭvā bāhukaṃ rājā tvaramāṇo 'bhyabhāṣata /
MBh, 3, 70, 20.1 akāma iva taṃ rājā gaṇayasvetyuvāca ha /
MBh, 3, 70, 23.1 tam uvāca tato rājā tvarito gamane tadā /
MBh, 3, 70, 25.1 ṛtuparṇas tato rājā bāhukaṃ kāryagauravāt /
MBh, 3, 70, 28.2 sa tena karśito rājā dīrghakālam anātmavān //
MBh, 3, 70, 34.1 evam ukto nalo rājā nyayacchat kopam ātmanaḥ /
MBh, 3, 70, 35.1 tato gatajvaro rājā naiṣadhaḥ paravīrahā /
MBh, 3, 70, 38.1 vidarbhābhimukho rājā prayayau sa mahāmanāḥ /
MBh, 3, 70, 39.1 tato gatajvaro rājā nalo 'bhūt pṛthivīpate /
MBh, 3, 71, 2.1 sa bhīmavacanād rājā kuṇḍinaṃ prāviśat puram /
MBh, 3, 71, 22.1 ṛtuparṇo 'pi rājā sa dhīmān satyaparākramaḥ /
MBh, 3, 71, 23.1 tato vigaṇayan rājā manasā kosalādhipaḥ /
MBh, 3, 71, 24.1 rājāpi ca smayan bhīmo manasābhivicintayat /
MBh, 3, 71, 33.1 āhosvid ṛtuparṇo 'pi yathā rājā nalas tathā /
MBh, 3, 72, 9.1 śrutvā taṃ prasthito rājā śatayojanayāyibhiḥ /
MBh, 3, 72, 13.2 atha jānāti vārṣṇeyaḥ kva nu rājā nalo gataḥ /
MBh, 3, 73, 24.2 abhidrutya tato rājā pariṣvajyāṅkam ānayat //
MBh, 3, 75, 16.1 tad adbhutatamaṃ dṛṣṭvā nalo rājātha bhārata /
MBh, 3, 75, 19.1 bhaimīm api nalo rājā bhrājamāno yathā purā /
MBh, 3, 76, 1.2 atha tāṃ vyuṣito rātriṃ nalo rājā svalaṃkṛtaḥ /
MBh, 3, 76, 4.1 tām arhaṇāṃ nalo rājā pratigṛhya yathāvidhi /
MBh, 3, 76, 9.1 tam ānāyya nalo rājā kṣamayāmāsa pārthivam /
MBh, 3, 76, 19.1 ṛtuparṇe pratigate nalo rājā viśāṃ pate /
MBh, 3, 77, 19.1 jitvā ca puṣkaraṃ rājā prahasann idam abravīt /
MBh, 3, 77, 29.1 prasthāpya puṣkaraṃ rājā vittavantam anāmayam /
MBh, 3, 78, 1.3 mahatyā senayā rājā damayantīm upānayat //
MBh, 3, 78, 16.2 tato hṛṣṭamanā rājā bṛhadaśvam uvāca ha /
MBh, 3, 80, 7.1 atha dharmasuto rājā praṇamya bhrātṛbhiḥ saha /
MBh, 3, 83, 107.2 prāpsyase mahatīṃ kīrtiṃ yathā rājā mahābhiṣaḥ //
MBh, 3, 83, 108.1 yathā yayātir dharmātmā yathā rājā purūravāḥ /
MBh, 3, 83, 109.1 yathā bhagīratho rājā yathā rāmaś ca viśrutaḥ /
MBh, 3, 84, 1.3 pitāmahasamaṃ dhaumyaṃ prāha rājā yudhiṣṭhiraḥ //
MBh, 3, 88, 7.1 tatraiva bharato rājā cakravartī mahāyaśāḥ /
MBh, 3, 89, 2.1 taṃ pāṇḍavāgrajo rājā sagaṇo brāhmaṇāś ca te /
MBh, 3, 90, 13.1 yathā bhagīratho rājā rājānaś ca gayādayaḥ /
MBh, 3, 90, 23.1 tān sarvān dharmarājasya premṇā rājāmbikāsutaḥ /
MBh, 3, 90, 24.1 tataḥ kuntīsuto rājā laghubhir brāhmaṇaiḥ saha /
MBh, 3, 91, 18.1 teṣāṃ yudhiṣṭhiro rājā pūjāṃ cakre yathāvidhi /
MBh, 3, 92, 17.1 yathaiva hi nṛgo rājā śibir auśīnaro yathā /
MBh, 3, 94, 1.2 tataḥ samprasthito rājā kaunteyo bhūridakṣiṇaḥ /
MBh, 3, 94, 2.1 tatra vai lomaśaṃ rājā papraccha vadatāṃ varaḥ /
MBh, 3, 95, 7.1 duhitur vacanād rājā so 'gastyāya mahātmane /
MBh, 3, 96, 5.2 tata āyavyayau pūrṇau tasmai rājā nyavedayat /
MBh, 3, 96, 10.2 tata āyavyayau pūrṇau tābhyāṃ rājā nyavedayat /
MBh, 3, 96, 16.2 tata āyavyayau pūrṇau teṣāṃ rājā nyavedayat /
MBh, 3, 104, 16.1 sa cāpi sagaro rājā jagāma svaṃ niveśanam /
MBh, 3, 105, 1.2 etacchrutvāntarikṣācca sa rājā rājasattama /
MBh, 3, 105, 9.2 dīkṣitaḥ sagaro rājā hayamedhena vīryavān /
MBh, 3, 105, 16.1 śrutvā tu vacanaṃ teṣāṃ sa rājā krodhamūrchitaḥ /
MBh, 3, 106, 5.1 sa tacchrutvā vaco ghoraṃ rājā munimukhodgatam /
MBh, 3, 106, 32.1 tacchrutvā sagaro rājā putrajaṃ duḥkham atyajat /
MBh, 3, 106, 40.2 tapaḥsiddhisamāyogāt sa rājā bharatarṣabha /
MBh, 3, 107, 1.2 sa tu rājā maheṣvāsaś cakravartī mahārathaḥ /
MBh, 3, 107, 16.2 evam uktaḥ pratyuvāca rājā haimavatīṃ tadā /
MBh, 3, 108, 5.1 etacchrutvā vaco rājā śarveṇa samudāhṛtam /
MBh, 3, 108, 14.1 etacchrutvā vaco rājā prātiṣṭhata bhagīrathaḥ /
MBh, 3, 113, 10.1 antaḥpure taṃ tu niveśya rājā vibhāṇḍakasyātmajam ekaputram /
MBh, 3, 113, 12.1 vibhāṇḍakasyāvrajataḥ sa rājā paśūn prabhūtān paśupāṃśca vīrān /
MBh, 3, 113, 16.2 gopaiśca tair vidhivat pūjyamāno rājeva tāṃ rātrim uvāsa tatra //
MBh, 3, 115, 11.1 tam uvāca tato rājā brāhmaṇaṃ saṃśitavratam /
MBh, 3, 118, 1.2 gacchan sa tīrthāni mahānubhāvaḥ puṇyāni ramyāṇi dadarśa rājā /
MBh, 3, 118, 13.2 puṇyāni cāpyāyatanāni teṣāṃ dadarśa rājā sumanoharāṇi //
MBh, 3, 119, 9.1 kathaṃ nu bhīṣmaś ca kṛpaś ca vipro droṇaś ca rājā ca kulasya vṛddhaḥ /
MBh, 3, 120, 29.3 yadupravīrāḥ svagṛhāṇi jagmū rājāpi tīrthānyanusaṃcacāra //
MBh, 3, 121, 3.1 āmūrtarayasaś ceha rājā vajradharaṃ prabhum /
MBh, 3, 122, 25.2 prāptaprasādo rājā sa sasainyaḥ punar āvrajat //
MBh, 3, 125, 23.1 atra rājā maheṣvāso māndhātāyajata svayam /
MBh, 3, 127, 1.2 kathaṃvīryaḥ sa rājābhūt somako vadatāṃ vara /
MBh, 3, 128, 17.2 sa cakāra tathā sarvaṃ rājā rājīvalocanaḥ /
MBh, 3, 129, 12.1 atraiva nāhuṣo rājā rājan kratubhir iṣṭavān /
MBh, 3, 129, 15.1 atraiva bharato rājā medhyam aśvam avāsṛjat /
MBh, 3, 131, 3.1 rājovāca /
MBh, 3, 131, 13.1 rājovāca /
MBh, 3, 131, 20.1 rājovāca /
MBh, 3, 131, 24.1 rājovāca /
MBh, 3, 131, 25.2 athotkṛtya svamāṃsaṃ tu rājā paramadharmavit /
MBh, 3, 131, 26.2 punaś cotkṛtya māṃsāni rājā prādād uśīnaraḥ //
MBh, 3, 133, 2.1 rājovāca /
MBh, 3, 133, 19.1 rājovāca /
MBh, 3, 133, 21.1 rājovāca /
MBh, 3, 133, 23.1 rājovāca /
MBh, 3, 133, 25.1 rājovāca /
MBh, 3, 133, 27.1 rājovāca /
MBh, 3, 140, 13.1 svasti te varuṇo rājā yamaś ca samitiṃjayaḥ /
MBh, 3, 140, 17.2 uvāca tau bāṣpakalaṃ sa rājā mā bhaiṣṭam āgacchatam apramattau //
MBh, 3, 144, 8.2 rājā tu vacanāt tasya bhṛśaṃ duḥkhasamanvitaḥ /
MBh, 3, 149, 39.1 nigrahānugrahaiḥ samyag yadā rājā pravartate /
MBh, 3, 149, 49.1 nigrahe pragrahe samyag yadā rājā pravartate /
MBh, 3, 153, 8.1 evam uktvā tato rājā vīkṣāṃcakre samantataḥ /
MBh, 3, 153, 16.1 uktastvevaṃ tayā rājā yamāvidam athābravīt /
MBh, 3, 154, 12.1 na ca rājāvamantavyo rakṣasā jātvanāgasi /
MBh, 3, 155, 1.3 abhyetya rājā kaunteyo nivāsam akarot prabhuḥ //
MBh, 3, 155, 10.1 tat tu rājā vacas teṣāṃ pratigṛhya tapasvinām /
MBh, 3, 155, 13.1 tato yudhiṣṭhiro rājā bahūn kleśān vicintayan /
MBh, 3, 160, 8.1 yamas tu rājā dharmātmā sarvaprāṇabhṛtāṃ prabhuḥ /
MBh, 3, 160, 11.2 āvasanvaruṇo rājā bhūtāni parirakṣati //
MBh, 3, 171, 11.3 diṣṭyā cārādhito rājā devānām īśvaraḥ prabhuḥ //
MBh, 3, 174, 13.2 pratyudyayau prītiyutaḥ sa rājā taṃ cābhyanandan vṛṣabhāḥ kurūṇām //
MBh, 3, 177, 6.2 nahuṣo nāma rājāham āsaṃ pūrvas tavānagha /
MBh, 3, 182, 3.1 haihayānāṃ kulakaro rājā parapuraṃjayaḥ /
MBh, 3, 183, 22.3 rājā vai prathamo dharmaḥ prajānāṃ patir eva ca /
MBh, 3, 183, 24.2 svarṇetā sahajid babhrur iti rājābhidhīyate //
MBh, 3, 183, 27.2 uttaraḥ sidhyate pakṣo yena rājeti bhāṣitam //
MBh, 3, 183, 28.2 tataḥ sa rājā saṃhṛṣṭaḥ siddhe pakṣe mahāmanāḥ /
MBh, 3, 187, 5.2 ahaṃ vaiśravaṇo rājā yamaḥ pretādhipas tathā //
MBh, 3, 188, 91.1 sa dharmavijayī rājā cakravartī bhaviṣyati /
MBh, 3, 189, 17.2 dharmātmā hi sukhaṃ rājā pretya ceha ca nandati //
MBh, 3, 190, 12.1 tām abravīd rājā /
MBh, 3, 190, 14.1 tāṃ rājovāca /
MBh, 3, 190, 16.1 tāṃ rājā samayam apṛcchat //
MBh, 3, 190, 18.1 sa rājā bāḍham ityuktvā tāṃ samāgamya tayā sahāste //
MBh, 3, 190, 20.1 paryāśvastaśca rājā tayaiva saha śibikayā prāyād avighāṭitayā /
MBh, 3, 190, 25.1 tat praviśya rājā saha priyayā sudhātalasukṛtāṃ vimalasalilapūrṇāṃ vāpīm apaśyat //
MBh, 3, 190, 27.1 atha tāṃ devīṃ sa rājābravīt /
MBh, 3, 190, 29.1 tāṃ mṛgayamāṇo rājā nāpaśyat //
MBh, 3, 190, 36.1 tam evaṃvādinam iṣṭajanaśokaparītātmā rājā provāca /
MBh, 3, 190, 38.1 tam abravīd rājā /
MBh, 3, 190, 41.1 sa ca rājā tām upalabhya tasyāṃ surataguṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vācā praṇipatyābhipūjya maṇḍūkarājānam abravīt /
MBh, 3, 190, 47.1 tato 'bravīd rājā sūtam /
MBh, 3, 190, 49.1 athainam evaṃ bruvāṇam abravīd rājā /
MBh, 3, 190, 57.1 taṃ rājā pratyuvāca /
MBh, 3, 190, 59.2 na cādād rājā //
MBh, 3, 190, 61.1 rājovāca /
MBh, 3, 190, 63.1 rājovāca /
MBh, 3, 190, 65.1 rājovāca /
MBh, 3, 190, 67.3 taiḥ śūlahastair vadhyamānaḥ sa rājā provācedaṃ vākyam uccaistadānīm //
MBh, 3, 190, 77.1 rājovāca /
MBh, 3, 190, 82.3 tataḥ sa rājā mudito babhūva vāmyau cāsmai sampradadau praṇamya //
MBh, 3, 191, 24.1 ityetacchrutvā sa rājābravīt /
MBh, 3, 192, 7.1 yathā sa rājā ikṣvākuḥ kuvalāśvo mahīpatiḥ /
MBh, 3, 193, 4.1 jajñe śrāvastako rājā śrāvastī yena nirmitā /
MBh, 3, 195, 27.2 tadāpīyata tat tejo rājā vārimayaṃ nṛpa /
MBh, 3, 196, 1.2 tato yudhiṣṭhiro rājā mārkaṇḍeyaṃ mahādyutim /
MBh, 3, 198, 25.1 rājā praśāsti dharmeṇa svakarmaniratāḥ prajāḥ /
MBh, 3, 198, 28.1 sa eṣa janako rājā durvṛttam api cet sutam /
MBh, 3, 198, 30.2 sarveṣām eva varṇānāṃ trātā rājā bhavatyuta //
MBh, 3, 198, 36.1 sa eṣa rājā janakaḥ sarvaṃ dharmeṇa paśyati /
MBh, 3, 205, 17.1 rājā yayātir dauhitraiḥ patitas tārito yathā /
MBh, 3, 205, 23.1 kaścid rājā mama sakhā dhanurvedaparāyaṇaḥ /
MBh, 3, 218, 19.2 tvam eva rājā bhadraṃ te trailokyasya mamaiva ca /
MBh, 3, 225, 7.1 tataḥ kathāṃ tasya niśamya rājā vaicitravīryaḥ kṛpayābhitaptaḥ /
MBh, 3, 226, 10.1 rudrair iva yamo rājā marudbhir iva vāsavaḥ /
MBh, 3, 227, 1.2 karṇasya vacanaṃ śrutvā rājā duryodhanas tadā /
MBh, 3, 227, 22.2 anujñāsyati no rājā codayiṣyati cāpyuta //
MBh, 3, 228, 29.1 gavyūtimātre nyavasad rājā duryodhanas tadā /
MBh, 3, 229, 1.2 atha duryodhano rājā tatra tatra vane vasan /
MBh, 3, 229, 9.1 sa strīgaṇavṛto rājā prahṛṣṭaḥ pradadau vasu /
MBh, 3, 229, 14.3 divyena vidhinā rājā vanyena kurusattamaḥ //
MBh, 3, 229, 24.1 rājā duryodhano nāma dhṛtarāṣṭrasuto balī /
MBh, 3, 229, 26.1 na cetayati vo rājā mandabuddhiḥ suyodhanaḥ /
MBh, 3, 229, 28.1 gacchata tvaritāḥ sarve yatra rājā sa kauravaḥ /
MBh, 3, 229, 29.2 samprādravan yato rājā dhṛtarāṣṭrasuto 'bhavat //
MBh, 3, 230, 17.1 atha duryodhano rājā śakuniś cāpi saubalaḥ /
MBh, 3, 230, 24.2 prādravanta raṇe bhītā yatra rājā yudhiṣṭhiraḥ //
MBh, 3, 231, 11.2 gandharvair hriyate rājā pārthās tam anudhāvata //
MBh, 3, 231, 21.2 na kālaḥ paruṣasyāyam iti rājābhyabhāṣata //
MBh, 3, 235, 23.1 pāṇḍavenābhyanujñāto rājā duryodhanas tadā /
MBh, 3, 236, 6.1 svapuraṃ prayayau rājā caturaṅgabalānugaḥ /
MBh, 3, 236, 15.1 evam uktas tu karṇena rājā duryodhanas tadā /
MBh, 3, 237, 6.1 eṣa duryodhano rājā dhārtarāṣṭraḥ sahānujaḥ /
MBh, 3, 238, 31.3 tvam eva naḥ kule rājā bhaviṣyasi śataṃ samāḥ //
MBh, 3, 238, 49.2 evam uktas tu karṇena rājā duryodhanas tadā /
MBh, 3, 239, 11.2 nirvedaṃ paramaṃ gatvā rājā duryodhanas tadā /
MBh, 3, 239, 24.2 nimeṣād agamaccāpi yatra rājā suyodhanaḥ //
MBh, 3, 240, 29.1 gatāyām atha tasyāṃ tu rājā duryodhanas tadā /
MBh, 3, 240, 34.3 na cācacakṣe kasmaicid etad rājā suyodhanaḥ //
MBh, 3, 241, 17.2 evam uktas tu karṇena karṇaṃ rājābravīt punaḥ /
MBh, 3, 241, 36.2 saṃdideśa tato rājā vyāpārasthān yathākramam //
MBh, 3, 242, 10.2 āmantrayati vo rājā dhārtarāṣṭro janeśvaraḥ /
MBh, 3, 242, 11.1 tato yudhiṣṭhiro rājā tacchrutvā dūtabhāṣitam /
MBh, 3, 242, 11.2 abravīn nṛpaśārdūlo diṣṭyā rājā suyodhanaḥ /
MBh, 3, 244, 9.1 tāṃstathetyabravīd rājā sarvabhūtahite rataḥ /
MBh, 3, 245, 4.1 na suṣvāpa sukhaṃ rājā hṛdi śalyair ivārpitaiḥ /
MBh, 3, 248, 6.1 tatas tu rājā sindhūnāṃ vārddhakṣatrir mahāyaśāḥ /
MBh, 3, 248, 11.1 tataḥ sa rājā sindhūnāṃ vārddhakṣatrir jayadrathaḥ /
MBh, 3, 249, 13.1 etaiḥ sahāyair upayāti rājā marudgaṇair indra ivābhiguptaḥ /
MBh, 3, 250, 7.1 prācīṃ rājā dakṣiṇāṃ bhīmaseno jayaḥ pratīcīṃ yamajāvudīcīm /
MBh, 3, 251, 10.2 kauravyaḥ kuśalī rājā kuntīputro yudhiṣṭhiraḥ /
MBh, 3, 253, 7.2 pravyāharat taṃ pravimṛśya rājā provāca bhīmaṃ ca dhanaṃjayaṃ ca //
MBh, 3, 253, 26.2 yamau ca rājā ca mahādhanurdharās tato diśaḥ saṃmumuhuḥ pareṣām //
MBh, 3, 254, 2.1 teṣāṃ dhvajāgrāṇyabhivīkṣya rājā svayaṃ durātmā kurupuṃgavānām /
MBh, 3, 255, 1.3 iti sma saindhavo rājā codayāmāsa tān nṛpān //
MBh, 3, 255, 9.1 rājā svayaṃ suvīrāṇāṃ pravarāṇāṃ prahāriṇām /
MBh, 3, 255, 13.1 tam abhyāśagataṃ rājā padātiṃ kuntinandanaḥ /
MBh, 3, 255, 25.1 na bubodha hataṃ sūtaṃ sa rājā bāhuśālinā /
MBh, 3, 255, 47.2 rājā nivavṛte kṛṣṇām ādāya sapurohitaḥ //
MBh, 3, 255, 51.1 sa taiḥ parivṛto rājā tatraivopaviveśa ha /
MBh, 3, 256, 5.2 sa moham agamad rājā prahāravarapīḍitaḥ //
MBh, 3, 256, 6.2 duḥśalāyāḥ kṛte rājā yat tad āheti kaurava //
MBh, 3, 256, 8.1 kiṃ nu śakyaṃ mayā kartuṃ yad rājā satataṃ ghṛṇī /
MBh, 3, 256, 12.1 evam astviti taṃ rājā kṛcchraprāṇo jayadrathaḥ /
MBh, 3, 256, 15.2 taṃ rājā prāhasad dṛṣṭvā mucyatām iti cābravīt //
MBh, 3, 256, 19.2 vavande vihvalo rājā tāṃśca sarvān munīṃstadā //
MBh, 3, 256, 20.1 tam uvāca ghṛṇī rājā dharmaputro yudhiṣṭhiraḥ /
MBh, 3, 256, 24.2 jagāma rājā duḥkhārto gaṅgādvārāya bhārata //
MBh, 3, 256, 27.2 iti rājābravīd devaṃ neti devas tam abravīt //
MBh, 3, 257, 7.1 tāṃ jahāra balād rājā mūḍhabuddhir jayadrathaḥ /
MBh, 3, 258, 6.2 ajo nāmābhavad rājā mahān ikṣvākuvaṃśajaḥ /
MBh, 3, 261, 7.1 tataḥ sa rājā matimān matvātmānaṃ vayo'dhikam /
MBh, 3, 261, 13.1 putraṃ rājā daśarathaḥ kausalyānandavardhanam /
MBh, 3, 261, 22.1 rājovāca /
MBh, 3, 261, 26.1 sa tad rājā vacaḥ śrutvā vipriyaṃ dāruṇodayam /
MBh, 3, 261, 27.2 vanaṃ pratasthe dharmātmā rājā satyo bhavatviti //
MBh, 3, 261, 29.1 tato vanaṃ gate rāme rājā daśarathas tadā /
MBh, 3, 261, 52.2 ūrdhvam ācakrame rājā vidhāya nagare vidhim //
MBh, 3, 266, 13.1 sakrodha iti taṃ matvā rājā pratyudyayau hariḥ /
MBh, 3, 268, 17.2 śrutvā na mamṛṣe rājā rāvaṇaḥ krodhamūrchitaḥ //
MBh, 3, 275, 19.1 rājā daśarathaścaiva divyabhāsvaramūrtimān /
MBh, 3, 276, 13.2 evam āśvāsito rājā mārkaṇḍeyena dhīmatā /
MBh, 3, 277, 5.1 āsīn madreṣu dharmātmā rājā paramadhārmikaḥ /
MBh, 3, 277, 21.1 kasmiṃścit tu gate kāle sa rājā niyatavrataḥ /
MBh, 3, 277, 32.1 rājovāca /
MBh, 3, 278, 1.2 atha madrādhipo rājā nāradena samāgataḥ /
MBh, 3, 278, 14.1 rājovāca /
MBh, 3, 278, 23.1 rājovāca /
MBh, 3, 278, 30.1 rājovāca /
MBh, 3, 278, 32.3 rājāpi duhituḥ sarvaṃ vaivāhikam akārayat //
MBh, 3, 279, 5.1 sa rājā tasya rājarṣeḥ kṛtvā pūjāṃ yathārhataḥ /
MBh, 3, 279, 6.2 kim āgamanam ityevaṃ rājā rājānam abravīt //
MBh, 3, 283, 5.2 sacakṣur vāpyacakṣur vā sa no rājā bhavatviti //
MBh, 3, 288, 11.1 rājovāca /
MBh, 3, 288, 16.1 tatheti brāhmaṇenokte sa rājā prītamānasaḥ /
MBh, 3, 289, 23.1 sa tu rājā dvijaṃ dṛṣṭvā tatraivāntarhitaṃ tadā /
MBh, 3, 292, 12.1 pātu tvāṃ varuṇo rājā salile salileśvaraḥ /
MBh, 3, 295, 2.3 vihāya kāmyakaṃ rājā saha bhrātṛbhir acyutaḥ //
MBh, 3, 295, 5.1 vasan dvaitavane rājā kuntīputro yudhiṣṭhiraḥ /
MBh, 3, 296, 5.2 tato yudhiṣṭhiro rājā nakulaṃ vākyam abravīt /
MBh, 3, 296, 39.1 tataḥ kuntīsuto rājā vicintya puruṣarṣabhaḥ /
MBh, 3, 297, 73.1 dharmaśīlaḥ sadā rājā iti māṃ mānavā viduḥ /
MBh, 3, 299, 7.2 saṃmūrchito 'bhavad rājā sāśrukaṇṭho yudhiṣṭhiraḥ //
MBh, 4, 1, 2.28 saṃmūrchito 'bhavad rājā sāśrukaṇṭho yudhiṣṭhiraḥ /
MBh, 4, 1, 5.1 tato yudhiṣṭhiro rājā dharmaputro mahāmanāḥ /
MBh, 4, 2, 3.2 tat prekṣya vipulaṃ karma rājā prīto bhaviṣyati /
MBh, 4, 5, 6.3 tacchrutvā vacanaṃ tasyāḥ prāha rājā yudhiṣṭhiraḥ /
MBh, 4, 5, 15.6 tato yudhiṣṭhiro rājā sahadevam uvāca ha /
MBh, 4, 6, 1.2 tato virāṭaṃ prathamaṃ yudhiṣṭhiro rājā sabhāyām upaviṣṭam āvrajat /
MBh, 4, 6, 9.2 tam abravīt svāgatam ityanantaraṃ rājā prahṛṣṭaḥ pratisaṃgṛhāṇa ca //
MBh, 4, 7, 3.1 taṃ prekṣya rājā varayann upāgataṃ tato 'bravījjānapadān samāgatān /
MBh, 4, 8, 20.3 no ced iha tu rājā tvāṃ gacchet sarveṇa cetasā //
MBh, 4, 8, 23.1 rājā virāṭaḥ suśroṇi dṛṣṭvā vapur amānuṣam /
MBh, 4, 9, 2.2 samupasthāya vai rājā papraccha kurunandanam //
MBh, 4, 9, 8.2 pañcānāṃ pāṇḍuputrāṇāṃ jyeṣṭho rājā yudhiṣṭhiraḥ /
MBh, 4, 11, 6.2 pañcānāṃ pāṇḍuputrāṇāṃ jyeṣṭho rājā yudhiṣṭhiraḥ /
MBh, 4, 11, 10.2 na te 'nurūpaṃ hayakarma vidyate prabhāsi rājeva hi saṃmato mama //
MBh, 4, 12, 25.1 saṃharṣāt pradadau vittaṃ bahu rājā mahāmanāḥ /
MBh, 4, 15, 6.4 sabhāṃ śaraṇam ādhāvad yatra rājā yudhiṣṭhiraḥ //
MBh, 4, 17, 24.2 sa vaśe vivaśo rājā pareṣām adya vartate //
MBh, 4, 20, 5.1 imaṃ ca samupālambhaṃ tvatto rājā yudhiṣṭhiraḥ /
MBh, 4, 20, 16.2 nityam udvijate rājā kathaṃ neyād imām iti //
MBh, 4, 21, 9.1 pravādena hi matsyānāṃ rājā nāmnāyam ucyate /
MBh, 4, 21, 9.2 aham eva hi matsyānāṃ rājā vai vāhinīpatiḥ //
MBh, 4, 22, 8.1 parākramaṃ tu sūtānāṃ matvā rājānvamodata /
MBh, 4, 23, 9.2 bibheti rājā suśroṇi gandharvebhyaḥ parābhavāt //
MBh, 4, 23, 26.1 rājā bibheti bhadraṃ te gandharvebhyaḥ parābhavāt /
MBh, 4, 23, 27.2 trayodaśāhamātraṃ me rājā kṣamatu bhāmini /
MBh, 4, 23, 28.2 dhruvaṃ ca śreyasā rājā yokṣyate saha bāndhavaiḥ //
MBh, 4, 25, 1.2 tato duryodhano rājā śrutvā teṣāṃ vacastadā /
MBh, 4, 27, 12.2 pure janapade vāpi yatra rājā yudhiṣṭhiraḥ //
MBh, 4, 27, 17.2 bhayaṃ nābhyāviśet tatra yatra rājā yudhiṣṭhiraḥ //
MBh, 4, 27, 19.2 tatra deśe bhaviṣyanti yatra rājā yudhiṣṭhiraḥ //
MBh, 4, 27, 20.2 dṛśyāni ca prasannāni yatra rājā yudhiṣṭhiraḥ //
MBh, 4, 27, 23.3 bhaviṣyati janastatra yatra rājā yudhiṣṭhiraḥ //
MBh, 4, 27, 24.2 śubhārthepsuḥ śubhamatir yatra rājā yudhiṣṭhiraḥ /
MBh, 4, 29, 1.2 atha rājā trigartānāṃ suśarmā rathayūthapaḥ /
MBh, 4, 29, 20.1 tato duryodhano rājā vākyam ādāya tasya tat /
MBh, 4, 29, 23.1 trigartaiḥ sahito rājā samagrabalavāhanaḥ /
MBh, 4, 30, 12.2 abhedyakalpaṃ matsyānāṃ rājā kavacam āharat //
MBh, 4, 30, 19.1 atha matsyo 'bravīd rājā śatānīkaṃ jaghanyajam /
MBh, 4, 31, 22.1 tato rājā suśarmāṇaṃ vivyādha daśabhiḥ śaraiḥ /
MBh, 4, 32, 7.1 balaṃ tu matsyasya balena rājā sarvaṃ trigartādhipatiḥ suśarmā /
MBh, 4, 32, 26.1 tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ /
MBh, 4, 32, 48.1 tatastadvacanānmatsyo dūtān rājā samādiśat /
MBh, 4, 36, 12.1 duryodhanastathā vīro rājā ca rathināṃ varaḥ /
MBh, 4, 38, 41.1 somaḥ pañcaśataṃ rājā tathaiva varuṇaḥ śatam /
MBh, 4, 42, 1.2 atha duryodhano rājā samare bhīṣmam abravīt /
MBh, 4, 42, 15.1 yadyeṣa rājā matsyānāṃ yadi bībhatsur āgataḥ /
MBh, 4, 43, 2.1 yadyeṣa rājā matsyānāṃ yadi bībhatsur āgataḥ /
MBh, 4, 47, 6.2 yeṣāṃ yudhiṣṭhiro rājā kasmād dharme 'parādhnuyuḥ //
MBh, 4, 50, 12.2 dhṛtarāṣṭrātmajaḥ śrīmān eṣa rājā suyodhanaḥ //
MBh, 4, 51, 9.1 tathā rājā vasumanā balākṣaḥ supratardanaḥ /
MBh, 4, 61, 23.2 atītakāmo yudhi so 'tyamarṣī rājā viniḥśvasya babhūva tūṣṇīm //
MBh, 4, 63, 5.1 tataḥ sa rājā matsyānāṃ virāṭo vāhinīpatiḥ /
MBh, 4, 63, 9.1 rājā virāṭo 'tha bhṛśaṃ prataptaḥ śrutvā sutaṃ hyekarathena yātam /
MBh, 4, 63, 13.1 evaṃ sa rājā matsyānāṃ virāṭo 'kṣauhiṇīpatiḥ /
MBh, 4, 63, 38.1 ityuktaḥ kupito rājā matsyaḥ pāṇḍavam abravīt /
MBh, 4, 63, 44.2 tataḥ prakupito rājā tam akṣeṇāhanad bhṛśam /
MBh, 4, 64, 26.2 sacivaiḥ saṃvṛto rājā rathe nāga iva śvasan //
MBh, 4, 66, 1.2 yadyeṣa rājā kauravyaḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 5, 1, 16.2 tathāpi rājā sahitaḥ suhṛdbhir abhīpsate 'nāmayam eva teṣām //
MBh, 5, 4, 19.2 samudraseno rājā ca saha putreṇa vīryavān //
MBh, 5, 7, 2.2 dhṛtarāṣṭrātmajo rājā dūtaiḥ praṇihitaiścaraiḥ //
MBh, 5, 8, 24.1 tato 'syākathayad rājā duryodhanasamāgamam /
MBh, 5, 10, 46.2 tato bhītābhavan devāḥ ko no rājā bhaved iti //
MBh, 5, 11, 1.4 te gatvāthābruvan sarve rājā no bhava pārthiva //
MBh, 5, 11, 3.2 balavāñjāyate rājā balaṃ śakre hi nityadā //
MBh, 5, 11, 5.2 abhiṣicyasva rājendra bhava rājā triviṣṭape //
MBh, 5, 16, 21.2 mānuṣo nahuṣo rājā devarṣigaṇatejasā /
MBh, 5, 16, 24.1 gatvābruvannahuṣaṃ śakra tatra tvaṃ no rājā bhava bhuvanasya goptā /
MBh, 5, 16, 25.1 evam uktair vardhitaścāpi devai rājābhavannahuṣo ghoravīryaḥ /
MBh, 5, 16, 29.2 rājā devānāṃ nahuṣo ghorarūpas tatra sāhyaṃ dīyatāṃ me bhavadbhiḥ //
MBh, 5, 17, 7.2 śṛṇu śakra priyaṃ vākyaṃ yathā rājā durātmavān /
MBh, 5, 18, 21.2 evam āśvāsito rājā śalyena bharatarṣabha /
MBh, 5, 19, 12.1 tathaiva rājā matsyānāṃ virāṭo vāhinīpatiḥ /
MBh, 5, 22, 22.1 pāṇḍyaśca rājāmita indrakalpo yudhi pravīrair bahubhiḥ sametaḥ /
MBh, 5, 23, 4.1 anāmayaṃ pṛcchati tvāmbikeyo vṛddho rājā dhṛtarāṣṭro manīṣī /
MBh, 5, 23, 9.1 kaccid rājā dhṛtarāṣṭraḥ saputro vaicitravīryaḥ kuśalī mahātmā /
MBh, 5, 23, 15.1 kaccid rājā brāhmaṇānāṃ yathāvat pravartate pūrvavat tāta vṛttim /
MBh, 5, 23, 16.1 kaccid rājā dhṛtarāṣṭraḥ saputra upekṣate brāhmaṇātikramān vai /
MBh, 5, 23, 18.1 kaccid rājā dhṛtarāṣṭraḥ saputro bubhūṣate vṛttim amātyavarge /
MBh, 5, 25, 4.1 śamaṃ rājā dhṛtarāṣṭro 'bhinandann ayojayat tvaramāṇo rathaṃ me /
MBh, 5, 26, 8.1 svayaṃ rājā viṣamasthaḥ pareṣu sāmasthyam anvicchati tanna sādhu /
MBh, 5, 26, 10.1 prāptaiśvaryo dhṛtarāṣṭro 'dya rājā lālapyate saṃjaya kasya hetoḥ /
MBh, 5, 26, 11.2 sutasya rājā dhṛtarāṣṭraḥ priyaiṣī saṃbudhyamāno viśate 'dharmam eva //
MBh, 5, 26, 12.2 sūta rājā dhṛtarāṣṭraḥ kurubhyo na so 'smarad viduraṃ putrakāmyāt //
MBh, 5, 26, 14.2 sutasya rājā dhṛtarāṣṭraḥ priyaiṣī prapaśyamānaḥ prajahāddharmakāmau //
MBh, 5, 26, 26.1 sa ced etāṃ pratipadyeta buddhiṃ vṛddho rājā saha putreṇa sūta /
MBh, 5, 27, 18.1 matsyo rājā rukmarathaḥ saputraḥ prahāribhiḥ saha putrair virāṭaḥ /
MBh, 5, 29, 25.1 etān rājā pālayann apramatto niyojayan sarvavarṇān svadharme /
MBh, 5, 29, 45.2 duḥśāsanaḥ puṣpaphale samṛddhe mūlaṃ rājā dhṛtarāṣṭro 'manīṣī //
MBh, 5, 29, 47.1 vanaṃ rājā dhṛtarāṣṭraḥ saputro vyāghrā vane saṃjaya pāṇḍaveyāḥ /
MBh, 5, 32, 9.3 kaccit sa rājā kuśalī saputraḥ sahāmātyaḥ sānujaḥ kauravāṇām //
MBh, 5, 32, 23.2 balir hi rājā pāram avindamāno nānyat kālāt kāraṇaṃ tatra mene //
MBh, 5, 33, 6.3 na hi te darśane 'kālyo jātu rājā bravīti mām //
MBh, 5, 33, 72.2 rājā vivadamāneṣu nityaṃ mūrkheṣu paṇḍitāḥ //
MBh, 5, 33, 85.1 yaḥ kāmamanyū prajahāti rājā pātre pratiṣṭhāpayate dhanaṃ ca /
MBh, 5, 34, 81.1 rājā lakṣaṇasampannastrailokyasyāpi yo bhavet /
MBh, 5, 35, 45.2 rājā yadā satkurute manuṣyaṃ sarvān guṇān eṣa guṇo 'tibhāti //
MBh, 5, 35, 60.1 gurur ātmavatāṃ śāstā śāstā rājā durātmanām /
MBh, 5, 36, 47.2 tanur ucchaḥ śikhī rājā mithyopacarito mayā /
MBh, 5, 37, 15.2 apriyāṇyāha pathyāni tena rājā sahāyavān //
MBh, 5, 37, 28.1 ghṛṇī rājā puṃścalī rājabhṛtyaḥ putro bhrātā vidhavā bālaputrā /
MBh, 5, 38, 15.2 sa rājā sarvataścakṣuściram aiśvaryam aśnute //
MBh, 5, 38, 25.2 amātyaṃ nṛpatir veda rājā rājānam eva ca //
MBh, 5, 42, 1.2 tato rājā dhṛtarāṣṭro manīṣī sampūjya vākyaṃ vidureritaṃ tat /
MBh, 5, 48, 46.2 tataḥ sa saṃjayaṃ rājā paryapṛcchata pāṇḍavam //
MBh, 5, 48, 47.2 bhīṣmadroṇau yadā rājā na samyag anubhāṣate //
MBh, 5, 49, 1.2 kim asau pāṇḍavo rājā dharmaputro 'bhyabhāṣata /
MBh, 5, 50, 37.1 yena rājā mahāvīryaḥ praviśyāntaḥpuraṃ purā /
MBh, 5, 52, 13.1 tanur uccaḥ śikhī rājā śuddhajāmbūnadaprabhaḥ /
MBh, 5, 53, 14.2 yasya bhīmārjunau yodhau sa rājā rājasattama //
MBh, 5, 56, 19.2 saubhadreṇa kṛto bhāgo rājā caiva bṛhadbalaḥ //
MBh, 5, 56, 51.1 tathā bruvāṇaṃ dharmātmā prāha rājā yudhiṣṭhiraḥ /
MBh, 5, 57, 29.2 etāvad uktvā rājā tu sa sarvān pṛthivīpatīn /
MBh, 5, 58, 20.2 priyaṃ priyebhyaścarata rājā hi tvarate jaye //
MBh, 5, 65, 2.2 rahite saṃjayaṃ rājā paripraṣṭuṃ pracakrame //
MBh, 5, 70, 11.1 vṛddho rājā dhṛtarāṣṭraḥ svadharmaṃ nānupaśyati /
MBh, 5, 70, 12.1 suyodhanamate tiṣṭhan rājāsmāsu janārdana /
MBh, 5, 70, 74.1 pitā rājā ca vṛddhaśca sarvathā mānam arhati /
MBh, 5, 72, 23.1 aham etad bravīmyevaṃ rājā caiva praśaṃsati /
MBh, 5, 80, 27.1 yatra māṃ bhagavān rājā śvaśuro vākyam abravīt /
MBh, 5, 83, 12.1 teṣām anumataṃ jñātvā rājā duryodhanastadā /
MBh, 5, 83, 15.2 mālyāni ca sugandhīni tāni rājā dadau tataḥ //
MBh, 5, 83, 16.2 vidadhe kauravo rājā bahuratnāṃ manoramām //
MBh, 5, 83, 17.2 ācakhyau dhṛtarāṣṭrāya rājā duryodhanastadā //
MBh, 5, 88, 21.1 rājā sarvaguṇopetastrailokyasyāpi yo bhavet /
MBh, 5, 89, 11.1 tato duryodhano rājā vārṣṇeyaṃ jayatāṃ varam /
MBh, 5, 92, 49.2 niṣasādāsane rājā sahaputro viśāṃ pate //
MBh, 5, 94, 5.1 rājā dambhodbhavo nāma sārvabhaumaḥ purābhavat /
MBh, 5, 94, 8.1 iti bruvann anvacarat sa rājā pṛthivīm imām /
MBh, 5, 94, 13.1 evam uktaḥ sa rājā tu punaḥ papraccha tān dvijān /
MBh, 5, 94, 16.2 sa rājā mahatīṃ senāṃ yojayitvā ṣaḍaṅginīm /
MBh, 5, 94, 30.2 pādayor nyapatad rājā svasti me 'stviti cābravīt //
MBh, 5, 94, 35.1 tato rājā tayoḥ pādāvabhivādya mahātmanoḥ /
MBh, 5, 112, 5.3 apīḍya rājā paurān hi yo nau kuryāt kṛtārthinau //
MBh, 5, 113, 1.3 vimṛśyāvahito rājā niścitya ca punaḥ punaḥ //
MBh, 5, 114, 1.2 haryaśvastvabravīd rājā vicintya bahudhā tataḥ /
MBh, 5, 114, 7.2 etacchrutvā vaco rājā haryaśvaḥ kāmamohitaḥ /
MBh, 5, 115, 7.3 vidhipūrvaṃ ca tāṃ rājā kanyāṃ pratigṛhītavān //
MBh, 5, 116, 14.1 kāmato hi dhanaṃ rājā pārakyaṃ yaḥ prayacchati /
MBh, 5, 118, 1.2 sa tu rājā punastasyāḥ kartukāmaḥ svayaṃvaram /
MBh, 5, 119, 4.2 yenāhaṃ calitaḥ sthānād iti rājā vyacintayat //
MBh, 5, 119, 13.2 madhye nipatito rājā lokapālopameṣu ca //
MBh, 5, 120, 15.2 tathā tathā vasumatīṃ tyaktvā rājā divaṃ yayau //
MBh, 5, 123, 22.1 atha duryodhanaṃ rājā dhṛtarāṣṭro 'bhyabhāṣata /
MBh, 5, 125, 4.1 bhavān kṣattā ca rājā ca ācāryo vā pitāmahaḥ /
MBh, 5, 125, 23.1 yāvacca rājā dhriyate dhṛtarāṣṭro janārdana /
MBh, 5, 126, 38.2 ugrasenaḥ kṛto rājā bhojarājanyavardhanaḥ //
MBh, 5, 127, 23.2 tau tu śatrū vinirjitya rājā vijayate mahīm //
MBh, 5, 128, 33.1 atha duryodhanaṃ rājā dhṛtarāṣṭro 'bhyabhāṣata /
MBh, 5, 128, 48.1 varuṇo nirjito rājā pāvakaścāmitaujasā /
MBh, 5, 130, 10.1 mucukundastato rājā so 'nvaśāsad vasuṃdharām /
MBh, 5, 130, 11.2 caturthaṃ tasya dharmasya rājā bhārata vindati //
MBh, 5, 130, 12.1 rājā carati ced dharmaṃ devatvāyaiva kalpate /
MBh, 5, 130, 14.1 daṇḍanītyāṃ yadā rājā samyak kārtsnyena vartate /
MBh, 5, 130, 15.1 kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam /
MBh, 5, 130, 15.2 iti te saṃśayo mā bhūd rājā kālasya kāraṇam //
MBh, 5, 130, 16.1 rājā kṛtayugasraṣṭā tretāyā dvāparasya ca /
MBh, 5, 130, 16.2 yugasya ca caturthasya rājā bhavati kāraṇam //
MBh, 5, 130, 17.1 kṛtasya kāraṇād rājā svargam atyantam aśnute /
MBh, 5, 130, 17.2 tretāyāḥ kāraṇād rājā svargaṃ nātyantam aśnute /
MBh, 5, 138, 9.2 nigrahād dharmaśāstrāṇām ehi rājā bhaviṣyasi //
MBh, 5, 138, 18.2 yuvarājo 'stu te rājā kuntīputro yudhiṣṭhiraḥ //
MBh, 5, 139, 21.1 yadi jānāti māṃ rājā dharmātmā saṃśitavrataḥ /
MBh, 5, 139, 23.1 sa eva rājā dharmātmā śāśvato 'stu yudhiṣṭhiraḥ /
MBh, 5, 139, 34.1 sa caiva tatra dharmātmā śaśvad rājā yudhiṣṭhiraḥ /
MBh, 5, 142, 3.1 upapanno hyasau rājā cedipāñcālakekayaiḥ /
MBh, 5, 142, 5.1 rājā tu dhṛtarāṣṭro 'yaṃ vayovṛddho na śāmyati /
MBh, 5, 145, 13.2 śṛṇu rājan yathā vākyam ukto rājā suyodhanaḥ /
MBh, 5, 145, 19.2 arājā cordhvaretāśca yathā suviditaṃ tava /
MBh, 5, 145, 25.2 upakṣīṇāḥ prajāḥ sarvā rājā bhava bhavāya naḥ /
MBh, 5, 145, 29.3 mām ūcur bhṛśasaṃtaptā bhava rājeti saṃtatam //
MBh, 5, 145, 30.2 sa tvam asmaddhitārthaṃ vai rājā bhava mahāmate //
MBh, 5, 145, 31.3 ūrdhvaretā hyarājā ca kulasyārthe punaḥ punaḥ //
MBh, 5, 145, 36.1 andhaḥ karaṇahīneti na vai rājā pitā tava /
MBh, 5, 145, 36.2 rājā tu pāṇḍur abhavanmahātmā lokaviśrutaḥ //
MBh, 5, 145, 37.1 sa rājā tasya te putrāḥ pitur dāyādyahāriṇaḥ /
MBh, 5, 146, 3.2 rājā kurūṇāṃ dharmātmā suvrataḥ susamāhitaḥ //
MBh, 5, 146, 31.1 rājā ca kṣattā ca mahānubhāvau bhīṣme sthite paravantau bhavetām /
MBh, 5, 147, 23.2 aśrukaṇṭho 'bhavad rājā paryaśocata cātmajam //
MBh, 5, 147, 28.2 pitaryuparate rājan rājā rājyam akārayat //
MBh, 5, 148, 15.2 yathāha rājā gāṅgeyo viduraśca tathāstu tat //
MBh, 5, 149, 17.2 sa hi divyāstravid rājā sakhā cāṅgiraso nṛpaḥ //
MBh, 5, 149, 52.2 teṣāṃ madhye yayau rājā kuntīputro yudhiṣṭhiraḥ //
MBh, 5, 149, 54.2 tat saṃgṛhya yayau rājā ye cāpi paricārakāḥ //
MBh, 5, 149, 67.2 niveśayāmāsa tadā senāṃ rājā yudhiṣṭhiraḥ //
MBh, 5, 149, 80.2 śibire śibire rājā saṃcakāra yudhiṣṭhiraḥ //
MBh, 5, 150, 3.2 śrutvā duryodhano rājā kiṃ kāryaṃ pratyapadyata //
MBh, 5, 150, 8.2 pratiyāte tu dāśārhe rājā duryodhanastadā /
MBh, 5, 152, 1.2 vyuṣitāyāṃ rajanyāṃ tu rājā duryodhanastataḥ /
MBh, 5, 152, 26.1 tatra duryodhano rājā śūrān buddhimato narān /
MBh, 5, 153, 31.1 senāpatye yadā rājā gāṅgeyam abhiṣiktavān /
MBh, 5, 154, 4.2 dīkṣitaṃ cirarātrāya śrutvā rājā yudhiṣṭhiraḥ //
MBh, 5, 154, 21.1 tatastaṃ pāṇḍavo rājā kare pasparśa pāṇinā /
MBh, 5, 155, 19.2 yudhiṣṭhirastu taṃ rājā pratyudgamyābhyapūjayat //
MBh, 5, 158, 6.1 idaṃ tvām abravīd rājā dhārtarāṣṭro mahāmanāḥ /
MBh, 5, 159, 13.1 na tvāṃ samīkṣate pārtho nāpi rājā yudhiṣṭhiraḥ /
MBh, 5, 163, 18.1 bṛhadbalastathā rājā kausalyo rathasattamaḥ /
MBh, 5, 164, 38.2 airāvatagato rājā devānām iva vāsavaḥ //
MBh, 5, 165, 12.2 kurūṇām ahito nityaṃ na ca rājāvabudhyate //
MBh, 5, 166, 10.2 tam uvāca tato rājā dhārtarāṣṭro mahāmanāḥ /
MBh, 5, 166, 16.1 svayaṃ rājā rathodāraḥ pāṇḍavaḥ kuntinandanaḥ /
MBh, 5, 172, 7.1 katham asmadvidho rājā parapūrvāṃ praveśayet /
MBh, 5, 174, 6.1 pratipatsyati rājā sa pitā te yad anantaram /
MBh, 5, 175, 7.2 sa ca rājā vayovṛddhaḥ sṛñjayo hotravāhanaḥ //
MBh, 5, 176, 18.1 tatastaṃ tāpasā dṛṣṭvā sa ca rājā mahātapāḥ /
MBh, 5, 189, 11.2 tāṃ sa rājā priyāṃ bhāryāṃ drupadaḥ kurunandana /
MBh, 5, 189, 14.1 tataḥ sa rājā drupadaḥ pracchannāyā narādhipa /
MBh, 5, 190, 9.1 tato rājā drupado rājasiṃhaḥ sarvān rājñaḥ kulataḥ saṃniśāmya /
MBh, 5, 190, 11.1 sa ca rājā daśārṇeṣu mahān āsīnmahīpatiḥ /
MBh, 5, 190, 19.1 tato dāśārṇako rājā tīvrakopasamanvitaḥ /
MBh, 5, 191, 3.1 sa rājā bhūya evātha kṛtvā tattvata āgamam /
MBh, 5, 191, 19.2 mayā dāśārṇako rājā vañcitaśca mahīpatiḥ /
MBh, 5, 192, 5.2 mantraṃ rājā mantrayāmāsa rājan yad yad yuktaṃ rakṣaṇe vai prajānām //
MBh, 5, 192, 8.1 ārtiṃ ca paramāṃ rājā jagāma saha bhāryayā /
MBh, 5, 192, 30.1 yāvad eva sa rājā vai nopayāti puraṃ mama /
MBh, 5, 193, 12.1 atha dāśārṇako rājā sahasābhyāgamat tadā /
MBh, 5, 193, 16.2 tasmai pāñcālako rājā gām arghyaṃ ca susatkṛtam /
MBh, 5, 193, 25.1 tataḥ sa rājā drupadasya śrutvā vimarśayukto yuvatīr variṣṭhāḥ /
MBh, 5, 193, 27.1 tataḥ kṛtvā tu rājā sa āgamaṃ prītimān atha /
MBh, 5, 193, 66.2 etacchrutvā tu kauravyo rājā duryodhanastadā /
MBh, 5, 194, 15.2 śrutvā bhīṣmasya tad vākyaṃ rājā duryodhanastadā /
MBh, 5, 196, 17.1 teṣāṃ duryodhano rājā sasainyānāṃ mahātmanām /
MBh, 5, 196, 19.2 sarvāṃstān kauravo rājā vidhivat pratyavaikṣata //
MBh, 5, 197, 1.2 tathaiva rājā kaunteyo dharmaputro yudhiṣṭhiraḥ /
MBh, 6, 1, 10.1 teṣāṃ yudhiṣṭhiro rājā sarveṣāṃ puruṣarṣabha /
MBh, 6, 7, 39.2 yatra vaiśravaṇo rājā guhyakaiḥ saha modate //
MBh, 6, 7, 41.2 ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ /
MBh, 6, 9, 19.3 dhyānam anvagamad rājā putrān prati janādhipa //
MBh, 6, 12, 36.1 na tatra rājā rājendra na daṇḍo na ca daṇḍikāḥ /
MBh, 6, 13, 30.1 sa rājā sa śivo rājan sa pitā sa pitāmahaḥ /
MBh, 6, 17, 36.2 bhagadatto yayau rājā yathā vajradharastathā //
MBh, 6, 19, 19.1 samudyojya tataḥ paścād rājāpyakṣauhiṇīvṛtaḥ /
MBh, 6, 19, 24.1 rājā tu madhyamānīke kuntīputro yudhiṣṭhiraḥ /
MBh, 6, 21, 1.3 viṣādam agamad rājā kuntīputro yudhiṣṭhiraḥ //
MBh, 6, 22, 1.2 tato yudhiṣṭhiro rājā svāṃ senāṃ samacodayat /
MBh, 6, BhaGī 1, 2.3 ācāryamupasaṃgamya rājā vacanamabravīt //
MBh, 6, BhaGī 1, 16.1 anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ /
MBh, 6, 41, 22.1 vyaktaṃ bhīta ivābhyeti rājāsau bhīṣmam antikāt /
MBh, 6, 41, 28.1 kiṃ nu vakṣyati rājāsau kiṃ bhīṣmaḥ prativakṣyati /
MBh, 6, 41, 31.2 bhīṣmaṃ śāṃtanavaṃ rājā yuddhāya samupasthitam //
MBh, 6, 41, 63.1 so 'bhivādya kṛpaṃ rājā kṛtvā cāpi pradakṣiṇam /
MBh, 6, 41, 69.2 ityuktvā vyathito rājā novāca gatacetanaḥ /
MBh, 6, 41, 71.2 anumānya kṛpaṃ rājā prayayau yena madrarāṭ //
MBh, 6, 41, 72.2 uvāca rājā durdharṣam ātmaniḥśreyasaṃ vacaḥ //
MBh, 6, 41, 96.1 tato yudhiṣṭhiro rājā samprahṛṣṭaḥ sahānujaiḥ /
MBh, 6, 43, 14.2 tataḥ kosalako rājā saubhadrasya viśāṃ pate /
MBh, 6, 43, 26.1 yudhiṣṭhiraḥ svayaṃ rājā madrarājānam abhyayāt /
MBh, 6, 43, 52.1 drupadastu tato rājā saindhavaṃ vai jayadratham /
MBh, 6, 43, 53.1 tataḥ saindhavako rājā drupadaṃ viśikhaistribhiḥ /
MBh, 6, 46, 31.1 etacchrutvā tato rājā dhṛṣṭadyumnaṃ mahāratham /
MBh, 6, 46, 45.1 śiro 'bhūd drupado rājā mahatyā senayā vṛtaḥ /
MBh, 6, 47, 15.1 tato duryodhano rājā sahitaḥ sarvasodaraiḥ /
MBh, 6, 47, 26.1 anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ /
MBh, 6, 48, 3.1 teṣāṃ madhye sthito rājā putro duryodhanastava /
MBh, 6, 48, 34.1 tato duryodhano rājā bhīṣmam āha janeśvaraḥ /
MBh, 6, 49, 37.1 tato duryodhano rājā kaliṅgaṃ samacodayat /
MBh, 6, 51, 14.1 tato duryodhano rājā dṛṣṭvā putraṃ mahāratham /
MBh, 6, 52, 6.2 pṛṣṭhe duryodhano rājā sodaraiḥ sānugair vṛtaḥ //
MBh, 6, 54, 11.1 tato dharmasuto rājā mādrīputrau ca pāṇḍavau /
MBh, 6, 54, 16.1 tato duryodhano rājā prahāravaramohitaḥ /
MBh, 6, 54, 27.1 tato duryodhano rājā samāśvasya viśāṃ pate /
MBh, 6, 54, 31.1 saṃnivṛttāṃstatastāṃstu dṛṣṭvā rājā suyodhanaḥ /
MBh, 6, 55, 73.2 śrutāyur ambaṣṭhapatiśca rājā vindānuvindau ca sudakṣiṇaśca //
MBh, 6, 55, 131.1 śrutāyur ambaṣṭhapatiśca rājā tathaiva durmarṣaṇacitrasenau /
MBh, 6, 60, 3.1 tato duryodhano rājā sodaryaiḥ parivāritaḥ /
MBh, 6, 60, 13.2 muṣṭideśe śaraistīkṣṇaistribhī rājā hasann iva //
MBh, 6, 60, 58.1 rākṣasaśca mahāmāyaḥ sa ca rājātikopanaḥ /
MBh, 6, 64, 18.1 rājāpi śibiraṃ prāyāt praṇipatya mahātmane /
MBh, 6, 65, 12.1 pṛṣṭhe samabhavacchrīmān svayaṃ rājā yudhiṣṭhiraḥ /
MBh, 6, 65, 17.1 tato duryodhano rājā bhāradvājam abhāṣata /
MBh, 6, 66, 21.1 tato duryodhano rājā kaliṅgair bahubhir vṛtaḥ /
MBh, 6, 70, 5.1 tam udīryantam ālokya rājā duryodhanastataḥ /
MBh, 6, 71, 4.1 tato yudhiṣṭhiro rājā dhṛṣṭadyumnam abhāṣata /
MBh, 6, 74, 1.2 tato duryodhano rājā mohāt pratyāgatastadā /
MBh, 6, 74, 5.1 tato duryodhano rājā bhīmasenaṃ mahābalam /
MBh, 6, 74, 7.2 sa tathābhihato rājā nācalad girirāḍ iva //
MBh, 6, 75, 1.2 tato duryodhano rājā lohitāyati bhāskare /
MBh, 6, 75, 17.1 tatastu rājā sindhūnāṃ rathaśreṣṭho jayadrathaḥ /
MBh, 6, 75, 19.2 niṣasāda rathopasthe rājā duryodhanastadā //
MBh, 6, 77, 21.2 svayaṃ yudhiṣṭhiro rājā vyūhaṃ vajram athākarot //
MBh, 6, 77, 24.2 svayaṃ duryodhano rājā pārṣataṃ samupādravat //
MBh, 6, 79, 25.1 tataḥ prāgjyotiṣo rājā nāgarājaṃ samāsthitaḥ /
MBh, 6, 79, 32.1 nihatya tāñ śarān rājā rākṣasasya dhanuścyutān /
MBh, 6, 80, 1.2 tato yudhiṣṭhiro rājā madhyaṃ prāpte divākare /
MBh, 6, 80, 2.1 abhyadhāvat tato rājā śrutāyuṣam ariṃdamam /
MBh, 6, 80, 3.1 sa saṃvārya raṇe rājā preṣitān dharmasūnunā /
MBh, 6, 80, 15.2 nirbibheda raṇe rājā sarvasainyasya paśyataḥ //
MBh, 6, 81, 14.1 athaitya rājā yudhi satyasaṃdho jayadratho 'tyugrabalo manasvī /
MBh, 6, 81, 17.1 chinnāyudhaṃ śāṃtanavena rājā śikhaṇḍinaṃ prekṣya ca jātakopaḥ /
MBh, 6, 82, 9.1 tato yudhiṣṭhiro rājā kauravyasya mahātmanaḥ /
MBh, 6, 82, 35.1 tato yudhiṣṭhiro rājā mahatyā senayā vṛtaḥ /
MBh, 6, 82, 40.1 tato duryodhano rājā lohitāyati bhāskare /
MBh, 6, 82, 46.2 yayau svaśibiraṃ rājā niśāyāṃ senayā vṛtaḥ //
MBh, 6, 83, 3.1 tato duryodhano rājā citraseno viviṃśatiḥ /
MBh, 6, 83, 12.1 tathā sarveṇa sainyena rājā duryodhanastadā /
MBh, 6, 83, 19.2 madhye yudhiṣṭhiro rājā mādrīputrau ca pāṇḍavau //
MBh, 6, 84, 11.1 tato duryodhano rājā sodaryaiḥ parivāritaḥ /
MBh, 6, 84, 30.1 tato duryodhano rājā bhrātṛvyasanakarśitaḥ /
MBh, 6, 84, 35.1 tato duryodhano rājā bhīṣmam āsādya māriṣa /
MBh, 6, 87, 9.1 tato duryodhano rājā ghaṭotkacam upādravat /
MBh, 6, 88, 12.2 prāpte 'pakramaṇe rājā tasthau girir ivācalaḥ //
MBh, 6, 89, 7.1 rākṣasasya tu taṃ śabdaṃ śrutvā rājā yudhiṣṭhiraḥ /
MBh, 6, 90, 1.2 svasainyaṃ nihataṃ dṛṣṭvā rājā duryodhanaḥ svayam /
MBh, 6, 90, 19.1 guruṃ pravyathitaṃ dṛṣṭvā rājā duryodhanaḥ svayam /
MBh, 6, 91, 1.2 tasminmahati saṃkrande rājā duryodhanastadā /
MBh, 6, 91, 12.2 rājadharmaṃ puraskṛtya rājā rājānam ṛcchati //
MBh, 6, 91, 77.1 tato duryodhano rājā tvaramāṇo mahārathaḥ /
MBh, 6, 93, 1.2 tato duryodhano rājā śakuniścāpi saubalaḥ /
MBh, 6, 93, 3.1 tato duryodhano rājā sarvāṃstān āha mantriṇaḥ /
MBh, 6, 93, 31.1 sa taiḥ parivṛto rājā pradīpaiḥ kāñcanaiḥ śubhaiḥ /
MBh, 6, 93, 33.1 samprāpya tu tato rājā bhīṣmasya sadanaṃ śubham /
MBh, 6, 94, 20.1 āgamya tu tato rājā visṛjya ca mahājanam /
MBh, 6, 95, 21.1 tato duryodhano rājā punar bhrātaram abravīt /
MBh, 6, 95, 34.1 tathā yudhiṣṭhiro rājā bhīmasenaśca pāṇḍavaḥ /
MBh, 6, 96, 21.3 duryodhanastadā rājā ārśyaśṛṅgim abhāṣata //
MBh, 6, 98, 9.1 tato duryodhano rājā suśarmāṇam acodayat /
MBh, 6, 98, 23.1 tato duryodhano rājā kṛpaśca rathināṃ varaḥ /
MBh, 6, 100, 17.1 tathaiva drupado rājā droṇaṃ viddhvā śitaiḥ śaraiḥ /
MBh, 6, 100, 24.1 pīḍyamānastato rājā drupado vāhinīmukhe /
MBh, 6, 101, 11.1 tato duryodhano rājā śūrāṇāṃ hayasādinām /
MBh, 6, 101, 16.1 tato yudhiṣṭhiro rājā mādrīputrau ca pāṇḍavau /
MBh, 6, 101, 28.2 prayayau rathavaṃśena yatra rājā yudhiṣṭhiraḥ //
MBh, 6, 103, 2.1 tato yudhiṣṭhiro rājā saṃdhyāṃ saṃdṛśya bhārata /
MBh, 6, 103, 5.1 tato 'vahāraṃ sainyānāṃ cakre rājā yudhiṣṭhiraḥ /
MBh, 6, 103, 12.1 tato yudhiṣṭhiro rājā mantrayitvā ciraṃ nṛpa /
MBh, 6, 104, 7.1 tato yudhiṣṭhiro rājā yamābhyāṃ sahitaḥ prabhuḥ /
MBh, 6, 107, 9.1 tasya prāgjyotiṣo rājā mādhavasya mahad dhanuḥ /
MBh, 6, 109, 35.1 tomaraṃ saindhavo rājā paṭṭiśaṃ ca mahābhujaḥ /
MBh, 6, 109, 45.1 tato duryodhano rājā suśarmāṇam acodayat /
MBh, 6, 110, 33.2 māgadho 'pahṛto rājā sarvasainyasya paśyataḥ //
MBh, 6, 110, 37.1 tato bhīṣmaśca rājā ca saubalaśca bṛhadbalaḥ /
MBh, 6, 112, 40.1 virāṭaṃ saindhavo rājā viddhvā saṃnataparvabhiḥ /
MBh, 6, 112, 56.1 tato gajagato rājā bhagadattaḥ pratāpavān /
MBh, 6, 117, 16.1 tathā ca balavān rājā jarāsaṃdho durāsadaḥ /
MBh, 7, 1, 2.1 dhṛtarāṣṭrastadā rājā śokavyākulacetanaḥ /
MBh, 7, 2, 31.1 yasmin rājā satyadhṛtir yudhiṣṭhiraḥ samāsthito bhīmasenārjunau ca /
MBh, 7, 5, 21.2 karṇasya vacanaṃ śrutvā rājā duryodhanastadā /
MBh, 7, 7, 2.1 tato yudhiṣṭhiro rājā dhṛṣṭadyumnadhanaṃjayau /
MBh, 7, 9, 5.1 āsanaṃ prāpya rājā tu mūrchayābhipariplutaḥ /
MBh, 7, 11, 8.1 dhanyaḥ kuntīsuto rājā yasya grahaṇam icchasi /
MBh, 7, 11, 12.1 dhanyaḥ kuntīsuto rājā sujātā cāsya dhīmataḥ /
MBh, 7, 13, 38.1 drupadastu svayaṃ rājā bhagadattena saṃgataḥ /
MBh, 7, 15, 39.2 hṛto rājeti yodhānāṃ samīpasthe yatavrate //
MBh, 7, 15, 40.2 adya rājā dhārtarāṣṭraḥ kṛtārtho vai bhaviṣyati /
MBh, 7, 19, 5.2 śiro duryodhano rājā sodaryaiḥ sānugaiḥ saha //
MBh, 7, 19, 18.1 mālyadāmavatā rājā śvetacchatreṇa dhāryatā /
MBh, 7, 21, 10.1 tān paśyan sainyamadhyastho rājā svajanasaṃvṛtaḥ /
MBh, 7, 21, 28.2 rādheyasya vacaḥ śrutvā rājā duryodhanastadā /
MBh, 7, 22, 6.1 rājñastvanantaraṃ rājā pāñcālyo drupado 'bhavat /
MBh, 7, 24, 18.1 tathaiva rājā bāhlīko rājānaṃ drupadaṃ śaraiḥ /
MBh, 7, 25, 24.1 tato yudhiṣṭhiro rājā hataṃ matvā vṛkodaram /
MBh, 7, 25, 28.1 tato rājā daśārṇānāṃ prāgjyotiṣam upādravat /
MBh, 7, 25, 35.1 tataḥ prāgjyotiṣo rājā parigṛhya dviparṣabham /
MBh, 7, 26, 3.1 yathā prāgjyotiṣo rājā gajena madhusūdana /
MBh, 7, 27, 26.1 tataḥ prāgjyotiṣo rājā śaravarṣaṃ nivārya tat /
MBh, 7, 28, 41.1 sa bhinnahṛdayo rājā bhagadattaḥ kirīṭinā /
MBh, 7, 31, 3.2 ṣaḍbhir duryodhano rājā tata enam avākirat //
MBh, 7, 31, 37.1 tato droṇaḥ kṛpaḥ karṇo drauṇī rājā jayadrathaḥ /
MBh, 7, 31, 67.1 tato duryodhano droṇo rājā caiva jayadrathaḥ /
MBh, 7, 33, 3.2 sadaiva tridivaṃ prāpto rājā kila yudhiṣṭhiraḥ //
MBh, 7, 33, 17.1 karṇaduḥśāsanakṛpair vṛto rājā mahārathaiḥ /
MBh, 7, 41, 6.1 saindhavasya mahārāja putro rājā jayadrathaḥ /
MBh, 7, 41, 11.3 mānāt sa taptavān rājā varārthī sumahat tapaḥ //
MBh, 7, 42, 10.2 cicheda prahasan rājā dharmaputraḥ pratāpavān //
MBh, 7, 49, 3.1 tato yudhiṣṭhiro rājā vilalāpa suduḥkhitaḥ /
MBh, 7, 50, 83.2 rājīvalocanaṃ kruddhaṃ rājā vacanam abravīt //
MBh, 7, 51, 9.1 tataḥ saindhavako rājā kṣudrastāta jayadrathaḥ /
MBh, 7, 52, 13.2 ātmakāryagarīyastvād rājā duryodhano 'bravīt //
MBh, 7, 53, 10.2 āsan suyodhanāmātyāḥ sa ca rājā jayadrathaḥ //
MBh, 7, 53, 18.1 tam ārtam abhisamprekṣya rājā kila sa saindhavaḥ /
MBh, 7, 53, 47.2 mayā saindhavako rājā hataḥ svāñ śocayiṣyati //
MBh, 7, 56, 14.1 dharmaputraḥ kathaṃ rājā bhaviṣyati mṛte 'rjune /
MBh, 7, 58, 1.3 sātyagād rajanī rājann atha rājānvabudhyata //
MBh, 7, 60, 34.2 tathetyuktvāgamat tatra yatra rājā yudhiṣṭhiraḥ //
MBh, 7, 63, 33.2 ahitahṛdayabhedanaṃ mahad vai śakaṭam avekṣya kṛtaṃ nananda rājā //
MBh, 7, 67, 35.1 taṃ dṛṣṭvā tu tathāyāntaṃ śūro rājā śrutāyudhaḥ /
MBh, 7, 67, 40.1 athānyad dhanur ādāya sa rājā krodhamūrchitaḥ /
MBh, 7, 67, 43.1 hatāśvaṃ ratham utsṛjya sa tu rājā śrutāyudhaḥ /
MBh, 7, 67, 44.1 varuṇasyātmajo vīraḥ sa tu rājā śrutāyudhaḥ /
MBh, 7, 69, 26.1 rājā śūraḥ kṛtī dakṣo vairam utpādya pāṇḍavaiḥ /
MBh, 7, 69, 30.1 sudakṣiṇaśca nihataḥ sa ca rājā śrutāyudhaḥ /
MBh, 7, 70, 38.1 śaibyo govāsano rājā yodhair daśaśatāvaraiḥ /
MBh, 7, 70, 39.2 madrāṇām īśvaraḥ śalyo rājā rājānam āvṛṇot //
MBh, 7, 71, 29.1 tato yudhiṣṭhiro rājā madrarājānam āhave /
MBh, 7, 73, 49.1 tato yudhiṣṭhiro rājā bhīmasenaśca pāṇḍavaḥ /
MBh, 7, 75, 25.1 sarvasainyāni rājā ca dhṛtarāṣṭro 'tyayaṃ gataḥ /
MBh, 7, 75, 26.1 vilayaṃ samanuprāptā tacca rājā na budhyate /
MBh, 7, 76, 37.1 droṇenābaddhakavaco rājā duryodhanastadā /
MBh, 7, 77, 6.2 kathaṃ hi rājā rājyārthī tvayā gaccheta saṃyugam //
MBh, 7, 77, 33.2 hato rājā hato rājetyūcur evaṃ bhayārditāḥ //
MBh, 7, 77, 33.2 hato rājā hato rājetyūcur evaṃ bhayārditāḥ //
MBh, 7, 78, 1.2 evam uktvārjunaṃ rājā tribhir marmātigaiḥ śaraiḥ /
MBh, 7, 81, 25.2 hṛto rājeti rājendra brāhmaṇena yaśasvinā //
MBh, 7, 81, 28.1 chittvā ca tāñ śarān rājā krodhasaṃraktalocanaḥ /
MBh, 7, 81, 34.1 tato yudhiṣṭhiro rājā droṇāstraṃ tat samudyatam /
MBh, 7, 81, 41.2 tasthāvūrdhvabhujo rājā vyāyudho bharatarṣabha //
MBh, 7, 81, 45.1 hṛto rājā hṛto rājā bhāradvājena māriṣa /
MBh, 7, 81, 45.1 hṛto rājā hṛto rājā bhāradvājena māriṣa /
MBh, 7, 82, 2.1 bṛhatkṣatrastu taṃ rājā navatyā nataparvaṇām /
MBh, 7, 85, 19.1 evam uktvā tato rājā sarvasainyena pāṇḍavaḥ /
MBh, 7, 85, 37.2 kaśmalābhihato rājā cintayāmāsa pāṇḍavaḥ //
MBh, 7, 87, 10.2 tatra yāsyāmi yatrāsau rājan rājā jayadrathaḥ //
MBh, 7, 87, 53.2 rathe prāsthāpayad rājā śastrāṇi vividhāni ca //
MBh, 7, 92, 15.2 nāmṛṣyata raṇe rājā śatror vijayalakṣaṇam //
MBh, 7, 95, 19.3 keṣāṃ vaivasvato rājā smarate 'dya mahābhuja //
MBh, 7, 95, 24.2 dṛṣṭvā duryodhano rājā paścāttāpaṃ gamiṣyati //
MBh, 7, 95, 28.2 dṛṣṭvā duryodhano rājā saṃtapsyati mahāmṛdhe //
MBh, 7, 96, 29.1 tato duryodhano rājā sātvatasya tribhiḥ śaraiḥ /
MBh, 7, 98, 8.1 śocyeyaṃ bhāratī senā rājā caiva suyodhanaḥ /
MBh, 7, 98, 17.1 yāvanna krudhyate rājā dharmaputro yudhiṣṭhiraḥ /
MBh, 7, 99, 4.1 dṛṣṭvā duḥśāsanaṃ rājā tathā śaraśatācitam /
MBh, 7, 100, 36.1 atha duryodhano rājā dṛḍham ādāya kārmukam /
MBh, 7, 102, 26.2 kaśmalaṃ prāviśad rājā bahu tatra samādiśan //
MBh, 7, 103, 30.1 viśokaścābhavad rājā śrutvā taṃ ninadaṃ mahat /
MBh, 7, 103, 44.1 kaccit saindhavako rājā duryodhanahite rataḥ /
MBh, 7, 103, 45.1 kaccid duryodhano rājā phalgunena nipātitam /
MBh, 7, 111, 16.2 bhīmasenena saṃrabdhaṃ rājā duryodhano 'bravīt /
MBh, 7, 112, 37.2 iti saṃcintya rājāsau nottaraṃ pratyapadyata //
MBh, 7, 116, 29.1 rājā droṇāya cotsṛṣṭaḥ saindhavaścānipātitaḥ /
MBh, 7, 116, 30.2 jñātavyaśca hi me rājā rakṣitavyaśca sātyakiḥ //
MBh, 7, 117, 6.1 adya dharmasuto rājā śrutvā tvāṃ nihataṃ mayā /
MBh, 7, 120, 3.1 codayāśvān bhṛśaṃ kṛṣṇa yato rājā jayadrathaḥ /
MBh, 7, 120, 10.1 tato duryodhano rājā rādheyaṃ tvarito 'bravīt /
MBh, 7, 121, 28.1 yathā caitanna jānīyāt sa rājā pṛthivīpatiḥ /
MBh, 7, 124, 1.2 tato yudhiṣṭhiro rājā rathād āplutya bhārata /
MBh, 7, 124, 20.1 tava kopāgninā dagdhaḥ pāpo rājā jayadrathaḥ /
MBh, 7, 124, 32.1 ityuktvā pāṇḍavo rājā yuyudhānavṛkodarau /
MBh, 7, 125, 12.2 akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ //
MBh, 7, 127, 1.2 tato duryodhano rājā droṇenaivaṃ pracoditaḥ /
MBh, 7, 128, 18.2 yādṛśaṃ kṛtavān rājā putrastava viśāṃ pate //
MBh, 7, 128, 29.1 tato yudhiṣṭhiro rājā tava putrasya māriṣa /
MBh, 7, 128, 30.2 hato rājeti rājendra muditānāṃ samantataḥ //
MBh, 7, 129, 8.1 drupadaśca tathā rājā pāñcālair abhirakṣitaḥ /
MBh, 7, 132, 24.2 nikṛtya pṛthivīṃ rājā cakre śoṇitakardamām //
MBh, 7, 133, 20.2 niṣphalo dṛśyase karṇa tacca rājā na budhyate //
MBh, 7, 134, 3.2 tam utpatantaṃ vegena rājā duryodhanaḥ svayam /
MBh, 7, 134, 29.1 tato duryodhano rājā dṛṣṭvā karṇasya vikramam /
MBh, 7, 134, 53.1 dravatastān samālokya rājā duryodhano nṛpa /
MBh, 7, 134, 60.1 ityuktvā prayayau rājā sainyena mahatā vṛtaḥ /
MBh, 7, 134, 62.1 eṣa rājā mahābāhur amarṣī krodhamūrchitaḥ /
MBh, 7, 134, 65.2 na bhasmīkriyate rājā tāvad yuddhānnivāryatām //
MBh, 7, 134, 66.2 svayaṃ yuddhāya yad rājā pārthaṃ yātyasahāyavān //
MBh, 7, 135, 12.1 adya dharmasuto rājā dṛṣṭvā mama parākramam /
MBh, 7, 136, 2.1 tato duryodhano rājā bhāradvājena saṃvṛtaḥ /
MBh, 7, 137, 47.1 parivarjya guruṃ yāhi yatra rājā suyodhanaḥ /
MBh, 7, 138, 11.2 svayaṃ tu sarvāṇi balāni rājan rājābhyayād gopayan vai niśāyām //
MBh, 7, 141, 40.2 svayaṃ duryodhano rājā pratyavidhyacchitaiḥ śaraiḥ //
MBh, 7, 141, 43.1 atha duryodhano rājā bhīmaṃ vivyādha patribhiḥ /
MBh, 7, 141, 59.1 tato yudhiṣṭhiro rājā hataṃ matvā suyodhanam /
MBh, 7, 142, 23.1 prativivyādha taṃ rājā navabhir niśitaiḥ śaraiḥ /
MBh, 7, 143, 28.2 jagāma tvaritastatra yatra rājā yudhiṣṭhiraḥ //
MBh, 7, 148, 20.1 tato yudhiṣṭhiro rājā svasainyaṃ prekṣya vidrutam /
MBh, 7, 148, 25.2 bhītaḥ kuntīsuto rājā rādheyasyātivikramāt //
MBh, 7, 149, 8.1 tam abravīt tato rājā prīyamāṇaḥ punaḥ punaḥ /
MBh, 7, 153, 37.1 atha duryodhano rājā dṛṣṭvā hatam alāyudham /
MBh, 7, 158, 20.2 vigāḍhāyāṃ rajanyāṃ ca rājā dainyaṃ paraṃ gataḥ //
MBh, 7, 158, 22.2 aśrupūrṇamukho rājā niḥśvasaṃśca punaḥ punaḥ /
MBh, 7, 158, 36.1 eṣa droṇaśca karṇaśca rājā caiva suyodhanaḥ /
MBh, 7, 159, 10.1 tato duryodhano rājā sarvodyogena pāṇḍavān /
MBh, 7, 164, 22.1 atha duryodhano rājā sātyakiṃ pratyabhāṣata /
MBh, 7, 164, 48.1 saṃkule vartamāne tu rājā dharmasuto 'bravīt /
MBh, 7, 165, 71.1 sa taiḥ parivṛto rājā trastaiḥ kṣudramṛgair iva /
MBh, 7, 165, 96.1 tataḥ śāradvataṃ rājā savrīḍam idam abravīt /
MBh, 7, 166, 41.2 na bhīmaseno na yamau na ca rājā yudhiṣṭhiraḥ //
MBh, 8, 1, 4.1 viśeṣataḥ sūtaputro rājā caiva suyodhanaḥ /
MBh, 8, 1, 18.3 yo jagāma parām ārtiṃ vṛddho rājāmbikāsutaḥ //
MBh, 8, 1, 33.1 tam evaṃvādinaṃ rājā sūtaputraṃ kṛtāñjalim /
MBh, 8, 2, 6.2 svaṃ balaṃ tan mahārāja rājā duryodhano 'bravīt //
MBh, 8, 3, 8.2 unmatta iva rājā sa sthitas tūṣṇīṃ viśāṃ pate //
MBh, 8, 3, 11.1 saṃstabhya ca mano bhūyo rājā dhairyasamanvitaḥ /
MBh, 8, 4, 28.1 rājā bhagīratho vṛddho bṛhatkṣatraś ca kekayaḥ /
MBh, 8, 4, 35.1 nāgāyutabalo rājā nāgāyutabalo mahān /
MBh, 8, 4, 43.1 tathā rājā maheṣvāso jalasaṃdho mahābalaḥ /
MBh, 8, 5, 22.1 yaṃ labdhvā māgadho rājā sāntvamānārthagauravaiḥ /
MBh, 8, 6, 8.1 tato duryodhano rājā sāmnā paramavalgunā /
MBh, 8, 7, 16.2 madhye duryodhano rājā balena mahatā vṛtaḥ //
MBh, 8, 10, 2.1 abhisāras tu taṃ rājā navabhir niśitaiḥ śaraiḥ /
MBh, 8, 18, 26.2 vyahanat kārmukaṃ rājā tūṇīraṃ caiva sarvaśaḥ //
MBh, 8, 19, 36.2 svayaṃ duryodhano rājā pratyagṛhṇād abhītavat //
MBh, 8, 19, 39.1 tato yudhiṣṭhiro rājā hemapuṅkhāñ śilīmukhān /
MBh, 8, 20, 7.2 dhriyamāṇena chatreṇa rājā rājati daṃśitaḥ //
MBh, 8, 20, 11.1 tato duryodhano rājā dharmaśīlasya māriṣa /
MBh, 8, 20, 19.1 tato yudhiṣṭhiro rājā tava putraṃ tribhiḥ śaraiḥ /
MBh, 8, 20, 21.1 tato duryodhano rājā śaktiṃ cikṣepa bhārata /
MBh, 8, 20, 26.2 cikṣepa ca tato rājā rājñaḥ kruddhaḥ parākramī //
MBh, 8, 22, 61.3 abhigamyābravīd rājā madrarājam idaṃ vacaḥ //
MBh, 8, 23, 43.2 na hi madreśvaro rājā kuryād yad anṛtaṃ bhavet //
MBh, 8, 26, 51.1 yatra rājā pāṇḍavaḥ satyasaṃdho vyavasthito bhīmasenārjunau ca /
MBh, 8, 30, 63.2 tvaṃ tasya goptā ca janasya rājā ṣaḍbhāgahartā śubhaduṣkṛtasya //
MBh, 8, 30, 64.2 rakṣitā puṇyabhāg rājā prajānāṃ tvaṃ tv apuṇyabhāk //
MBh, 8, 30, 69.1 nimajjamānam uddhṛtya kaścid rājā niśācaram /
MBh, 8, 31, 28.1 tataḥ senāmukhe karṇaṃ dṛṣṭvā rājā yudhiṣṭhiraḥ /
MBh, 8, 31, 55.2 taṃ ceddhantāsi rādheya tvaṃ no rājā bhaviṣyasi //
MBh, 8, 34, 7.1 agrato me kṛto rājā chinnasarvaparicchadaḥ /
MBh, 8, 38, 1.3 ulūkaḥ saubalaś caiva rājā ca saha sodaraiḥ //
MBh, 8, 39, 38.1 tato yudhiṣṭhiro rājā tyaktvā drauṇiṃ mahāhave /
MBh, 8, 40, 20.2 pārṣataḥ prayayau tatra yatra rājā suyodhanaḥ //
MBh, 8, 40, 24.2 kṣurapreṇa sutīkṣṇena rājā cicheda saṃyuge //
MBh, 8, 43, 4.2 rājā sarvasya lokasya rājānam anudhāvati //
MBh, 8, 43, 14.1 karṇena ca kṛto rājā vimukhaḥ śatrutāpanaḥ /
MBh, 8, 43, 17.1 upavāsakṛśo rājā bhṛśaṃ bharatasattama /
MBh, 8, 43, 21.3 āturo me mato rājā saṃniṣevyaś ca bhārata //
MBh, 8, 43, 51.2 rājā jīvati kauravyo dharmaputro yudhiṣṭhiraḥ //
MBh, 8, 45, 1.3 āpatat sahasā rājan yatra rājā vyavasthitaḥ //
MBh, 8, 45, 51.1 arjunaṃ cābravīt kṛṣṇo bhṛśaṃ rājā parikṣataḥ /
MBh, 8, 45, 58.2 apayāta ito rājā dharmaputro yudhiṣṭhiraḥ /
MBh, 8, 45, 59.3 nūnaṃ hi viddho 'tibhṛśaṃ pṛṣatkaiḥ karṇena rājā śibiraṃ gato 'sau //
MBh, 8, 45, 68.1 tato yayau hṛṣīkeśo yatra rājā yudhiṣṭhiraḥ /
MBh, 8, 45, 72.1 tāv abhyanandad rājā hi vivasvān aśvināv iva /
MBh, 8, 49, 4.1 apayāto 'si kaunteya rājā draṣṭavya ity api /
MBh, 8, 49, 4.2 sa rājā bhavatā dṛṣṭaḥ kuśalī ca yudhiṣṭhiraḥ //
MBh, 8, 49, 62.2 tan me rājā proktavāṃs te samakṣaṃ dhanur dehīty asakṛd vṛṣṇisiṃha //
MBh, 8, 49, 64.2 rājā śrānto jagato vikṣataś ca karṇena saṃkhye niśitair bāṇasaṃghaiḥ /
MBh, 8, 49, 71.1 bhrātā prājñas tava kopaṃ na jātu kuryād rājā kaṃcana pāṇḍaveyaḥ /
MBh, 8, 49, 104.2 yogyo rājā bhīmaseno mahātmā klībasya vā mama kiṃ rājyakṛtyam //
MBh, 8, 49, 105.2 bhīmo 'stu rājā mama jīvitena kiṃ kāryam adyāvamatasya vīra //
MBh, 8, 49, 106.1 ity evam uktvā sahasotpapāta rājā tatas tacchayanaṃ vihāya /
MBh, 8, 50, 12.1 utthāpya bhrātaraṃ rājā dharmarājo dhanaṃjayam /
MBh, 8, 50, 29.1 samutthāpya tato rājā pariṣvajya ca pīḍitam /
MBh, 8, 50, 41.1 tasya rājā mahāprājño dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 51, 44.2 nihataḥ saindhavo rājā tvayāstrabalatejasā //
MBh, 8, 52, 9.1 adya rājā dhṛtarāṣṭraḥ svāṃ buddhim avamaṃsyate /
MBh, 8, 52, 11.1 adya duryodhano rājā jīvitāc ca nirāśakaḥ /
MBh, 8, 52, 21.1 adya duryodhano rājā pṛthivīm anvavekṣatām /
MBh, 8, 54, 11.2 rājāturo nāgamad yat kirīṭī bahūni duḥkhāny abhijāto 'smi sūta //
MBh, 8, 55, 29.2 dṛṣṭvā duryodhano rājā idaṃ vacanam abravīt //
MBh, 8, 56, 55.1 rājā duḥśāsanaś caiva kṛpaḥ śāradvatas tathā /
MBh, 8, 57, 4.1 eṣa duryodhano rājā śvetacchatreṇa bhāsvatā /
MBh, 8, 69, 30.1 saputraṃ nihataṃ dṛṣṭvā karṇaṃ rājā yudhiṣṭhiraḥ /
MBh, 8, 69, 31.1 adya rājāsmi govinda pṛthivyāṃ bhrātṛbhiḥ saha /
MBh, 8, 69, 43.2 tābhyām āśvāsito rājā tūṣṇīmāsīdvicetanaḥ //
MBh, 9, 1, 2.1 udīryamāṇaṃ ca balaṃ dṛṣṭvā rājā suyodhanaḥ /
MBh, 9, 1, 8.2 raṇāya niryayau rājā hataśeṣair nṛpaiḥ saha //
MBh, 9, 1, 11.1 tato duryodhano rājā hatabandhū raṇājirāt /
MBh, 9, 1, 41.1 kṛcchreṇa tu tato rājā dhṛtarāṣṭro mahīpatiḥ /
MBh, 9, 2, 50.1 duḥkhena mahatā rājā saṃtapto bharatarṣabha /
MBh, 9, 4, 1.2 evam uktastato rājā gautamena yaśasvinā /
MBh, 9, 6, 5.1 evam uktastato rājā madrādhipatim añjasā /
MBh, 9, 6, 21.1 sainyasya tava taṃ śabdaṃ śrutvā rājā yudhiṣṭhiraḥ /
MBh, 9, 7, 1.2 vyatītāyāṃ rajanyāṃ tu rājā duryodhanastadā /
MBh, 9, 7, 29.1 tato yudhiṣṭhiro rājā svenānīkena saṃvṛtaḥ /
MBh, 9, 9, 2.1 eṣa tiṣṭhati vai rājā pāṇḍuputro yudhiṣṭhiraḥ /
MBh, 9, 9, 4.2 yatra rājā satyasaṃdho dharmarājo yudhiṣṭhiraḥ //
MBh, 9, 10, 27.1 tam āpatantaṃ pattyaśvaiḥ kruddho rājā yudhiṣṭhiraḥ /
MBh, 9, 11, 63.1 tato yudhiṣṭhiro rājā bāṇajālena pīḍitaḥ /
MBh, 9, 12, 28.1 tato duryodhano rājā dṛṣṭvā śalyasya vikramam /
MBh, 9, 12, 35.2 na hi kruddho raṇe rājā kṣapayeta balaṃ mama //
MBh, 9, 14, 3.1 rājā tu pārṣataṃ viddhvā śaraiḥ pañcabhir āyasaiḥ /
MBh, 9, 14, 16.1 tato yudhiṣṭhiro rājā bhīmaseno 'tha sātyakiḥ /
MBh, 9, 16, 9.1 saṃrakṣito bhīmasenena rājā mādrīsutābhyām atha mādhavena /
MBh, 9, 16, 21.1 navaṃ tato 'nyat samare pragṛhya rājā dhanur ghorataraṃ mahātmā /
MBh, 9, 16, 82.1 tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ /
MBh, 9, 17, 12.1 bahavaścukruśustatra kva sa rājā yudhiṣṭhiraḥ /
MBh, 9, 17, 25.2 evam uktastato rājā balena mahatā vṛtaḥ /
MBh, 9, 18, 14.1 adya rājā satyadhṛtir jitāmitro yudhiṣṭhiraḥ /
MBh, 9, 18, 24.2 śikhaṇḍī ca maheṣvāso rājā caiva yudhiṣṭhiraḥ //
MBh, 9, 19, 20.1 tataḥ pṛṣatkān pravavarṣa rājā sūryo yathā raśmijālaṃ samantāt /
MBh, 9, 22, 6.1 tato yudhiṣṭhiro rājā krodhena mahatā yutaḥ /
MBh, 9, 22, 9.1 tato duryodhano rājā rathān saptaśatān raṇe /
MBh, 9, 22, 9.2 preṣayad yatra rājāsau dharmaputro yudhiṣṭhiraḥ //
MBh, 9, 22, 59.2 na punaḥ saubalo rājā yuddham abhyāgamiṣyati //
MBh, 9, 22, 61.2 ekākī prayayau tatra yatra rājā yudhiṣṭhiraḥ //
MBh, 9, 23, 2.3 apṛcchat kṣatriyāṃstatra kva nu rājā mahārathaḥ //
MBh, 9, 24, 21.1 tato duryodhano rājā pṛṣṭham āruhya vājinaḥ /
MBh, 9, 24, 39.2 yudhyadhvaṃ sahitāḥ sarve kiṃ vo rājā kariṣyati //
MBh, 9, 27, 19.1 prabhagnān atha tān dṛṣṭvā rājā duryodhano 'bravīt /
MBh, 9, 28, 6.1 tato duryodhano rājā dṛṣṭvā svabalasaṃkṣayam /
MBh, 9, 28, 56.2 kaccid duryodhano rājā sa no jīvati saṃjaya //
MBh, 9, 28, 80.2 tasya prīto 'bhavad rājā nityaṃ karuṇaveditā /
MBh, 9, 28, 86.3 hataśeṣaparīvāro rājā duryodhanastataḥ /
MBh, 9, 29, 2.2 duryodhanaśca mandātmā rājā kim akarot tadā //
MBh, 9, 29, 31.1 tasmād gacchāmahe sarve yatra rājā yudhiṣṭhiraḥ /
MBh, 9, 29, 56.1 tato duryodhano rājā salilāntargato vasan /
MBh, 9, 29, 65.1 kathaṃ nu yuddhaṃ bhavitā kathaṃ rājā bhaviṣyati /
MBh, 9, 30, 34.2 taṃ kuruṣva yathātathyaṃ rājā bhava mahāratha //
MBh, 9, 30, 45.2 asahāyo hi ko rājā rājyam icchet praśāsitum //
MBh, 9, 30, 57.2 abhiyuktastu ko rājā dātum iccheddhi medinīm //
MBh, 9, 31, 8.1 salilāntargato rājā dhunvan hastau punaḥ punaḥ /
MBh, 9, 31, 53.2 taṃ hatvā vai bhavān rājā hato vā svargam āpnuhi /
MBh, 9, 32, 3.2 ekam eva nihatyājau bhava rājā kuruṣviti //
MBh, 9, 32, 8.1 balī bhīmaḥ samarthaśca kṛtī rājā suyodhanaḥ /
MBh, 9, 32, 13.2 ekaṃ ca no nihatyājau bhava rājeti bhārata //
MBh, 9, 32, 33.1 rājā ca dhṛtarāṣṭro 'dya śrutvā putraṃ mayā hatam /
MBh, 9, 32, 38.2 dyūte yad vijito rājā śakuner buddhiniścayāt //
MBh, 9, 33, 6.1 tato yudhiṣṭhiro rājā pariṣvajya halāyudham /
MBh, 9, 34, 6.3 na ca tat kṛtavān rājā yathākhyātaṃ hi te purā //
MBh, 9, 39, 13.1 sa rājā kauśikastāta mahāyogyabhavat kila /
MBh, 9, 39, 17.1 tataḥ śuśrāva rājā sa rākṣasebhyo mahābhayam /
MBh, 9, 40, 20.1 sarasvatīṃ tato gatvā sa rājā bakam abravīt /
MBh, 9, 40, 25.2 svam eva nagaraṃ rājā pratipede maharddhimat //
MBh, 9, 52, 14.2 tathāstviti tato rājā kuruḥ śakram uvāca ha //
MBh, 9, 54, 1.3 yatra duḥkhānvito rājā dhṛtarāṣṭro 'bravīd idam //
MBh, 9, 54, 4.1 dṛṣṭvā lāṅgalinaṃ rājā pratyutthāya ca bhārata /
MBh, 9, 54, 8.1 tato duryodhano rājā pragṛhya mahatīṃ gadām /
MBh, 9, 54, 20.1 tato duryodhano rājā gadām ādāya vīryavān /
MBh, 9, 55, 1.3 yatra duḥkhānvito rājā dhṛtarāṣṭro 'bravīd idam //
MBh, 9, 55, 25.1 rājā ca dhṛtarāṣṭro 'dya śrutvā putraṃ mayā hatam /
MBh, 9, 55, 29.2 dyūte ca vañcito rājā yat tvayā saubalena ca //
MBh, 9, 57, 8.2 viṣamasthastato rājā bhaviṣyati yudhiṣṭhiraḥ //
MBh, 9, 57, 17.2 eṣa vaḥ kauravo rājā dhārtarāṣṭro bhaviṣyati //
MBh, 9, 58, 15.2 rājā jñātir hataścāyaṃ naitannyāyyaṃ tavānagha //
MBh, 9, 58, 18.1 dṛṣṭvā duryodhanaṃ rājā kuntīputrastathāgatam /
MBh, 9, 59, 24.2 ṛjuyodhī hato rājā dhārtarāṣṭro narādhipaḥ //
MBh, 9, 59, 43.2 gataṃ vairasya nidhanaṃ hato rājā suyodhanaḥ /
MBh, 9, 61, 37.3 dārukaṃ ratham āropya yena rājāmbikāsutaḥ //
MBh, 9, 63, 2.1 atyarthaṃ kopano rājā jātavairaśca pāṇḍuṣu /
MBh, 9, 63, 30.1 vātikāṃścābravīd rājā putraste satyavikramaḥ /
MBh, 9, 63, 36.1 snuṣābhiḥ prasnuṣābhiśca vṛddho rājā pitā mama /
MBh, 10, 1, 12.1 kathaṃ rājñaḥ pitā bhūtvā svayaṃ rājā ca saṃjaya /
MBh, 10, 1, 56.1 hato duryodhano rājā ekavīro mahābalaḥ /
MBh, 10, 8, 151.2 yadi jīvati no rājā tasmai śaṃsāmahe priyam //
MBh, 10, 9, 7.2 śuśubhe saṃvṛto rājā vedī tribhir ivāgnibhiḥ //
MBh, 10, 10, 26.1 ityevam ārtaḥ paridevayan sa rājā kurūṇāṃ nakulaṃ babhāṣe /
MBh, 10, 16, 33.3 śirasyetaṃ maṇiṃ rājā pratibadhnātu bhārata //
MBh, 10, 16, 34.2 taṃ gṛhītvā tato rājā śirasyevākarot tadā /
MBh, 10, 17, 1.3 śocan yudhiṣṭhiro rājā dāśārham idam abravīt //
MBh, 11, 1, 2.1 tathaiva kauravo rājā dharmaputro mahāmanāḥ /
MBh, 11, 8, 10.3 abhūcca tūṣṇīṃ rājāsau dhyāyamāno mahīpate //
MBh, 11, 8, 40.2 jñātvā yudhiṣṭhiro rājā prāṇān api parityajet //
MBh, 11, 9, 5.2 saha kuntyā yato rājā saha strībhir upādravat //
MBh, 11, 9, 17.1 tābhiḥ parivṛto rājā rudatībhiḥ sahasraśaḥ /
MBh, 11, 11, 6.1 tābhiḥ parivṛto rājā rudatībhiḥ sahasraśaḥ /
MBh, 11, 11, 17.2 babhañja balavān rājā manyamāno vṛkodaram //
MBh, 11, 11, 18.1 nāgāyutabalaprāṇaḥ sa rājā bhīmam āyasam /
MBh, 11, 12, 4.1 rājā hi yaḥ sthiraprajñaḥ svayaṃ doṣān avekṣate /
MBh, 11, 15, 1.3 kva sa rājeti sakrodhā putrapautravadhārditā //
MBh, 11, 23, 10.1 eṣa śailālayo rājā bhagadattaḥ pratāpavān /
MBh, 12, 5, 1.2 āviṣkṛtabalaṃ karṇaṃ jñātvā rājā tu māgadhaḥ /
MBh, 12, 5, 6.2 aṅgeṣu naraśārdūla sa rājāsīt sapatnajit //
MBh, 12, 6, 11.1 sa rājā putrapautrāṇāṃ saṃbandhisuhṛdāṃ tathā /
MBh, 12, 6, 12.2 nirvedam akarod dhīmān rājā saṃtāpapīḍitaḥ //
MBh, 12, 7, 32.2 rājā rāṣṭreśvaraṃ kṛtvā dhṛtarāṣṭro 'dya śocati //
MBh, 12, 8, 35.1 yeṣāṃ rājāśvamedhena yajate dakṣiṇāvatā /
MBh, 12, 12, 27.2 aśaraṇyaḥ prajānāṃ yaḥ sa rājā kalir ucyate //
MBh, 12, 16, 5.1 kathaṃ hi rājā lokasya sarvaśāstraviśāradaḥ /
MBh, 12, 18, 36.1 tattvajño janako rājā loke 'sminn iti gīyate /
MBh, 12, 21, 16.1 ya evaṃ vartate rājā rājadharmaviniścitaḥ /
MBh, 12, 22, 8.2 rājā manīṣī nipuṇo loke dṛṣṭaparāvaraḥ //
MBh, 12, 24, 13.1 tam abravīt samāgatya sa rājā brahmavittamam /
MBh, 12, 24, 16.2 pramāṇaṃ cenmato rājā bhavato daṇḍadhāraṇe /
MBh, 12, 24, 28.2 sa rājā pāṇḍavaśreṣṭha śreṣṭho vai tena karmaṇā /
MBh, 12, 25, 14.1 daivenopahate rājā karmakāle mahādyute /
MBh, 12, 25, 18.2 enasā yujyate rājā durdānta iti cocyate //
MBh, 12, 25, 29.2 tasmād rājā dharmaśīlo mahātmā hayagrīvo modate svargaloke //
MBh, 12, 25, 30.2 medhāvināṃ viduṣāṃ saṃmatānāṃ tanutyajāṃ lokam ākramya rājā //
MBh, 12, 26, 35.1 samyag vedān prāpya śāstrāṇyadhītya samyag rāṣṭraṃ pālayitvā ca rājā /
MBh, 12, 26, 36.2 paurajānapadāmātyāḥ sa rājā rājasattamaḥ //
MBh, 12, 27, 10.1 yena cogrāyudho rājā cakravartī durāsadaḥ /
MBh, 12, 29, 104.2 yaḥ sa varṣaśataṃ rājā hutaśiṣṭāśano 'bhavat //
MBh, 12, 29, 110.2 dakṣiṇām adadad rājā vājimedhamahāmakhe //
MBh, 12, 29, 131.2 tato rājeti nāmāsya anurāgād ajāyata //
MBh, 12, 29, 135.2 brāhmaṇebhyo dadau rājā yo 'śvamedhe mahāmakhe //
MBh, 12, 30, 10.3 tatheti kṛtvā tau rājā satkṛtyopacacāra ha //
MBh, 12, 30, 11.1 tataḥ kadācit tau rājā mahātmānau tathāgatau /
MBh, 12, 30, 13.1 paramaṃ saumya ityuktastābhyāṃ rājā śaśāsa tām /
MBh, 12, 31, 1.2 tato rājā pāṇḍusuto nāradaṃ pratyabhāṣata /
MBh, 12, 31, 9.1 vareṇa chandyatāṃ rājā labhatāṃ yad yad icchati /
MBh, 12, 31, 30.2 hṛṣṭaḥ sāntaḥpuro rājā vananityo 'bhavat tadā //
MBh, 12, 31, 38.2 abhyadhāvanta taṃ deśaṃ yatra rājā sa sṛñjayaḥ //
MBh, 12, 31, 39.1 tataḥ sa rājā sasmāra mām antargatamānasaḥ /
MBh, 12, 32, 7.1 ato 'nyathā vartamāno rājā prāpnoti kilbiṣam /
MBh, 12, 32, 8.3 rājā hi hanyād dadyācca prajā rakṣecca dharmataḥ //
MBh, 12, 38, 26.1 evam uktastu kṛṣṇena rājā rājīvalocanaḥ /
MBh, 12, 38, 30.1 sa taiḥ parivṛto rājā nakṣatrair iva candramāḥ /
MBh, 12, 38, 43.2 stūyamāno yayau rājā nagaraṃ nāgasāhvayam //
MBh, 12, 39, 11.1 bhava nastvaṃ mahārāja rājeha śaradāṃ śatam /
MBh, 12, 39, 13.1 praviśya bhavanaṃ rājā devarājagṛhopamam /
MBh, 12, 39, 29.1 tataste brāhmaṇāḥ sarve sa ca rājā yudhiṣṭhiraḥ /
MBh, 12, 39, 37.2 rājā ca harṣam āpede pāṇḍavaḥ sasuhṛjjanaḥ //
MBh, 12, 39, 45.1 rājā duryodhano nāma sakhāsya bhavitā nṛpa /
MBh, 12, 40, 1.2 tataḥ kuntīsuto rājā gatamanyur gatajvaraḥ /
MBh, 12, 40, 6.2 dhṛtarāṣṭro yato rājā tataḥ sarva upāviśan //
MBh, 12, 41, 1.3 śrutvā yudhiṣṭhiro rājāthottaraṃ pratyabhāṣata //
MBh, 12, 41, 11.2 nakulaṃ vyādiśad rājā karmiṇām anvavekṣaṇe //
MBh, 12, 42, 1.2 tato yudhiṣṭhiro rājā jñātīnāṃ ye hatā mṛdhe /
MBh, 12, 42, 2.1 dhṛtarāṣṭro dadau rājā putrāṇām aurdhvadehikam /
MBh, 12, 42, 6.2 uddiśyoddiśya teṣāṃ ca cakre rājaurdhvadaihikam //
MBh, 12, 42, 8.2 kṛtakṛtyo 'bhavad rājā prajā dharmeṇa pālayan //
MBh, 12, 42, 10.2 sarvāstāḥ kauravo rājā sampūjyāpālayad ghṛṇī //
MBh, 12, 42, 11.2 ānṛśaṃsyaparo rājā cakārānugrahaṃ prabhuḥ //
MBh, 12, 42, 12.2 niḥsapatnaḥ sukhī rājā vijahāra yudhiṣṭhiraḥ //
MBh, 12, 44, 2.1 tato yudhiṣṭhiro rājā bhīmaṃ bhīmaparākramam /
MBh, 12, 45, 10.1 labdhapraśamanaṃ kṛtvā sa rājā rājasattama /
MBh, 12, 45, 11.2 nivedya svasthavad rājann āste rājā yudhiṣṭhiraḥ //
MBh, 12, 47, 24.2 yaśca rājā dvijātīnāṃ tasmai somātmane namaḥ //
MBh, 12, 48, 1.2 tataḥ sa ca hṛṣīkeśaḥ sa ca rājā yudhiṣṭhiraḥ /
MBh, 12, 50, 1.2 tato rāmasya tat karma śrutvā rājā yudhiṣṭhiraḥ /
MBh, 12, 50, 8.1 dūrād eva tam ālokya kṛṣṇo rājā ca dharmarāṭ /
MBh, 12, 53, 18.1 tato yudhiṣṭhiro rājā yamau bhīmārjunāvapi /
MBh, 12, 53, 26.1 sa taiḥ parivṛto rājā nakṣatrair iva candramāḥ /
MBh, 12, 55, 2.1 yudhiṣṭhirastu māṃ rājā dharmān samanupṛcchatu /
MBh, 12, 56, 17.2 satye hi rājā nirataḥ pretya ceha ca nandati //
MBh, 12, 56, 21.1 mṛdur hi rājā satataṃ laṅghyo bhavati sarvaśaḥ /
MBh, 12, 56, 36.2 dharmātmā satyavāk caiva rājā rañjayati prajāḥ //
MBh, 12, 56, 37.2 adharmyo hi mṛdū rājā kṣamāvān iva kuñjaraḥ //
MBh, 12, 56, 59.3 asmatpraṇeyo rājeti loke caiva vadantyuta //
MBh, 12, 57, 1.3 praśāmyate ca rājā hi nārīvodyamavarjitaḥ //
MBh, 12, 57, 14.1 trayyā saṃvṛtarandhraśca rājā bhavitum arhati /
MBh, 12, 57, 25.1 sahāyān satataṃ kuryād rājā bhūtipuraskṛtaḥ /
MBh, 12, 57, 29.2 rājā bhavati bhūtānāṃ viśvāsyo himavān iva //
MBh, 12, 57, 32.2 yasya rājñaḥ pradṛśyante sa rājā rājasattamaḥ //
MBh, 12, 57, 33.2 nirbhayā vicariṣyanti sa rājā rājasattamaḥ //
MBh, 12, 57, 34.2 nayāpanayavettāraḥ sa rājā rājasattamaḥ //
MBh, 12, 57, 38.2 satāṃ dharmānugastyāgī sa rājā rājyam arhati //
MBh, 12, 57, 39.2 na jñāyate hi ripubhiḥ sa rājā rājyam arhati //
MBh, 12, 58, 16.1 utthānahīno rājā hi buddhimān api nityaśaḥ /
MBh, 12, 59, 4.1 tato rājā mahātejā dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 59, 5.1 ya eṣa rājā rājeti śabdaścarati bhārata /
MBh, 12, 59, 5.1 ya eṣa rājā rājeti śabdaścarati bhārata /
MBh, 12, 59, 14.1 naiva rājyaṃ na rājāsīnna daṇḍo na ca dāṇḍikaḥ /
MBh, 12, 59, 127.2 rañjitāśca prajāḥ sarvāstena rājeti śabdyate //
MBh, 12, 60, 3.1 kena svid vardhate rāṣṭraṃ rājā kena vivardhate /
MBh, 12, 60, 13.2 dadyād rājā na yāceta yajeta na tu yājayet //
MBh, 12, 64, 10.3 babhūva rājā rājendra māndhātā nāma vīryavān //
MBh, 12, 64, 12.1 sa rājā rājaśārdūla māndhātā parameṣṭhinaḥ /
MBh, 12, 64, 16.2 ye 'nye kāmāstava rājan hṛdisthā dāsyāmi tāṃstvaṃ hi martyeṣu rājā //
MBh, 12, 65, 2.2 vidyād rājā sarvabhūtānukampāṃ dehatyāgaṃ cāhave dharmam agryam //
MBh, 12, 66, 23.2 pālayan puruṣavyāghra rājā sarvāśramī bhavet //
MBh, 12, 66, 25.2 sarvalokasya kaunteya rājā bhavati so ''śramī //
MBh, 12, 67, 4.2 yathaivendrastathā rājā saṃpūjyo bhūtim icchatā //
MBh, 12, 67, 12.1 tasmād rājaiva kartavyaḥ satataṃ bhūtim icchatā /
MBh, 12, 67, 16.1 rājā cenna bhavel loke pṛthivyāṃ daṇḍadhārakaḥ /
MBh, 12, 68, 3.1 rājā vasumanā nāma kausalyo dhīmatāṃ varaḥ /
MBh, 12, 68, 9.1 rājā hyevākhilaṃ lokaṃ samudīrṇaṃ samutsukam /
MBh, 12, 68, 14.2 hanyur vyāyacchamānāṃśca yadi rājā na pālayet //
MBh, 12, 68, 15.2 hareyuḥ sahasā pāpā yadi rājā na pālayet //
MBh, 12, 68, 16.2 viśvalopaḥ pravarteta yadi rājā na pālayet //
MBh, 12, 68, 17.2 kliśnīyur api hiṃsyur vā yadi rājā na pālayet //
MBh, 12, 68, 18.2 adharmaḥ pragṛhītaḥ syād yadi rājā na pālayet //
MBh, 12, 68, 19.2 mamatvaṃ ca na vindeyur yadi rājā na pālayet //
MBh, 12, 68, 20.2 patecca narakaṃ ghoraṃ yadi rājā na pālayet //
MBh, 12, 68, 21.2 majjed dharmastrayī na syād yadi rājā na pālayet //
MBh, 12, 68, 22.2 na vivāhāḥ samājā vā yadi rājā na pālayet //
MBh, 12, 68, 23.2 ghoṣāḥ praṇāśaṃ gaccheyur yadi rājā na pālayet //
MBh, 12, 68, 24.2 kṣaṇena vinaśet sarvaṃ yadi rājā na pālayet //
MBh, 12, 68, 25.2 vidhivad dakṣiṇāvanti yadi rājā na pālayet //
MBh, 12, 68, 26.2 vidyāsnātāstapaḥsnātā yadi rājā na pālayet //
MBh, 12, 68, 27.2 bhayārtaṃ vidravet sarvaṃ yadi rājā na pālayet //
MBh, 12, 68, 28.2 kartā svecchendriyo gacched yadi rājā na pālayet //
MBh, 12, 68, 29.2 durbhikṣam āviśed rāṣṭraṃ yadi rājā na pālayet //
MBh, 12, 68, 31.2 yadi rājā manuṣyeṣu trātā bhavati dhārmikaḥ //
MBh, 12, 68, 36.1 yadā rājā dhuraṃ śreṣṭhām ādāya vahati prajāḥ /
MBh, 12, 68, 42.2 mithyopacarito rājā tadā bhavati pāvakaḥ //
MBh, 12, 68, 54.1 rājā bhojo virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ /
MBh, 12, 68, 58.1 rājā pragalbhaṃ puruṣaṃ karoti rājā kṛśaṃ bṛṃhayate manuṣyam /
MBh, 12, 68, 58.1 rājā pragalbhaṃ puruṣaṃ karoti rājā kṛśaṃ bṛṃhayate manuṣyam /
MBh, 12, 68, 58.2 rājābhipannasya kutaḥ sukhāni rājābhyupetaṃ sukhinaṃ karoti //
MBh, 12, 68, 58.2 rājābhipannasya kutaḥ sukhāni rājābhyupetaṃ sukhinaṃ karoti //
MBh, 12, 68, 59.1 rājā prajānāṃ hṛdayaṃ garīyo gatiḥ pratiṣṭhā sukham uttamaṃ ca /
MBh, 12, 69, 17.1 ucchidyamānam ātmānaṃ jñātvā rājā mahāmatiḥ /
MBh, 12, 69, 27.1 sutaṃ ca sthāpayed rājā prājñaṃ sarvārthadarśinam /
MBh, 12, 69, 29.1 samyag daṇḍadharo nityaṃ rājā dharmam avāpnuyāt /
MBh, 12, 69, 32.1 yadā tu pīḍito rājā bhaved rājñā balīyasā /
MBh, 12, 69, 39.1 durgāṇāṃ cābhito rājā mūlacchedaṃ prakārayet /
MBh, 12, 69, 54.1 atha saṃnicayaṃ kuryād rājā parabalārditaḥ /
MBh, 12, 69, 61.2 gatānṛṇyo bhaved rājā yathā śāstreṣu darśitam //
MBh, 12, 70, 1.2 daṇḍanītiśca rājā ca samastau tāvubhāvapi /
MBh, 12, 70, 6.1 kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam /
MBh, 12, 70, 6.2 iti te saṃśayo mā bhūd rājā kālasya kāraṇam //
MBh, 12, 70, 7.1 daṇḍanītyā yadā rājā samyak kārtsnyena vartate /
MBh, 12, 70, 14.1 daṇḍanītyā yadā rājā trīn aṃśān anuvartate /
MBh, 12, 70, 16.1 ardhaṃ tyaktvā yadā rājā nītyardham anuvartate /
MBh, 12, 70, 25.1 rājā kṛtayugasraṣṭā tretāyā dvāparasya ca /
MBh, 12, 70, 25.2 yugasya ca caturthasya rājā bhavati kāraṇam //
MBh, 12, 70, 26.1 kṛtasya karaṇād rājā svargam atyantam aśnute /
MBh, 12, 70, 26.2 tretāyāḥ karaṇād rājā svargaṃ nātyantam aśnute //
MBh, 12, 70, 27.2 kaleḥ pravartanād rājā pāpam atyantam aśnute //
MBh, 12, 70, 31.2 eṣa eva paro dharmo yad rājā daṇḍanītimān //
MBh, 12, 72, 1.2 kathaṃ rājā prajā rakṣannādhibandhena yujyate /
MBh, 12, 72, 7.1 kāmakrodhau puraskṛtya yo 'rthaṃ rājānutiṣṭhati /
MBh, 12, 72, 11.2 aśeṣān kalpayed rājā yogakṣemān atandritaḥ //
MBh, 12, 72, 14.1 apaśāstraparo rājā saṃcayānnādhigacchati /
MBh, 12, 72, 26.1 eṣa eva paro dharmo yad rājā rakṣate prajāḥ /
MBh, 12, 72, 27.2 yad rājā rakṣaṇe yukto bhūteṣu kurute dayām //
MBh, 12, 72, 28.2 rājā varṣasahasreṇa tasyāntam adhigacchati //
MBh, 12, 72, 32.3 tasmād rājaiva nānyo 'sti yo mahat phalam āpnuyāt //
MBh, 12, 73, 17.1 rājā carati yaṃ dharmaṃ brāhmaṇena nidarśitam /
MBh, 12, 73, 20.2 caturthaṃ tasya dharmasya rājā bhāgaṃ sa vindati //
MBh, 12, 73, 26.1 indro rājā yamo rājā dharmo rājā tathaiva ca /
MBh, 12, 73, 26.1 indro rājā yamo rājā dharmo rājā tathaiva ca /
MBh, 12, 73, 26.1 indro rājā yamo rājā dharmo rājā tathaiva ca /
MBh, 12, 73, 26.2 rājā bibharti rūpāṇi rājñā sarvam idaṃ dhṛtam //
MBh, 12, 74, 2.2 rājā caivaṃ guṇo yeṣāṃ kuśalaṃ teṣu sarvaśaḥ //
MBh, 12, 75, 2.2 dṛṣṭaṃ ca rājā bāhubhyāṃ tad rāṣṭraṃ sukham edhate //
MBh, 12, 75, 5.1 tato vaiśravaṇo rājā rakṣāṃsi samavāsṛjat /
MBh, 12, 75, 8.1 tato vaiśravaṇo rājā mucukundam adarśayat /
MBh, 12, 75, 19.2 tato vaiśravaṇo rājā vismayaṃ paramaṃ yayau /
MBh, 12, 75, 20.1 tato rājā mucukundaḥ so 'nvaśāsad vasuṃdharām /
MBh, 12, 75, 21.1 evaṃ yo brahmavid rājā brahmapūrvaṃ pravartate /
MBh, 12, 76, 2.2 dānaśīlo bhaved rājā yajñaśīlaśca bhārata /
MBh, 12, 76, 3.1 sarvāścaiva prajā nityaṃ rājā dharmeṇa pālayet /
MBh, 12, 76, 4.2 yad yad ācarate rājā tat prajānāṃ hi rocate //
MBh, 12, 76, 6.2 caturthaṃ tasya dharmasya rājā bhārata vindati //
MBh, 12, 76, 7.2 rājā caturthabhāk tasya prajā dharmeṇa pālayan //
MBh, 12, 76, 8.2 caturthaṃ tasya pāpasya rājā bhārata vindati //
MBh, 12, 76, 9.3 tādṛśāt kilbiṣād rājā śṛṇu yena pramucyate //
MBh, 12, 76, 28.2 dharmī gṛhī vā rājā vā brahmacāryatha vā punaḥ //
MBh, 12, 76, 35.2 bhava rājā jaya svargaṃ sato rakṣāsato jahi //
MBh, 12, 77, 7.2 tān sarvān dhārmiko rājā baliṃ viṣṭiṃ ca kārayet //
MBh, 12, 77, 10.1 abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam /
MBh, 12, 78, 1.2 keṣāṃ rājā prabhavati vittasya bharatarṣabha /
MBh, 12, 78, 2.2 abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam /
MBh, 12, 78, 8.1 rājovāca /
MBh, 12, 78, 34.1 ya evaṃ vartate rājā paurajānapadeṣviha /
MBh, 12, 79, 13.1 rājā trātā na loke syāt kiṃ tadā syāt parāyaṇam /
MBh, 12, 79, 17.1 yadā tu vijayī rājā kṣemaṃ rāṣṭre 'bhisaṃdadhet /
MBh, 12, 79, 42.1 evaṃ brahmānadhīyānaṃ rājā yaśca na rakṣitā /
MBh, 12, 79, 43.2 sa eva rājā kartavyastena sarvam idaṃ dhṛtam //
MBh, 12, 80, 13.1 somo rājā brāhmaṇānām ityeṣā vaidikī śrutiḥ /
MBh, 12, 81, 2.2 kīdṛśe viśvased rājā kīdṛśe nāpi viśvaset //
MBh, 12, 83, 21.1 taṃ rājā pratyuvācedaṃ yanmā kiṃcid bhavān vadet /
MBh, 12, 83, 28.1 pramādāddhi skhaled rājā skhalite nāsti jīvitam /
MBh, 12, 83, 31.1 devateva hi sarvārthān kuryād rājā prasāditaḥ /
MBh, 12, 83, 51.1 kaccijjitendriyo rājā kaccid abhyantarā jitāḥ /
MBh, 12, 83, 51.2 kaccid eṣāṃ priyo rājā kaccid rājñaḥ priyāḥ prajāḥ //
MBh, 12, 83, 55.1 rājovāca /
MBh, 12, 83, 67.2 tathā ca kṛtavān rājā yathoktaṃ tena bhārata //
MBh, 12, 84, 22.2 nityam artheṣu sarveṣu rājā kurvīta mantriṇaḥ //
MBh, 12, 84, 47.2 mantrasaṃhanano rājā mantrāṅgānītaro janaḥ //
MBh, 12, 86, 10.2 aṣṭānāṃ mantriṇāṃ madhye mantraṃ rājopadhārayet //
MBh, 12, 86, 15.1 atha yo 'dharmataḥ pāti rājāmātyo 'tha vātmajaḥ /
MBh, 12, 87, 1.2 kathaṃvidhaṃ puraṃ rājā svayam āvastum arhati /
MBh, 12, 87, 10.2 vaśyāmātyabalo rājā tat puraṃ svayam āvaset //
MBh, 12, 87, 18.1 pūjayed dhārmikān rājā nigṛhṇīyād adhārmikān /
MBh, 12, 87, 20.2 anutiṣṭhet svayaṃ rājā sarvaṃ hyatra pratiṣṭhitam //
MBh, 12, 87, 25.2 sadaivopahared rājā satkṛtyānavamanya ca //
MBh, 12, 87, 27.1 sarvārthatyāginaṃ rājā kule jātaṃ bahuśrutam /
MBh, 12, 87, 28.1 tasmin kurvīta viśvāsaṃ rājā kasyāṃcid āpadi /
MBh, 12, 87, 33.2 yādṛśaṃ nagaraṃ rājā svayam āvastum arhati //
MBh, 12, 88, 15.1 yathā rājā ca kartā ca syātāṃ karmaṇi bhāginau /
MBh, 12, 88, 16.2 īhādvārāṇi saṃrudhya rājā saṃprītidarśanaḥ //
MBh, 12, 89, 1.2 yadā rājā samartho 'pi kośārthī syānmahāmate /
MBh, 12, 89, 2.3 anuśiṣyāt prajā rājā dharmārthī taddhite rataḥ //
MBh, 12, 89, 3.2 tathā dharmyāṇi sarvāṇi rājā rāṣṭre pravartayet //
MBh, 12, 89, 17.1 prabhur niyamane rājā ya etānna niyacchati /
MBh, 12, 89, 24.2 saṃśayaṃ labhate kiṃcit tena rājā vigarhyate //
MBh, 12, 90, 10.1 saṃrakṣyān pālayed rājā yaḥ sa rājāryakṛttamaḥ /
MBh, 12, 90, 10.1 saṃrakṣyān pālayed rājā yaḥ sa rājāryakṛttamaḥ /
MBh, 12, 90, 13.1 ātmānaṃ sarvato rakṣan rājā rakṣeta medinīm /
MBh, 12, 91, 3.2 dharmāya rājā bhavati na kāmakaraṇāya tu /
MBh, 12, 91, 3.3 māndhātar evaṃ jānīhi rājā lokasya rakṣitā //
MBh, 12, 91, 4.1 rājā carati vai dharmaṃ devatvāyaiva gacchati /
MBh, 12, 91, 5.2 taṃ rājā sādhu yaḥ śāsti sa rājā pṛthivīpatiḥ //
MBh, 12, 91, 5.2 taṃ rājā sādhu yaḥ śāsti sa rājā pṛthivīpatiḥ //
MBh, 12, 91, 6.1 rājā paramadharmātmā lakṣmīvān pāpa ucyate /
MBh, 12, 91, 17.2 sa rājā yaḥ prajāḥ śāsti sādhukṛt puruṣarṣabhaḥ //
MBh, 12, 91, 25.2 rājā bhavati taṃ jitvā dāsastena parājitaḥ //
MBh, 12, 91, 32.1 ete cānye ca jāyante yadā rājā pramādyati /
MBh, 12, 91, 36.1 arakṣitātmā yo rājā prajāścāpi na rakṣati /
MBh, 12, 91, 38.2 tyaktvā dharmaṃ yadā rājā pramādam anutiṣṭhati //
MBh, 12, 92, 6.2 rājavṛttāni sarvāṇi rājaiva yugam ucyate //
MBh, 12, 92, 7.2 sarvaṃ pramuhyate hyetad yadā rājā pramādyati //
MBh, 12, 92, 8.1 rājaiva kartā bhūtānāṃ rājaiva ca vināśakaḥ /
MBh, 12, 92, 8.1 rājaiva kartā bhūtānāṃ rājaiva ca vināśakaḥ /
MBh, 12, 92, 9.2 sametya sarve śocanti yadā rājā pramādyati //
MBh, 12, 92, 27.2 yadā rājā śāsti narān na śiṣyān na tad rājyaṃ vardhate bhūmipāla //
MBh, 12, 92, 29.2 samīkṣya pūjayan rājā dharmaṃ prāpnotyanuttamam //
MBh, 12, 92, 32.1 yadā śāraṇikān rājā putravat parirakṣati /
MBh, 12, 92, 37.2 asmiṃl loke pare caiva rājā tat prāpnute phalam //
MBh, 12, 92, 38.1 yamo rājā dhārmikāṇāṃ māndhātaḥ parameśvaraḥ /
MBh, 12, 92, 41.1 sahasrākṣeṇa rājā hi sarva evopamīyate /
MBh, 12, 92, 51.1 apramatto bhaved rājā chidradarśī parātmanoḥ /
MBh, 12, 93, 1.2 kathaṃ dharme sthātum icchan rājā varteta dhārmikaḥ /
MBh, 12, 93, 3.1 rājā vasumanā nāma kausalyo balavāñ śuciḥ /
MBh, 12, 93, 8.1 adharmadarśī yo rājā balād eva pravartate /
MBh, 12, 93, 11.2 vardhate matimān rājā srotobhir iva sāgaraḥ //
MBh, 12, 93, 15.2 sāhasaprakṛtī rājā kṣipram eva vinaśyati //
MBh, 12, 94, 4.2 aśāstralakṣaṇo rājā kṣipram eva vinaśyati //
MBh, 12, 94, 7.1 śaktaḥ syāt sumukho rājā kuryāt kāruṇyam āpadi /
MBh, 12, 94, 18.1 rakṣitātmā tu yo rājā rakṣyān yaścānurakṣati /
MBh, 12, 94, 19.2 suhṛdbhir anabhikhyātaistena rājā na riṣyate //
MBh, 12, 94, 22.2 āhave nidhanaṃ kuryād rājā dharmaparāyaṇaḥ //
MBh, 12, 94, 23.2 tasmād dharme sthito rājā prajā dharmeṇa pālayet //
MBh, 12, 94, 25.1 etāni yasya guptāni sa rājā rājasattama /
MBh, 12, 94, 25.2 satataṃ vartamāno 'tra rājā bhuṅkte mahīm imām //
MBh, 12, 94, 26.2 eteṣvāptān pratiṣṭhāpya rājā bhuṅkte mahīṃ ciram //
MBh, 12, 95, 11.2 kṛtyaśeṣeṇa yo rājā sukhānyanububhūṣati //
MBh, 12, 96, 2.3 brūyād ahaṃ vo rājeti rakṣiṣyāmi ca vaḥ sadā //
MBh, 12, 96, 6.2 atha yaḥ kṣatriyo rājā kṣatriyaṃ pratyupāvrajet /
MBh, 12, 97, 7.1 rājñā rājaiva yoddhavyastathā dharmo vidhīyate /
MBh, 12, 97, 19.1 bhūmivarjaṃ puraṃ rājā jitvā rājānam āhave /
MBh, 12, 98, 1.3 abhiyāne ca yuddhe ca rājā hanti mahājanam //
MBh, 12, 98, 9.1 sa sarvayajñair ījāno rājāthābhayadakṣiṇaiḥ /
MBh, 12, 100, 3.1 janako maithilo rājā mahātmā sarvatattvavit /
MBh, 12, 100, 10.1 ya evaṃ vyūhate rājā sa nityaṃ jayate dviṣaḥ /
MBh, 12, 101, 5.2 tāṃ rājā nikṛtiṃ jānan yathāmitrān prabādhate //
MBh, 12, 103, 27.2 yaśca tasmāt paro rājā tena saṃdhiḥ praśasyate //
MBh, 12, 103, 33.1 dveṣyo bhavati bhūtānām ugro rājā yudhiṣṭhira /
MBh, 12, 103, 41.1 tasmād viśvāsayed rājā sarvabhūtānyamāyayā /
MBh, 12, 104, 27.2 kāle prayojayed rājā tasmiṃstasmiṃstadā tadā //
MBh, 12, 105, 1.2 dhārmiko 'rthān asamprāpya rājāmātyaiḥ prabādhitaḥ /
MBh, 12, 112, 50.2 babhūvāmarṣito rājā vadhaṃ cāsyābhyarocayat //
MBh, 12, 114, 1.2 rājā rājyam anuprāpya durbalo bharatarṣabha /
MBh, 12, 116, 5.1 abhiṣikto hi yo rājā rājyastho mitrasaṃvṛtaḥ /
MBh, 12, 116, 7.2 na ca bhṛtyaphalair arthaiḥ sa rājā samprayujyate //
MBh, 12, 116, 12.1 na hyeko bhṛtyarahito rājā bhavati rakṣitā /
MBh, 12, 116, 22.1 saṃgṛhītamanuṣyaśca yo rājā rājadharmavit /
MBh, 12, 118, 4.2 akulīnanarākīrṇo na rājā sukham edhate //
MBh, 12, 118, 16.1 etair eva guṇair yukto rājā śāstraviśāradaḥ /
MBh, 12, 118, 23.1 rājā guṇaśatākīrṇa eṣṭavyastādṛśo bhavet /
MBh, 12, 118, 27.2 utthānaśīlo mitrāḍhyaḥ sa rājā rājasattamaḥ //
MBh, 12, 119, 4.2 sa bhṛtyaguṇasampannaṃ rājā phalam upāśnute //
MBh, 12, 120, 4.2 tathā bahuvidhaṃ rājā rūpaṃ kurvīta dharmavit //
MBh, 12, 120, 9.1 arthakāmaḥ śikhāṃ rājā kuryād dharmadhvajopamām /
MBh, 12, 120, 16.3 evaṃ mayūravad rājā svarāṣṭraṃ paripālayet //
MBh, 12, 120, 23.2 mamāyam iti rājā yaḥ sa parvata ivācalaḥ //
MBh, 12, 120, 26.2 sthāpayet sarvakāryeṣu rājā dharmārtharakṣiṇaḥ //
MBh, 12, 120, 29.2 guptātmā guptarāṣṭraśca sa rājā rājadharmavit //
MBh, 12, 120, 31.1 kālaprāptam upādadyānnārthaṃ rājā prasūcayet /
MBh, 12, 120, 32.2 tathā dravyam upādāya rājā kurvīta saṃcayam //
MBh, 12, 120, 33.2 saṃcayānuvisargī syād rājā śāstravid ātmavān //
MBh, 12, 120, 39.2 ataścānyanmatimān saṃdadhīta tasmād rājā buddhimantaṃ śrayeta //
MBh, 12, 120, 42.1 tasmād rājā pragṛhītaḥ pareṣu mūlaṃ lakṣmyāḥ sarvato 'bhyādadīta /
MBh, 12, 120, 46.2 lubdhe doṣāḥ sambhavantīha sarve tasmād rājā na pragṛhṇīta lubdhān //
MBh, 12, 120, 49.2 imān vidadhyād vyanusṛtya yo vai rājā mahīṃ pālayituṃ sa śaktaḥ //
MBh, 12, 122, 1.3 aṅgeṣu rājā dyutimān vasuhoma iti śrutaḥ //
MBh, 12, 122, 2.1 sa rājā dharmanityaḥ san saha patnyā mahātapāḥ /
MBh, 12, 123, 12.1 yaḥ pāpaṃ kurute rājā kāmamohabalātkṛtaḥ /
MBh, 12, 123, 13.2 taṃ cāpi prathitaṃ loke kathaṃ rājā nivartayet //
MBh, 12, 123, 16.1 durācārān yadā rājā praduṣṭānna niyacchati /
MBh, 12, 124, 30.1 tataḥ prīto 'bhavad rājā prahrādo brahmavādine /
MBh, 12, 124, 33.2 nāsūyāmi dvijaśreṣṭha rājāsmīti kadācana /
MBh, 12, 125, 10.2 sa ca rājā balī tūrṇaṃ sasāra mṛgam antikāt //
MBh, 12, 125, 12.1 tataḥ sa rājā tāruṇyād aurasena balena ca /
MBh, 12, 125, 19.2 praviveśa mahāraṇyaṃ mṛgo rājāpyathādravat //
MBh, 12, 125, 20.2 āsasāda tato rājā śrāntaścopāviśat punaḥ //
MBh, 12, 125, 24.1 tataḥ sa rājā sarvebhyo dvijebhyaḥ puruṣarṣabha /
MBh, 12, 126, 13.1 tasmiṃstu kathayatyeva rājā rājīvalocanaḥ /
MBh, 12, 126, 19.1 tam anudhyāntam ālakṣya rājā paramadurmanāḥ /
MBh, 12, 126, 27.1 rājovāca /
MBh, 12, 126, 27.2 vīradyumna iti khyāto rājāhaṃ dikṣu viśrutaḥ /
MBh, 12, 126, 33.1 rājovāca /
MBh, 12, 126, 36.1 rājovāca /
MBh, 12, 126, 43.2 etacchrutvā tato rājan sa rājā sāvarodhanaḥ /
MBh, 12, 126, 44.1 rājovāca /
MBh, 12, 126, 45.2 abravīcca hi taṃ vākyaṃ rājā rājīvalocanaḥ /
MBh, 12, 128, 12.1 kośaṃ saṃjanayed rājā nirjalebhyo yathā jalam /
MBh, 12, 128, 31.1 rājā rāṣṭraṃ yathāpatsu dravyaughaiḥ parirakṣati /
MBh, 12, 128, 31.2 rāṣṭreṇa rājā vyasane parirakṣyastathā bhavet //
MBh, 12, 128, 32.2 na kurvītāntaraṃ rāṣṭre rājā parigate kṣudhā //
MBh, 12, 128, 37.2 etasmāt kāraṇād rājā na doṣaṃ prāptum arhati //
MBh, 12, 130, 11.2 na teṣāṃ vacanād rājā satkuryād yātayeta vā //
MBh, 12, 131, 5.2 tasmāt kośaṃ balaṃ mitrāṇyatha rājā vivardhayet //
MBh, 12, 131, 7.1 śriyo hi kāraṇād rājā satkriyāṃ labhate parām /
MBh, 12, 137, 1.3 kathaṃ hi rājā varteta yadi sarvatra nāśvaset //
MBh, 12, 137, 2.2 kathaṃ vai nāśvasan rājā śatrūñ jayati pārthiva //
MBh, 12, 137, 93.1 yatra nāsti balātkāraḥ sa rājā tīvraśāsanaḥ /
MBh, 12, 137, 95.2 rājā mūlaṃ trivargasya apramatto 'nupālayan //
MBh, 12, 137, 97.1 dattvābhayaṃ yaḥ svayam eva rājā na tat pramāṇaṃ kurute yathāvat /
MBh, 12, 137, 98.1 dattvābhayaṃ yaḥ sma rājā pramāṇaṃ kurute sadā /
MBh, 12, 137, 100.1 pitā hi rājā rāṣṭrasya prajānāṃ yo 'nukampakaḥ /
MBh, 12, 137, 103.1 yastu rañjayate rājā paurajānapadān guṇaiḥ /
MBh, 12, 137, 106.2 sa sarvayajñaphalabhāg rājā loke mahīyate //
MBh, 12, 138, 4.1 rājā śatruṃtapo nāma sauvīrāṇāṃ mahārathaḥ /
MBh, 12, 138, 30.1 daṇḍenopanataṃ śatruṃ yo rājā na niyacchati /
MBh, 12, 139, 8.1 kathaṃ ca rājā varteta loke kaluṣatāṃ gate /
MBh, 12, 140, 27.1 tasmāt tīkṣṇaḥ prajā rājā svadharme sthāpayed uta /
MBh, 12, 146, 3.1 āsīd rājā mahāvīryaḥ pārikṣijjanamejayaḥ /
MBh, 12, 146, 4.2 jagāma sa vanaṃ rājā dahyamāno divāniśam //
MBh, 12, 148, 20.1 himāgnighorasadṛśo rājā bhavati kaścana /
MBh, 12, 148, 35.1 tataḥ sa rājā vyapanītakalmaṣaḥ śriyā yutaḥ prajvalitāgnirūpayā /
MBh, 12, 154, 37.2 etad bhīṣmasya vacanaṃ śrutvā rājā yudhiṣṭhiraḥ /
MBh, 12, 159, 4.1 sarvaratnāni rājā ca yathārhaṃ pratipādayet /
MBh, 12, 159, 12.2 na tasmai dhārayed daṇḍaṃ rājā dharmeṇa dharmavit //
MBh, 12, 159, 59.2 śvabhistāṃ khādayed rājā saṃsthāne bahusaṃvṛte //
MBh, 12, 164, 23.2 tvarasva tūrṇam āgaccha rājā tvāṃ draṣṭum icchati //
MBh, 12, 165, 3.2 gotramātravido rājā nivāsaṃ samapṛcchata //
MBh, 12, 165, 6.2 tato rājā vimamṛśe kathaṃ kāryam idaṃ bhavet /
MBh, 12, 166, 15.1 ruroda rājā taṃ dṛṣṭvā sāmātyaḥ sapurohitaḥ /
MBh, 12, 168, 53.3 paryavasthāpito rājā senajinmumude sukham //
MBh, 12, 171, 52.2 prāpyāvadhyaṃ brahmapuraṃ rājeva syām ahaṃ sukhī //
MBh, 12, 171, 58.1 bodhyaṃ dāntam ṛṣiṃ rājā nahuṣaḥ paryapṛcchata /
MBh, 12, 173, 24.1 bhavestvaṃ yadyapi tvāḍhyo na rājā na ca daivatam /
MBh, 12, 192, 38.1 rājovāca /
MBh, 12, 192, 38.2 rājāhaṃ brāhmaṇaśca tvaṃ yadi ṣaṭkarmasaṃsthitaḥ /
MBh, 12, 192, 41.1 rājovāca /
MBh, 12, 192, 43.1 rājovāca /
MBh, 12, 192, 45.1 rājovāca /
MBh, 12, 192, 47.1 rājovāca /
MBh, 12, 192, 50.1 rājovāca /
MBh, 12, 192, 52.1 rājovāca /
MBh, 12, 192, 73.1 rājovāca /
MBh, 12, 192, 75.3 dvijo dānaphalair yukto rājā satyaphalena ca //
MBh, 12, 192, 77.1 rājovāca /
MBh, 12, 192, 80.1 rājovāca /
MBh, 12, 192, 84.2 ihāsti nau vivādo 'yam ayaṃ rājānuśāsakaḥ //
MBh, 12, 192, 89.1 rājovāca /
MBh, 12, 192, 98.1 rājovāca /
MBh, 12, 192, 100.1 rājovāca /
MBh, 12, 192, 105.1 rājovāca /
MBh, 12, 192, 110.1 rājovāca /
MBh, 12, 192, 113.1 rājovāca /
MBh, 12, 193, 1.3 brāhmaṇo vātha vā rājā tanme brūhi pitāmaha //
MBh, 12, 193, 7.1 rājovāca /
MBh, 12, 193, 25.1 rājāpyetena vidhinā bhagavantaṃ pitāmaham /
MBh, 12, 201, 9.1 aṅgaścaivaurasaḥ śrīmān rājā bhaumaśca vīryavān /
MBh, 12, 211, 24.2 ajaro 'yam amṛtyuś ca rājāsau manyate tathā //
MBh, 12, 213, 7.2 teṣāṃ vipratiṣedhārthaṃ rājā sṛṣṭaḥ svayaṃbhuvā //
MBh, 12, 226, 29.1 brahmadattaśca pāñcālyo rājā buddhimatāṃ varaḥ /
MBh, 12, 226, 30.1 rājā mitrasahaścāpi vasiṣṭhāya mahātmane /
MBh, 12, 226, 36.1 dattvā śatasahasraṃ tu gavāṃ rājā prasenajit /
MBh, 12, 248, 7.2 purā kṛtayuge tāta rājāsīd avikampakaḥ /
MBh, 12, 248, 9.1 sa rājā śatruvaśagaḥ putraśokasamanvitaḥ /
MBh, 12, 259, 1.2 kathaṃ rājā prajā rakṣenna ca kiṃcit pratāpayet /
MBh, 12, 259, 8.2 ayaṃ me na śṛṇotīti tasmin rājā pradhārayet //
MBh, 12, 259, 10.1 dasyūn hinasti vai rājā bhūyaso vāpyanāgasaḥ /
MBh, 12, 259, 10.3 pareṇāpakṛte rājā tasmāt samyak pradhārayet //
MBh, 12, 259, 32.1 etat prathamakalpena rājā kṛtayuge 'bhajat /
MBh, 12, 263, 39.2 sa bhaved acirād rājā na mithyā vāg bhavenmama //
MBh, 12, 274, 8.2 tathā vaiśravaṇo rājā guhyakair abhisaṃvṛtaḥ //
MBh, 12, 276, 48.1 yatra rājā ca rājñaśca puruṣāḥ pratyanantarāḥ /
MBh, 12, 276, 55.1 yatra rājā dharmanityo rājyaṃ vai paryupāsitā /
MBh, 12, 282, 9.2 sa śabdamātraphalabhāg rājā bhavati taskaraḥ //
MBh, 12, 291, 10.2 papraccharṣivaraṃ rājā karālajanakaḥ purā //
MBh, 12, 298, 4.2 papraccha janako rājā praśnaṃ praśnavidāṃ varaḥ //
MBh, 12, 306, 30.1 athoktaśca mayā rājan rājā gandharvasattamaḥ /
MBh, 12, 306, 35.1 athoktastu mayā rājan rājā viśvāvasustadā /
MBh, 12, 306, 91.3 prītimān abhavad rājā mithilādhipatistadā //
MBh, 12, 307, 4.1 vaideho janako rājā maharṣiṃ vedavittamam /
MBh, 12, 308, 13.1 rājā tasyāḥ paraṃ dṛṣṭvā saukumāryaṃ vapustathā /
MBh, 12, 308, 134.2 ekam eva sa vai rājā puram adhyāvasatyuta //
MBh, 12, 308, 138.1 paratantraḥ sadā rājā svalpe so 'pi prasajjate /
MBh, 12, 308, 147.1 sarvaḥ sve sve gṛhe rājā sarvaḥ sve sve gṛhe gṛhī /
MBh, 12, 308, 158.1 yaśca rājā mahotsāhaḥ kṣatradharmarato bhavet /
MBh, 12, 308, 159.1 nāstyasādhāraṇo rājā nāsti rājyam arājakam /
MBh, 12, 308, 191.2 śrutvā nādhijagau rājā kiṃcid anyad ataḥ param //
MBh, 12, 309, 27.1 rājā dharmaparaḥ sadā śubhagoptā samīkṣya sukṛtināṃ dadhāti lokān /
MBh, 12, 312, 11.1 sa dharmakuśalo rājā mokṣaśāstraviśāradaḥ /
MBh, 12, 313, 1.2 tataḥ sa rājā janako mantribhiḥ saha bhārata /
MBh, 12, 313, 8.2 udārasattvābhijano bhūmau rājā kṛtāñjaliḥ //
MBh, 12, 322, 17.1 rājoparicaro nāma babhūvādhipatir bhuvaḥ /
MBh, 12, 322, 45.1 sa hi madbhāvito rājā madbhaktaśca bhaviṣyati /
MBh, 12, 322, 47.2 sa ca rājā śriyā yukto bhaviṣyati mahān vasuḥ //
MBh, 12, 323, 3.1 tasya śiṣyo babhūvāgryo rājoparicaro vasuḥ /
MBh, 12, 323, 4.1 sa rājā bhāvitaḥ pūrvaṃ daivena vidhinā vasuḥ /
MBh, 12, 323, 10.1 na tatra paśughāto 'bhūt sa rājaivaṃ sthito 'bhavat /
MBh, 12, 324, 1.2 yadā bhakto bhagavata āsīd rājā mahāvasuḥ /
MBh, 12, 324, 31.2 samrāḍ rājā vasur nāma dharmātmā māṃ samāśritaḥ //
MBh, 12, 324, 36.1 tasminmuhūrte saṃjajñe rājoparicaraḥ punaḥ /
MBh, 12, 330, 39.1 kaṇḍarīko 'tha rājā ca brahmadattaḥ pratāpavān /
MBh, 12, 335, 8.2 utpannasaṃśayo rājā tam eva samacodayat //
MBh, 12, 348, 9.2 rājā vā rājaputro vā bhrūṇahatyaiva yujyate //
MBh, 13, 2, 6.2 māhiṣmatyām abhūd rājā dharmātmā satyavikramaḥ //
MBh, 13, 2, 7.1 daśāśvasya sutastvāsīd rājā paramadhārmikaḥ /
MBh, 13, 2, 12.2 duryodhano nāma mahān rājāsīd rājasattama //
MBh, 13, 2, 23.2 tato duryodhano rājā vākyam āhartvijastadā //
MBh, 13, 2, 30.1 tataḥ sa rājā tacchrutvā vacanaṃ brahmavādinām /
MBh, 13, 2, 33.2 dadau duryodhano rājā pāvakāya mahātmane //
MBh, 13, 4, 19.1 tataḥ sa vismito rājā gādhiḥ śāpabhayena ca /
MBh, 13, 10, 37.2 utsmayan prāhasaccāpi dṛṣṭvā rājā purohitam /
MBh, 13, 10, 41.1 rājovāca /
MBh, 13, 10, 43.2 bāḍham ityeva taṃ rājā pratyuvāca yudhiṣṭhira /
MBh, 13, 10, 47.1 rājovāca /
MBh, 13, 10, 51.2 ahaṃ rājā ca viprendra paśya kālasya paryayam /
MBh, 13, 12, 9.2 avagāhya tataḥ snāto rājā strītvam avāpa ha //
MBh, 13, 12, 20.3 abhiṣicya sa putrāṇāṃ śataṃ rājā vanaṃ gataḥ //
MBh, 13, 12, 31.1 ahaṃ rājābhavaṃ vipra tatra putraśataṃ mayā /
MBh, 13, 18, 57.1 vedān kṛtsnān brāhmaṇaḥ prāpnuyācca jayed rājā pṛthivīṃ cāpi kṛtsnām /
MBh, 13, 20, 10.2 asau vaiśravaṇo rājā svayam āyāti te 'ntikam //
MBh, 13, 20, 23.1 tato vaiśravaṇo rājā bhagavantam uvāca ha /
MBh, 13, 31, 5.2 śṛṇu rājan yathā rājā vītahavyo mahāyaśāḥ /
MBh, 13, 31, 20.1 sa niṣpatya dadau yuddhaṃ tebhyo rājā mahābalaḥ /
MBh, 13, 31, 23.2 jagāma śaraṇaṃ rājā kṛtāñjalir ariṃdama //
MBh, 13, 31, 24.1 rājovāca /
MBh, 13, 31, 33.2 kṛtakṛtyaṃ tadātmānaṃ sa rājā abhyanandata //
MBh, 13, 31, 39.1 astrair astrāṇi saṃvārya teṣāṃ rājā pratardanaḥ /
MBh, 13, 31, 47.1 ayaṃ brahmann ito rājā vītahavyo visarjyatām /
MBh, 13, 31, 51.2 yad eṣa rājā vīryeṇa svajātiṃ tyājito mayā //
MBh, 13, 31, 52.2 tyājito hi mayā jātim eṣa rājā bhṛgūdvaha //
MBh, 13, 31, 53.1 tatastenābhyanujñāto yayau rājā pratardanaḥ /
MBh, 13, 33, 16.2 yam iccheyuḥ sa rājā syād yaṃ dviṣyuḥ sa parābhavet //
MBh, 13, 47, 41.2 rājā daṇḍadharo rājan rakṣā nānyatra kṣatriyāt //
MBh, 13, 47, 42.2 teṣu rājā pravarteta pūjayā vidhipūrvakam //
MBh, 13, 51, 41.1 tataḥ sa rājā nahuṣo vismitaḥ prekṣya dhīvarān /
MBh, 13, 51, 43.1 tato rājā mahāvīryo nahuṣaḥ pṛthivīpatiḥ /
MBh, 13, 52, 14.1 pragṛhya rājā bhṛṅgāraṃ pādyam asmai nyavedayat /
MBh, 13, 52, 15.1 tataḥ sa rājā cyavanaṃ madhuparkaṃ yathāvidhi /
MBh, 13, 52, 18.2 rājā tvam asi śādhyurvīṃ bhṛtyo 'haṃ paravāṃstvayi //
MBh, 13, 52, 26.1 tam apṛcchat tato rājā kuśikaḥ praṇatastadā /
MBh, 13, 52, 35.1 sa tu rājā nirāhāraḥ sabhāryaḥ kurunandana /
MBh, 13, 52, 38.2 antarhito 'bhūd rājendra tato rājāpatat kṣitau //
MBh, 13, 53, 1.2 tasminn antarhite vipre rājā kim akarot tadā /
MBh, 13, 53, 14.1 saṃhṛṣṭavadano rājā sabhāryaḥ kuśiko munim /
MBh, 13, 53, 15.2 rājā ca samupājahre tadannaṃ saha bhāryayā //
MBh, 13, 53, 19.2 sarvam āhārayāmāsa rājā śāpabhayānmuneḥ //
MBh, 13, 53, 38.1 tasya tad vacanaṃ śrutvā rājā bhṛtyān athābravīt /
MBh, 13, 53, 49.1 tatrāpi rājā prītātmā yathājñaptam athākarot /
MBh, 13, 53, 66.1 tair vṛtaḥ kuśiko rājā śriyā paramayā jvalan /
MBh, 13, 54, 1.2 tataḥ sa rājā rātryante pratibuddho mahāmanāḥ /
MBh, 13, 54, 15.1 taṃ dṛṣṭvātyadbhutaṃ rājā manasācintayat tadā /
MBh, 13, 54, 23.1 tataḥ sa rājā kuśikaḥ sabhāryastena karmaṇā /
MBh, 13, 56, 15.3 śrutvā hṛṣṭo 'bhavad rājā vākyaṃ cedam uvāca ha /
MBh, 13, 58, 25.1 asti me balavān asmi rājāsmīti yudhiṣṭhira /
MBh, 13, 60, 5.2 etasmāt kāraṇād yajñair yajed rājāptadakṣiṇaiḥ //
MBh, 13, 60, 21.2 caturthaṃ tasya pāpasya rājā bhārata vindati //
MBh, 13, 60, 23.2 caturthaṃ tasya puṇyasya rājā cāpnoti bhārata //
MBh, 13, 61, 37.2 rājā hi dharmakuśalaḥ prathamaṃ bhūtilakṣaṇam //
MBh, 13, 61, 38.1 atha yeṣām adharmajño rājā bhavati nāstikaḥ /
MBh, 13, 61, 40.1 atha yeṣāṃ punaḥ prājño rājā bhavati dhārmikaḥ /
MBh, 13, 61, 58.1 mahīṃ sphītāṃ dadad rājā sarvakāmaguṇānvitām /
MBh, 13, 69, 7.1 sa vāsudevena samuddhṛtaśca pṛṣṭaśca kāmānnijagāda rājā /
MBh, 13, 75, 25.2 māndhātā vai mucukundaśca rājā bhūridyumno naiṣadhaḥ somakaśca //
MBh, 13, 75, 27.1 tathā rājā pṛthukarmā dilīpo divaṃ prāpto gopradāne vidhijñaḥ /
MBh, 13, 75, 29.3 sa māndhātur devadevopadiṣṭaṃ samyag dharmaṃ dhārayāmāsa rājā //
MBh, 13, 76, 1.2 tato yudhiṣṭhiro rājā bhūyaḥ śāṃtanavaṃ nṛpa /
MBh, 13, 76, 34.2 pitāmahasyātha niśamya vākyaṃ rājā saha bhrātṛbhir ājamīḍhaḥ /
MBh, 13, 77, 1.3 ikṣvākuvaṃśajo rājā saudāso dadatāṃ varaḥ //
MBh, 13, 80, 30.2 aiśvarye varuṇo rājā tā māṃ pāntu yugaṃdharāḥ //
MBh, 13, 94, 12.2 rājā śaibyo vṛṣādarbhiḥ kliśyamānān dadarśa ha //
MBh, 13, 96, 5.2 śibir dilīpo nahuṣo 'mbarīṣo rājā yayātir dhundhumāro 'tha pūruḥ //
MBh, 13, 96, 11.2 purā rājā vyavahārān adharmyān paśyatyahaṃ paralokaṃ vrajāmi //
MBh, 13, 96, 36.2 sa rājāstvakṛtaprajñaḥ kāmavṛttiśca pāpakṛt /
MBh, 13, 100, 21.1 rājartvijaṃ snātakaṃ ca guruṃ śvaśuram eva ca /
MBh, 13, 103, 19.2 taṃ tu rājā pratodena codayāmāsa bhārata //
MBh, 13, 103, 27.2 rājā yudhiṣṭhiro nāma bhaviṣyati kurūdvahaḥ /
MBh, 13, 104, 6.1 dīkṣitaśca sa rājāpi kṣipraṃ narakam āviśat /
MBh, 13, 107, 19.2 sarvāṃstān dhārmiko rājā śūdrakarmāṇi kārayet //
MBh, 13, 112, 7.1 tato rājā samutthāya dhṛtarāṣṭrapurogamaḥ /
MBh, 13, 112, 8.1 tato dharmasuto rājā bhagavantaṃ bṛhaspatim /
MBh, 13, 115, 1.2 tato yudhiṣṭhiro rājā śaratalpe pitāmaham /
MBh, 13, 128, 47.2 nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate //
MBh, 13, 128, 52.1 ārtahastaprado rājā pretya ceha mahīyate /
MBh, 13, 130, 43.2 cīrtvā dvādaśa varṣāṇi rājā bhavati pārthivaḥ //
MBh, 13, 130, 44.2 maruṃ saṃsādhya yatnena rājā bhavati pārthivaḥ //
MBh, 13, 137, 24.1 taṃ rājā kastvam ityāha tatastaṃ prāha mārutaḥ /
MBh, 13, 151, 47.1 trasadasyustathā rājā śveto rājarṣisattamaḥ /
MBh, 13, 153, 1.2 tataḥ kuntīsuto rājā paurajānapadaṃ janam /
MBh, 14, 1, 6.1 rājā ca dhṛtarāṣṭrastam upāsīno mahābhujaḥ /
MBh, 14, 1, 12.2 vadhyatām eṣa duṣṭātmā mando rājā suyodhanaḥ //
MBh, 14, 3, 10.1 yathā ca bharato rājā dauḥṣantiḥ pṛthivīpatiḥ /
MBh, 14, 3, 22.3 yasmin kāle mahāvīryaḥ sa rājāsīnmahādhanaḥ //
MBh, 14, 4, 13.2 ārtim ārchat parāṃ rājā saha bhṛtyaiḥ pureṇa ca //
MBh, 14, 4, 14.2 samyagvṛtto hi rājā sa dharmanityo yudhiṣṭhira //
MBh, 14, 5, 1.2 kathaṃvīryaḥ samabhavat sa rājā vadatāṃ varaḥ /
MBh, 14, 5, 8.1 yājyastvaṅgirasaḥ pūrvam āsīd rājā karaṃdhamaḥ /
MBh, 14, 10, 8.2 ityevam ukto dhṛtarāṣṭreṇa rājā śrutvā nādaṃ nadato vāsavasya /
MBh, 14, 10, 33.1 tato rājā jātarūpasya rāśīn pade pade kārayāmāsa hṛṣṭaḥ /
MBh, 14, 10, 35.1 evaṃguṇaḥ saṃbabhūveha rājā yasya kratau tat suvarṇaṃ prabhūtam /
MBh, 14, 10, 36.2 tato rājā pāṇḍavo hṛṣṭarūpaḥ śrutvā vākyaṃ satyavatyāḥ sutasya /
MBh, 14, 14, 13.1 tato dharmasuto rājā tatraivopāviśat prabhuḥ /
MBh, 14, 15, 14.2 dharmeṇa nihataḥ saṃkhye sa ca rājā suyodhanaḥ //
MBh, 14, 15, 16.2 bhuṅkte dharmasuto rājā tvayā guptaḥ kurūdvaha //
MBh, 14, 15, 18.1 yatra dharmasuto rājā yatra bhīmo mahābalaḥ /
MBh, 14, 15, 22.1 ukto bahuvidhaṃ rājā tatra tatra yudhiṣṭhiraḥ /
MBh, 14, 15, 28.2 dhārtarāṣṭro hato rājā sabalaḥ sapadānugaḥ //
MBh, 14, 15, 30.1 dharmeṇa rājā dharmajñaḥ pātu sarvāṃ vasuṃdharām /
MBh, 14, 29, 2.1 kārtavīryārjuno nāma rājā bāhusahasravān /
MBh, 14, 29, 8.1 tataḥ sa rājā prayayau krodhena mahatā vṛtaḥ /
MBh, 14, 31, 12.2 etad rājyaṃ nānyad astīti vidyād yastvatra rājā vijito mamaikaḥ //
MBh, 14, 32, 2.1 brāhmaṇaṃ janako rājā sannaṃ kasmiṃścid āgame /
MBh, 14, 32, 5.1 ityuktaḥ sa tadā rājā brāhmaṇena yaśasvinā /
MBh, 14, 32, 7.1 samāśvāsya tato rājā vyapete kaśmale tadā /
MBh, 14, 43, 7.1 ambhasāṃ varuṇo rājā sattvānāṃ mitra ucyate /
MBh, 14, 43, 10.1 diśām udīcī viprāṇāṃ somo rājā pratāpavān /
MBh, 14, 43, 16.2 tasmād rājā dvijātīnāṃ prayateteha rakṣaṇe //
MBh, 14, 51, 37.1 tataḥ sa rājā medhāvī vivakṣū prekṣya tāvubhau /
MBh, 14, 56, 2.1 cakāra na vyathāṃ vipro rājā tvenam athābravīt /
MBh, 14, 56, 5.1 rājovāca /
MBh, 14, 56, 15.2 ityuktastvabravīd rājā tam uttaṅkaṃ punar vacaḥ /
MBh, 14, 59, 26.1 nihate śakunau rājā dhārtarāṣṭraḥ sudurmanāḥ /
MBh, 14, 59, 30.1 tataḥ sa nihato rājā dhārtarāṣṭro mahāmṛdhe /
MBh, 14, 62, 16.2 prīto dharmātmajo rājā babhūvātīva bhārata /
MBh, 14, 63, 7.2 cakre niveśanaṃ rājā pāṇḍavaḥ saha sainikaiḥ /
MBh, 14, 65, 9.1 sa tu rājā mahārāja brahmāstreṇābhipīḍitaḥ /
MBh, 14, 72, 4.1 sa rājā dharmajo rājan dīkṣito vibabhau tadā /
MBh, 14, 75, 16.1 tataḥ punar atikruddho rājā prāgjyotiṣādhipaḥ /
MBh, 14, 75, 26.1 evam uktaḥ sa rājā tu bhagadattātmajastadā /
MBh, 14, 78, 13.1 evam uddharṣito mātrā sa rājā babhruvāhanaḥ /
MBh, 14, 78, 16.2 prayayau pārtham uddiśya sa rājā babhruvāhanaḥ //
MBh, 14, 78, 19.1 tataḥ sa rājā taṃ vīraṃ śaravrātaiḥ sahasraśaḥ /
MBh, 14, 78, 27.2 nārācair achinad rājā sarvān eva tridhā tridhā //
MBh, 14, 78, 30.1 sa rathād avatīryāśu rājā paramakopanaḥ /
MBh, 14, 78, 37.1 vyāyamya saṃyuge rājā dṛṣṭvā ca pitaraṃ hatam /
MBh, 14, 80, 2.1 tataḥ saṃjñāṃ punar labdhvā sa rājā babhruvāhanaḥ /
MBh, 14, 80, 16.1 ityuktvā sa tadā rājā duḥkhaśokasamāhataḥ /
MBh, 14, 82, 25.1 ityevam uktaḥ pārthena sa rājā babhruvāhanaḥ /
MBh, 14, 83, 3.1 tam abhyāśagataṃ rājā jarāsaṃdhātmajātmajaḥ /
MBh, 14, 83, 19.1 sa rājā vyathito vyaśvo vidhanur hatasārathiḥ /
MBh, 14, 85, 8.2 sa rājā śakuneḥ putraḥ pāṇḍavaṃ pratyavārayat //
MBh, 14, 85, 12.2 icchatā tena na hato rājetyapi ca te viduḥ //
MBh, 14, 86, 20.1 teṣām abhyāgatānāṃ sa rājā rājīvalocanaḥ /
MBh, 14, 86, 26.2 hṛṣṭarūpo 'bhavad rājā saha bhrātṛbhir acyutaḥ //
MBh, 14, 88, 1.3 dṛṣṭvā yudhiṣṭhiro rājā bhīmasenam athābravīt //
MBh, 14, 88, 16.1 ityetad vacanād rājā vijñāpyo mama mānada /
MBh, 14, 88, 17.1 kartum arhati tad rājā bhavāṃścāpyanumanyatām /
MBh, 14, 89, 17.2 diṣṭyāsi pārtha kuśalī dhanyo rājā yudhiṣṭhiraḥ //
MBh, 14, 89, 22.1 tato rājā sahāmātyaḥ kṛṣṇaśca yadunandanaḥ /
MBh, 14, 89, 25.1 etasminn eva kāle tu sa rājā babhruvāhanaḥ /
MBh, 14, 90, 5.1 sa ca rājā mahāvīryaḥ pūjito babhruvāhanaḥ /
MBh, 14, 91, 29.1 gatvā tvavabhṛthaṃ rājā vipāpmā bhrātṛbhiḥ saha /
MBh, 14, 91, 32.2 visṛjañ śuśubhe rājā yathā vaiśravaṇastathā //
MBh, 14, 94, 5.1 yathā yudhiṣṭhiro rājā bhīmārjunapuraḥsaraḥ /
MBh, 15, 1, 2.1 sa hi rājā hatāmātyo hataputro nirāśrayaḥ /
MBh, 15, 1, 15.2 na ca dharmātmajo rājā kadācit kiṃcid abravīt //
MBh, 15, 1, 23.2 iti rājānvaśād bhrātṝnnityam eva yudhiṣṭhiraḥ //
MBh, 15, 2, 1.2 evaṃ sampūjito rājā pāṇḍavair ambikāsutaḥ /
MBh, 15, 2, 2.2 tacca kuntīsuto rājā sarvam evānvamodata //
MBh, 15, 2, 3.1 ānṛśaṃsyaparo rājā prīyamāṇo yudhiṣṭhiraḥ /
MBh, 15, 2, 5.2 dadātu rājā sarveṣāṃ yāvad asya cikīrṣitam //
MBh, 15, 2, 6.1 tataḥ sa rājā kauravyo dhṛtarāṣṭro mahāmanāḥ /
MBh, 15, 2, 8.1 kathaṃ nu rājā vṛddhaḥ san putraśokasamāhataḥ /
MBh, 15, 3, 1.2 sa rājā sumahātejā vṛddhaḥ kurukulodvahaḥ /
MBh, 15, 3, 2.2 prītimān abhavad rājā dhṛtarāṣṭro 'mbikāsutaḥ //
MBh, 15, 3, 6.1 tat sa rājā mahārāja pāṇḍavānāṃ dhuraṃdharaḥ /
MBh, 15, 3, 12.2 akṛtvā hṛdi tad rājā taṃ nṛpaṃ so 'nvavartata //
MBh, 15, 4, 2.1 yadā tu kauravo rājā putraṃ sasmāra bāliśam /
MBh, 15, 4, 12.2 rājā nirvedam āpede bhīmavāgbāṇapīḍitaḥ //
MBh, 15, 4, 13.1 nānvabudhyata tad rājā kuntīputro yudhiṣṭhiraḥ /
MBh, 15, 5, 19.2 rājā guruḥ prāṇabhṛtāṃ tasmād etad bravīmyaham //
MBh, 15, 6, 7.2 astu rājā mahārāja yaṃ cānyaṃ manyate bhavān //
MBh, 15, 6, 9.1 nāhaṃ rājā bhavān rājā bhavatā paravān aham /
MBh, 15, 6, 9.1 nāhaṃ rājā bhavān rājā bhavatā paravān aham /
MBh, 15, 6, 18.3 uvāca vacanaṃ rājā dhṛtarāṣṭro 'mbikāsutaḥ //
MBh, 15, 6, 21.1 ityuktvā sa tu dharmātmā vṛddho rājā kurūdvahaḥ /
MBh, 15, 6, 22.2 ārtiṃ rājā yayau tūrṇaṃ kaunteyaḥ paravīrahā //
MBh, 15, 6, 23.3 so 'yaṃ nārīm upāśritya śete rājā gatāsuvat //
MBh, 15, 6, 26.2 yadi rājā na bhuṅkte 'yaṃ gāndhārī ca yaśasvinī //
MBh, 15, 6, 27.2 tato 'sya pāṇinā rājā jalaśītena pāṇḍavaḥ /
MBh, 15, 6, 28.2 pāṇisparśena rājñastu rājā saṃjñām avāpa ha //
MBh, 15, 8, 4.2 anujñāṃ labhatāṃ rājā mā vṛtheha mariṣyati //
MBh, 15, 8, 6.2 ityuktaḥ sa tadā rājā vyāsenādbhutakarmaṇā /
MBh, 15, 8, 8.1 ahaṃ tu putro bhagavān pitā rājā guruśca me /
MBh, 15, 8, 10.2 rājāyaṃ vṛddhatāṃ prāptaḥ pramāṇe parame sthitaḥ //
MBh, 15, 8, 13.2 śiṣyabhūtena rājāyaṃ guruvat paryupāsitaḥ //
MBh, 15, 8, 19.1 gate bhagavati vyāse rājā pāṇḍusutastataḥ /
MBh, 15, 9, 1.3 yayau svabhavanaṃ rājā gāndhāryānugatastadā //
MBh, 15, 9, 4.1 sa praviśya gṛhaṃ rājā kṛtapūrvāhṇikakriyaḥ /
MBh, 15, 11, 12.1 prakṛtīnāṃ ca kaunteya rājā dīnāṃ vibhāvayet /
MBh, 15, 12, 7.1 ādadīta balaṃ rājā maulaṃ mitrabalaṃ tathā /
MBh, 15, 12, 12.1 yātrāṃ yāyād balair yukto rājā ṣaḍbhiḥ paraṃtapa /
MBh, 15, 12, 13.1 tuṣṭapuṣṭabalo yāyād rājā vṛddhyudaye rataḥ /
MBh, 15, 12, 17.1 labdhaṃ praśamayed rājā nikṣiped dhanino narān /
MBh, 15, 13, 5.2 ityuktvā prāviśad rājā gāndhāryā bhavanaṃ tadā //
MBh, 15, 14, 10.1 ayaṃ ca kauravo rājā kuntīputro yudhiṣṭhiraḥ /
MBh, 15, 15, 15.2 rājāsīd yaḥ prajāpālaḥ prajānām apriyo bhavet //
MBh, 15, 16, 8.1 na sa rājāparādhnoti putrastava mahāmanāḥ /
MBh, 15, 16, 26.1 sa taiḥ sampūjito rājā śivenāvekṣitastadā /
MBh, 15, 17, 9.1 bhīma rājā pitā vṛddho vanavāsāya dīkṣitaḥ /
MBh, 15, 17, 23.1 tam evaṃvādinaṃ rājā kuntīputro yudhiṣṭhiraḥ /
MBh, 15, 18, 11.1 dadātu rājā viprebhyo yatheṣṭaṃ kriyatāṃ vyayaḥ /
MBh, 15, 19, 2.1 ukto yudhiṣṭhiro rājā bhavadvacanam āditaḥ /
MBh, 15, 19, 14.1 iti mām abravīd rājā pārthaścaiva dhanaṃjayaḥ /
MBh, 15, 20, 1.3 prītimān abhavad rājā rājño jiṣṇośca karmaṇā //
MBh, 15, 20, 16.1 evaṃ sa rājā kauravyaścakre dānamahotsavam /
MBh, 15, 20, 17.1 daśāham evaṃ dānāni dattvā rājāmbikāsutaḥ /
MBh, 15, 21, 1.2 tataḥ prabhāte rājā sa dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 15, 21, 3.2 vadhūparivṛto rājā niryayau bhavanāt tataḥ //
MBh, 15, 21, 5.1 tato lājaiḥ sumanobhiśca rājā vicitrābhistad gṛhaṃ pūjayitvā /
MBh, 15, 21, 6.1 tato rājā prāñjalir vepamāno yudhiṣṭhiraḥ sasvanaṃ bāṣpakaṇṭhaḥ /
MBh, 15, 21, 9.2 rājā gāndhāryāḥ skandhadeśe 'vasajya pāṇiṃ yayau dhṛtarāṣṭraḥ pratītaḥ //
MBh, 15, 22, 2.1 sa rājā rājamārgeṇa nṛnārīsaṃkulena ca /
MBh, 15, 22, 6.1 nivṛtte pauravarge tu rājā sāntaḥpurastadā /
MBh, 15, 22, 8.2 rājā yātveṣa dharmātmā tapase dhṛtaniścayaḥ //
MBh, 15, 23, 5.1 kathaṃ dharmabhṛtāṃ śreṣṭho rājā tvaṃ vāsavopamaḥ /
MBh, 15, 24, 12.2 yayau rājā mahāprājño dhṛtarāṣṭro vanaṃ tadā //
MBh, 15, 25, 1.3 nivāsam akarod rājā vidurasya mate sthitaḥ //
MBh, 15, 25, 3.1 sa taiḥ parivṛto rājā kathābhir abhinandya tān /
MBh, 15, 25, 10.1 sa hi rājā mahān āsīt kekayeṣu paraṃtapaḥ /
MBh, 15, 25, 11.1 tenāsau sahito rājā yayau vyāsāśramaṃ tadā /
MBh, 15, 25, 12.1 sa dīkṣāṃ tatra samprāpya rājā kauravanandanaḥ /
MBh, 15, 25, 13.1 tasmai sarvaṃ vidhiṃ rājan rājācakhyau mahāmatiḥ /
MBh, 15, 25, 14.1 evaṃ sa tapasā rājā dhṛtarāṣṭro mahāmanāḥ /
MBh, 15, 26, 6.1 purā prajāpatisamo rājāsīd akutobhayaḥ /
MBh, 15, 26, 9.2 mahendrasadane rājā tapasā dagdhakilbiṣaḥ //
MBh, 15, 26, 10.1 tathā śailālayo rājā bhagadattapitāmahaḥ /
MBh, 15, 26, 11.1 tathā pṛṣadhro nāmāsīd rājā vajradharopamaḥ /
MBh, 15, 26, 14.1 śaśalomā ca nāmāsīd rājā paramadhārmikaḥ /
MBh, 15, 28, 3.1 kathaṃ nu rājā vṛddhaḥ sa vane vasati nirjane /
MBh, 15, 29, 20.1 stryadhyakṣāṃścābravīd rājā yānāni vividhāni me /
MBh, 15, 29, 25.1 evam ājñāpya rājā sa bhrātṛbhiḥ saha pāṇḍavaḥ /
MBh, 15, 29, 25.2 śvobhūte niryayau rājā sastrībālapuraskṛtaḥ //
MBh, 15, 30, 16.1 tato yudhiṣṭhiro rājā kurukṣetram avātarat /
MBh, 15, 31, 5.1 tān apṛcchat tato rājā kvāsau kauravavaṃśabhṛt /
MBh, 15, 31, 13.1 tān rājā svarayogena sparśena ca mahāmanāḥ /
MBh, 15, 31, 18.2 rājātmānaṃ gṛhagataṃ pureva gajasāhvaye //
MBh, 15, 32, 1.3 rājā rucirapadmākṣair āsāṃcakre tadāśrame //
MBh, 15, 32, 17.1 evaṃ sa rājā kuruvṛddhavaryaḥ samāgatastair naradevaputraiḥ /
MBh, 15, 33, 20.1 bho bho vidura rājāhaṃ dayitaste yudhiṣṭhiraḥ /
MBh, 15, 33, 22.1 taṃ rājā kṣīṇabhūyiṣṭham ākṛtīmātrasūcitam /
MBh, 15, 33, 23.2 vidurasyāśrave rājā sa ca pratyāha saṃjñayā //
MBh, 15, 33, 27.2 vṛkṣāśritaṃ tadā rājā dadarśa gatacetanam //
MBh, 15, 33, 34.1 tataḥ sa rājā dyutimān sa ca sarvo janastadā /
MBh, 15, 33, 35.1 tacchrutvā prītimān rājā bhūtvā dharmajam abravīt /
MBh, 15, 34, 4.1 yadāhāro 'bhavad rājā dhṛtarāṣṭro mahāmanāḥ /
MBh, 15, 34, 12.1 tataḥ sa rājā pradadau tāpasārtham upāhṛtān /
MBh, 15, 34, 15.1 evaṃ sa rājā dharmātmā parītyāśramamaṇḍalam /
MBh, 15, 34, 20.1 sa taiḥ parivṛto rājā śuśubhe 'tīva kauravaḥ /
MBh, 15, 34, 23.1 tataḥ sa rājā kauravyaḥ kuntīputraśca vīryavān /
MBh, 15, 35, 7.1 kaccid dharmasuto rājā tvayā prītyābhinanditaḥ /
MBh, 15, 36, 12.1 teṣu tatropaviṣṭeṣu sa tu rājā mahāmatiḥ /
MBh, 15, 39, 9.2 dharmasyāṃśo 'bhavat kṣattā rājā cāyaṃ yudhiṣṭhiraḥ //
MBh, 15, 39, 22.1 rājā ca pāṇḍavaiḥ sārdham iṣṭe deśe sahānugaḥ /
MBh, 15, 43, 2.1 sa rājā rājadharmāṃśca brahmopaniṣadaṃ tathā /
MBh, 15, 43, 7.2 śrīmantaṃ pitaraṃ rājā dadarśa janamejayaḥ //
MBh, 15, 43, 9.1 tataḥ so 'vabhṛthe rājā mudito janamejayaḥ /
MBh, 15, 43, 17.2 etacchrutvā dvijaśreṣṭhāt sa rājā janamejayaḥ /
MBh, 15, 44, 1.3 dhṛtarāṣṭraḥ kim akarod rājā caiva yudhiṣṭhiraḥ //
MBh, 15, 44, 13.1 ityuktaḥ kauravo rājā vyāsenāmitabuddhinā /
MBh, 15, 44, 26.2 rājā yad āha tat kāryaṃ tvayā putra pitur vacaḥ //
MBh, 15, 44, 28.1 visarjayati māṃ rājā gāndhārī ca yaśasvinī /
MBh, 15, 44, 35.2 bhaviṣyaty amba rājā hi tīvram ārapsyate tapaḥ //
MBh, 15, 44, 52.1 tato yudhiṣṭhiro rājā sadāraḥ sahasainikaḥ /
MBh, 15, 45, 16.1 aniketo 'tha rājā sa babhūva vanagocaraḥ /
MBh, 15, 45, 21.2 nirāhāratayā rājā mandaprāṇaviceṣṭitaḥ /
MBh, 15, 45, 28.1 ityuktvā saṃjayaṃ rājā samādhāya manastadā /
MBh, 15, 45, 30.1 ṛṣiputro manīṣī sa rājā cakre 'sya tad vacaḥ /
MBh, 15, 45, 31.2 dāvāgninā samāyukte sa ca rājā pitā tava //
MBh, 15, 45, 41.1 aho dhig iti rājā tu vikruśya bhṛśaduḥkhitaḥ /
MBh, 15, 46, 3.2 nāgāyutabalo rājā sa dagdho hi davāgninā //
MBh, 15, 47, 5.1 sa rājā jāhnavīkacche yathā te kathitaṃ mayā /
MBh, 15, 47, 7.1 evaṃ svenāgninā rājā samāyukto mahīpate /
MBh, 15, 47, 18.2 saṃkīrtya nāmanī rājā dadau dānam anuttamam //
MBh, 15, 47, 20.2 dadau rājā samuddiśya tayor mātror mahīpatiḥ //
MBh, 16, 2, 16.2 viṣaṇṇarūpastad rājā sūkṣmaṃ cūrṇam akārayat //
MBh, 16, 5, 15.2 nāgaśreṣṭho durmukhaścāmbarīṣaḥ svayaṃ rājā varuṇaścāpi rājan /
MBh, 16, 8, 3.1 rājā ca bhīmasenaśca sahadevaśca pāṇḍavaḥ /
MBh, 16, 8, 11.2 vajro 'yaṃ bhavatāṃ rājā śakraprasthe bhaviṣyati //
MBh, 17, 1, 2.2 śrutvaiva kauravo rājā vṛṣṇīnāṃ kadanaṃ mahat /
MBh, 17, 1, 7.2 duḥkhārtaścābravīd rājā subhadrāṃ pāṇḍavāgrajaḥ //
MBh, 17, 1, 8.2 yadūnāṃ pariśeṣaśca vajro rājā kṛtaśca ha //
MBh, 17, 1, 9.2 vajro rājā tvayā rakṣyo mā cādharme manaḥ kṛthāḥ //
MBh, 17, 1, 16.2 na ca rājā tathākārṣīt kālaparyāyadharmavit //
MBh, 17, 1, 18.1 tataḥ sa rājā kauravyo dharmaputro yudhiṣṭhiraḥ /
MBh, 17, 1, 23.2 ātmanā saptamo rājā niryayau gajasāhvayāt /
MBh, 17, 2, 23.2 ityuktvā prasthito rājā bhīmo 'tha nipapāta ha /
MBh, 17, 3, 24.1 sa taṃ rathaṃ samāsthāya rājā kurukulodvahaḥ /
MBh, 17, 3, 28.1 nāradasya vacaḥ śrutvā rājā vacanam abravīt /
MBh, 18, 1, 13.1 eṣa duryodhano rājā pūjyate tridaśaiḥ saha /
MBh, 18, 2, 15.1 tataḥ kuntīsuto rājā devadūtaśca jagmatuḥ /
MBh, 18, 2, 16.1 agrato devadūtastu yayau rājā ca pṛṣṭhataḥ /
MBh, 18, 2, 22.2 jagāma rājā dharmātmā madhye bahu vicintayan //
MBh, 18, 2, 42.2 tato vimamṛśe rājā kiṃ nvidaṃ daivakāritam //
MBh, 18, 2, 45.1 kiṃ kṛtvā dhṛtarāṣṭrasya putro rājā suyodhanaḥ /
MBh, 18, 2, 49.1 evaṃ bahuvidhaṃ rājā vimamarśa yudhiṣṭhiraḥ /
MBh, 18, 3, 5.3 dadarśa rājā kaunteyastānyadṛśyāni cābhavan //
MBh, 18, 3, 8.2 yatra rājā mahātejā dharmaputraḥ sthito 'bhavat //
MBh, 18, 3, 25.1 māndhātā yatra rājarṣir yatra rājā bhagīrathaḥ /
MBh, 18, 3, 39.2 avagāhya tu tāṃ rājā tanuṃ tatyāja mānuṣīm //
MBh, 18, 4, 1.2 tato yudhiṣṭhiro rājā devaiḥ sarṣimarudgaṇaiḥ /
MBh, 18, 4, 8.1 athaināṃ sahasā rājā praṣṭum aicchad yudhiṣṭhiraḥ /
MBh, 18, 5, 2.1 dhṛṣṭaketur jayatseno rājā caiva sa satyajit /
MBh, 18, 5, 3.1 karṇaputrāś ca vikrāntā rājā caiva jayadrathaḥ /
MBh, 18, 5, 19.3 dharmam evāviśat kṣattā rājā caiva yudhiṣṭhiraḥ //
MBh, 18, 5, 26.2 etacchrutvā dvijaśreṣṭhāt sa rājā janamejayaḥ /
MBh, 18, 5, 29.1 visarjayitvā viprāṃs tān rājāpi janamejayaḥ /
Manusmṛti
ManuS, 3, 120.1 rājā ca śrotriyaś caiva yajñakarmaṇyupasthitau /
ManuS, 4, 86.2 tena tulyaḥ smṛto rājā ghoras tasya pratigrahaḥ //
ManuS, 5, 97.1 lokeśādhiṣṭhito rājā nāsyāśaucaṃ vidhīyate /
ManuS, 7, 12.2 tasya hy āśu vināśāya rājā prakurute manaḥ //
ManuS, 7, 17.1 sa rājā puruṣo daṇḍaḥ sa netā śāsitā ca saḥ /
ManuS, 7, 20.1 yadi na praṇayed rājā daṇḍaṃ daṇḍyeṣv atandritaḥ /
ManuS, 7, 27.1 taṃ rājā praṇayan samyak trivargeṇābhivardhate /
ManuS, 7, 35.2 varṇānām āśramāṇāṃ ca rājā sṛṣṭo 'bhirakṣitā //
ManuS, 7, 58.2 mantrayet paramaṃ mantraṃ rājā ṣāḍguṇyasaṃyutam //
ManuS, 7, 79.1 yajeta rājā kratubhir vividhair āptadakṣiṇaiḥ /
ManuS, 7, 87.1 samottamādhamai rājā tv āhūtaḥ pālayan prajāḥ /
ManuS, 7, 111.1 mohād rājā svarāṣṭraṃ yaḥ karṣayaty anavekṣayā /
ManuS, 7, 124.2 teṣāṃ sarvasvam ādāya rājā kuryāt pravāsanam //
ManuS, 7, 125.1 rājā karmasu yuktānāṃ strīṇāṃ preṣyajanasya ca /
ManuS, 7, 128.1 yathā phalena yujyeta rājā kartā ca karmaṇām /
ManuS, 7, 133.1 mriyamāṇo 'py ādadīta na rājā śrotriyāt karam /
ManuS, 7, 137.2 vyavahāreṇa jīvantaṃ rājā rāṣṭre pṛthagjanam //
ManuS, 7, 140.2 tīkṣṇaś caiva mṛduś caiva rājā bhavati saṃmataḥ //
ManuS, 7, 144.2 nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate //
ManuS, 7, 162.1 saṃdhiṃ tu dvividhaṃ vidyād rājā vigraham eva ca /
ManuS, 7, 173.1 manyetāriṃ yadā rājā sarvathā balavattaram /
ManuS, 7, 216.1 evaṃ sarvam idaṃ rājā saha saṃmantrya mantribhiḥ /
ManuS, 8, 19.1 rājā bhavaty anenās tu mucyante ca sabhāsadaḥ /
ManuS, 8, 27.1 bāladāyādikaṃ rikthaṃ tāvad rājānupālayet /
ManuS, 8, 30.1 praṇaṣṭasvāmikaṃ rikthaṃ rājā tryabdaṃ nidhāpayet /
ManuS, 8, 35.2 tasyādadīta ṣaḍbhāgaṃ rājā dvādaśam eva vā //
ManuS, 8, 38.1 yaṃ tu paśyen nidhiṃ rājā purāṇaṃ nihitaṃ kṣitau /
ManuS, 8, 39.2 ardhabhāg rakṣaṇād rājā bhūmer adhipatir hi saḥ //
ManuS, 8, 40.2 rājā tad upayuñjānaś caurasyāpnoti kilbiṣam //
ManuS, 8, 43.1 notpādayet svayaṃ kāryaṃ rājā nāpy asya puruṣaḥ /
ManuS, 8, 128.1 adaṇḍyān daṇḍayan rājā daṇḍyāṃś caivāpy adaṇḍayan /
ManuS, 8, 178.1 anena vidhinā rājā mitho vivadatāṃ nṝṇām /
ManuS, 8, 196.2 rājā vinirṇayaṃ kuryād akṣiṇvan nyāsadhāriṇam //
ManuS, 8, 252.1 etair liṅgair nayet sīmāṃ rājā vivadamānayoḥ /
ManuS, 8, 261.2 tat tathā sthāpayed rājā dharmeṇa grāmayor dvayoḥ //
ManuS, 8, 265.1 sīmāyām aviṣahyāyāṃ svayaṃ rājaiva dharmavit /
ManuS, 8, 305.2 tasya ṣaḍbhāgabhāg rājā samyag bhavati rakṣaṇāt //
ManuS, 8, 306.1 rakṣan dharmeṇa bhūtāni rājā vadhyāṃś ca ghātayan /
ManuS, 8, 314.1 rājā stenena gantavyo muktakeśena dhāvatā /
ManuS, 8, 316.2 aśāsitvā tu taṃ rājā stenasyāpnoti kilbiṣam //
ManuS, 8, 324.2 kālam āsādya kāryaṃ ca daṇḍaṃ rājā prakalpayet //
ManuS, 8, 333.2 tam ādyaṃ daṇḍayed rājā yaś cāgniṃ corayed gṛhāt //
ManuS, 8, 336.2 tatra rājā bhaved daṇḍyaḥ sahasram iti dhāraṇā //
ManuS, 8, 343.1 anena vidhinā rājā kurvāṇaḥ stenanigraham /
ManuS, 8, 344.2 nopekṣeta kṣaṇam api rājā sāhasikaṃ naram //
ManuS, 8, 347.1 na mitrakāraṇād rājā vipulād vā dhanāgamāt /
ManuS, 8, 371.2 tāṃ śvabhiḥ khādayed rājā saṃsthāne bahusaṃsthite //
ManuS, 8, 381.2 tasmād asya vadhaṃ rājā manasāpi na cintayet //
ManuS, 8, 386.2 na sāhasikadaṇḍaghnaḥ sa rājā śakralokabhāk //
ManuS, 8, 395.2 mahākulīnam āryaṃ ca rājā sampūjayet sadā //
ManuS, 8, 420.1 evaṃ sarvān imān rājā vyavahārān samāpayan /
ManuS, 9, 217.1 dyūtaṃ samāhvayaṃ caiva rājā rāṣṭrān nivārayet /
ManuS, 9, 220.2 tān sarvān ghātayed rājā śūdrāṃś ca dvijaliṅginaḥ //
ManuS, 9, 242.1 yatra varjayate rājā pāpakṛdbhyo dhanāgamam /
ManuS, 9, 258.2 kurvīta śāsanaṃ rājā samyak sārāparādhataḥ //
ManuS, 9, 285.1 bandhanāni ca sarvāṇi rājā mārge niveśayet /
ManuS, 9, 290.2 kālam āsādya kāryaṃ ca rājā daṇḍaṃ prakalpayet //
ManuS, 9, 298.2 rājño vṛttāni sarvāṇi rājā hi yugam ucyate //
ManuS, 9, 309.2 stenān rājā nigṛhṇīyāt svarāṣṭre para eva ca //
ManuS, 10, 96.2 taṃ rājā nirdhanaṃ kṛtvā kṣipram eva pravāsayet //
ManuS, 11, 4.1 sarvaratnāni rājā tu yathārhaṃ pratipādayet /
ManuS, 11, 23.2 rājā hi dharmaṣaḍbhāgaṃ tasmāt prāpnoti rakṣitāt //
ManuS, 11, 100.1 gṛhītvā musalaṃ rājā sakṛddhanyāt tu taṃ svayam //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 12.2 sa rājā bhārate varṣe sārvabhaumaḥ prajāyate //
Rāmāyaṇa
Rām, Bā, 1, 21.1 sa satyavacanād rājā dharmapāśena saṃyataḥ /
Rām, Bā, 1, 28.2 rājā daśarathaḥ svargaṃ jagāma vilapan sutam //
Rām, Bā, 5, 9.1 tāṃ tu rājā daśaratho mahārāṣṭravivardhanaḥ /
Rām, Bā, 5, 22.2 purīm āvāsayāmāsa rājā daśarathas tadā //
Rām, Bā, 6, 4.2 tathā daśaratho rājā vasañ jagad apālayat //
Rām, Bā, 7, 15.1 īdṛśais tair amātyais tu rājā daśaratho 'naghaḥ /
Rām, Bā, 8, 4.1 tato 'bravīd idaṃ rājā sumantraṃ mantrisattamam /
Rām, Bā, 8, 11.2 aṅgeṣu prathito rājā bhaviṣyati mahābalaḥ //
Rām, Bā, 8, 13.1 anāvṛṣṭyāṃ tu vṛttāyāṃ rājā duḥkhasamanvitaḥ /
Rām, Bā, 8, 17.1 teṣāṃ tu vacanaṃ śrutvā rājā cintāṃ prapatsyate /
Rām, Bā, 8, 18.1 tato rājā viniścitya saha mantribhir ātmavān /
Rām, Bā, 9, 6.1 śrutvā tatheti rājā ca pratyuvāca purohitam /
Rām, Bā, 9, 31.2 śāntāṃ śāntena manasā rājā harṣam avāpa saḥ //
Rām, Bā, 10, 2.2 rājā daśaratho nāmnā śrīmān satyapratiśravaḥ //
Rām, Bā, 10, 4.2 taṃ sa rājā daśaratho gamiṣyati mahāyaśāḥ //
Rām, Bā, 10, 7.1 pratigṛhya ca taṃ vipraṃ sa rājā vigatajvaraḥ /
Rām, Bā, 10, 8.1 taṃ ca rājā daśaratho yaṣṭukāmaḥ kṛtāñjaliḥ /
Rām, Bā, 10, 16.1 tato rājā yathānyāyaṃ pūjāṃ cakre viśeṣataḥ /
Rām, Bā, 10, 18.2 saptāṣṭadivasān rājā rājānam idam abravīt //
Rām, Bā, 10, 20.1 tatheti rājā saṃśrutya gamanaṃ tasya dhīmataḥ /
Rām, Bā, 10, 25.1 tataḥ svalaṃkṛtaṃ rājā nagaraṃ praviveśa ha /
Rām, Bā, 11, 4.1 tato rājābravīd vākyaṃ sumantraṃ mantrisattamam /
Rām, Bā, 11, 7.1 tān pūjayitvā dharmātmā rājā daśarathas tadā /
Rām, Bā, 11, 13.1 tataḥ prīto 'bhavad rājā śrutvā tad dvijabhāṣitam /
Rām, Bā, 11, 13.2 amātyāṃś cābravīd rājā harṣeṇedaṃ śubhākṣaram //
Rām, Bā, 13, 36.1 prācīṃ hotre dadau rājā diśaṃ svakulavardhanaḥ /
Rām, Bā, 13, 38.2 ṛtvigbhyo hi dadau rājā dharāṃ tāṃ kratuvardhanaḥ //
Rām, Bā, 13, 44.1 tataḥ prītamanā rājā prāpya yajñam anuttamam /
Rām, Bā, 13, 45.1 tato 'bravīd ṛṣyaśṛṅgaṃ rājā daśarathas tadā /
Rām, Bā, 15, 15.1 tataḥ paraṃ tadā rājā pratyuvāca kṛtāñjaliḥ /
Rām, Bā, 15, 27.2 evaṃ tāsāṃ dadau rājā bhāryāṇāṃ pāyasaṃ pṛthak //
Rām, Bā, 17, 2.2 praviveśa purīṃ rājā sabhṛtyabalavāhanaḥ //
Rām, Bā, 17, 4.1 gateṣu pṛthivīśeṣu rājā daśarathaḥ punaḥ /
Rām, Bā, 17, 22.1 atha rājā daśarathas teṣāṃ dārakriyāṃ prati /
Rām, Bā, 17, 28.2 prahṛṣṭavadano rājā tato 'rghyam upahārayat //
Rām, Bā, 17, 32.1 atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim /
Rām, Bā, 19, 19.1 ity ukto muninā tena rājovāca muniṃ tadā /
Rām, Bā, 21, 1.1 tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam /
Rām, Bā, 21, 3.1 sa putraṃ mūrdhny upāghrāya rājā daśarathaḥ priyam /
Rām, Bā, 28, 3.1 etasminn eva kāle tu rājā vairocanir baliḥ /
Rām, Bā, 31, 5.2 cakre puravaraṃ rājā vasuś cakre girivrajam //
Rām, Bā, 31, 21.2 dṛṣṭvā bhagnās tadā rājā saṃbhrānta idam abravīt //
Rām, Bā, 32, 5.1 tāsāṃ tadvacanaṃ śrutvā rājā paramadhārmikaḥ /
Rām, Bā, 32, 9.2 visṛjya kanyāḥ kākutstha rājā tridaśavikramaḥ //
Rām, Bā, 32, 19.1 sa rājā brahmadattas tu purīm adhyavasat tadā /
Rām, Bā, 32, 20.1 sa buddhiṃ kṛtavān rājā kuśanābhaḥ sudhārmikaḥ /
Rām, Bā, 32, 21.2 dadau kanyāśataṃ rājā suprītenāntarātmanā //
Rām, Bā, 37, 5.1 tābhyāṃ saha tadā rājā patnībhyāṃ taptavāṃs tapaḥ /
Rām, Bā, 37, 15.2 jagāma svapuraṃ rājā sabhāryo raghunandana //
Rām, Bā, 37, 24.1 sa kṛtvā niścayaṃ rājā sopādhyāyagaṇas tadā /
Rām, Bā, 40, 1.2 naptāram abravīd rājā dīpyamānaṃ svatejasā //
Rām, Bā, 40, 25.2 gaṅgāyāś cāgame rājā niścayaṃ nādhyagacchata //
Rām, Bā, 40, 26.1 agatvā niścayaṃ rājā kālena mahatā mahān /
Rām, Bā, 41, 2.1 sa rājā sumahān āsīd aṃśumān raghunandana /
Rām, Bā, 41, 4.2 tapovanagato rājā svargaṃ lebhe tapodhanaḥ //
Rām, Bā, 41, 8.2 triṃśadvarṣasahasrāṇi rājā rājyam akārayat //
Rām, Bā, 41, 9.1 agatvā niścayaṃ rājā teṣām uddharaṇaṃ prati /
Rām, Bā, 41, 10.1 indralokaṃ gato rājā svārjitenaiva karmaṇā /
Rām, Bā, 42, 24.1 yato bhagīratho rājā tato gaṅgā yaśasvinī /
Rām, Bā, 43, 1.1 sa gatvā sāgaraṃ rājā gaṅgayānugatas tadā /
Rām, Bā, 43, 17.3 kṛtodakaḥ śucī rājā svapuraṃ praviveśa ha //
Rām, Bā, 47, 8.1 viśvāmitravacaḥ śrutvā rājā paramaharṣitaḥ /
Rām, Bā, 49, 10.1 atha rājā muniśreṣṭhaṃ kṛtāñjalir abhāṣata /
Rām, Bā, 49, 11.2 purodhā ṛtvijaś caiva rājā ca saha mantribhiḥ //
Rām, Bā, 50, 17.1 rājābhūd eṣa dharmātmā dīrghakālam ariṃdamaḥ /
Rām, Bā, 50, 20.2 bahuvarṣasahasrāṇi rājā rājyam akārayat //
Rām, Bā, 50, 22.2 āśramān kramaśo rājā vicarann ājagāma ha //
Rām, Bā, 51, 10.1 sarvatra kuśalaṃ rājā vasiṣṭhaṃ pratyudāharat /
Rām, Bā, 51, 15.2 kṛtam ity abravīd rājā pūjāvākyena me tvayā //
Rām, Bā, 52, 6.2 sāntaḥpuravaro rājā sabrāhmaṇapurohitaḥ //
Rām, Bā, 53, 10.2 eṣa tvāṃ nayate rājā balān matto mahābalaḥ //
Rām, Bā, 53, 11.1 na hi tulyaṃ balaṃ mahyaṃ rājā tv adya viśeṣataḥ /
Rām, Bā, 53, 11.2 balī rājā kṣatriyaś ca pṛthivyāḥ patir eva ca //
Rām, Bā, 53, 19.1 sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ /
Rām, Bā, 57, 6.2 sa rājā punar evaitān idaṃ vacanam abravīt //
Rām, Bā, 57, 9.1 atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ /
Rām, Bā, 57, 11.1 eko hi rājā kākutstha jagāma paramātmavān /
Rām, Bā, 57, 15.1 atha tad vākyam ākarṇya rājā caṇḍālatāṃ gataḥ /
Rām, Bā, 59, 24.1 ayaṃ rājā mahābhāga guruśāpaparikṣataḥ /
Rām, Bā, 60, 9.1 upādhyāyavacaḥ śrutvā sa rājā puruṣarṣabha /
Rām, Bā, 61, 1.2 vyaśrāmyat puṣkare rājā madhyāhne raghunandana //
Rām, Bā, 61, 5.2 rājā ca kṛtakāryaḥ syād ahaṃ dīrghāyur avyayaḥ //
Rām, Bā, 61, 23.1 sadasyānumate rājā pavitrakṛtalakṣaṇam /
Rām, Bā, 61, 26.1 sa ca rājā naraśreṣṭha yajñasya ca samāptavān /
Rām, Bā, 66, 2.1 tataḥ sa rājā janakaḥ sacivān vyādideśa ha /
Rām, Bā, 66, 15.1 bāḍham ity eva taṃ rājā muniś ca samabhāṣata /
Rām, Bā, 66, 20.1 pratyāśvaste jane tasmin rājā vigatasādhvasaḥ /
Rām, Bā, 66, 27.1 kauśikaś ca tathety āha rājā cābhāṣya mantriṇaḥ /
Rām, Bā, 67, 4.1 maithilo janako rājā sāgnihotrapuraskṛtaḥ /
Rām, Bā, 67, 14.1 dūtavākyaṃ tu tac chrutvā rājā paramaharṣitaḥ /
Rām, Bā, 67, 18.2 suprītaś cābravīd rājā śvo yātreti sa mantriṇaḥ //
Rām, Bā, 68, 1.2 rājā daśaratho hṛṣṭaḥ sumantram idam abravīt //
Rām, Bā, 68, 7.2 rājā tu janakaḥ śrīmāñ śrutvā pūjām akalpayat //
Rām, Bā, 68, 8.2 janako mudito rājā harṣaṃ ca paramaṃ yayau /
Rām, Bā, 68, 17.1 rājā ca rāghavau putrau niśāmya pariharṣitaḥ /
Rām, Bā, 69, 12.1 mantriśreṣṭhavacaḥ śrutvā rājā sarṣigaṇas tadā /
Rām, Bā, 69, 13.1 sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 70, 2.1 rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā /
Rām, Bā, 70, 8.2 pratīndhakasya dharmātmā rājā kīrtirathaḥ sutaḥ //
Rām, Bā, 70, 10.1 mahīdhrakasuto rājā kīrtirāto mahābalaḥ /
Rām, Bā, 70, 15.2 sudhanvā vīryavān rājā mithilām avarodhakaḥ //
Rām, Bā, 70, 17.2 sa hato 'bhimukho rājā sudhanvā tu mayā raṇe //
Rām, Bā, 71, 5.1 bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ /
Rām, Bā, 71, 13.2 ubhau munivarau rājā janako vākyam abravīt //
Rām, Bā, 71, 16.2 rājā daśaratho hṛṣṭaḥ pratyuvāca mahīpatim //
Rām, Bā, 71, 19.1 tam āpṛṣṭvā narapatiṃ rājā daśarathas tadā /
Rām, Bā, 71, 20.1 sa gatvā nilayaṃ rājā śrāddhaṃ kṛtvā vidhānataḥ /
Rām, Bā, 71, 21.2 ekaikaśo dadau rājā putrān uddiśya dharmataḥ //
Rām, Bā, 72, 1.1 yasmiṃs tu divase rājā cakre godānam uttamam /
Rām, Bā, 72, 3.1 kekayādhipatī rājā snehāt kuśalam abravīt /
Rām, Bā, 72, 6.2 atha rājā daśarathaḥ priyātithim upasthitam //
Rām, Bā, 72, 10.1 rājā daśaratho rājan kṛtakautukamaṅgalaiḥ /
Rām, Bā, 72, 15.2 avighnaṃ kurutāṃ rājā kimarthaṃ hi vilambyate //
Rām, Bā, 72, 17.1 abravīj janako rājā kausalyānandavardhanam /
Rām, Bā, 72, 27.2 rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ //
Rām, Bā, 73, 2.1 viśvāmitre gate rājā vaidehaṃ mithilādhipam /
Rām, Bā, 73, 2.2 āpṛcchyātha jagāmāśu rājā daśarathaḥ purīm //
Rām, Bā, 73, 3.1 atha rājā videhānāṃ dadau kanyādhanaṃ bahu /
Rām, Bā, 73, 6.2 dattvā bahudhanaṃ rājā samanujñāpya pārthivam //
Rām, Bā, 73, 7.2 rājāpy ayodhyādhipatiḥ saha putrair mahātmabhiḥ //
Rām, Bā, 73, 15.1 vasiṣṭha ṛṣayaś cānye rājā ca sasutas tadā /
Rām, Bā, 74, 5.1 tasya tadvacanaṃ śrutvā rājā daśarathas tadā /
Rām, Bā, 76, 4.1 rāmasya vacanaṃ śrutvā rājā daśarathaḥ sutam /
Rām, Bā, 76, 7.2 sampūrṇāṃ prāviśad rājā janaughaiḥ samalaṃkṛtām //
Rām, Ay, 1, 1.1 kasyacit tv atha kālasya rājā daśarathaḥ sutam /
Rām, Ay, 1, 8.1 rājāpi tau mahātejāḥ sasmāra proṣitau sutau /
Rām, Ay, 1, 28.2 dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ //
Rām, Ay, 2, 2.2 svareṇa mahatā rājā jīmūta iva nādayan //
Rām, Ay, 2, 16.1 iti tadvacanaṃ śrutvā rājā teṣāṃ manaḥpriyam /
Rām, Ay, 3, 1.2 pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ //
Rām, Ay, 3, 3.1 iti pratyarcya tān rājā brāhmaṇān idam abravīt /
Rām, Ay, 3, 6.1 tataḥ sumantraṃ dyutimān rājā vacanam abravīt /
Rām, Ay, 3, 18.2 dideśa rājā ruciraṃ rāmāya paramāsanam //
Rām, Ay, 3, 22.2 uvācedaṃ vaco rājā devendram iva kaśyapaḥ //
Rām, Ay, 4, 3.1 athāntargṛham āviśya rājā daśarathas tadā /
Rām, Ay, 4, 7.1 tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati /
Rām, Ay, 4, 19.2 rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati //
Rām, Ay, 5, 23.2 viveśāntaḥpuraṃ rājā siṃho giriguhām iva //
Rām, Ay, 6, 21.1 aho mahātmā rājāyam ikṣvākukulanandanaḥ /
Rām, Ay, 6, 24.1 ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ /
Rām, Ay, 7, 7.2 rājā daśaratho rāmam abhiṣecayitānagham //
Rām, Ay, 7, 16.2 rāmaṃ daśaratho rājā yauvarājye 'bhiṣekṣyati //
Rām, Ay, 7, 30.2 tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye 'bhiṣekṣyati //
Rām, Ay, 8, 13.1 bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ /
Rām, Ay, 9, 12.1 tasmin mahati saṃgrāme rājā daśarathas tadā /
Rām, Ay, 9, 18.2 tava priyārthaṃ rājā hi prāṇān api parityajet //
Rām, Ay, 9, 20.2 dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ //
Rām, Ay, 9, 23.2 bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ //
Rām, Ay, 9, 24.2 bharataś ca hatāmitras tava rājā bhaviṣyati //
Rām, Ay, 10, 16.1 evam uktas tayā rājā priyayā strīvaśaṃ gataḥ /
Rām, Ay, 11, 4.1 evam uktas tu kaikeyyā rājā daśarathas tadā /
Rām, Ay, 11, 11.1 evam uktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ /
Rām, Ay, 11, 15.1 tataḥ sa rājā punar eva mūrchitaḥ priyām atuṣṭāṃ pratikūlabhāṣiṇīm /
Rām, Ay, 12, 8.1 evaṃ pracodito rājā kaikeyyā nirviśaṅkayā /
Rām, Ay, 12, 15.2 rājā pracodito 'bhīkṣṇaṃ kaikeyīm idam abravīt //
Rām, Ay, 12, 18.1 tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati /
Rām, Ay, 13, 20.2 pratibudhya tato rājā idaṃ vacanam abravīt //
Rām, Ay, 13, 21.2 iti rājā daśarathaḥ sūtaṃ tatrānvaśāt punaḥ //
Rām, Ay, 14, 15.2 dhruvam adyaiva māṃ rājā yauvarājye 'bhiṣekṣyati //
Rām, Ay, 16, 22.1 tatra me yācito rājā bharatasyābhiṣecanam /
Rām, Ay, 16, 32.2 svayaṃ yan nāha māṃ rājā bharatasyābhiṣecanam //
Rām, Ay, 16, 43.1 dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ /
Rām, Ay, 18, 21.1 yathaiva rājā pūjyas te gauraveṇa tathā hy aham /
Rām, Ay, 21, 8.1 kaikeyyā vañcito rājā mayi cāraṇyam āśrite /
Rām, Ay, 21, 13.2 rājā bhartā guruḥ śreṣṭhaḥ sarveṣām īśvaraḥ prabhuḥ //
Rām, Ay, 21, 17.3 bhavatyā mama caivādya rājā prabhavati prabhuḥ //
Rām, Ay, 23, 31.2 sa hi rājā prabhuś caiva deśasya ca kulasya ca //
Rām, Ay, 30, 10.2 na hi rājā priyaṃ putraṃ vivāsayitum arhati //
Rām, Ay, 31, 8.2 āryo hvayati vo rājā gamyatāṃ tatra māciram //
Rām, Ay, 31, 11.2 uvāca rājā taṃ sūtaṃ sumantrānaya me sutam //
Rām, Ay, 31, 13.1 sa rājā putram āyāntaṃ dṛṣṭvā dūrāt kṛtāñjalim /
Rām, Ay, 31, 22.2 uvāca rājā samprekṣya vanavāsāya rāghavam //
Rām, Ay, 31, 23.2 ayodhyāyās tvam evādya bhava rājā nigṛhya mām //
Rām, Ay, 32, 11.2 rājā daśaratho vākyam uvācāyatalocanām /
Rām, Ay, 32, 13.1 evam ukto dhig ity eva rājā daśaratho 'bravīt /
Rām, Ay, 32, 17.1 tān uvāca tato rājā kiṃnimittam idaṃ bhayam /
Rām, Ay, 32, 20.1 ity evam atyajad rājā sagaro vai sudhārmikaḥ /
Rām, Ay, 32, 21.1 śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ /
Rām, Ay, 34, 1.2 samīkṣya saha bhāryābhī rājā vigatacetanaḥ //
Rām, Ay, 34, 14.1 rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye /
Rām, Ay, 35, 24.1 atha rājā vṛtaḥ strībhir dīnābhir dīnacetanaḥ /
Rām, Ay, 35, 26.1 pitā ca rājā kākutsthaḥ śrīmān sannas tadā babhau /
Rām, Ay, 35, 33.1 tiṣṭheti rājā cukrośa yāhi yāhīti rāghavaḥ /
Rām, Ay, 35, 38.2 niśamya rājā kṛpaṇaḥ sabhāryo vyavasthitas taṃ sutam īkṣamāṇaḥ //
Rām, Ay, 36, 6.1 aho niścetano rājā jīvalokasya sampriyam /
Rām, Ay, 37, 2.1 yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam /
Rām, Ay, 37, 5.2 uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ //
Rām, Ay, 37, 19.1 ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ /
Rām, Ay, 37, 21.2 vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam //
Rām, Ay, 44, 9.1 tatra rājā guho nāma rāmasyātmasamaḥ sakhā /
Rām, Ay, 45, 12.1 asmin pravrajito rājā na ciraṃ vartayiṣyati /
Rām, Ay, 45, 14.1 kausalyā caiva rājā ca tathaiva jananī mama /
Rām, Ay, 46, 15.2 yathā daśaratho rājā māṃ na śocet tathā kuru //
Rām, Ay, 47, 13.2 evam āpadyate kṣipraṃ rājā daśaratho yathā //
Rām, Ay, 51, 14.2 yatra rājā daśarathas tad evopayayau gṛham //
Rām, Ay, 51, 22.1 sa tūṣṇīm eva tac chrutvā rājā vibhrāntacetanaḥ /
Rām, Ay, 52, 1.1 pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ /
Rām, Ay, 52, 3.1 rājā tu rajasā sūtaṃ dhvastāṅgaṃ samupasthitam /
Rām, Ay, 53, 14.2 bāṣpopahatayā rājā taṃ sūtam idam abravīt //
Rām, Ay, 53, 25.2 itīva rājā vilapan mahāyaśāḥ papāta tūrṇaṃ śayane sa mūrchitaḥ //
Rām, Ay, 55, 21.1 imāṃ giraṃ dāruṇaśabdasaṃśritāṃ niśamya rājāpi mumoha duḥkhitaḥ /
Rām, Ay, 56, 1.1 evaṃ tu kruddhayā rājā rāmamātrā saśokayā /
Rām, Ay, 57, 1.2 atha rājā daśarathaḥ sa cintām abhyapadyata //
Rām, Ay, 57, 3.1 sa rājā rajanīṃ ṣaṣṭhīṃ rāme pravrajite vanam /
Rām, Ay, 58, 56.2 rājā daśarathaḥ śocañ jīvitāntam upāgamat //
Rām, Ay, 61, 7.1 ikṣvākūṇām ihādyaiva kaścid rājā vidhīyatām /
Rām, Ay, 61, 23.2 rājā cen na bhavel loke vibhajan sādhvasādhunī //
Rām, Ay, 63, 15.2 ahaṃ rāmo 'thavā rājā lakṣmaṇo vā mariṣyati //
Rām, Ay, 64, 6.1 kaccit sukuśalī rājā pitā daśaratho mama /
Rām, Ay, 66, 9.1 yan me dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ /
Rām, Ay, 66, 12.1 rājā bhavati bhūyiṣṭham ihāmbāyā niveśane /
Rām, Ay, 66, 21.1 abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati /
Rām, Ay, 66, 23.1 amba kenātyagād rājā vyādhinā mayy anāgate /
Rām, Ay, 66, 28.1 ārye kim abravīd rājā pitā me satyavikramaḥ /
Rām, Ay, 66, 29.2 rāmeti rājā vilapan hā sīte lakṣmaṇeti ca /
Rām, Ay, 68, 3.1 kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ /
Rām, Ay, 72, 4.2 utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ //
Rām, Ay, 73, 3.1 tvam adya bhava no rājā rājaputra mahāyaśaḥ /
Rām, Ay, 73, 12.2 vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati //
Rām, Ay, 75, 4.2 nāhaṃ rājeti cāpy uktvā śatrughnam idam abravīt //
Rām, Ay, 75, 5.2 visṛjya mayi duḥkhāni rājā daśaratho gataḥ //
Rām, Ay, 76, 4.1 tāta rājā daśarathaḥ svargato dharmam ācaran /
Rām, Ay, 76, 15.1 rāmam evānugacchāmi sa rājā dvipadāṃ varaḥ /
Rām, Ay, 80, 13.1 asmin pravrājite rājā na ciraṃ vartayiṣyati /
Rām, Ay, 80, 15.1 kausalyā caiva rājā ca tathaiva jananī mama /
Rām, Ay, 86, 24.2 rājā putravihīnaś ca svargaṃ daśaratho gataḥ //
Rām, Ay, 90, 6.1 rājā vā rājamātro vā mṛgayām aṭate vane /
Rām, Ay, 94, 4.1 kaccid daśaratho rājā kuśalī satyasaṃgaraḥ /
Rām, Ay, 95, 5.2 divam ārya gato rājā yāyajūkaḥ satāṃ mataḥ //
Rām, Ay, 95, 14.1 aho bharata siddhārtho yena rājā tvayānagha /
Rām, Ay, 97, 22.1 sa ca pramāṇaṃ dharmātmā rājā lokagurus tava /
Rām, Ay, 98, 49.1 guruḥ kriyāvān vṛddhaś ca rājā pretaḥ piteti ca /
Rām, Ay, 99, 4.2 samprahṛṣṭo dadau rājā varam ārādhitaḥ prabhuḥ //
Rām, Ay, 99, 6.2 tac ca rājā tathā tasyai niyuktaḥ pradadau varam //
Rām, Ay, 99, 17.1 tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānām aham api rājarāṇ mṛgāṇām /
Rām, Ay, 100, 10.2 anyo rājā tvam anyaś ca tasmāt kuru yad ucyate //
Rām, Ay, 102, 10.1 anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha /
Rām, Ay, 102, 15.1 tāṃs tu sarvān prativyūhya yuddhe rājā pravāsitaḥ /
Rām, Ay, 102, 19.1 sa rājā sagaro nāma yaḥ samudram akhānayat /
Rām, Ay, 102, 28.2 ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ //
Rām, Ay, 102, 30.1 ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ /
Rām, Ay, 103, 11.1 sa hi rājā janayitā pitā daśaratho mama /
Rām, Ay, 103, 32.1 vṛto rājā hi kaikeyyā mayā tadvacanaṃ kṛtam /
Rām, Ay, 107, 3.1 gataś ca hi divaṃ rājā vanasthaś ca gurur mama /
Rām, Ay, 107, 3.2 rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ //
Rām, Ār, 1, 17.2 pūjanīyaś ca mānyaś ca rājā daṇḍadharo guruḥ //
Rām, Ār, 1, 18.2 rājā tasmād varān bhogān bhuṅkte lokanamaskṛtaḥ //
Rām, Ār, 1, 19.2 nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ //
Rām, Ār, 3, 20.2 iti vaiśravaṇo rājā rambhāsaktam uvāca ha //
Rām, Ār, 11, 2.1 rājā daśaratho nāma jyeṣṭhas tasya suto balī /
Rām, Ār, 11, 27.1 rājā sarvasya lokasya dharmacārī mahārathaḥ /
Rām, Ār, 16, 13.1 āsīd daśaratho nāma rājā tridaśavikramaḥ /
Rām, Ār, 28, 10.2 aham āsādito rājā prāṇān hantuṃ niśācara //
Rām, Ār, 31, 7.2 ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi //
Rām, Ār, 31, 19.1 apramattaś ca yo rājā sarvajño vijitendriyaḥ /
Rām, Ār, 31, 19.2 kṛtajño dharmaśīlaś ca sa rājā tiṣṭhate ciram //
Rām, Ār, 31, 20.2 vyaktakrodhaprasādaś ca sa rājā pūjyate janaiḥ //
Rām, Ār, 35, 7.2 ātmānaṃ svajanaṃ rāṣṭraṃ sa rājā hanti durmatiḥ //
Rām, Ār, 35, 13.2 rājā sarvasya lokasya devānām iva vāsavaḥ //
Rām, Ār, 36, 5.1 ity evam ukto dharmātmā rājā daśarathas tadā /
Rām, Ār, 38, 11.2 nābhinandati tad rājā mānārho mānavarjitam //
Rām, Ār, 39, 7.1 amātyaiḥ kāmavṛtto hi rājā kāpatham āśritaḥ /
Rām, Ār, 39, 15.2 yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ //
Rām, Ār, 46, 21.2 yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ //
Rām, Ār, 48, 4.1 rājā sarvasya lokasya mahendravaruṇopamaḥ /
Rām, Ār, 48, 6.1 kathaṃ rājā sthito dharme paradārān parāmṛśet /
Rām, Ār, 48, 9.1 rājā dharmaś ca kāmaś ca dravyāṇāṃ cottamo nidhiḥ /
Rām, Ār, 54, 2.1 rājā daśaratho nāma dharmasetur ivācalaḥ /
Rām, Ār, 54, 26.1 sa tāḥ provāca rājā tu rāvaṇo ghoradarśanaḥ /
Rām, Ār, 62, 4.2 rājā devatvam āpanno bharatasya yathā śrutam //
Rām, Ār, 64, 26.1 rājā daśarathaḥ śrīmān yathā mama mahāyaśāḥ /
Rām, Ki, 2, 17.2 na hy abuddhiṃ gato rājā sarvabhūtāni śāsti hi //
Rām, Ki, 4, 6.1 rājā daśaratho nāma dyutimān dharmavatsalaḥ /
Rām, Ki, 10, 4.1 tvam eva rājā mānārhaḥ sadā cāhaṃ yathāpurā /
Rām, Ki, 18, 8.2 vikramaś ca yathā dṛṣṭaḥ sa rājā deśakālavit //
Rām, Ki, 24, 24.1 ājñāpayat tadā rājā sugrīvaḥ plavageśvaraḥ /
Rām, Ki, 29, 33.2 kṛpāṃ na kurute rājā sugrīvo mayi lakṣmaṇa //
Rām, Ki, 33, 7.2 kṛtajñaḥ satyavādī ca rājā loke mahīyate //
Rām, Ki, 33, 8.1 yas tu rājā sthito 'dharme mitrāṇām upakāriṇām /
Rām, Ki, 37, 8.1 tān uvāca tataḥ prāptān rājārkasadṛśaprabhaḥ /
Rām, Ki, 37, 20.2 vibhajya satataṃ vīra sa rājā harisattama //
Rām, Ki, 37, 22.2 trivargaphalabhoktā tu rājā dharmeṇa yujyate //
Rām, Ki, 39, 1.1 atha rājā samṛddhārthaḥ sugrīvaḥ plavageśvaraḥ /
Rām, Ki, 41, 2.2 tārāyāḥ pitaraṃ rājā śvaśuraṃ bhīmavikramam //
Rām, Ki, 41, 29.2 abhiṣiktaḥ surai rājā meghavān nāma parvataḥ //
Rām, Ki, 41, 32.1 teṣāṃ madhye sthito rājā merur uttamaparvataḥ /
Rām, Ki, 42, 2.1 uvāca rājā mantrajñaḥ sarvavānarasaṃmatam /
Rām, Ki, 42, 22.1 tatra vaiśravaṇo rājā sarvabhūtanamaskṛtaḥ /
Rām, Ki, 44, 7.1 tataḥ sarvā diśo rājā codayitvā yathātatham /
Rām, Ki, 48, 9.1 sugrīvaḥ krodhano rājā tīkṣṇadaṇḍaś ca vānarāḥ /
Rām, Ki, 51, 4.1 rājā sarvasya lokasya mahendravaruṇopamaḥ /
Rām, Ki, 51, 6.2 rājā vānaramukhyānāṃ yena prasthāpitā vayam //
Rām, Ki, 52, 24.2 yāvan na ghātayed rājā sarvān pratigatān itaḥ /
Rām, Ki, 52, 26.1 sa pūrvaṃ baddhavairo māṃ rājā dṛṣṭvā vyatikramam /
Rām, Ki, 54, 13.1 abhivādanapūrvaṃ tu rājā kuśalam eva ca /
Rām, Ki, 56, 6.2 loke viśrutakarmābhūd rājā vālī pitā mama //
Rām, Ki, 56, 7.1 rājā kṛtsnasya jagata ikṣvākūṇāṃ mahārathaḥ /
Rām, Ki, 56, 14.2 rājā vānaramukhyānāṃ yena prasthāpitā vayam //
Rām, Ki, 58, 20.2 sa ca me rāvaṇo rājā rakṣasāṃ prativeditaḥ //
Rām, Ki, 61, 4.1 rājā daśaratho nāma kaścid ikṣvākunandanaḥ /
Rām, Su, 14, 23.2 rājā rājyaparibhraṣṭaḥ punaḥ prāpyeva medinīm //
Rām, Su, 16, 23.1 tābhiḥ parivṛto rājā surūpābhir mahāyaśāḥ /
Rām, Su, 20, 30.1 ityuktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ /
Rām, Su, 21, 1.1 ityuktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ /
Rām, Su, 21, 12.1 priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ /
Rām, Su, 29, 2.1 rājā daśaratho nāma rathakuñjaravājinām /
Rām, Su, 31, 14.2 abhiṣecayituṃ rājā sopādhyāyaḥ pracakrame //
Rām, Su, 31, 18.1 sa rājā satyavāg devyā varadānam anusmaran /
Rām, Su, 31, 19.1 tatastu sthaviro rājā satyadharme vyavasthitaḥ /
Rām, Su, 32, 27.2 rājā sarvasya lokasya devo vaiśravaṇo yathā //
Rām, Su, 32, 34.2 rājā vānaramukhyānāṃ sa tvāṃ kauśalam abravīt //
Rām, Su, 40, 36.1 sa rākṣasānāṃ nihataṃ mahābalaṃ niśamya rājā parivṛttalocanaḥ /
Rām, Su, 41, 6.2 rājā jayati sugrīvo rāghaveṇābhipālitaḥ //
Rām, Su, 45, 1.2 samīkṣya rājā samaroddhatonmukhaṃ kumāram akṣaṃ prasamaikṣatākṣatam //
Rām, Su, 48, 2.1 sa rājā roṣatāmrākṣaḥ prahastaṃ mantrisattamam /
Rām, Su, 49, 4.1 rājā daśaratho nāma rathakuñjaravājimān /
Rām, Yu, 4, 28.1 madhye tu rājā sugrīvo rāmo lakṣmaṇa eva ca /
Rām, Yu, 13, 13.2 samudraṃ rāghavo rājā śaraṇaṃ gantum arhati //
Rām, Yu, 16, 18.2 vaktavyo rakṣasāṃ rājā yathoktaṃ vacanaṃ mama //
Rām, Yu, 17, 1.2 niśamya rāvaṇo rājā pratyabhāṣata sāraṇam //
Rām, Yu, 17, 6.2 ālokya rāvaṇo rājā paripapraccha sāraṇam //
Rām, Yu, 18, 22.1 yasya vaiśravaṇo rājā jambūm upaniṣevate /
Rām, Yu, 18, 22.2 yo rājā parvatendrāṇāṃ bahukiṃnarasevinām //
Rām, Yu, 19, 26.2 rakṣogaṇaparikṣipto rājā hyeṣa vibhīṣaṇaḥ //
Rām, Yu, 22, 9.2 tasya tuṣṭo 'bhavad rājā pradadau ca vibhūṣaṇam //
Rām, Yu, 22, 38.1 tam abravīt tato rājā rāvaṇo rākṣasaṃ sthitam /
Rām, Yu, 26, 6.1 vidyāsvabhivinīto yo rājā rājannayānugaḥ /
Rām, Yu, 32, 13.2 rājā jayati sugrīvo rāghaveṇābhipālitaḥ //
Rām, Yu, 39, 22.2 yanmayā na kṛto rājā rākṣasānāṃ vibhīṣaṇaḥ //
Rām, Yu, 47, 90.1 sa tasya vākyaṃ paripūrṇaghoṣaṃ jyāśabdam ugraṃ ca niśamya rājā /
Rām, Yu, 47, 100.2 sa sāyakārto vicacāla rājā kṛcchrācca saṃjñāṃ punar āsasāda //
Rām, Yu, 47, 129.1 yo vajrapātāśanisaṃnipātān na cukṣubhe nāpi cacāla rājā /
Rām, Yu, 47, 133.2 śarārditaḥ kṛttamahākirīṭo viveśa laṅkāṃ sahasā sma rājā //
Rām, Yu, 48, 1.2 bhagnadarpastadā rājā babhūva vyathitendriyaḥ //
Rām, Yu, 48, 2.2 abhibhūto 'bhavad rājā rāghaveṇa mahātmanā //
Rām, Yu, 48, 66.1 yanna devaiḥ kṛto rājā nāpi daityair na dānavaiḥ /
Rām, Yu, 48, 78.1 draṣṭuṃ tvāṃ kāṅkṣate rājā sarvarākṣasapuṃgavaḥ /
Rām, Yu, 49, 28.2 tvatparākramabhītaśca rājā saṃprati rāvaṇaḥ //
Rām, Yu, 51, 8.1 yathāgamaṃ ca yo rājā samayaṃ vicikīrṣati /
Rām, Yu, 51, 10.2 rājā vā rājamātro vā vyarthaṃ tasya bahuśrutam //
Rām, Yu, 51, 13.2 rājā sahārthatattvajñaiḥ sacivaiḥ saha jīvati //
Rām, Yu, 52, 3.1 na hi rājā na jānīte kumbhakarṇa nayānayau /
Rām, Yu, 55, 67.1 tataḥ karāgraiḥ sahasā sametya rājā harīṇām amarendraśatroḥ /
Rām, Yu, 57, 14.2 rarāja rājā maghavān yathāmarair vṛto mahādānavadarpanāśanaiḥ //
Rām, Yu, 59, 26.1 daśagrīvo mahātejā rājā vaiśravaṇānujaḥ /
Rām, Yu, 60, 2.1 tato hatāṃstān sahasā niśamya rājā mumohāśrupariplutākṣaḥ /
Rām, Yu, 60, 2.2 putrakṣayaṃ bhrātṛvadhaṃ ca ghoraṃ vicintya rājā vipulaṃ pradadhyau //
Rām, Yu, 80, 5.1 upalabhya cirāt saṃjñāṃ rājā rākṣasapuṃgavaḥ /
Rām, Yu, 80, 8.1 adya vaivasvato rājā bhūyo bahumato mama /
Rām, Yu, 81, 1.1 sa praviśya sabhāṃ rājā dīnaḥ paramaduḥkhitaḥ /
Rām, Yu, 98, 12.2 yena vaiśravaṇo rājā puṣpakeṇa viyojitaḥ //
Rām, Yu, 105, 1.1 tato vaiśravaṇo rājā yamaścāmitrakarśanaḥ /
Rām, Yu, 105, 25.1 mahendraśca kṛto rājā baliṃ baddhvā mahāsuram /
Rām, Yu, 107, 7.1 eṣa rājā vimānasthaḥ pitā daśarathastava /
Rām, Yu, 107, 33.2 uvāca rājā dharmātmā vaidehīṃ vacanaṃ śubham //
Rām, Yu, 114, 5.2 yathā ca putraśokena rājā daśaratho mṛtaḥ //
Rām, Utt, 2, 25.1 dattvā tu sa gato rājā svam āśramapadaṃ tadā /
Rām, Utt, 15, 31.1 tat tu rājā samāruhya kāmagaṃ vīryanirjitam /
Rām, Utt, 19, 5.1 duṣyantaḥ suratho gādhir gayo rājā purūravāḥ /
Rām, Utt, 19, 17.1 sa rājā patito bhūmau vihvalāṅgaḥ pravepitaḥ /
Rām, Utt, 19, 20.1 tasyaivaṃ bruvato rājā mandāsur vākyam abravīt /
Rām, Utt, 19, 24.2 rājā paramatejasvī yaste prāṇān hariṣyati //
Rām, Utt, 19, 26.1 tataḥ sa rājā rājendra gataḥ sthānaṃ triviṣṭapam /
Rām, Utt, 21, 16.2 ayudhyanta mahāvīryāḥ sa ca rājā daśānanaḥ //
Rām, Utt, 23, 21.2 abravīt kva gato yo vo rājā śīghraṃ nivedyatām //
Rām, Utt, 32, 3.1 tāsāṃ madhyagato rājā rarāja sa tato 'rjunaḥ /
Rām, Utt, 32, 24.2 narendraṃ paśyate rājā rākṣasānāṃ tadārjunam //
Rām, Utt, 32, 63.2 babandha balavān rājā baliṃ nārāyaṇo yathā //
Rām, Utt, 32, 65.2 rarāsa haihayo rājā harṣād ambudavanmuhuḥ //
Rām, Utt, 33, 23.1 tataḥ sa rājā piśitāśanānāṃ sahasrabāhor upalabhya maitrīm /
Rām, Utt, 36, 35.2 sarvavānararājāsīt tejasā iva bhāskaraḥ //
Rām, Utt, 36, 37.2 pitrye pade kṛto rājā sugrīvo vālinaḥ pade //
Rām, Utt, 40, 17.1 īdṛśo naściraṃ rājā bhavatviti nareśvara /
Rām, Utt, 42, 19.2 yathā hi kurute rājā prajā tam anuvartate //
Rām, Utt, 43, 4.2 draṣṭum icchasi rājā tvāṃ gamyatāṃ tatra māciram //
Rām, Utt, 43, 6.2 uvāca prāñjalir vākyaṃ rājā tvāṃ draṣṭum icchati //
Rām, Utt, 43, 9.1 ehyāgaccha raghuśreṣṭha rājā tvāṃ draṣṭum icchati /
Rām, Utt, 50, 5.1 sa tābhyāṃ pūjito rājā svāgatenāsanena ca /
Rām, Utt, 50, 16.1 tūṣṇīṃbhūte munau tasmin rājā daśarathastadā /
Rām, Utt, 57, 10.1 yuṣmākaṃ pūrvako rājā sudāsasya mahātmanaḥ /
Rām, Utt, 57, 18.1 rājāpi yajate yajñaṃ tasyāśramasamīpataḥ /
Rām, Utt, 57, 29.1 sa rājā saha patnyā vai praṇipatya muhur muhuḥ /
Rām, Utt, 57, 33.1 evaṃ sa rājā taṃ śāpam upabhujyārimardanaḥ /
Rām, Utt, 59, 5.1 ayodhyāyāṃ purā rājā yuvanāśvasuto balī /
Rām, Utt, 59, 10.1 rājā tvaṃ mānuṣe loke na tāvat puruṣarṣabha /
Rām, Utt, 59, 14.2 vrīḍito 'vāṅmukho rājā vyāhartuṃ na śaśāka ha //
Rām, Utt, 59, 19.1 cirāyamāṇe dūte tu rājā krodhasamanvitaḥ /
Rām, Utt, 59, 22.1 evaṃ sa rājā sumahān hataḥ sabalavāhanaḥ /
Rām, Utt, 65, 24.3 kṣipraṃ hi narakaṃ yāti sa ca rājā na saṃśayaḥ //
Rām, Utt, 69, 3.1 purā vaidarbhako rājā pitā mama mahāyaśāḥ /
Rām, Utt, 69, 26.2 tṛptaḥ pramudito rājā jagāma tridivaṃ punaḥ //
Rām, Utt, 70, 2.2 śveto vaidarbhako rājā kathaṃ tad amṛgadvijam //
Rām, Utt, 70, 17.1 sa daṇḍastatra rājābhūd ramye parvatarodhasi /
Rām, Utt, 70, 19.1 evaṃ sa rājā tad rājyaṃ kārayat sapurohitaḥ /
Rām, Utt, 71, 3.1 atha kāle tu kasmiṃścid rājā bhārgavam āśramam /
Rām, Utt, 72, 7.1 saptarātreṇa rājāsau sabhṛtyabalavāhanaḥ /
Rām, Utt, 78, 4.1 sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ /
Rām, Utt, 78, 7.1 sa rājā tādṛśo hyāsīd dharme vīrye ca niṣṭhitaḥ /
Rām, Utt, 78, 14.1 etasminn antare rājā sa ilaḥ kardamātmajaḥ /
Rām, Utt, 78, 17.2 jagāma śaraṇaṃ rājā sabhṛtyabalavāhanaḥ //
Rām, Utt, 78, 20.1 tataḥ sa rājā śokārtāḥ pratyākhyāto mahātmanā /
Rām, Utt, 78, 25.2 samprahṛṣṭamanā bhūtvā rājā vākyam athābravīt //
Rām, Utt, 78, 29.1 evaṃ sa rājā puruṣo māsaṃ bhūtvātha kārdamiḥ /
Rām, Utt, 79, 3.1 kathaṃ sa rājā strībhūto vartayāmāsa durgatim /
Rām, Utt, 80, 10.2 ūrdhvabāhuṃ nirālambaṃ taṃ rājā pratyabhāṣata //
Rām, Utt, 80, 15.1 sa rājā tena vākyena pratyāśvasto mahāyaśāḥ /
Rām, Utt, 81, 7.1 ayaṃ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ /
Rām, Utt, 81, 21.1 rājā tu bāhlim utsṛjya madhyadeśe hyanuttamam /
Rām, Utt, 81, 22.1 śaśabindustu rājāsīd bāhlyāṃ parapuraṃjayaḥ /
Rām, Utt, 81, 22.2 pratiṣṭhāna ilo rājā prajāpatisuto balī //
Rām, Utt, 81, 23.2 ailaḥ purūravā rājā pratiṣṭhānam avāptavān //
Rām, Utt, 84, 13.2 pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ //
Rām, Utt, 85, 4.1 atha karmāntare rājā samānīya mahāmunīn /
Rām, Utt, 90, 3.2 rāmāya pradadau rājā bahūnyābharaṇāni ca //
Rām, Utt, 95, 10.2 niṣpatya tvaritaṃ rājā atreḥ putraṃ dadarśa ha //
Saundarānanda
SaundĀ, 2, 1.2 rājā śuddhodano nāma śuddhakarmā jitendriyaḥ //
SaundĀ, 7, 43.1 bhāryāṃ mṛtāṃ cānumamāra rājā bhīmaprabhāvo bhuvi bhīmakaḥ saḥ /
SaundĀ, 11, 45.1 tathaivelivilo rājā rājavṛttena saṃskṛtaḥ /
SaundĀ, 16, 85.2 yātrāgataḥ śatruvinigrahārthaṃ rājeva lakṣmīmajitāṃ jigīṣan //
SaundĀ, 17, 11.2 rājā yathāpnoti hi gāmapūrvāṃ nītirmumukṣorapi saiva yoge //
SaundĀ, 17, 56.2 saṃdhāya mitraṃ balavantamāryaṃ rājeva deśānajitān jigīṣuḥ //
Saṅghabhedavastu
SBhedaV, 1, 131.0 dharmeṇa prajā rañjayati śīlavṛttasamudācāreṇa prajñāvṛttasamudācāreṇeti rājā rājeti saṃjñodapādi mahāsammatasya gautamā rājño manuṣyāṇāṃ sattvā sattvā iti saṃjñābhūt //
SBhedaV, 1, 131.0 dharmeṇa prajā rañjayati śīlavṛttasamudācāreṇa prajñāvṛttasamudācāreṇeti rājā rājeti saṃjñodapādi mahāsammatasya gautamā rājño manuṣyāṇāṃ sattvā sattvā iti saṃjñābhūt //
SBhedaV, 1, 141.0 yasmin samaye māndhātā rājā rājyaṃ kārayati tasmin samaye manuṣyāḥ cintakā abhūvan tulakā upaparīkṣakāḥ //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 158.0 ajitaṃjayasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā vārāṇasyāṃ triṣaṣṭī rājasahasrāṇy abhūvan teṣām apaścimako duṣprasaho nāma rājābhūt //
SBhedaV, 1, 159.0 duṣprasahasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kiṃpilye nagare caturaśītirājasahasrāṇy abhūvan teṣām apaścimako brahmadatto nāma rājābhūt //
SBhedaV, 1, 160.0 brahmadattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā hastināpure dvātriṃśad rājasahasrāṇy abhūvan teṣām apaścimako hastidatto nāma rājābhūt //
SBhedaV, 1, 161.0 hastidattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā takṣaśilāyāṃ pañca rājasahasrāṇy abhūvan teṣām apaścimakaḥ kālīśo nāma rājābhūt //
SBhedaV, 1, 162.0 kālīśasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā urasāyāṃ nagaryāṃ dvātriṃśad rājasahasrāṇy abhūvan teṣām apaścimako nagnajin nāma rājābhūt //
SBhedaV, 1, 163.0 nagnajito gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ajitaṃjaye nagare dvātriṃśad rājasahasrāṇy abhūvan teṣām apaścimako jayadatto nāma rājābhūt //
SBhedaV, 1, 164.0 jayadattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kanyakubjāyāṃ nagaryāṃ dvādaśa rājasahasrāṇy abhūvan teṣām apaścimako jayaseno nāma rājābhūt //
SBhedaV, 1, 165.0 jayasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā campāyāṃ nagaryāṃ aṣṭādaśa rājasahasrāṇy abhūvan teṣām apaścimako nāgadevo nāma rājābhūt //
SBhedaV, 1, 166.0 nāgadevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā tālipye nagare pañcaviṃśatī rājasahasrāṇy abhūvan teṣām apaścimako naradevo nāma rājābhūt //
SBhedaV, 1, 167.0 naradevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā tāmaliptyāṃ nagaryāṃ dvādaśa rājasahasrāṇy abhūvan teṣām apaścimakaḥ sāgaradevo nāma rājābhūt //
SBhedaV, 1, 168.0 sāgaradevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā dantapuryāṃ nagaryāṃ aṣṭādaśa rājasahasrāṇy abhūvan teṣām apaścimakaḥ sumatir nāma rājābhūt //
SBhedaV, 1, 169.0 sumater gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā rājagṛhe nagare pañcaviṃśatī rājasahasrāṇy abhūvan teṣām apaścimakas tamonudo nāma rājābhūt //
SBhedaV, 1, 170.0 tamonudasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśatarājaśatam abhūt teṣām apaścimako mahendraseno nāma rājābhūt //
SBhedaV, 1, 171.0 mahendrasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kuśāvatyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimakaḥ samudraseno nāma rājābhūt //
SBhedaV, 1, 172.0 samudrasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare rājasahasram abhūt teṣām apaścimakas tapaṃcaro nāma rājābhūt //
SBhedaV, 1, 173.0 tapaṃcarasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api kuśāvatyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimako mahīmukho nāma rājābhūt //
SBhedaV, 1, 174.0 mahīmukhasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ rājaśatasahasram abhūt teṣām apaścimako mahīpatir nāma rājābhūt //
SBhedaV, 1, 175.0 mahīpater gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api ayodhyāyāṃ nagaryāṃ śatasahasram abhūt teṣām apaścimako mahīdharo nāma rājābhūt //
SBhedaV, 1, 176.0 mahīdharasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā mithilāyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimako mahādevo nāma rājābhūt //
SBhedaV, 1, 177.0 mahādevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api mithilāyāṃ nagaryāṃ caturaśītimahādevasahasrāṇi rājarṣaya brahmacaryam acārṣuḥ teṣām apaścimako nimir nāma rājābhūt //
SBhedaV, 1, 178.0 nimer nimagno dṛḍhanemiḥ khanur upakhanuḥ khanumān khanumantaḥ sudṛśaḥ samadṛśaḥ śrutaseno dharmaseno vidito mahāvidito viditasena aśoko vigataśoko dṛḍhaseno jarāsandha dhundhumāraḥ aruṇo diśāṃpatir eṇḍaḥ saṃkakarakaḥ ānanda ādarśamukho janakaḥ saṃjanako janarṣabhaḥ annapānaḥ pracurānnapānaḥ ajito 'parājitaḥ pratiṣṭhitaḥ supratiṣṭhitaḥ mahābalo mahābalavāhanaḥ sumatir dṛḍhavāhanaḥ śatadhanuḥ citradhanuḥ navatidhanuḥ vijitadhanur dṛḍhadhanur daśarathaḥ śataratho navatirathaḥ nararṣabhaḥ citraratho vicitraratho dṛḍharathaḥ dṛḍharathasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā sāṃkāśye nagare saptasaptatī rājasahasrāṇy abhūvan teṣām apaścimakaḥ ambarīṣo nāma rājābhūt //
SBhedaV, 1, 179.0 ambarīṣasya gautamā rājñaḥ nāgasaṃpālaḥ putraḥ nāgasaṃpālasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśataṃ rājaśatam abhūt teṣām apaścimako kṛkir nāma rājābhūt //
SBhedaV, 1, 181.0 kṛker gautamā rājñaḥ sujātaḥ putraḥ sujātasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśataṃ rājaśatam abhūt teṣām apaścimako karṇo nāma rājābhūt //
SBhedaV, 1, 182.0 karṇasya gautamā rājño dvau gautamo bharadvājaś ca tayor gautamo naiṣkarmyābhinandī bharadvājo rājyābhinandī sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ //
SBhedaV, 1, 182.0 karṇasya gautamā rājño dvau gautamo bharadvājaś ca tayor gautamo naiṣkarmyābhinandī bharadvājo rājyābhinandī sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ //
SBhedaV, 1, 183.0 upasaṃkramya pādayor nipatya vijñāpayati tātānujānīhi māṃ pravrajāmi śraddhayā agārād anagārikām iti sa kathayati putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tat tava karatalagataṃ rājyaṃ mamātyayād rājā bhaviṣyasi //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Agnipurāṇa
AgniPur, 2, 7.1 sthānametadvacaḥ śrutvā rājāthodañcane 'kṣipat /
AgniPur, 4, 17.1 yuddhe paraśunā rājā dhenuḥ svāśramamāyayau /
AgniPur, 6, 1.3 rājā daśaratho rāmam uvāca śṛṇu rāghava //
AgniPur, 6, 6.1 rājovāca vasiṣṭhādīn rāmarājyābhiṣecane /
AgniPur, 6, 12.2 bhavitā rāghavo rājā rāghavasya tataḥ sutaḥ //
AgniPur, 6, 17.2 dvijādīnarcayitvātha rājā daśarathastadā //
AgniPur, 6, 31.1 rudan rājāpi kauśalyā gṛhamāgāt suduḥkhitaḥ /
AgniPur, 6, 37.1 rāme vanaṃ gate rājā ṣaṣṭhe 'hni niśi cābravīt /
AgniPur, 6, 40.2 kathāmuktvātha hā rāmam uktvā rājā divaṃgataḥ //
AgniPur, 6, 46.1 vrajāmi rāmamānetuṃ rāmo rājā mato balī /
AgniPur, 7, 11.1 abravīdrāvaṇaṃ kruddhā na tvaṃ rājā na rakṣakaḥ /
AgniPur, 9, 7.2 gate tu rāvaṇe prāha rājā daśaratho 'bhavat //
AgniPur, 10, 22.1 avindhyavārito rājā rathasthaḥ sabalo yayau /
AgniPur, 13, 3.1 tasmādāyus tato rājā nahuṣo 'to yayātikaḥ /
AgniPur, 13, 22.2 kaṅko dvijo hy avijñāto rājā bhīmo 'tha sūpakṛt //
AgniPur, 15, 13.2 nakulaḥ phālguno bhīmo rājā śokaparāyaṇaḥ //
AgniPur, 18, 16.1 tatstotraṃ cakratur vīrau rājābhūjjanarañjanāt /
AgniPur, 18, 25.2 upagamyābravīdetān rājā somaḥ prajāpatīn //
AgniPur, 19, 23.2 rājñāṃ vaiśravaṇo rājā sūryāṇāṃ viṣṇorīśvaraḥ //
AgniPur, 19, 24.1 vasūnāṃ pāvako rājā marutāṃ vāsavaḥ prabhuḥ /
AgniPur, 19, 25.1 pitṝṇāṃ ca yamo rājā bhūtādīnāṃ haraḥ prabhuḥ /
AgniPur, 19, 26.2 sarpāṇāṃ takṣako rājā garuḍaḥ pakṣiṇāmatha //
AgniPur, 20, 15.1 ūrjāyāṃ ca vaśiṣṭhācca rājā gātrordhvabāhukaḥ /
Amarakośa
AKośa, 1, 217.1 rājā bhaṭṭārako devastatsutā bhartṛdārikā /
AKośa, 2, 467.2 rājā rāṭ pārthivakṣmābhṛnnṛpabhūpamahīkṣitaḥ //
AKośa, 2, 468.1 rājā tu praṇatāśeṣasāmantaḥ syādadhīśvaraḥ /
AKośa, 2, 475.2 viṣayānantaro rājā śatrurmitramataḥ param //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 1.1 rājā rājagṛhāsanne prāṇācāryaṃ niveśayet /
AHS, Nidānasthāna, 5, 2.2 yacca rājā ca yakṣmā ca rājayakṣmā tato mataḥ //
AHS, Kalpasiddhisthāna, 4, 43.1 cakṣuṣyaḥ putrado rājā yāpanānāṃ rasāyanam /
Bodhicaryāvatāra
BoCA, 10, 39.2 sphīto bhavatu lokaśca rājā bhavatu dhārmikaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 11.1 gajarājam atho rājā dānarājivirājitam /
BKŚS, 1, 41.1 śrutamantrivināśas tu sa rājā rājayakṣmaṇā /
BKŚS, 1, 72.1 kṛtakṛtrimaroṣas tu rājā pālakam abravīt /
BKŚS, 1, 86.2 avantivardhano rājā rājan kasmān na jāyatām //
BKŚS, 2, 9.1 iti śrutvā sasaṃtrāso rājā tāḍitadundubhiḥ /
BKŚS, 2, 24.1 smayamānas tato rājā mantriṇāv idam abravīt /
BKŚS, 2, 31.2 visṛjya prakṛtī rājā viveśāntaḥpuraṃ tataḥ //
BKŚS, 2, 75.1 yo 'sau vanyo gajaḥ so 'nyo rājā rājann upāgataḥ /
BKŚS, 2, 78.1 mantrimātrasahāyas tu rājā kṛtvā avaguṇṭhanam /
BKŚS, 2, 78.2 kaḥ syād rājeti cintāvān niṣasāda nṛpāsane //
BKŚS, 2, 88.1 athānantaram āhūya rājā prakṛtimaṇḍalam /
BKŚS, 3, 5.1 dṛśyamānas tayā rājā tāṃ ca paśyan punaḥ punaḥ /
BKŚS, 3, 37.1 cāṇḍālīsparśanaṃ rājā nārhatīty evamādibhiḥ /
BKŚS, 3, 69.2 śrutvā harmyāvalīśeṣāṃ rājāpy āsīt samutsukaḥ //
BKŚS, 3, 90.1 anuyuktaś ca tenāyam ayaṃ rājā hṛtas tvayā /
BKŚS, 4, 26.1 atha rājāvadat pahvāṃ pratīhārīṃ yaśodharām /
BKŚS, 4, 41.2 vaṇiggaṇikayā rājā vyajñāpyata viyātayā //
BKŚS, 4, 52.1 ayaṃ daśaratho rājā vṛto rāmādibhiḥ sutaiḥ /
BKŚS, 4, 79.1 atha tām abravīd rājā citram etat tvayoditam /
BKŚS, 4, 132.2 sacivaiḥ sahitaś cakāra rājā sutasaṃprāptiphalaṃ kriyāvicāram //
BKŚS, 5, 16.2 tapobhir acirād rājā rājarājam atoṣayat //
BKŚS, 5, 158.1 rājā tu drutam āgatya dṛṣṭvā devasamaṃ sutam /
BKŚS, 5, 161.1 rājā tu tān atho dṛṣṭvā mām apaśyat sutaṃ tataḥ /
BKŚS, 5, 166.1 rājā tu putram āliṅgya harṣamūrchāvicetanaḥ /
BKŚS, 5, 174.1 tataḥ kṛtvā sutaṃ rājā yuvarājaṃ mṛgājine /
BKŚS, 5, 281.1 atha rājāvadad devīṃ devi kiṃ sthīyate 'dhunā /
BKŚS, 5, 326.2 śuddhānte ca śukādipañjaravayaḥkolāhale 'pi śrute rājā dārakajanmasaṃpadaghanaprahlādam utpraikṣata //
BKŚS, 7, 4.2 kaliṅgasenayā rājā dūrād eva namaskṛtaḥ //
BKŚS, 7, 21.1 rājā tu vastrābharaṇam analpam apakalmaṣam /
BKŚS, 7, 23.1 atha puṇye dine rājā dvijarājajanāvṛtaḥ /
BKŚS, 7, 24.1 tathā hariśikhaṃ rājā mudājñāpitavān iti /
BKŚS, 7, 25.2 ity ājñāpitavān rājā prahvaṃ hariśikhaṃ tataḥ //
BKŚS, 7, 69.1 durgasya ca kṛtā rakṣā rājā ca paritoṣitaḥ /
BKŚS, 9, 93.1 atha vāyupatho nāma rājā tena sahāgamam /
BKŚS, 10, 119.1 tayoktaṃ kuśalī rājā devyau cāntaḥpurāṇi ca /
BKŚS, 10, 182.1 bharato nāma rājāsīt trivargāntaparāyaṇaḥ /
BKŚS, 11, 42.1 yadi prāk svāminī nṛtyet tayā rājā sutoṣitaḥ /
BKŚS, 11, 78.2 mauhūrtānumato rājā rātreḥ śāntipuraḥsaram //
BKŚS, 12, 6.2 rājā ca śrutavṛttāntaḥ sāsthāno dhairyam atyajat //
BKŚS, 12, 27.2 viṣādākulito rājā prasthito yuṣmadantikam //
BKŚS, 12, 83.1 athāsyai gaṇikādhyakṣo rājādeśaṃ nyavedayat /
BKŚS, 14, 19.2 rājā mandasukhotkaṇṭhaḥ pratiyātas tapovanam //
BKŚS, 14, 97.1 rājā mānasavegas tu bhartā te varṇyatāṃ katham /
BKŚS, 14, 97.2 yo vidyādhararājānāṃ rājā sphītaśriyām iti //
BKŚS, 15, 43.1 rājā vegavatīm āha pratyāsannakaragrahāḥ /
BKŚS, 18, 153.1 bālakānām ayaṃ rājā te 'nye mantryādayaḥ kila /
BKŚS, 18, 154.1 yas tu teṣāṃ pratīhāraḥ sa rājāṃśaṃ prakalpitām /
BKŚS, 19, 43.2 mātaṅgīm anusarpāmi yathā rājā tathā prajāḥ //
BKŚS, 20, 11.1 kim atrodayano rājā praṣṭavyaḥ suhṛdā tava /
BKŚS, 20, 164.1 ayaṃ mahākulo rājā śrutismṛtiviśāradaḥ /
BKŚS, 20, 178.1 athāha vihasan rājā na yuddhaṃ na mamātmajām /
BKŚS, 20, 309.1 taṃ rājā kṣaṇam āsīnam akhedam idam uktavān /
BKŚS, 20, 417.1 prāptakālam idaṃ stutvā rājā senāpater vacaḥ /
BKŚS, 20, 436.2 yathā gurur yathā devo yathā rājā yathāvvaraḥ //
BKŚS, 22, 290.2 tvām āhūyati rājeti sasmitāś cainam abruvan //
BKŚS, 23, 18.2 bhavataḥ sumukho rājā mā tvariṣṭa bhavān iti //
BKŚS, 27, 25.2 rājā manmukhasaṃkrāntair vākyais tvām eṣa bhāṣate //
BKŚS, 27, 56.1 tataḥ sāntaḥpuro rājā sa sadārasuhṛdgaṇaḥ /
BKŚS, 27, 58.2 vardhamāno yathā rājā śreṣṭhī jāta iti sthitā //
Daśakumāracarita
DKCar, 1, 1, 20.1 rājāpi sampannyakkṛtākhaṇḍalaḥ suhṛnnṛpamaṇḍalaṃ samāhūya nijasampanmanorathānurūpaṃ devyāḥ sīmantotsavaṃ vyadhatta //
DKCar, 1, 1, 26.1 tadālocya niścitatatkṛtyairamātyai rājā vijñāpito 'bhūd deva nirupāyena devasahāyena yoddhumarātirāyāti /
DKCar, 1, 1, 27.1 tairbahudhā vijñāpito 'pyakharveṇa garveṇa virājamāno rājā tad vākyam akṛtyam ity anādṛtya pratiyoddhumanā babhūva //
DKCar, 1, 1, 41.1 rājā niṭilataṭacumbitanijacaraṇāmbujaiḥ praśaṃsitadaivamāhātmyair amātyair abhāṇi deva rathyacayaḥ sārathyapagame rathaṃ rabhasādaraṇyamanayad iti //
DKCar, 1, 1, 43.1 tato viracitamahena mantrinivahena viracitadaivānukūlyena kālena śibiram ānīyāpanītāśeṣaśalyo vikasitanijānanāravindo rājā sahasā viropitavraṇo 'kāri //
DKCar, 1, 1, 50.2 rājāpi munivākyam aṅgīkṛtyātiṣṭhat //
DKCar, 1, 1, 63.1 rājā suhṛdāpannimittaṃ śokaṃ tannandanavilokanasukhena kiṃcid adharīkṛtya tamupahāravarmanāmnāhūya rājavāhanamiva pupoṣa //
DKCar, 1, 1, 66.1 tadavadhārya kāryajño rājā munikathitaṃ dvitīyaṃ rājakumārameva niścitya sāmadānābhyāṃ tām anunīyāpahāravarmetyākhyāya devyai vardhayeti samarpitavān //
DKCar, 1, 1, 73.1 sarveṣāṃ suhṛdām ekadaivānukūladaivābhāvena mahadāścaryaṃ bibhrāṇo rājā ratnodbhavaḥ katham abhavad iti cintayaṃstannandanaṃ puṣpodbhavanāmadheyaṃ vidhāya tadudantaṃ vyākhyāya suśrutāya viṣādasaṃtoṣāvanubhavaṃstadanujatanayaṃ samarpitavān //
DKCar, 1, 2, 21.1 pramodāśrupūrṇo rājā pulakitāṅgaṃ taṃ gāḍhamāliṅgya aye saumya somadatta iti vyājahāra /
DKCar, 1, 3, 3.1 bhūdeva etatkaṭakādhipatī rājā kasya deśasya kiṃnāmadheyaḥ kimatrāgamanakāraṇamasya iti pṛṣṭo 'bhāṣata mahīsuraḥ saumya mattakālo nāma lāṭeśvaro deśasyāsya pālayiturvīraketostanayāṃ vāmalocanāṃ nāma taruṇīratnam asamānalāvaṇyāṃ śrāvaṃ śrāvamavadhūtaduhitṛprārthanasya tasya nagarīmarautsīt /
DKCar, 1, 3, 11.1 mānapālapreṣitāt tadanucarād enam akhilam udantajātam ākarṇya saṃtuṣṭamanā rājābhyudgato madīyaparākrame vismayamānaḥ samahotsavamamātyabāndhavānumatyā śubhadine nijatanayāṃ mahyamadāt /
DKCar, 1, 3, 13.2 tatastasyaiva mahīruhasya chāyāyāmupaviśya rājā sādarahāsamabhāṣata vayasya bhūsurakāryaṃ kariṣṇurahaṃ mitragaṇo viditārthaḥ sarvathāntarāyaṃ kariṣyatīti nidritānbhavataḥ parityajya niragām /
DKCar, 2, 1, 33.1 sthaviraḥ sa rājā jarāviluptamānāvamānacitto duścaritaduhitṛpakṣapātī yadeva kiṃcit pralapati tvayāpi kiṃ tadanumatyā sthātavyam //
DKCar, 2, 2, 183.1 rājā ca niyatamevaṃ vakṣyati bhadra prīto 'smi //
DKCar, 2, 2, 302.1 tvayā punaraviśaṅkamadyaiva rājā vijñāpanīyaḥ deva devaprasādādeva purāpi tad ajinaratnam arthapatimuṣitam āsāditam //
DKCar, 2, 2, 323.1 tadekāpatyaśca rājā tayā tvāṃ samāgatamupalabhya kupito 'pi duhiturmaraṇabhayānnocchetsyati //
DKCar, 2, 3, 19.1 sa ca rājā diṣṭadoṣājjyeṣṭhaputraiściraṃ vigṛhya punarasahiṣṇutayātimātraṃ ciraṃ prayudhya baddhaḥ //
DKCar, 2, 3, 156.1 abhramacca paurajānapadeṣv iyam adbhutāyamānā vārtā rājā kila vikaṭavarmā devīmantrabalena devayogyaṃ vapurāsādayiṣyati //
DKCar, 2, 3, 180.1 āyāsīcca rājā yathoktaṃ deśam //
DKCar, 2, 4, 134.0 tathāsmāsu pratividhāya tiṣṭhatsu rājāpi vijñāpitodanto jātānutāpaḥ pāragrāmikān prayogān prāyaḥ prāyuṅkta //
DKCar, 2, 4, 163.0 na cādyāpi smarati rājā //
DKCar, 2, 5, 82.1 tasyāḥ patirapara iva dharmaputro dharmavardhano nāma rājā //
DKCar, 2, 7, 37.0 nirastadhairyastāṃ sa rājā niyataṃ saṃjighṛkṣet //
DKCar, 2, 7, 88.0 sthite cārdharātre kṛtayathādiṣṭakriyaḥ sthānasthānaracitarakṣaḥ sa rājā jālikajanānānīya nirākṛtāntaḥśalyaṃ śaṅkāhīnaḥ saraḥsalilaṃ salīlagatiragāhata //
DKCar, 2, 8, 149.0 aśmakendrastu kuntalapatimekānte samabhyadhatta pramatta eṣa rājā kalatrāṇi naḥ parāmṛśati //
DKCar, 2, 8, 217.0 so 'brūta rājyamidaṃ mametyapāstaśaṅko rājāsthānamaṇḍapa eva tiṣṭhatyupāsyamānaḥ kuśīlavaiḥ iti //
DKCar, 2, 9, 2.0 śirasi cādhāya tata uttāryotkīlya rājā rājavāhanaḥ sarveṣāṃ śṛṇvatāmevāvācayat svasti śrīḥ puṣpapurarājadhānyāḥ śrīrājahaṃsabhūpatiścampānagarīmadhivasato rājavāhanapramukhān kumārānāśāsyājñāpatraṃ preṣayati //
DKCar, 2, 9, 24.0 tato rājā muniṃ savinayaṃ vyajijñapat bhagavan tava prasādād asmābhir manujamanorathādhikam avāṅmanasagocaraṃ sukhamadhigatam //
Divyāvadāna
Divyāv, 1, 488.0 yadā kṛkī rājā kālagataḥ tasya putraḥ sujāto nāmnā sa rājye pratiṣṭhāpitaḥ //
Divyāv, 1, 506.0 kṛkī rājā kālagataḥ //
Divyāv, 2, 200.0 atrāntare saurpārakīyo rājā dāhajvareṇa viklavībhūtaḥ //
Divyāv, 2, 207.0 rājā saṃlakṣayati kīdṛśo 'sau rājā yasya gṛhe gośīrṣacandanaṃ nāsti //
Divyāv, 2, 207.0 rājā saṃlakṣayati kīdṛśo 'sau rājā yasya gṛhe gośīrṣacandanaṃ nāsti //
Divyāv, 2, 208.0 rājā pṛcchati kuta etat deva pūrṇāt //
Divyāv, 2, 211.0 sa vicārayitum ārabdhaḥ kimarthaṃ māṃ rājā śabdāpayati sa saṃlakṣayati gośīrṣacandanenāsau rājā svasthībhūtaḥ //
Divyāv, 2, 211.0 sa vicārayitum ārabdhaḥ kimarthaṃ māṃ rājā śabdāpayati sa saṃlakṣayati gośīrṣacandanenāsau rājā svasthībhūtaḥ //
Divyāv, 2, 224.0 rājā kathayati pūrṇa parituṣṭo 'ham //
Divyāv, 2, 268.0 rājā kathayati bhavantaḥ śabdayataitān //
Divyāv, 2, 270.0 kathayati rājā bhavantaḥ kasyārthe yuṣmābhiḥ pūrṇa ātape vidhāritas te kathayanti deva vaṇiggrāmeṇa kriyākāraḥ kṛto na kenacidekākinā paṇyaṃ grahītavyamiti //
Divyāv, 2, 273.0 rājā kathayati bhavantaḥ śobhanaṃ pūrṇaḥ kathayati sa tairvrīḍitairmuktaḥ //
Divyāv, 2, 278.0 rājā kathayati bhavantaḥ nāhaṃ tasyājñāṃ dadāmi //
Divyāv, 2, 458.0 kiṃ manyase grāmaṇīḥ kiṃ varaṃ rājā cakravartī uta tathāgato 'rhan samyaksambuddhaḥ kim ārya bhagavāṃlloka utpannaḥ utpannaḥ //
Divyāv, 2, 469.0 rājā kathayati bhavantaḥ śobhanaṃ prāsādam //
Divyāv, 2, 480.0 rājā kathayati tataḥ śobhanam //
Divyāv, 2, 516.0 mūladvāre ca mahatā rājānubhāvena sūrpārakādhipatī rājā āyuṣmān pūrṇo dārukarṇī stavakarṇī trapukarṇī ca vyavasthitāḥ //
Divyāv, 2, 518.0 tān dṛṣṭvā rājā kathayati bhadanta pūrṇa kiṃ bhagavānāgataḥ āyuṣmān pūrṇaḥ kathayati mahārāja patracārikā haritacārikā bhājanacārikāścaite na tāvat bhagavān //
Divyāv, 2, 532.0 rājā āyuṣmantaṃ pūrṇaṃ pṛcchati ārya pūrṇa kimetat sa kathayati mahārāja bhagavatā gandhakuṭyāṃ sābhisaṃskāraḥ pādo nyastaḥ tena ṣaḍvikāraḥ pṛthivīkampo jātaḥ //
Divyāv, 2, 534.0 punarapi rājā vismayotphullalocanaḥ pṛcchati ārya pūrṇa idaṃ kim sa kathayati mahārāja bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭeti //
Divyāv, 2, 595.0 tataḥ sūrpārakādhipatī rājā āyuṣmān pūrṇo dārukarṇī stavakarṇī trapukarṇī te ca saptadaśa putrāḥ svakasvakena parivāreṇa yena bhagavāṃstenopasaṃkrāntāḥ anekāni ca prāṇiśatasahasrāṇi //
Divyāv, 3, 28.0 bhūtapūrvaṃ bhikṣavo rājābhūt praṇādo nāma śakrasya devendrasya vayasyakaḥ //
Divyāv, 3, 61.0 apareṇa samayena praṇādo rājā kālagataḥ //
Divyāv, 3, 81.0 mahāpraṇādo rājā pṛcchati bhavantaḥ kasmāt stokāḥ karapratyāyā upanītāḥ deva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 84.0 rājā kathayati samucchidyatāṃ dānaśāleti //
Divyāv, 3, 89.0 rājā pṛcchati bhavantaḥ dānaśālāḥ samucchinnāḥ //
Divyāv, 3, 97.0 aśītivarṣasahasrāyuṣāṃ manuṣyāṇāṃ śaṅkho nāma rājā bhaviṣyati saṃyamanī cakravartī caturantavijetā dhārmiko dharmarājā saptaratnasamanvāgataḥ //
Divyāv, 3, 97.0 aśītivarṣasahasrāyuṣāṃ manuṣyāṇāṃ śaṅkho nāma rājā bhaviṣyati saṃyamanī cakravartī caturantavijetā dhārmiko dharmarājā saptaratnasamanvāgataḥ //
Divyāv, 3, 111.0 śaṅkho 'pi rājā brahmāyuṣe brāhmaṇāyānupradāsyati //
Divyāv, 3, 119.0 śaṅkho 'pi rājā aśītikoṭṭarājasahasraparivāro maitreyaṃ samyaksambuddhaṃ pravrajitamanupravrajiṣyati //
Divyāv, 3, 131.0 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani madhyadeśe vāsavo nāma rājā rājyaṃ kārayati ṛddhaṃ sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 3, 135.0 uttarāpathe dhanasaṃmato nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 3, 144.0 athāpareṇa samayena dhanasaṃmato rājā upariprāsādatalagato 'mātyagaṇaparivṛtastiṣṭhati //
Divyāv, 3, 149.0 te kathayanti asti deva madhyadeśe vāsavo nāma rājā iti //
Divyāv, 3, 153.0 tato dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthitaḥ //
Divyāv, 3, 154.0 aśrauṣīdvāsavo rājā dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthita iti //
Divyāv, 3, 154.0 aśrauṣīdvāsavo rājā dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthita iti //
Divyāv, 3, 168.0 dhanasaṃmato rājā kathayati bhavantaḥ yasya vijite īdṛśaṃ dvipādakaṃ puṇyakṣetramutpannam yaṃ śakrabrahmādayo 'pi devā darśanāyopasaṃkrāmanti tasyāhaṃ kīdṛśamanarthaṃ kariṣyāmi tena tasya dūto 'nupreṣitaḥ //
Divyāv, 3, 175.0 vāsavo rājā viśvāsaṃ na gacchati //
Divyāv, 3, 178.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat mama bhadanta dhanasaṃmatena rājñā saṃdiṣṭam priyavayasyāgaccha na te 'haṃ kiṃcit kariṣyāmi //
Divyāv, 3, 184.0 atha vāsavo rājā ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 3, 185.0 yena dhanasaṃmato rājā tenopasaṃkrāntaḥ //
Divyāv, 3, 188.0 atha vāsavo rājā yena ratnaśikhī samyaksambuddhastenopasaṃkrāntaḥ //
Divyāv, 3, 190.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve rājānaḥ pādayor nipatanti rājño mahārāja cakravartinaḥ //
Divyāv, 3, 191.0 atha vāsavo rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena ratnaśikhī tathāgataḥ samyaksambuddhastenāñjaliṃ praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 3, 192.0 atha vāsavo rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 3, 195.0 atha rājā vāsavo ratnaśikhinaṃ samyaksambuddhaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 3, 196.0 anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya praṇidhānaṃ kartumārabdhaḥ anenāhaṃ bhadanta kuśalamūlena rājā syāṃ cakravartīti //
Divyāv, 3, 198.0 tato ratnaśikhī samyaksambuddho vāsavaṃ rājānamidamavocat bhaviṣyasi mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ śaṅkho nāma rājā cakravartīti //
Divyāv, 3, 200.0 dhanasaṃmato rājā kolāhalaśabdaṃ śrutvā amātyān pṛcchati kimeṣa bhavanto vāsavasya rājño vijite kolāhalaśabdaḥ śrūyate iti tairāgamya niveditam deva ratnaśikhinā samyaksambuddhena vāsavo rājā cakravartirājye vyākṛta iti janakāyo hṛṣṭatuṣṭapramuditaḥ //
Divyāv, 3, 200.0 dhanasaṃmato rājā kolāhalaśabdaṃ śrutvā amātyān pṛcchati kimeṣa bhavanto vāsavasya rājño vijite kolāhalaśabdaḥ śrūyate iti tairāgamya niveditam deva ratnaśikhinā samyaksambuddhena vāsavo rājā cakravartirājye vyākṛta iti janakāyo hṛṣṭatuṣṭapramuditaḥ //
Divyāv, 3, 202.0 atha dhanasaṃmato rājā yena ratnaśikhī samyaksambuddhastenopasaṃkrāntaḥ //
Divyāv, 3, 204.0 ekāntaniṣaṇṇo dhanasaṃmato rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve cakravartinaḥ pādayor nipatanti tathāgatasya mahārāja arhataḥ samyaksambuddhasya //
Divyāv, 3, 205.0 atha dhanasaṃmato rājā utthāyāsanādekāṃsam uttarāsaṅgaṃ kṛtvā yena ratnaśikhī samyaksambuddhastenāñjalim praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 3, 207.0 atha dhanasaṃmato rājā ratnaśikhinaḥ samyaksambuddhasya tūṣṇībhāvenādhivāsanaṃ viditvā ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ratnaśikhinaḥ samyaksambuddhasyāntikāt prakrāntaḥ //
Divyāv, 3, 208.0 atha dhanasaṃmato rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 3, 211.0 atha dhanasaṃmato rājā sukhopaniṣaṇṇaṃ ratnaśikhinaṃ samyaksambuddhaṃ tatpramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpayati saṃpravārayati //
Divyāv, 5, 22.0 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 5, 30.0 tiṣṭhatu tāvadrājā hastināgaṃ tāvadabhiṣṭaumīti //
Divyāv, 5, 34.0 tato rājā abhiprasanno gāthāṃ bhāṣate //
Divyāv, 7, 90.0 atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavānāryamahākāśyapamuddiśya bhaktaṃ saptāhena iti //
Divyāv, 7, 92.0 atha rājā prasenajit kauśalo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 7, 93.0 atha rājā prasenajit kauśalastāmeva rātriṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 7, 96.0 atha rājā prasenajit kauśalaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 7, 97.0 anyatamaśca kroḍamallako vṛddhānte cittamabhiprasādayaṃstiṣṭhati ayaṃ rājā pratyakṣadarśī eva puṇyānāṃ sve puṇyaphale pratiṣṭhāpito 'tṛpta eva puṇyairdānāni dadāti puṇyāni karoti //
Divyāv, 7, 98.0 atha rājā prasenajit kauśalo 'nekaparyāyeṇa buddhapramukhaṃ bhikṣusaṃghaṃ śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya //
Divyāv, 7, 99.0 tato bhagavatā abhihitaḥ mahārāja kasya nāmnā dakṣiṇāmādiśāmi kiṃ tava āhosvidyena tavāntikāt prabhūtataraṃ puṇyaṃ prasūtamiti rājā saṃlakṣayati māṃ bhagavān piṇḍapātaṃ paribhuṅkte //
Divyāv, 7, 103.0 tato 'nyadivase rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ mama bhagavān piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśati iti //
Divyāv, 7, 105.0 te kathayanti kimarthaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti rājā kathayati bhavantaḥ kathaṃ na cintāparastiṣṭhāmi yatredānīṃ sa bhagavān mama piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśatīti tatraiko vṛddho 'mātyaḥ kathayati alpotsuko bhavatu //
Divyāv, 7, 116.0 tato rājā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayitvā na mama nāmnā dakṣiṇāmādiśatīti viditvā dakṣiṇāmaśrutvaiva praviṣṭaḥ //
Divyāv, 7, 164.0 kiṃ manyadhve bhikṣavo yo 'sau daridrapuruṣaḥ eṣa evāsau rājā prasenajit kauśalastena kālena tena samayena //
Divyāv, 7, 165.0 yadanena pratyekabuddhāyālavaṇikā kulmāṣapiṇḍakā pratipāditā tena karmaṇā ṣaṭkṛtvo deveṣu trāyastriṃśeṣu rājyaiśvaryādhipatyaṃ kāritavān ṣaṭkṛtvo 'syāmeva śrāvastyāṃ rājā kṣatriyo mūrdhnābhiṣiktaḥ tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdhnābhiṣiktaḥ saṃvṛttaḥ //
Divyāv, 7, 165.0 yadanena pratyekabuddhāyālavaṇikā kulmāṣapiṇḍakā pratipāditā tena karmaṇā ṣaṭkṛtvo deveṣu trāyastriṃśeṣu rājyaiśvaryādhipatyaṃ kāritavān ṣaṭkṛtvo 'syāmeva śrāvastyāṃ rājā kṣatriyo mūrdhnābhiṣiktaḥ tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdhnābhiṣiktaḥ saṃvṛttaḥ //
Divyāv, 7, 175.0 atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā bhagavantamidamavocat adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ saṃgheneti //
Divyāv, 7, 185.0 tatastasyā nagarāvalambikāyā etadabhavat ayaṃ tāvadrājā prasenajit kauśalaḥ puṇyairatṛpto 'dyāpi dānāni dadāti puṇyāni karoti //
Divyāv, 8, 95.0 tacchṛṇuta bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva jambudvīpe vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati sma ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatam //
Divyāv, 10, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskararogāpagataṃ śālīkṣugomahiṣīsampannamakhilamakaṇṭakam //
Divyāv, 10, 53.1 tena khalu samayena rājā brahmadatta upariprāsādatalagatastiṣṭhati //
Divyāv, 10, 68.1 rājā tamāhūya kathayati yadā eva lokaḥ kālagataḥ tadā tvayā kośakoṣṭhāgārāṇyudghāṭitānīti //
Divyāv, 10, 70.1 rājā pṛcchati yathā katham sa etat prakaraṇaṃ vistareṇārocayati //
Divyāv, 10, 71.1 rājā kathayati gṛhapate tvayā asau mahātmā piṇḍakena pratipāditaḥ deva mayaiva pratipāditaḥ //
Divyāv, 11, 82.1 tataḥ kāmāvacareṣu deveṣu divyaṃ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṃ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ //
Divyāv, 12, 41.1 pūraṇādyāḥ ṣaṭ śāstāraḥ sarvajñajñānino yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāman //
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 56.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastāṃstīrthikaparivrājakānidamavocat yadyevaṃ trirapyetamarthaṃ vijñāpayiṣyatha nirviṣayān vaḥ kariṣyāmi //
Divyāv, 12, 57.1 atha tīrthyānāmetadabhavat ayaṃ rājā māgadhaḥ śreṇyo bimbisāraḥ śramaṇasya gautamasya śrāvakaḥ bimbisārastiṣṭhatu //
Divyāv, 12, 58.1 rājā prasenajit kauśalo madhyasthaḥ //
Divyāv, 12, 61.1 atha rājā māgadhaḥ śreṇyo bimbisāro 'nyatamaṃ puruṣamāmantrayate gaccha tvaṃ bhoḥ puruṣa kṣipram //
Divyāv, 12, 63.1 evaṃ deveti sa puruṣo rājño māgadhasya śreṇyasya bimbisārasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāntaḥ //
Divyāv, 12, 65.1 atha rājā māgadhaḥ śreṇyo bimbisāro bhadraṃ yānamabhiruhya rājagṛhānniryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāya //
Divyāv, 12, 67.1 antarā rājā māgadhaḥ śreṇyo bimbisāro bhagavantamadrākṣīt //
Divyāv, 12, 72.1 atha rājā māgadhaḥ śreṇyo bimbisāro bhagavantamabhyānandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 12, 95.1 evamukte rājā prasenajit kauśalastīrthyānidamavocat āgamayantu tāvadbhavanto yāvadahaṃ bhagavantamavalokayāmi //
Divyāv, 12, 96.1 atha rājā prasenajit kauśalo 'nyatamaṃ puruṣamāmantrayate gaccha tvaṃ bhoḥ puruṣa //
Divyāv, 12, 99.1 evaṃ deveti sa puruṣo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā prasenajit kauśalastenopasaṃkrāntaḥ //
Divyāv, 12, 101.1 atha rājā prasenajit kauśalo bhadraṃ yānamabhiruhya śrāvastyā niryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāya upasaṃkramituṃ paryupāsanāya //
Divyāv, 12, 104.1 ekānte niṣaṇṇo rājā prasenajit kauśalo bhagavantamidamavocat ime bhadanta tīrthyā bhagavantamuttare manuṣyadharme ṛddhiprātihāryeṇāhvayante //
Divyāv, 12, 111.1 dvirapi trirapi rājā prasenajit kauśalo bhagavantamidamavocat vidarśayatu bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 119.1 atha rājā prasenajit kauśalo bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ bhagavataḥ prātihāryamaṇḍapaṃ kārayeyam //
Divyāv, 12, 123.1 atha rājā prasenajit kauśalo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavantamidamavocat katamasmin bhadanta pradeśe prātihāryamaṇḍapaṃ kārayāmi antarā ca mahārāja śrāvastīmantarā ca jetavanam //
Divyāv, 12, 124.1 atha rājā prasenajit kauśalo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 12, 125.1 atha rājā prasenajit kauśalastīrthyānidamavocat yatkhalu bhavanto jānīran itaḥ saptame divase bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati //
Divyāv, 12, 179.1 rājā prasenajit kauśalaścaṇḍo rabhasaḥ karkaśaḥ //
Divyāv, 12, 218.1 atha rājā prasenajit kauśalo 'nekaśataparivāro 'nekasahasraparivāro 'nekaśatasahasraparivāro yena bhagavataḥ prātihāryamaṇḍapastenopasaṃkrāntaḥ //
Divyāv, 12, 225.1 atha rājā prasenajit kauśala uttaraṃ māṇavamāmantrayate ehi tvamuttara yena bhagavāṃstenopasaṃkrāma //
Divyāv, 12, 227.1 evaṃ ca vada rājā bhadanta prasenajit kauśala evamāha ime bhadanta tīrthyā āgatā yasyedānīṃ kālaṃ manyate //
Divyāv, 12, 230.1 ekāntaniṣaṇṇa uttaro māṇavo bhagavantamidamavocat rājā bhadanta prasenajit kauśalo bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Divyāv, 12, 231.1 sukhī bhavatu māṇava rājā prasenajit kauśalastvaṃ ca //
Divyāv, 12, 232.1 rājā bhadanta prasenajit kauśala evamāha ime bhadanta tīrthyā āgatā yasyedānīṃ bhagavān kālaṃ manyate //
Divyāv, 12, 234.1 bhagavatā tathādhiṣṭhito yathottaro māṇavastat evoparivihāyasā prakrāntaḥ yena rājā prasenajit kauśalastenopasaṃkrāntaḥ //
Divyāv, 12, 235.1 adrākṣīdrājā prasenajit kauśala uttaraṃ māṇavakamupari vihāyasā āgacchantam //
Divyāv, 12, 243.1 atha rājā prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 247.1 adrākṣīdrājā prasenajit kauśalaḥ sarvalokamudāreṇāvabhāsena sphuṭam //
Divyāv, 12, 254.1 atha rājā prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 316.1 tatra bhagavān rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat ahaṃ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 328.1 tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 354.1 atha rājā prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatā uttare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 396.2 tasya vai śravaṇau rājā kṣurapreṇāvakṛntatu //
Divyāv, 17, 36.1 atha bhagavata etadabhavat kastathāgatasya saṃmukhaṃ vaineyaḥ supriyo gandharvarājā subhadraśca parivrājakaḥ //
Divyāv, 17, 150.1 bhūtapūrvamānandopoṣadho nāma rājā babhūva //
Divyāv, 17, 199.1 sa ca rājā janapadānanusaṃsārya paśyati pādoddhārakeṇa gacchataḥ //
Divyāv, 17, 203.1 rājā samādiśati na mama rājye vastavyam //
Divyāv, 17, 212.1 yataḥ sa rājā paśyati janapadānanusaṃsāryākṛṣyān karmāntān kurvataḥ //
Divyāv, 17, 213.1 yato rājñā abhihitaṃ kimete manuṣyāḥ kurvanti tatastairamātyai rājā abhihita ete deva manuṣyāḥ sasyādīni kṛṣanti tata oṣadhayo bhaviṣyanti //
Divyāv, 17, 214.1 yataśca sa rājā kathayati mama rājye manuṣyāḥ kṛṣiṣyanti tatastenoktam saptāviṃśatibījajātīnāṃ devo varṣatu //
Divyāv, 17, 222.1 sa ca rājā janapadān pṛcchati //
Divyāv, 17, 225.1 sa rājā kathayati kimete manuṣyāḥ kurvanti tairamātyairabhihitaṃ deva sūtreṇa prayojanam //
Divyāv, 17, 228.1 sa ca rājā kathayati kasyaitāni puṇyāni yataste kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 230.1 sa rājā kathayati kimete manuṣyāḥ kurvanti tairamātyairabhihitam deva vastrāṇi vāpayanti vastraiḥ prayojanam //
Divyāv, 17, 231.1 yato rājā saṃlakṣayati mama rājye manuṣyā vastrāṇi vāpayiṣyante vastrāṇyeva devo varṣatu //
Divyāv, 17, 233.1 sa rājā kathayati kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 234.1 yataḥ sa rājā saṃlakṣayati manuṣyā mama puṇyānāṃ prabhāvaṃ na jānanti //
Divyāv, 17, 242.1 yataḥ sa rājā kathayati kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 243.1 yato sa rājā kathayati kṣuṇṇā bhavanto yadi yuṣmābhiḥ pūrvamevābhihitamabhaviṣyaddevasya puṇyānīti mayā sakalaṃ jambudvīpaṃ ratnairabhivṛṣṭamabhaviṣyat //
Divyāv, 17, 255.1 sahacittotpādādeva rājā māndhāta uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojavaḥ //
Divyāv, 17, 256.1 agamadrājā māndhātaḥ pūrvavidehadvīpam //
Divyāv, 17, 257.1 pratyaṣṭhādrājā māndhātā pūrvavidehadvīpe //
Divyāv, 17, 258.1 samanuviṣṭavān rājā mūrdhātaḥ pūrvavidehaṃ dvīpam //
Divyāv, 17, 260.1 bhūyaḥ sa rājā divaukasam yakṣamāmantrayati asti divaukasa kiṃcidanyadvīpo nājñāpitam divaukasa āha asti deva aparagodānīyaṃ nāma dvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 268.1 sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojavaḥ //
Divyāv, 17, 269.1 agamadrājā māndhātā aparagodānīyaṃ dvīpam //
Divyāv, 17, 270.1 anuśāsti rājā māndhātā aparagodānīyam //
Divyāv, 17, 272.1 yataḥ sa rājā māndhātā divaukasam yakṣaṃ pṛcchati asti kaścidanyadvīpo nājñāpita āgato 'smi pūrvān //
Divyāv, 17, 283.1 sahacittotpādādeva rājā māndhātā sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojava uparivihāyasenābhyudgataḥ //
Divyāv, 17, 284.1 adrākṣīdrājā māndhātaḥ sumerupārśvenānuyāyaṃś citropacitrān vṛkṣānāpīḍakajātān //
Divyāv, 17, 288.1 śrutvā ca punā rājā māndhātā amātyānāmantrayate paśyatha yūyaṃ grāmaṇyaścitropacitrān vṛkṣānāpīḍakajātān evaṃ deva //
Divyāv, 17, 291.1 adrākṣīdrājā māndhātā sumerupārśvenānuyāyañ śvetaśvetaṃ pṛthivīpradeśaṃ dṛṣṭvā ca punar divaukasaṃ yakṣaṃ āmantrayate kimetaddivaukasa śvetaśvetaṃ pṛthivīpradeśam etaddeva uttarakauravakāṇāṃ manuṣyāṇām akṛṣṭoptaṃ taṇḍulaphalaśālim yata uttarakauravakā manuṣyā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjanti //
Divyāv, 17, 293.1 agamadrājā māndhātā uttarakurudvīpam //
Divyāv, 17, 294.1 pratyaṣṭhādrājā māndhātā uttarakurau dvīpe //
Divyāv, 17, 295.1 samanuśāsti rājā māndhātā uttarakurau dvīpe svakam bhaṭabalāgram //
Divyāv, 17, 297.1 atha rājā māndhātā divaukasam yakṣamāmantrayate asti kiṃcidanyadvīpam anājñāpitam iti nāsti deva //
Divyāv, 17, 308.1 sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ saptaratnapurojavaḥ putrasahasraparivṛtaḥ //
Divyāv, 17, 309.1 sumeruḥ parvatarājā saptakāñcanaparvataparivṛtaḥ //
Divyāv, 17, 310.1 atha rājā nimiṃdhare parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 326.1 taiḥ sa rājā dṛṣṭa āgacchan //
Divyāv, 17, 327.1 te kathayanti ayamasau bhavantaḥ kalirājā āgacchati //
Divyāv, 17, 334.1 atha rājā tasmiñ śāsane 'bhyāgataḥ kathayati kenaitadviṣkambhitaṃ bhaṭabalāgram tenoktam ṛṣibhirdeva taṃ bhaṭabalāgraṃ viṣkambhitam //
Divyāv, 17, 338.1 sumeruḥ parvatarājā aśītiyojanasahasrāṇyadhastāt kāñcanamayyāṃ bhūmau pratiṣṭhito 'śītiyojanasahasrāṇyudakādabhyudgata ūrdhvamadhaśca ṣaṣṭiyojanaśatasahasraṃ pārśvaṃ pārśvam aśītiyojanasahasrāṇi tadbhavati samantaparikṣepeṇa viṃśatyadhikāni trīṇi yojanaśatasahasrāṇi //
Divyāv, 17, 343.1 rājā ca mūrdhātastatsthānamāgataḥ //
Divyāv, 17, 345.1 rājā kathayati tiryañco mama yudhyanti tena hyudakaniśritā eva me nāgāḥ purojavā bhavantu //
Divyāv, 17, 351.1 rājā mūrdhātaḥ kathayati ete 'pyeva me karoṭapāṇayo devāḥ purojavā bhavantu //
Divyāv, 17, 354.1 mālādhārairdevaiste pṛṣṭāḥ kiṃ bhavanto dhāvatas te kathayanti eṣa manuṣyarājā āgacchati //
Divyāv, 17, 356.1 rājā ca māndhātastatsthānamanuprāptaḥ //
Divyāv, 17, 358.1 rājā kathayati mālādhārā devāḥ purojavā me bhavantu //
Divyāv, 17, 361.1 sadāmattairdevaiḥ pṛṣṭāḥ kiṃ bhavanto dhāvatas tair nāgaiḥ karoṭapāṇyādibhiśca devairabhihitā eṣa manuṣyarājā āgacchati //
Divyāv, 17, 363.1 rājā ca mūrdhātastatsthānamanuprāptaḥ //
Divyāv, 17, 368.1 tairuktaṃ kimetadbhavanto dhāvato yato nāgādibhirdevairagrato 'nuyāyibhirabhihitā eṣa manuṣyarājā āgacchati //
Divyāv, 17, 377.1 adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhannīlanīlāṃ vanarājiṃ medharājimivonnatām //
Divyāv, 17, 380.1 śrutvā ca punā rājā mūrdhāto 'mātyānāmantrayate paśyatha yūyaṃ nīlanīlāṃ vanarājiṃ megharājimivonnatām evaṃ deva //
Divyāv, 17, 383.1 adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhañ śvetaśvetamabhrakūṭamivonnatam //
Divyāv, 17, 425.1 yataḥ sa rājā mūrdhātaḥ saṃlakṣayati yānyetānyāsanāni prajñaptakāni etebhyo yadantimamāsanam etanmama bhaviṣyati //
Divyāv, 17, 428.1 praviṣṭo rājā mūrdhātaḥ śakrasya devānāmindrasyārdhāsane //
Divyāv, 17, 444.1 paścādrājā mūrdhāto nirgatastasmādeva nagarāt teṣāṃ devānāmasurair bhagnakānāṃ svaṃ ca kāyaṃ saṃnahya //
Divyāv, 17, 448.1 paścāt te 'surāḥ kathayanti ka eṣo 'smākamuparivihāyasamabhyudgato yatastaiḥ śrutaṃ manuṣyarājā eṣa mūrdhāto nāma //
Divyāv, 17, 451.1 paścādrājā mūrdhātaḥ kathayati kasya jayo yato 'mātyāḥ kathayanti devasya jayaḥ //
Divyāv, 17, 452.1 sa rājā saṃlakṣayati ahameva devānāṃ trāyastriṃśānāṃ sakāśādabhyadhikaḥ //
Divyāv, 17, 455.1 sahacittotpādādrājā mūrdhātastasmāt ṛddhitaḥ paribhraṣṭo jambudvīpeṣu pratyaṣṭhāt //
Divyāv, 17, 457.1 atha rājño mūrdhātasyāmātyagaṇamahāmātyā rājyakartāro mantrasahajīvino yena rājā mūrdhātastenopasaṃkrāntāḥ //
Divyāv, 17, 458.1 upasaṃkramya rājānaṃ mūrdhātamidamavocan bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ paripṛṣṭavanto rājñā mūrdhātena maraṇasamaye kiṃ vyākṛtaṃ saced vo grāmaṇyo mamātyayāt kaścidupasaṃkramyaivaṃ pṛcchet kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam teṣāmidaṃ syādvacanīyaṃ rājā bhavanto mūrdhāto ratnaiḥ samanvāgato 'bhūt //
Divyāv, 17, 465.1 yadā ca punastena janakāyena śrutaṃ rājā mūrdhāto glāno maraṇāvasthita iti tataste 'mātyā janapadāścānekāni prāṇiśatasahasrāṇi rājānaṃ mūrdhātamupasaṃkramya darśanāya //
Divyāv, 17, 471.1 yasminnānanda samaye rājā mūrdhāto devāṃstrāyastriṃśānadhirūḍha evaṃvidhaṃ cittamutpāditam aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate kāśyapo bhikṣustena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 474.1 yo 'sau rājā mūrdhāto 'hamevānanda tena kālena tena samayena //
Divyāv, 17, 512.1 yo 'sāvotkariko vaṇik tena kālena tena samayena sa eṣa rājā mūrdhātaḥ //
Divyāv, 17, 513.1 yo mūrdhāto rājā ahameva sa tena kālena tena samayena //
Divyāv, 18, 276.1 tasyāṃ ca kṣemāvatyāṃ kṣemo nāma rājā rājyaṃ kārayati //
Divyāv, 18, 360.1 dīpāvatyāṃ rājadhānyāṃ dīpo nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 18, 375.1 sa rājā saṃlakṣayati nūnametau mahātmānau yeṣāmarthāya devatā apyārocayanti //
Divyāv, 18, 376.1 yato 'sau rājā paśyati māṇavakau dūrata evāgacchantau prāsādikāvabhirūpau tau ca gatvā tatra yajñe brāhmaṇapaṅktiṣu prajñapteṣu āsaneṣvagrāsanam abhiruhyāvasthitau //
Divyāv, 18, 377.1 yato rājā vāsavastau sumatiṃ māṇavaṃ pṛcchati bhavān sumatis tenoktam aham //
Divyāv, 18, 378.1 yato rājā vāsavaḥ sumatiṃ māṇavamagrāsane bhojayitvā pañca pradānāni prayacchati //
Divyāv, 18, 398.1 atha vāsavo rājā tasya dīpasya rājñaḥ pratiśrutya aśītyamātyasahasraparivṛto dīpāvatīṃ rājadhānīmanuprāptaḥ //
Divyāv, 18, 438.1 sa ca rājā śataśalākaṃ chatraṃ gṛhītvā dīpaṃkarasya samyaksambuddhasya pratyudgataḥ //
Divyāv, 18, 440.1 evameva vāsavo rājā amātyaiḥ saha pratyudgataḥ //
Divyāv, 18, 441.1 dīpo rājā bhagavato buddhasya pādayor nipatya vijñāpayati bhagavan adhiṣṭhānaṃ praviśa //
Divyāv, 18, 443.1 sa ca rājā dīpaḥ śataśalākaṃ chatraṃ dīpaṃkarasya samyaksambuddhasya dhārayati //
Divyāv, 18, 444.1 tathaivāmātyā vāsavo rājā amātyasahāyaḥ //
Divyāv, 18, 480.1 vāsavo rājā kathayati mamaitā jaṭā anuprayaccha //
Divyāv, 18, 495.1 bhagavānāha yo 'sau vāsavo rājābhūt tena kālena tena samayena sa rājā bimbisāraḥ //
Divyāv, 18, 495.1 bhagavānāha yo 'sau vāsavo rājābhūt tena kālena tena samayena sa rājā bimbisāraḥ //
Divyāv, 19, 192.1 rājā kathayati gṛhapate na mayā tvatsakāśāt jyotiṣkaḥ kumāro gṛhītaḥ kiṃtu bhagavatā mama nyastaḥ //
Divyāv, 19, 205.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yena rājā bimbisārastenopasaṃkrāntaḥ //
Divyāv, 19, 208.1 rājā kathayati vande bhadantānanda buddhaṃ bhagavantam //
Divyāv, 19, 211.1 rājā bimbisāraḥ kathayati gṛhapate mayā ayaṃ kumāraḥ saṃvardhitaḥ //
Divyāv, 19, 341.1 yāvadapareṇa samayena rājā bimbisāra upariprāsādatalagato 'mātyagaṇaparivṛtastiṣṭhati //
Divyāv, 19, 343.1 rājā kathayati bhavantaḥ rājārhamidaṃ vastram //
Divyāv, 19, 348.1 rājā kathayati bhavantaḥ jyotiṣko gṛhapatirbhagavatā vyākṛto divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti //
Divyāv, 19, 353.1 rājā kathayati kumāra tvaṃ bhagavatā vyākṛto divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti //
Divyāv, 19, 365.1 rājā bāhyaṃ parijanaṃ dṛṣṭvā indriyāṇyutkṣipati //
Divyāv, 19, 372.1 rājā api tathaiva kathayati //
Divyāv, 19, 377.1 rājā praveṣṭukāmo vāpīti kṛtvopānahau moktumārabdhaḥ //
Divyāv, 19, 388.1 rājā kathayati kumāra kasmādayaṃ vadhūjano roditi deva nāyaṃ roditi kiṃtu devasya kāṣṭhadhūmena vastrāṇi dhūpitāni tena āsāmaśrupato jāta iti //
Divyāv, 19, 389.1 rājā tatra divyamānuṣyā śriyā upacaryamāṇaḥ pramatto na niṣkrāmati //
Divyāv, 19, 395.1 rājā jyotiṣkasya mukhaṃ nirīkṣya kathayati kumāra satyam deva satyam //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 410.1 sa pratibhinnakaḥ saṃlakṣayate yadā pituratyayādrājā bhaviṣyāmi tadā grahīṣyāmīti //
Divyāv, 19, 455.1 tena khalu samayena bandhumatyāṃ rājadhānyāṃ bandhumān nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam //
Divyāv, 19, 456.1 dhārmiko dharmarājā dharmeṇa rājyaṃ kārayati //
Divyāv, 19, 468.1 aśrauṣīdbandhumān rājā vipaśyī samyaksambuddho dvāṣaṣṭibhikṣusahasraparivāro janapadacārikāṃ caran bandhumatīmanuprāpto bandhumatyāṃ viharati bandhumatīye dāve iti //
Divyāv, 19, 476.1 atha bandhumān rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena //
Divyāv, 19, 480.1 atha bandhumān rājā vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrānto yena svaṃ niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 19, 481.1 bandhumān rājā anaṅgaṇaṃ gṛhapatiṃ dūtena prakrośyedamavocad yatkhalu gṛhapate jānīyād ahaṃ tvatprathamato vipaśyinaṃ samyaksambuddhaṃ bhojayāmi tataḥ paścāt tavāpi na duṣkaraṃ bhaviṣyati vipaśyinaṃ samyaksambuddhaṃ bhojayitumiti //
Divyāv, 19, 484.1 rājā kathayati gṛhapate yadyapyevaṃ tathāpi tvaṃ mama viṣayanivāsī //
Divyāv, 19, 500.1 tato bandhumān rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
Divyāv, 19, 509.1 bandhumān rājā pṛcchati bhavantaḥ kuta eṣa manojñagandha iti tairvistareṇa samākhyātam //
Divyāv, 19, 517.1 rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
Divyāv, 19, 525.1 tato bandhumān rājā dṛṣṭvā paraṃ vismayamāpannaḥ //
Divyāv, 19, 531.1 anaṅgaṇena gṛhapatinā avacarakaḥ puruṣaḥ preṣito gaccha bhoḥ puruṣa paśya kīdṛśenāhāreṇa bandhumān rājā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayatīti //
Divyāv, 19, 568.1 tato bandhumān rājā svayameva taddvāraṃ gatvā avasthitaḥ //
Divyāv, 19, 569.1 vipaśyī samyaksambuddhaḥ kathayati gṛhapate bandhumān rājā dṛṣṭasatyaḥ //
Divyāv, 20, 14.1 tatkasya hetor bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani rājābhūt kanakavarṇo nāma abhirūpo darśanīyaḥ prāsādikaḥ paramayā suvarṇapuṣkalatayā samanvāgataḥ //
Divyāv, 20, 15.1 rājā bhikṣavaḥ kanakavarṇa āḍhyo mahādhano mahābhogaḥ //
Divyāv, 20, 25.1 rājā bhikṣavaḥ kanakavarṇo dhārmiko babhūva //
Divyāv, 20, 29.1 atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate adyāgreṇa vo grāmaṇyaḥ sarvavaṇijo 'śulkān muñcāmi sarvajāmbudvīpakān manuṣyān akārānaśulkān muñcāmi //
Divyāv, 20, 31.1 atha brāhmaṇā lakṣaṇajñā naimittikā bhūmyantarikṣamantrakuśalā nakṣatraśukragrahacariteṣu tat saṃlakṣayitvā yena rājā kanakavarṇaḥ tenopasaṃkrāntāḥ //
Divyāv, 20, 33.1 atha rājā kanakavarṇa idamevaṃrūpaṃ nirghoṣaṃ śrutvā aśrūṇi pravartayati aho bata me jāmbudvīpakā manuṣyāḥ aho bata me jambudvīpa ṛddhaḥ sphītaḥ kṣemaḥ subhikṣo ramaṇīyo bahujanākīrṇamanuṣyo nacirādeva śūnyo bhaviṣyati rahitamanuṣyaḥ //
Divyāv, 20, 38.1 atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata yūyaṃ grāmaṇyaḥ sarvajambudvīpādannādyaṃ saṃhṛtya gaṇayata gaṇayitvā māpayata māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ sthāpayata //
Divyāv, 20, 40.1 ekasmin koṣṭhāgāre sthāpayitvā yena rājā kanakavarṇaḥ tenopasaṃkrāntāḥ //
Divyāv, 20, 42.1 atha rājā kanakavarṇaḥ saṃkhyāgaṇakalipikapauruṣeyānāmantrayitvā etadavocad gacchata yūyaṃ grāmaṇyaḥ sarvajāmbudvīpakān manuṣyān gaṇayata gaṇayitvā grāmaṇyaḥ sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prayacchata //
Divyāv, 20, 63.1 tena khalu samayena rājā kanakavarṇa upariprāsādatalagato 'bhūt pañcamātrairamātyasahasraiḥ parivṛtaḥ //
Divyāv, 20, 69.1 atha rājā kanakavarṇa ubhābhyāṃ pāṇibhyāṃ mukhaṃ saṃparimārjya mahāmātrānāmantrayate naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ na ca rākṣasa ojohāraḥ //
Divyāv, 20, 72.1 atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamutthāyāsanāt pratyudgamya pādau śirasā vanditvā prajñapta evāsane niṣīdayati //
Divyāv, 20, 73.1 atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamidamavocat kimartham ṛṣe ihābhyāgamanaṃ bhojanārthaṃ mahārāja //
Divyāv, 20, 74.1 evamukte rājā kanakavarṇaḥ prārodīt //
Divyāv, 20, 79.1 atha rājā kanakavarṇaḥ koṣṭhāgārikaṃ puruṣamāmantrayate asti bhoḥ puruṣa mama niveśane kiṃcidbhaktaṃ yadahamasya ṛṣeḥ pradāsyāmi sa evamāha yat khalu deva jānīyāḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra devasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 84.1 kathaṃ nāmehedṛśa ṛṣiḥ śīlavān kalyāṇadharmā mama niveśane 'dya yathādhautena pātreṇa nirgamiṣyati atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān saṃnipātyaivamavocad anumodata yūyaṃ grāmaṇyaḥ ayaṃ rājñaḥ kanakavarṇasyāpaścima odanātisargaḥ //
Divyāv, 20, 86.1 atha rājā kanakavarṇastasya maharṣestat pātraṃ gṛhītvā ekāṃ mānikāṃ bhaktasya pātre prakṣipya ubhābhyāṃ pāṇibhyāṃ pātraṃ gṛhītvā jānubhyāṃ nipatya tasya bhagavataḥ pratyekabuddhasya dakṣiṇe pāṇau pātraṃ pratiṣṭhāpayati //
Divyāv, 20, 89.1 atha rājā kanakavarṇaḥ prāñjalirbhūtvā tāvadanimiṣaṃ prekṣamāṇo 'sthāt yāvaccakṣuṣpathādatikrānta iti //
Divyāv, 20, 90.1 atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata grāmaṇyaḥ svakasvakāni niveśanāni //
Divyāv, 20, 93.1 atha rājā kanakavarṇaḥ prārodīt //
Divyāv, 20, 97.1 evamuktā gaṇakamahāmātrāmātyadauvārikapāriṣadyāḥ prarudanto 'śrūṇi pravartayanto 'śrūṇi saṃparimārjya yena rājā kanakavarṇastenopasaṃkrāntāḥ //
Harivaṃśa
HV, 2, 38.2 upagamyābravīd etān rājā somaḥ pratāpavān //
HV, 5, 28.2 ādhirājye tadā rājā pṛthur vainyaḥ pratāpavān //
HV, 5, 29.2 anurāgāt tatas tasya nāma rājety ajāyata //
HV, 5, 53.1 evaṃ bahuvidhaṃ vākyaṃ śrutvā rājā mahāmanāḥ /
HV, 6, 42.1 evaṃprabhāvo vainyaḥ sa rājāsīd rājasattama /
HV, 9, 46.1 jajñe śrāvastako rājā śrāvastī yena nirmitā /
HV, 9, 47.1 kuvalāśvaḥ sutas tasya rājā paramadhārmikaḥ /
HV, 9, 47.2 yaḥ sa dhundhuvadhād rājā dhundhumāratvam āgataḥ //
HV, 9, 50.1 putrasaṃkrāmitaśrīs tu vanaṃ rājā samāviśat /
HV, 9, 73.1 tataḥ sa rājā kauravya rākṣasaṃ taṃ mahābalam /
HV, 9, 91.1 adharmaśaṅkunā tena rājā trayyāruṇo 'tyajat /
HV, 10, 14.2 daśadharmagato rājā jaghāna janamejaya //
HV, 10, 22.1 sa vai rājā hariścandras traiśaṅkava iti smṛtaḥ /
HV, 10, 29.1 dharmaṃ kulocitaṃ kruddho rājā nirasad acyutaḥ /
HV, 10, 32.1 hṛtarājyas tadā rājā sa vai bāhur vanaṃ yayau /
HV, 10, 46.1 sa dharmavijayī rājā vijityemāṃ vasuṃdharām /
HV, 10, 58.1 rājā pañcajano nāma babhūva sumahābalaḥ /
HV, 10, 63.2 ekaḥ pañcajano nāma putro rājā babhūva ha //
HV, 10, 67.1 bhagīrathasuto rājā śruta ity abhiviśrutaḥ /
HV, 10, 69.2 divyākṣahṛdayajño vai rājā nalasakho balī //
HV, 15, 3.1 brahmadatto 'bhavad rājā yas teṣāṃ saptamo dvijaḥ /
HV, 15, 5.3 rājā dharmabhṛtāṃ śreṣṭho yasya putro mahāyaśāḥ //
HV, 15, 15.1 purumitrasya dāyādo rājā bṛhadiṣur nṛpa /
HV, 15, 15.3 bṛhaddharmeti vikhyāto rājā paramadhārmikaḥ //
HV, 15, 17.3 vatsaś cāvantako rājā yasyaite pari vatsakāḥ //
HV, 15, 20.1 teṣāṃ vaṃśakaro rājā nīpānāṃ kīrtivardhanaḥ /
HV, 15, 28.1 sa teṣām abhavad rājā nīpānām antakṛn nṛpaḥ /
HV, 15, 31.2 ajamīḍhasya dāyādo vidvān rājā yavīnaraḥ /
HV, 15, 34.2 jajñe saṃnatimān rājā saṃnatir nāma vīryavān //
HV, 16, 34.2 nīpānām īśvaro rājā vibhrājaḥ pauravānvayaḥ //
HV, 17, 4.1 rājā tvaṃ bhavitā tāta kāmpilye nagarottame /
HV, 18, 2.1 rājā vibhrājamānas tu vapuṣā tad vanaṃ tadā /
HV, 18, 19.1 sarvasattvarutajñaś ca rājāsīd aṇuhātmajaḥ /
HV, 19, 10.2 sa rājā paramāpanno devaśreṣṭham agāt tadā /
HV, 19, 11.2 dadarśa darśane rājā devaṃ nārāyaṇaṃ harim //
HV, 19, 15.1 atha rājā śiraḥsnāto labdhvā nārāyaṇād varam /
HV, 19, 21.1 muhūrtād iva rājā sa saha tābhyāṃ rathe sthitaḥ /
HV, 19, 27.1 sa rājā paramaprītaḥ patnyāḥ śrutvā vacas tadā /
HV, 21, 5.1 tayā sahāvasad rājā daśa varṣāṇi pañca ca /
HV, 21, 8.2 urvaśyā sahito rājā reme paramayā mudā //
HV, 21, 18.2 rājā paramatejasvī somavaṃśavivardhanaḥ //
HV, 21, 26.2 tathety evābravīd rājā prīyamāṇaḥ śatakratum //
HV, 22, 9.1 gargasya hi sutaṃ bālaṃ sa rājā janamejayaḥ /
HV, 22, 11.2 indrotaṃ śaunakaṃ rājā śaraṇaṃ pratyapadyata //
HV, 22, 19.2 paravān abhavad rājā bhāram āveśya bandhuṣu //
HV, 22, 20.2 prītimān abhavad rājā yayātir aparājitaḥ //
HV, 22, 26.1 sa evam ukto yadunā rājā kopasamanvitaḥ /
HV, 22, 29.2 evam evābravīd rājā pratyākhyātaś ca tair api //
HV, 22, 31.2 tad eva vacanaṃ rājā pūrum apy āha bhārata //
HV, 23, 4.2 rājā cābhayado nāma manasyor abhavat sutaḥ //
HV, 23, 17.1 sṛñjayasyābhavat putro vīro rājā puraṃjayaḥ /
HV, 23, 26.1 titikṣur abhavad rājā pūrvasyāṃ diśi bhārata /
HV, 23, 27.2 balir mānuṣayonau tu sa rājā kāñcaneṣudhiḥ //
HV, 23, 31.1 ity ukto vibhunā rājā baliḥ śāntiṃ parāṃ yayau /
HV, 23, 33.2 dadhivāhanaputras tu rājā divirathas tathā //
HV, 23, 38.2 pṛthulākṣasuto rājā campo nāma mahāyaśāḥ /
HV, 23, 62.1 divodāsasya putras tu vīro rājā pratardanaḥ /
HV, 23, 63.1 alarko rājaputraś ca rājā saṃnatimān bhuvi /
HV, 23, 71.2 suto 'bhavan mahātejā rājā paramadhārmikaḥ /
HV, 23, 82.2 pahlavaiḥ saha saṃvṛddho rājā vanacaraiḥ sa ha //
HV, 23, 84.1 sa gādhir abhavad rājā maghavān kauśikaḥ svayam /
HV, 23, 84.2 viśvāmitras tu gādheyo rājā viśvarathaś ca ha //
HV, 23, 96.2 mudgalaḥ sṛñjayaś caiva rājā bṛhadiṣus tathā //
HV, 23, 112.2 dvitīyaḥ sa babhau rājā nāmnā tenaiva saṃjñitaḥ //
HV, 23, 118.1 śāṃtanus tv abhavad rājā kauravāṇāṃ dhuraṃdharaḥ //
HV, 23, 123.2 gobhānos tu suto rājā triśānur aparājitaḥ //
HV, 23, 124.2 anyas tv āvikṣito rājā maruttaḥ kathitas tava //
HV, 23, 125.1 anapatyo 'bhavad rājā yajvā vipuladakṣiṇaḥ /
HV, 23, 165.1 śrutvā pañcavisargaṃ tu rājā dharmārthakovidaḥ /
HV, 24, 23.1 yasyāṃ sa dharmavid rājā dharmāj jajñe yudhiṣṭhiraḥ /
HV, 25, 11.2 sa kālayavano nāma jajñe rājā mahābalaḥ /
HV, 26, 2.1 svāhiputro 'bhavad rājā ruṣadgur vadatāṃ varaḥ /
HV, 26, 5.1 pṛthuśravāḥ pṛthuyaśā rājāsīcchaśabindujaḥ /
HV, 26, 12.2 rukmeṣur abhavad rājā pṛthurukmaś ca saṃśritaḥ /
HV, 26, 15.2 aputro 'pi ca rājā sa nānyāṃ bhāryām avindata //
HV, 26, 25.2 madhūnāṃ vaṃśakṛd rājā madhur madhuravāg api //
HV, 27, 6.1 yajvā devāvṛdho rājā cacāra vipulaṃ tapaḥ /
HV, 29, 28.1 atha duryodhano rājā gatvā sa mithilāṃ prabhuḥ /
Kāmasūtra
KāSū, 1, 3, 9.1 tathāsti rājeti dūrasthā api janapadā na maryādām ativartante tadvad etat //
KāSū, 4, 2, 56.2 tadādāya rājā nirmālyam āsāṃ pratiprābhṛtakaṃ dadyāt /
KāSū, 4, 2, 61.2 tatra rājā yad gṛhṇīyāt tasyā vāsakam ājñāpayet //
KāSū, 5, 5, 21.1 na tv evaitān prayuñjīta rājā lokahite rataḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 16.1 bhūsvāmī tu smṛto rājā nānyadravyasya sarvadā /
KātySmṛ, 1, 22.1 akleśenārthine yas tu rājā samyaṅ nivedayet /
KātySmṛ, 1, 24.1 rājā purohitaṃ kuryād uditaṃ brāhmaṇaṃ hitam /
KātySmṛ, 1, 27.1 na rājā tu viśitvena dhanalobhena vā punaḥ /
KātySmṛ, 1, 38.2 yaṃ dharmaṃ sthāpayed rājā nyāyyaṃ tadrājaśāsanam //
KātySmṛ, 1, 45.1 tasmāc chāstrānusāreṇa rājā kāryāṇi sādhayet /
KātySmṛ, 1, 56.2 sasabhyaḥ prekṣako rājā svarge tiṣṭhati dharmataḥ //
KātySmṛ, 1, 77.2 śṛṇoti yadi no rājā syāt tu sabhyas tato 'naghaḥ //
KātySmṛ, 1, 78.1 adharmāya yadā rājā niyuñjīta vivādinām /
KātySmṛ, 1, 137.2 kāmaṃ tad api gṛhṇīyād rājā tattvabubhutsayā //
KātySmṛ, 1, 238.2 divyena śodhayet tatra rājā dharmāsanasthitaḥ //
KātySmṛ, 1, 266.1 rājājñayā samāhūya yathānyāyaṃ vicārayet /
KātySmṛ, 1, 356.2 grāmaś ca prāḍvivākaś ca rājā ca vyavahāriṇām //
KātySmṛ, 1, 421.2 evaṃ vicārayan rājā dharmārthābhyāṃ na hīyate //
KātySmṛ, 1, 429.2 divyaṃ prakalpayen naiva rājā dharmaparāyaṇaḥ //
KātySmṛ, 1, 438.2 dattāny api yathoktāni rājā divyāni varjayet /
KātySmṛ, 1, 477.1 rājā tu svāmine vipraṃ sāntvenaiva pradāpayet /
KātySmṛ, 1, 488.2 prabhuṇā śāsanīyās tā rājā tu puruṣaṃ nayet //
KātySmṛ, 1, 496.2 vicārya tat kṛtaṃ rājā kukṛtaṃ punar uddharet //
KātySmṛ, 1, 778.1 atathyaṃ śrāvitaṃ rājā prayatnena vicārayet /
KātySmṛ, 1, 813.1 gṛhe tu muṣitaṃ rājā cauragrāhāṃs tu dāpayet /
KātySmṛ, 1, 820.2 teṣāṃ sarvasvam ādāya rājā śūle niveśayet //
KātySmṛ, 1, 937.2 tasmād rājā nivarteta viṣaye vyasanaṃ hi tat //
KātySmṛ, 1, 953.2 etāṃś cāraiḥ suviditān svayaṃ rājā nivārayet //
KātySmṛ, 1, 976.1 evaṃ caret sadā yukto rājā dharmeṣu pārthivaḥ /
Kāvyādarśa
KāvĀ, 1, 53.1 eṣa rājā yadā lakṣmīṃ prāptavān brāhmaṇapriyaḥ /
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 1, 43.1 pūrvajanmani rājāsāvadhṛṣyaḥ śaṅkarādibhiḥ /
KūPur, 1, 13, 48.1 so 'pi tadvacanād rājā suśīlaḥ śraddhayānvitaḥ /
KūPur, 1, 17, 2.1 so 'tīva śaṅkare bhakto rājā rājyamapālayat /
KūPur, 1, 19, 28.1 so 'tīva dhārmiko rājā kardamasya prajāpateḥ /
KūPur, 1, 19, 29.1 sa tu sūryaṃ samabhyarcya rājā vasumanāḥ śubham /
KūPur, 1, 19, 56.1 rājovāca /
KūPur, 1, 19, 72.1 rājāpi tapasā rudraṃ jajāpānanyamānasaḥ /
KūPur, 1, 20, 5.2 sagarastasya putro 'bhūd rājā paramadhārmikaḥ //
KūPur, 1, 20, 14.2 sa hi rāmabhayād rājā vanaṃ prāpa suduḥkhitaḥ //
KūPur, 1, 20, 17.1 raghorajaḥ samutpanno rājā daśarathastataḥ /
KūPur, 1, 20, 22.1 sa rājā janako vidvān dātukāmaḥ sutāmimām /
KūPur, 1, 20, 26.1 tato bahutithe kāle rājā daśarathaḥ svayam /
KūPur, 1, 20, 29.1 sa tasyā vacanaṃ śrutvā rājā duḥkhitamānasaḥ /
KūPur, 1, 21, 1.2 ailaḥ purūravāścātha rājā rājyamapālayat /
KūPur, 1, 21, 10.2 rājāpi dārasahito vanaṃ prāpa mahāyaśāḥ //
KūPur, 1, 21, 13.1 haihayaśca hayaścaiva rājā veṇuhayaḥ paraḥ /
KūPur, 1, 21, 32.1 tatastānabravīd rājā vicintyāsau jayadhvajaḥ /
KūPur, 1, 21, 66.1 tamāgatamatho dṛṣṭvā rājā saṃbhrāntamānasaḥ /
KūPur, 1, 22, 9.1 kālāt prabuddho rājā tāmurvaśīṃ prāha śobhanām /
KūPur, 1, 22, 18.1 tadā sa rājā dyutimān nirgatya tu purāt tataḥ /
KūPur, 1, 22, 22.1 so 'tīva kāmuko rājā gandharveṇātha tena hi /
KūPur, 1, 23, 3.1 tasya putraḥ pṛthuyaśā rājābhūd dharmatatparaḥ /
KūPur, 1, 23, 16.1 rājā navaratho bhītyā nātidūrādanuttamam /
KūPur, 1, 23, 26.1 tataḥ praṇamya hṛṣṭātmā rājā navarathaḥ parām /
KūPur, 1, 23, 36.1 teṣāṃ devāvṛdho rājā cacāra paramaṃ tapaḥ /
KūPur, 1, 23, 54.1 tayā sa saṃgato rājā gānayogamanuttamam /
KūPur, 1, 23, 59.1 putraiḥ pautraiḥ sapatnīko rājā gānaviśāradaḥ /
KūPur, 1, 28, 18.2 jñātvā na hiṃsate rājā kalau kālabalena tu //
KūPur, 1, 34, 12.1 tato yudhiṣṭhiro rājā praṇamyāha mahāmunim /
KūPur, 1, 36, 12.2 tatastasmāt paribhraṣṭo rājā bhavati dhārmikaḥ //
KūPur, 1, 38, 28.1 jambudvīpeśvaro rājā sa cāgnīdhro mahāmatiḥ /
KūPur, 1, 44, 20.2 āste sa varuṇo rājā tatra gacchanti ye 'mbudāḥ /
KūPur, 2, 23, 67.2 rājā caivābhiṣiktaśca prāṇasatriṇa eva ca //
KūPur, 2, 26, 59.2 sarvasvamapahṛtyainaṃ rājā rāṣṭrāt pravāsayet //
KūPur, 2, 26, 61.2 aṅkayitvā svakād rāṣṭrāt taṃ rājā vipravāsayet //
KūPur, 2, 32, 5.1 gṛhītvā musalaṃ rājā sakṛddhanyāt tataḥ svayam /
KūPur, 2, 32, 7.1 rājā tena ca gantavyo muktakeśena dhāvatā /
KūPur, 2, 32, 8.2 aśāsitvā tu taṃ rājā stenasyāpnoti kilbiṣam //
KūPur, 2, 34, 24.2 sārvabhaumo bhaved rājā mumukṣurmokṣamāpnuyāt //
KūPur, 2, 35, 14.2 netumabhyāgato deśaṃ sa rājā yatra tiṣṭhati //
KūPur, 2, 35, 15.1 vīkṣya rājā bhayāviṣṭaḥ śūlahastaṃ samāgatam /
KūPur, 2, 35, 18.1 tamuvāca bhayāviṣṭo rājā rudraparāyaṇaḥ /
KūPur, 2, 35, 20.2 babandha pāśai rājāpi jajāpa śatarudriyam //
KūPur, 2, 38, 18.1 tataḥ svargāt paribhraṣṭo rājā bhavati dhārmikaḥ /
Laṅkāvatārasūtra
LAS, 2, 33.2 rājā ca cakravartī ca maṇḍalī ca kathaṃ bhavet //
LAS, 2, 150.1 rājā śreṣṭhī yathā putrān vicitrairmṛnmayairmṛgaiḥ /
Liṅgapurāṇa
LiPur, 1, 35, 3.2 brahmaputro mahātejā rājā kṣupa iti smṛtaḥ /
LiPur, 1, 35, 11.2 tasmādrājā sa viprendramajayadvai mahābalaḥ //
LiPur, 1, 36, 22.1 rājovāca /
LiPur, 1, 40, 15.1 jñātvā na hiṃsate rājā kalau kālavaśena tu /
LiPur, 1, 47, 25.2 putrasaṃkrāmitaśrīko vanaṃ rājā viveśa saḥ //
LiPur, 1, 62, 3.3 uttānapādo rājā vai pālayāmāsa medinīm //
LiPur, 1, 62, 13.2 vyadhūnayatsa taṃ rājā pitā novāca kiṃcana //
LiPur, 1, 63, 57.2 tretāyugamukhe rājā tṛtīye saṃbabhūva ha //
LiPur, 1, 65, 45.2 tasya putro'bhavadrājā tridhanvā bhavabhāvitaḥ //
LiPur, 1, 65, 62.1 rājā rājyodayaḥ kartā mṛgabāṇārpaṇo ghanaḥ /
LiPur, 1, 66, 4.2 tenādharmeṇa saṃyuktaṃ rājā trayyāruṇo'tyajat //
LiPur, 1, 66, 8.1 vasiṣṭhakopātpuṇyātmā rājā satyavrataḥ purā /
LiPur, 1, 66, 13.2 rucakastasya tanayo rājā paramadhārmikaḥ //
LiPur, 1, 66, 14.2 sagarastasya putro'bhūd rājā paramadhārmikaḥ //
LiPur, 1, 66, 24.1 divyākṣahṛdayajño vai rājā nalasakho balī /
LiPur, 1, 66, 26.1 sudāsastasya tanayo rājā tvindrasamo'bhavat /
LiPur, 1, 66, 29.1 sa hi rāmabhayādrājā strībhiḥ parivṛto vane /
LiPur, 1, 66, 30.1 mūlakasyāpi dharmātmā rājā śatarathaḥ sutaḥ /
LiPur, 1, 66, 30.2 tasmācchatarathājjajñe rājā tvilavilo balī //
LiPur, 1, 66, 34.2 rājā daśarathastasmācchrīmānikṣvākuvaṃśakṛt //
LiPur, 1, 66, 53.2 bhalandanasya vikrānto rājāsīd ajavāhanaḥ //
LiPur, 1, 66, 72.2 gargasya hi sutaṃ bālaṃ sa rājā janamejayaḥ //
LiPur, 1, 67, 12.1 dakṣiṇāyāmatho rājā yaduṃ jyeṣṭhaṃ nyayojayat /
LiPur, 1, 67, 14.2 prītimānabhavadrājā bhāram āveśya bandhuṣu //
LiPur, 1, 68, 4.1 haihayaś ca hayaścaiva rājā veṇuhayaś ca yaḥ /
LiPur, 1, 68, 12.1 jayadhvajaś ca rājāsīd āvantīnāṃ viśāṃ patiḥ /
LiPur, 1, 68, 25.1 śaśabindus tu vai rājā anvayād vratam uttamam /
LiPur, 1, 68, 34.1 rukmeṣurabhavadrājā pṛthurukmastadāśrayāt /
LiPur, 1, 68, 34.2 taistu pravrājito rājā jyāmagho 'vasadāśrame //
LiPur, 1, 68, 38.2 rājā putrasutāyāṃ tu vidvāṃsau krathakaiśikau //
LiPur, 1, 68, 46.1 devarātādabhūdrājā devarātir mahāyaśāḥ /
LiPur, 1, 68, 47.2 madhūnāṃ vaṃśakṛdrājā madhostu kuruvaṃśakaḥ //
LiPur, 1, 69, 4.1 teṣāṃ devāvṛdho rājā cacāra paramaṃ tapaḥ /
LiPur, 1, 69, 14.1 pṛthivyāṃ sarvaratnānāmasau rājābhavanmaṇiḥ /
LiPur, 1, 74, 4.1 sphāṭikaṃ varuṇo rājā ādityāstāmranirmitam /
LiPur, 1, 77, 104.2 kramādāgatya loke 'smin rājā bhavati vīryavān //
LiPur, 2, 1, 23.2 śrutvā rājā samabhyetya kaliṅgo vākyamabravīt //
LiPur, 2, 1, 34.1 tato rājā susaṃkruddhaḥ svadeśāttānnyavāsayat /
LiPur, 2, 3, 24.1 bhuvaneśa iti khyāto rājābhūd dhārmikaḥ purā /
LiPur, 2, 3, 26.1 dattvā sa rājā viprebhyo medinīṃ pratipālayan /
LiPur, 2, 3, 35.1 tato rājā dvijaśreṣṭhaṃ paribhartsya sudurmatiḥ /
LiPur, 2, 3, 37.1 sa rājā sarvalokeṣu pūjyamānaḥ samantataḥ /
LiPur, 2, 5, 45.2 tataḥ praṇamya mudito rājā nārāyaṇaṃ prabhum /
LiPur, 2, 5, 57.1 rājovāca /
LiPur, 2, 5, 79.2 tato rājā samājñāya prāptau munivarau tadā //
LiPur, 2, 5, 82.1 kṛtvā ca nagarīṃ rājā maṇḍayāmāsa tāṃ sabhām /
LiPur, 2, 5, 88.1 tāvāgatau samīkṣyātha rājā saṃbhrāntamānasaḥ /
LiPur, 2, 5, 90.2 sutāṃ kamalapatrākṣīṃ prāha rājā yaśasvinīm //
LiPur, 2, 5, 95.2 tasthau tām āha rājāsau vatse kiṃ tvaṃ kariṣyasi //
LiPur, 2, 5, 103.2 sthitāṃ tāmāha rājāsau vatse kiṃ tvaṃ kariṣyasi //
LiPur, 2, 5, 111.1 tato rājā praṇamyāsau nāradaṃ parvataṃ tathā /
LiPur, 2, 5, 146.2 śrīmān daśaratho nāma rājā bhavati dhārmikaḥ //
LiPur, 2, 5, 153.1 aṃbarīṣaśca rājāsau paripālya ca medinīm /
LiPur, 2, 11, 36.1 śivabhakto na yo rājā bhakto 'nyeṣu sureṣu yaḥ /
LiPur, 2, 22, 84.1 punastasmādihāgatya rājā bhavati dhārmikaḥ /
LiPur, 2, 24, 30.1 tasmātpariharedrājā dharmakāmārthamuktaye /
LiPur, 2, 24, 30.2 śūnye liṅge svayaṃ rājā rāṣṭraṃ caiva praṇaśyati //
LiPur, 2, 33, 9.2 bhasmāṅgibhyo 'thavā rājā sārvabhaumo bhaviṣyati //
LiPur, 2, 37, 15.2 padmaṃ vinyasya rājāsau śeṣaṃ vā kārayennṛpaḥ //
LiPur, 2, 42, 6.1 sthitvā svarge ciraṃ kālaṃ rājā gajapatirbhavet //
Matsyapurāṇa
MPur, 1, 11.1 purā rājā manur nāma cīrṇavān vipulaṃ tapaḥ /
MPur, 1, 14.1 evamukto 'bravīd rājā praṇamya sa pitāmaham /
MPur, 11, 47.1 ajñātasamayo rājā ilaḥ śaravaṇe purā /
MPur, 12, 39.1 sagarastasya putro'bhūd rājā paramadhārmikaḥ /
MPur, 21, 24.2 tato niruttaro rājā jijñāsustatpuro hareḥ //
MPur, 21, 35.1 viṣvaksenābhidhānaṃ tu rājā rājye'bhyaṣecayat /
MPur, 21, 37.2 tatheti prāha rājā tu punastāmabhinandayan //
MPur, 24, 11.2 lokaiśvaryamagādrājā saptadvīpapatistadā //
MPur, 24, 21.2 ityuktvāntardadhuḥ sarve rājā rājyaṃ tadanvabhūt //
MPur, 24, 39.2 jayāya prārthito rājā sahāyastvaṃ bhavasva naḥ //
MPur, 24, 55.1 yayātirnāhuṣaścāsīdrājā satyaparākramaḥ /
MPur, 24, 57.1 sa śāśvatīḥ samā rājā prajā dharmeṇa pālayan /
MPur, 24, 58.1 jarābhibhūtaḥ putrān sa rājā vacanamabravīt /
MPur, 24, 67.2 pauraveṇātha vayasā rājā yauvanamāsthitaḥ //
MPur, 27, 36.1 vṛṣaparvaiva tadveda śakro rājā ca nāhuṣaḥ /
MPur, 29, 15.3 nābhijānāmi tatte'haṃ rājā vadatu māṃ svayam //
MPur, 30, 4.2 punaśca nāhuṣo rājā mṛgalipsuryadṛcchayā //
MPur, 30, 14.3 rājāhaṃ rājaputraśca yayātiriti viśrutaḥ //
MPur, 30, 31.2 rājāyaṃ nāhuṣastāta durgame pāṇimagrahīt /
MPur, 31, 10.2 atha niṣkramya rājāsau tasminkāle yadṛcchayā /
MPur, 31, 18.2 rājā pramāṇaṃ bhūtānāṃ sa vinaśyenmṛṣā vadan /
MPur, 31, 24.2 evamuktastayā rājā tathyam ityabhijajñivān /
MPur, 32, 17.1 nābhyanandata tānrājā devayānyās tadāntike /
MPur, 32, 21.1 yadā tvayā vṛto rājā vṛta eva tadā mayā /
MPur, 32, 30.1 dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha /
MPur, 32, 41.1 vayo dāsyati te putro yaḥ sa rājā bhaviṣyati /
MPur, 33, 13.2 piśitāśiṣu lokeṣu nūnaṃ rājā bhaviṣyasi //
MPur, 34, 7.1 sa rājā siṃhavikrānto yuvā viṣayagocaraḥ /
MPur, 34, 14.2 pratipede jarāṃ rājā yayātirnāhuṣastadā /
MPur, 34, 25.1 putro yastvānuvarteta sa rājā pṛthivīpatiḥ /
MPur, 34, 29.2 purātsa niryayau rājā brāhmaṇaistāpasaiḥ saha //
MPur, 35, 1.2 evaṃ sa nāhuṣo rājā yayātiḥ putramīpsitam /
MPur, 35, 11.1 yayātirnāhuṣo rājā pūruṃ putraṃ kanīyasam /
MPur, 35, 12.2 phalamūlāśano rājā vane'sau nyavasacciram //
MPur, 36, 5.4 madhye pṛthivyāstvaṃ rājā bhrātaro'nte'dhipāstava //
MPur, 38, 14.2 rājāhamāsaṃ tv iha sārvabhaumastato lokānmahataś cājaryaṃ vai /
MPur, 41, 16.3 daivādeśādāpadaṃ prāpya vidvāṃścarennṛśaṃsaṃ hi na jātu rājā //
MPur, 41, 17.2 na madvidho dharmabuddhirhi rājā hy evaṃ kuryātkṛpaṇaṃ māṃ yathāttha //
MPur, 43, 1.2 ityetacchaunakādrājā śatānīko niśamya tu /
MPur, 43, 11.1 vārāṇasyām abhūdrājā kathitaṃ pūrvameva tu /
MPur, 43, 50.2 kārtavīryārjuno nāma rājā bāhusahasravān //
MPur, 44, 4.1 rājovāca /
MPur, 44, 27.1 aśvamedhe dadau rājā brāhmaṇebhyastu dakṣiṇām /
MPur, 44, 29.2 rukmeṣurabhavadrājā pṛthurukmastadāśrayaḥ //
MPur, 44, 33.1 aputro nyavasadrājā bhāryāmanyāṃ na vindata /
MPur, 44, 35.1 rājovāca /
MPur, 44, 43.1 devakṣatro'bhavadrājā daivarātir mahāyaśāḥ /
MPur, 44, 51.1 yajñe devāvṛdho rājā bandhūnāṃ mitravardhanaḥ /
MPur, 44, 51.2 aputrastvabhavadrājā cacāra paramaṃ tapaḥ /
MPur, 45, 4.2 pṛthivyāṃ sarvaratnānāṃ rājā vai so 'bhavanmaṇiḥ //
MPur, 47, 55.2 hiraṇyakaśipū rājā varṣāṇāmarbudaṃ babhau //
MPur, 48, 13.2 āsīd indrasamo rājā pratiṣṭhitayaśābhavat //
MPur, 48, 22.1 titikṣurabhavadrājā pūrvasyāṃ diśi viśrutaḥ /
MPur, 48, 61.2 sa tasya rājā svāṃ bhāryāṃ sudeṣṇāṃ nāma prāhiṇot /
MPur, 48, 63.2 uvāca taṃ balī rājā dṛṣṭvā kakṣīvadādikān //
MPur, 48, 64.1 rājovāca /
MPur, 48, 91.2 tatrāṅgasya tu dāyādo rājāsīddadhivāhanaḥ //
MPur, 48, 92.1 dadhivāhanaputrastu rājā divirathaḥ smṛtaḥ /
MPur, 48, 105.2 bṛhadbhānusuto jajñe rājā nāmnā bṛhanmanāḥ /
MPur, 49, 1.2 pūroḥ putro mahātejā rājā sa janamejayaḥ /
MPur, 49, 2.2 rājā pītāyudho nāma manasyorabhavatsutaḥ //
MPur, 49, 50.2 rucirāśvaśca kāvyaśca rājā dṛḍharathastathā //
MPur, 49, 51.1 vatsaścāvartako rājā yasyaite parivatsakāḥ /
MPur, 49, 66.3 tathetyuktastato rājā yamena yuyudhe ciram //
MPur, 49, 73.1 mahāpauravaputrastu rājā rukmarathaḥ smṛtaḥ /
MPur, 49, 74.2 sumaterapi dharmātmā rājā saṃnatimānapi //
MPur, 50, 3.1 mudgalaśca jayaścaiva rājā bṛhadiṣustathā /
MPur, 50, 14.2 rājā caidyavaro nāma maitreyasya sutaḥ smṛtaḥ //
MPur, 50, 24.2 cyavanastasya putrastu rājā dharmārthatattvavit //
MPur, 50, 30.1 puṇyaḥ puṇyavataścaiva rājā satyadhṛtistataḥ /
MPur, 50, 31.1 sarvasya sambhavaḥ putrastasmādrājā bṛhadrathaḥ /
MPur, 50, 35.1 surathasya tu dāyādo vīro rājā vidūrathaḥ /
MPur, 50, 42.1 śaṃtanustvabhavadrājā vidvānsa vai mahābhiṣak /
MPur, 50, 83.1 sukhīvalasutaścāpi bhāvī rājā pariṣṇavaḥ /
MPur, 50, 86.2 bhaviṣyate codayanād vīge rājā vahīnaraḥ //
MPur, 88, 5.2 rudraloke vasetkalpaṃ tato rājā bhavediha //
MPur, 92, 21.3 vismayenāvṛto rājā vasiṣṭhamṛṣisattamam //
MPur, 92, 22.1 rājovāca /
MPur, 93, 38.1 ā vo rājeti rudrasya balihomaṃ samācaret /
MPur, 100, 1.2 purā rathaṃtare kalpe rājāsītpuṣpavāhanaḥ /
MPur, 100, 7.2 tadātmanaḥ sarvamavekṣya rājā muhurmuhur vismayamāsasāda /
MPur, 100, 34.2 rājā yathoktaṃ ca punarakarotpuṣpavāhanaḥ //
MPur, 101, 22.1 janmāyutaṃ sa rājā syāttataḥ śivapuraṃ vrajet /
MPur, 101, 34.2 rājā bhavati kalpānte dhṛtivratamidaṃ smṛtam //
MPur, 101, 43.1 gaurīloke vasetkalpaṃ tato rājā bhavediha /
MPur, 101, 45.2 bhūtvā viṣāde kalpaṃ sthitvā rājā bhavediha /
MPur, 101, 78.2 divi kalpamuṣitveha rājā syātpavanaṃ vratam //
MPur, 103, 2.2 etasminnantare rājā kuntīputro yudhiṣṭhiraḥ //
MPur, 103, 3.2 āsītsuyodhano rājā ekādaśacamūpatiḥ //
MPur, 103, 7.1 dhik kaṣṭamiti saṃcitya rājā vaiklavyabhāgataḥ /
MPur, 103, 8.1 labdhasaṃjño yadā rājā cintayansa punaḥ punaḥ /
MPur, 103, 23.1 tato yudhiṣṭhiro rājā praṇamya śirasā munim /
MPur, 107, 18.2 tasmādapi paribhraṣṭo rājā bhavati dhārmikaḥ //
MPur, 115, 4.1 kena karmavipākena sa tu rājā purūravāḥ /
MPur, 115, 6.2 śṛṇu karmavipākena yena rājā purūravāḥ /
MPur, 115, 7.1 atīte janmani purā yo'yaṃ rājā purūravāḥ /
MPur, 115, 8.1 cākṣuṣasyānvaye rājā cākṣuṣasyāntare manoḥ /
MPur, 115, 11.1 sa tu madrapatī rājā yastu nāmnā purūravāḥ /
MPur, 115, 21.0 tuhinasadṛśahaimavarṇapuñjāṃ tuhinayaśāḥ saritaṃ dadarśa rājā //
MPur, 116, 21.2 sa tāṃ paśyanyayau rājā satāmīpsitakāmadām //
MPur, 119, 45.1 evaṃ sa rājā tapasi prasaktaḥ sampūjayandevavaraṃ sadaiva /
MPur, 120, 23.1 kvacic ca dadṛśe rājā latāgṛhagatāḥ striyaḥ /
MPur, 120, 38.1 rājovāca /
MPur, 120, 39.1 evamastvityathoktastaiḥ sa tu rājā purūravāḥ /
MPur, 120, 42.1 phālgunāmalapakṣānte rājā svapne purūravāḥ /
MPur, 120, 45.2 dadarśātriṃ muniṃ rājā pratyakṣaṃ tapasāṃ nidhim //
MPur, 120, 48.1 kṛtadevārcano rājā tathā hutahutāśanaḥ /
MPur, 121, 3.1 apsaro'nugupto rājā modate hyalakādhipaḥ /
MPur, 121, 26.1 ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ /
MPur, 131, 32.1 yadi vo'haṃ kṣamo rājā yadidaṃ vettha ceddhitam /
MPur, 134, 31.2 yuvatijanaviṣaṇṇamānasaṃ tattripurapuraṃ sahasā viveśa rājā //
MPur, 143, 26.2 dharmāṇāṃ saṃśayachettā rājā vasuradhogataḥ //
MPur, 145, 95.2 śṛṅgī ca śaṅkhapāc caiva rājā vaiśravaṇastathā //
MPur, 145, 114.2 manurvaivasvataścaiva ailo rājā purūravāḥ //
MPur, 150, 144.2 rājā cāntarito'smākaṃ tārako lokamārakaḥ //
MPur, 154, 48.2 tapasaḥ sāṃprataṃ rājā trailokyadahanātmakāt //
MPur, 154, 337.1 tathā vaiśravaṇo rājā sarvārthamatimānvibhuḥ /
MPur, 159, 26.2 tasyāhaṃ śāsakaste'dya rājāsmi bhuvanatraye //
MPur, 171, 68.1 rājā ca labhate rājyamadhanaścottamaṃ dhanam /
Nāradasmṛti
NāSmṛ, 1, 1, 2.2 draṣṭā ca vyavahārāṇāṃ rājā daṇḍadharaḥ kṛtaḥ //
NāSmṛ, 1, 1, 15.1 rājā sapuruṣaḥ sabhyāḥ śāstraṃ gaṇakalekhakau /
NāSmṛ, 1, 1, 25.1 tatra śiṣṭaṃ chalaṃ rājā marṣayed dharmasādhanaḥ /
NāSmṛ, 1, 1, 28.1 tasmād dharmāsanaṃ prāpya rājā vigatamatsaraḥ /
NāSmṛ, 1, 1, 58.2 sabhyo 'sabhyaḥ sa vijñeyas taṃ rājā vinayed bhṛśam //
NāSmṛ, 1, 1, 65.1 evaṃ paśyan sadā rājā vyavahārān samāhitaḥ /
NāSmṛ, 1, 2, 37.2 teṣāṃ jihvāṃ samutkṛtya rājā śūle vidhāpayet //
NāSmṛ, 1, 3, 3.1 rājā tu dhārmikān sabhyān niyuñjyāt suparīkṣitān /
NāSmṛ, 1, 3, 5.2 saha sadbhir ato rājā vyavahārān viśodhayet //
NāSmṛ, 1, 3, 12.1 rājā bhavaty anenās tu mucyante ca sabhāsadaḥ /
NāSmṛ, 2, 1, 23.2 putraḥ patyur abhāve vā rājā vā patiputrayoḥ //
NāSmṛ, 2, 1, 28.1 trayaḥ svatantrā loke 'smin rājācāryas tathaiva ca /
NāSmṛ, 2, 1, 131.2 grāmaś ca prāḍvivākaś ca rājā ca vyavahāriṇām //
NāSmṛ, 2, 3, 14.2 rājāsya bhāṇḍaṃ tad rakṣet yāvad dāyādadarśanam //
NāSmṛ, 2, 3, 16.2 rājā tad ātmasātkuryād evaṃ dharmo na hīyate //
NāSmṛ, 2, 10, 2.2 saṃrakṣet samayaṃ rājā durge janapade tathā //
NāSmṛ, 2, 10, 5.2 parasparopaghātaṃ ca teṣāṃ rājā na marṣayet //
NāSmṛ, 2, 10, 7.2 pravṛttam api tad rājā śreyaskāmo nivartayet //
NāSmṛ, 2, 11, 11.2 tadā rājā dvayoḥ sīmām uddhared iṣṭataḥ svayam //
NāSmṛ, 2, 11, 37.2 tasmāt tan nākṣiped rājā taddhi mūlaṃ kuṭumbinām //
NāSmṛ, 2, 13, 29.1 pakṣadvayāvasāne tu rājā bhartā smṛtaḥ striyāḥ /
NāSmṛ, 2, 13, 49.1 anyatra brāhmaṇāt kiṃtu rājā dharmaparāyaṇaḥ /
NāSmṛ, 2, 14, 26.1 steneṣv alabhyamāneṣu rājā dadyāt svakād dhanāt /
NāSmṛ, 2, 15/16, 15.2 api tān ghātayed rājā nārthadaṇḍena daṇḍayet //
NāSmṛ, 2, 15/16, 21.2 brāhmaṇaś caiva rājā ca tau hīdaṃ bibhṛto jagat //
NāSmṛ, 2, 18, 5.1 rājā tv avahitaḥ sarvān āśramān paripālayet /
NāSmṛ, 2, 18, 7.2 prasamīkṣyātmano rājā daṇḍaṃ daṇḍyeṣu pātayet //
NāSmṛ, 2, 18, 8.2 na tat pravartayed rājā pravṛttaṃ ca nivartayet //
NāSmṛ, 2, 18, 12.2 sarvasvaharaṇe 'py etān na rājā hartum arhati //
NāSmṛ, 2, 18, 14.1 yadi rājā na sarveṣāṃ varṇānāṃ daṇḍadhāraṇam /
NāSmṛ, 2, 18, 18.2 na lipyate tathā rājā daṇḍaṃ daṇḍyeṣu pātayan //
NāSmṛ, 2, 18, 20.1 rājā nāma caraty eṣa bhūmau sākṣāt sahasradṛk /
NāSmṛ, 2, 18, 21.2 yad eva rājā kurute tat pramāṇam iti sthitiḥ //
NāSmṛ, 2, 18, 26.2 abhiyāti parān rājā tadendraḥ sa udāhṛtaḥ //
NāSmṛ, 2, 18, 32.1 brāhmaṇān upaseveta nityaṃ rājā samāhitaḥ /
NāSmṛ, 2, 18, 40.1 brāhmaṇaś caiva rājā ca dvāvapyetau dhṛtavratau /
NāSmṛ, 2, 18, 49.2 śuciś caivāśuciḥ sadyaḥ kathaṃ rājā na daivatam //
NāSmṛ, 2, 18, 51.2 hiraṇyaṃ sarpir āditya āpo rājā tathāṣṭamaḥ //
NāSmṛ, 2, 19, 25.1 gṛhe vai muṣite rājā cauragrāhāṃs tu dāpayet /
NāSmṛ, 2, 19, 49.1 sarvasvaṃ vā hared rājā caturthaṃ vāvaśeṣayet /
NāSmṛ, 2, 19, 53.1 rājā stenena gantavyo muktakeśena dhāvatā /
NāSmṛ, 2, 19, 56.2 aśāsanāt tu tad rājā stenasyāpnoti kilbiṣam //
NāSmṛ, 2, 19, 57.1 gurur ātmavatāṃ śāstā śāstā rājā durātmanām /
NāSmṛ, 2, 19, 69.1 vārttāṃ trayīṃ cāpy atha daṇḍanītim rājānuvartet saṃtatāpramattaḥ /
NāSmṛ, 2, 20, 39.2 viśuddham iti taṃ jñātvā rājā satkṛtya mokṣayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 10, 1.0 atra devatānāṃ rājā indraḥ //
Suśrutasaṃhitā
Su, Sū., 5, 26.2 prajñāṃ te varuṇo rājā samudro nābhimaṇḍalam //
Su, Cik., 38, 111.2 yāpanānāmayaṃ rājā bastirmustādiko mataḥ //
Su, Ka., 1, 7.2 na viśvasyāttato rājā kadācid api kasyacit //
Su, Ka., 6, 26.2 rājāgadānāṃ sarveṣāṃ rājño haste bhavet sadā //
Su, Utt., 39, 10.2 ataḥ sarvavikārāṇāmayaṃ rājā prakīrtitaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 2.5 yathā rājā sadodyuktaḥ prajāpālane duṣṭanigrahe śiṣṭānāṃ sukham utpādayati duṣṭānāṃ duḥkhaṃ mohaṃ caivaṃ rajaḥ sattvatamasor vṛttiṃ janayati /
SKBh zu SāṃKār, 42.2, 1.10 yathā rājā svarāṣṭre vibhutvād yad yad icchati tat tat karotīti tathā prakṛteḥ sarvatra vibhutvayogānnimittanaimittikaprasaṅgena vyavatiṣṭhate /
Viṣṇupurāṇa
ViPur, 1, 13, 48.2 anurāgāt tatas tasya nāma rājety ajāyata //
ViPur, 1, 13, 93.2 jajñe mahīpatiḥ pūrvaṃ rājābhūjjanarañjanāt //
ViPur, 1, 15, 5.2 upagamyābravīd etān rājā somaḥ prajāpatīn //
ViPur, 2, 13, 9.2 kṛṣṇa viṣṇo hṛṣīkeśetyāha rājā sa kevalam //
ViPur, 2, 13, 49.1 sa rājā śibikārūḍho gantuṃ kṛtamatirdvija /
ViPur, 2, 13, 57.1 rājovāca /
ViPur, 2, 13, 59.1 rājovāca /
ViPur, 2, 13, 73.3 so 'pi rājāvatīryorvyāṃ tatpādau jagṛhe tvaran //
ViPur, 2, 13, 74.1 rājovāca /
ViPur, 2, 13, 79.1 rājovāca /
ViPur, 2, 13, 88.1 tvaṃ rājā śibikā ceyaṃ vayaṃ vāhāḥ puraḥsarāḥ /
ViPur, 2, 13, 95.1 vastu rājeti yalloke yacca rājabhaṭātmakam /
ViPur, 2, 13, 97.1 tvaṃ rājā sarvalokasya pituḥ putro ripo ripuḥ /
ViPur, 2, 14, 2.1 rājovāca /
ViPur, 2, 16, 13.1 uparyahaṃ yathā rājā tvamadhaḥ kuñjaro yathā /
ViPur, 2, 16, 14.2 tvaṃ rājeva dvijaśreṣṭha sthito 'haṃ gajavadyadi /
ViPur, 3, 8, 29.1 duṣṭānāṃ śāsanādrājā śiṣṭānāṃ paripālanāt /
ViPur, 3, 18, 53.1 śrūyate ca purā khyāto rājā śatadhanurbhuvi /
ViPur, 3, 18, 55.1 sa tu rājā tayā sārdhaṃ devadevaṃ janārdanam /
ViPur, 3, 18, 61.1 kālena gacchatā rājā mamārāsau sapatnajit /
ViPur, 3, 18, 78.1 na tvaṃ vṛko mahābhāga rājā śatadhanurbhavān /
ViPur, 3, 18, 85.1 tatastu janako rājā vājimedhaṃ mahākratum /
ViPur, 4, 1, 57.1 tataḥ punar utpannasādhvaso rājā bhagavantaṃ praṇamya papraccha //
ViPur, 4, 2, 29.1 atra hi pīte rājño yuvanāśvasya patnī mahābalaparākramaṃ putraṃ janayiṣyatīty ityākarṇya sa rājā ajānatā mayā pītam ityāha //
ViPur, 4, 2, 31.1 prāptasamayaśca dakṣiṇakukṣim avanīpater nirbhidya niścakrāma sa cāsau rājā mamāra //
ViPur, 4, 2, 47.2 iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadeham tam ṛṣim ālokya pratyākhyānakātarastasmācca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau //
ViPur, 4, 2, 49.2 atha tasya śāpabhītaḥ sapraśrayam uvācāsau rājā //
ViPur, 4, 2, 50.1 rājovāca /
ViPur, 4, 2, 59.2 tadavagamāt kiṃ kim etat kathaya kiṃ karomīti kiṃ mayābhihitam ityākulamatir anicchann api kathamapi rājānumene //
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 6, 39.1 rājā tu prāgalbhyāt tām āha //
ViPur, 4, 6, 54.1 tad ākarṇya rājā māṃ nagnaṃ devī vīkṣyatīti na yayau //
ViPur, 4, 6, 57.1 rājāpyamarṣavaśād andhakāram etad iti khaḍgam ādāya duṣṭa duṣṭa hato 'sīti vyāharann abhyadhāvat //
ViPur, 4, 6, 61.1 rājāpi ca tau meṣāvādāyātihṛṣṭamanāḥ svaśayanam āyāto norvaśīṃ dadarśa //
ViPur, 4, 6, 72.1 abde ca pūrṇe sa rājā tatrājagāma //
ViPur, 4, 6, 76.1 āha ca rājā //
ViPur, 4, 9, 12.1 sa cāpi rājā prahasyāha //
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 4, 14, 41.1 śrutakīrtim api kekayarājā upayeme //
ViPur, 4, 19, 70.1 mitrāyoś cyavano nāma rājā //
ViPur, 4, 20, 15.1 tataś cāśeṣarāṣṭravināśam avekṣyāsau rājā brāhmaṇān apṛcchat kasmād asmākaṃ rāṣṭre devo na varṣati ko mamāparādha iti //
ViPur, 4, 20, 17.1 agrajasya te hīyam avanis tvayā saṃbhujyate ataḥ parivettā tvam ity uktaḥ sa rājā punas tān apṛcchat //
ViPur, 4, 20, 23.1 rājā ca śaṃtanur dvijavacanotpannaparidevanaśokas tān brāhmaṇān agrataḥ kṛtvāgrajasya pradānāyāraṇyaṃ jagāma //
ViPur, 4, 24, 117.1 devāpiḥ pauravo rājā maruś cekṣvākuvaṃśajaḥ /
ViPur, 4, 24, 133.2 yo yo mṛto hy atra babhūva rājā kubuddhir āsīd iti tasya tasya //
ViPur, 5, 22, 11.2 yadubhirmāgadho rājā cakre kṛṣṇapurogamaiḥ //
ViPur, 5, 26, 1.2 bhīṣmakaḥ kuṇḍine rājā vidarbhaviṣaye 'bhavat /
ViPur, 5, 30, 53.1 tato nirīkṣya govindo nāgarājopari sthitam /
ViPur, 6, 1, 35.1 yo yo 'śvarathanāgāḍhyaḥ sa sa rājā bhaviṣyati /
ViPur, 6, 6, 14.1 tato rājā hatāṃ jñātvā dhenuṃ vyāghreṇa ṛtvijaḥ /
Viṣṇusmṛti
ViSmṛ, 3, 4.1 rājā ca jāṅgalaṃ paśavyaṃ sasyopetaṃ deśam āśrayet //
ViSmṛ, 3, 25.1 māṃsamadhughṛtauṣadhigandhapuṣpamūlaphalarasadārupatrājinamṛdbhāṇḍāśmabhāṇḍavaidalebhyaḥ ṣaṣṭhabhāgaṃ rājā //
ViSmṛ, 3, 28.1 rājā ca prajābhyaḥ sukṛtaduṣkṛtebhyaḥ ṣaṣṭhāṃśabhāk //
ViSmṛ, 3, 47.1 rājā parapurāvāptau tatra tatkulīnam abhiṣiñcet //
ViSmṛ, 3, 65.1 bālānāthastrīdhanāni rājā paripālayet //
ViSmṛ, 3, 75.1 rājā ca sarvakāryeṣu sāṃvatsarādhīnaḥ syāt //
ViSmṛ, 3, 98.1 prajāsukhe sukhī rājā tadduḥkhe yaś ca duḥkhitaḥ /
ViSmṛ, 5, 9.1 kūṭaśāsanakartṝṃś ca rājā hanyāt //
ViSmṛ, 5, 24.1 darpeṇa dharmopadeśakāriṇāṃ rājā taptam āsecayet tailam āsye //
ViSmṛ, 5, 71.1 ubhayanetrabhedinaṃ rājā yāvaj jīvaṃ bandhanān na muñcet //
ViSmṛ, 5, 194.2 daṇḍaṃ prakalpayed rājā saṃmantrya brāhmaṇaiḥ saha //
ViSmṛ, 5, 196.2 na sāhasikadaṇḍaghnau sa rājā śakralokabhāk //
Yājñavalkyasmṛti
YāSmṛ, 1, 282.1 bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ /
YāSmṛ, 1, 326.2 rājā sukṛtam ādatte hatānāṃ vipalāyinām //
YāSmṛ, 1, 335.2 syād rājā bhṛtyavargeṣu prajāsu ca yathā pitā //
YāSmṛ, 1, 339.2 sādhūn saṃmānayed rājā viparītāṃś ca ghātayet //
YāSmṛ, 1, 360.1 yo daṇḍyān daṇḍayed rājā samyag vadhyāṃś ca ghātayet /
YāSmṛ, 1, 362.2 svadharmāc calitān rājā vinīya sthāpayet pathi //
YāSmṛ, 2, 34.1 rājā labdhvā nidhiṃ dadyād dvijebhyo 'rdhaṃ dvijaḥ punaḥ /
YāSmṛ, 2, 35.1 itareṇa nidhau labdhe rājā ṣaṣṭhāṃśam āharet /
YāSmṛ, 2, 153.2 abhāve jñātṛcihnānāṃ rājā sīmnaḥ pravartitā //
YāSmṛ, 2, 185.1 rājā kṛtvā pure sthānaṃ brāhmaṇān nyasya tatra tu /
YāSmṛ, 2, 205.2 śapantaṃ dāpayed rājā pañcaviṃśatikaṃ damam //
YāSmṛ, 3, 44.2 jñātvā rājā kuṭumbaṃ ca dharmyāṃ vṛttiṃ prakalpayet //
Śatakatraya
ŚTr, 3, 53.1 tvaṃ rājā vayam apy upāsitaguruprajñābhimānonnatāḥ khyātas tvaṃ vibhavair yaśāṃsi kavayo dikṣu pratanvanti naḥ /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 4.2 saṃlakṣyate pavanavegacalaiḥ payodai rājeva cāmaraśatair upavījyamānaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 28.2 yasyaivaṃ bhavati bale janapravādāḥ svalpo 'pi pravarabalaṃ nihanti rājā //
Abhidhānacintāmaṇi
AbhCint, 2, 19.2 rājā niśo ratnakarau ca candraḥ somo 'mṛtaśvetahimadyutir glauḥ //
AbhCint, 2, 108.1 yakṣaḥ puṇyajano rājā guhyako vaṭavāsyapi /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 49.3 rājā dharmasuto rājñyāḥpratyanandadvaco dvijāḥ //
BhāgPur, 1, 8, 47.1 āha rājā dharmasutaścintayan suhṛdāṃ vadham /
BhāgPur, 1, 9, 15.1 yatra dharmasuto rājā gadāpāṇirvṛkodaraḥ /
BhāgPur, 1, 9, 49.1 pitrā cānumato rājā vāsudevānumoditaḥ /
BhāgPur, 1, 12, 14.1 tasya prītamanā rājā viprairdhaumyakṛpādibhiḥ /
BhāgPur, 1, 12, 19.1 śrīrājovāca /
BhāgPur, 1, 12, 33.2 rājā labdhadhano dadhyau nānyatra karadaṇḍayoḥ //
BhāgPur, 1, 13, 6.2 rājā tam arhayāṃcakre kṛtāsanaparigraham //
BhāgPur, 1, 13, 7.2 praśrayāvanato rājā prāha teṣāṃ ca śṛṇvatām //
BhāgPur, 1, 14, 28.1 kaccidrājāhuko jīvatyasatputro 'sya cānujaḥ /
BhāgPur, 1, 17, 1.2 tatra gomithunaṃ rājā hanyamānam anāthavat /
BhāgPur, 1, 17, 22.1 rājovāca /
BhāgPur, 1, 17, 31.1 rājovāca /
BhāgPur, 1, 17, 41.2 viśeṣato dharmaśīlo rājā lokapatirguruḥ //
BhāgPur, 1, 19, 11.2 nānārṣeyapravarān sametān abhyarcya rājā śirasā vavande //
BhāgPur, 1, 19, 13.1 rājovāca /
BhāgPur, 1, 19, 17.1 iti sma rājādhyavasāyayuktaḥ prācīnamūleṣu kuśeṣu dhīraḥ /
BhāgPur, 2, 1, 22.1 rājovāca /
BhāgPur, 2, 3, 13.2 ityabhivyāhṛtaṃ rājā niśamya bharatarṣabhaḥ /
BhāgPur, 2, 3, 15.1 sa vai bhāgavato rājā pāṇḍaveyo mahārathaḥ /
BhāgPur, 2, 4, 5.1 rājovāca /
BhāgPur, 2, 8, 1.1 rājovāca /
BhāgPur, 3, 1, 3.1 rājovāca /
BhāgPur, 3, 1, 6.2 yadā tu rājā svasutān asādhūn puṣṇan na dharmeṇa vinaṣṭadṛṣṭiḥ /
BhāgPur, 3, 1, 9.2 na tāni puṃsām amṛtāyanāni rājoru mene kṣatapuṇyaleśaḥ //
BhāgPur, 3, 4, 28.1 rājovāca /
BhāgPur, 4, 8, 9.2 uttamaṃ nārurukṣantaṃ dhruvaṃ rājābhyanandata //
BhāgPur, 4, 8, 65.1 rājovāca /
BhāgPur, 4, 9, 37.2 rājā na śraddadhe bhadram abhadrasya kuto mama //
BhāgPur, 4, 9, 66.2 anuraktaprajaṃ rājā dhruvaṃ cakre bhuvaḥ patim //
BhāgPur, 4, 10, 5.1 gatvodīcīṃ diśaṃ rājā rudrānucarasevitām /
BhāgPur, 4, 13, 37.1 sa viprānumato rājā gṛhītvāñjalinaudanam /
BhāgPur, 4, 14, 9.1 arājakabhayādeṣa kṛto rājātadarhaṇaḥ /
BhāgPur, 4, 19, 1.2 athādīkṣata rājā tu hayamedhaśatena saḥ /
BhāgPur, 4, 21, 21.1 rājovāca /
BhāgPur, 4, 21, 22.1 ahaṃ daṇḍadharo rājā prajānāmiha yojitaḥ /
BhāgPur, 4, 21, 24.1 ya uddharetkaraṃ rājā prajā dharmeṣvaśikṣayan /
BhāgPur, 4, 22, 2.1 tāṃstu siddheśvarānrājā vyomno 'vatarato 'rciṣā /
BhāgPur, 4, 22, 42.1 rājovāca /
BhāgPur, 4, 22, 56.1 rājetyadhānnāmadheyaṃ somarāja ivāparaḥ /
BhāgPur, 4, 23, 36.1 vijayābhimukho rājā śrutvaitadabhiyāti yān /
BhāgPur, 4, 25, 5.1 rājovāca /
BhāgPur, 4, 25, 10.1 āsītpurañjano nāma rājā rājanbṛhacchravāḥ /
BhāgPur, 4, 26, 6.1 tīrtheṣu pratidṛṣṭeṣu rājā medhyānpaśūnvane /
BhāgPur, 10, 1, 1.1 śrīrājovāca /
BhāgPur, 11, 1, 8.1 śrīrājovāca /
BhāgPur, 11, 2, 44.1 śrīrājovāca /
BhāgPur, 11, 3, 1.1 śrīrājovāca /
BhāgPur, 11, 3, 17.1 śrīrājovāca /
BhāgPur, 11, 3, 34.1 śrīrājovāca /
BhāgPur, 11, 3, 41.1 śrīrājovāca /
BhāgPur, 11, 4, 1.1 śrīrājovāca /
BhāgPur, 11, 5, 1.1 śrīrājovāca /
BhāgPur, 11, 5, 19.1 śrī rājovāca /
BhāgPur, 11, 5, 44.2 rājā dharmān upātiṣṭhann avāpa paramāṃ gatim //
BhāgPur, 11, 17, 45.1 sarvāḥ samuddhared rājā piteva vyasanāt prajāḥ /
BhāgPur, 11, 19, 11.2 ittham etat purā rājā bhīṣmaṃ dharmabhṛtāṃ varam /
Bhāratamañjarī
BhāMañj, 1, 202.1 vasuścediṣu rājābhūtsārvabhaumaḥ sakhā hareḥ /
BhāMañj, 1, 253.2 bheje vivāhaṃ gāndharvaṃ rājā kṛtveti saṃvidam //
BhāMañj, 1, 269.2 asatyarajasaḥ saṅgādrājā rājanna rājate //
BhāMañj, 1, 340.1 ityarthitaḥ svayaṃ rājā tāṃ rājīvavilocanām /
BhāMañj, 1, 341.1 ramamāṇastayā rājā gūḍhā bālā mṛgīdṛśā /
BhāMañj, 1, 346.1 niśamya śāpaṃ rājātha bhṛgusūnuḥ prasāditaḥ /
BhāMañj, 1, 358.1 iti śakragirā rājāpatatkṣipraṃ surālayāt /
BhāMañj, 1, 373.1 teṣāṃ madhye 'dhikaṃ rājā śibirauśīnaro babhau /
BhāMañj, 1, 376.1 yayātirnāhuṣo rājā pūrustasyābhavatsutaḥ /
BhāMañj, 1, 382.2 abhimbā kauravo rājā parīkṣidabhavattataḥ //
BhāMañj, 1, 383.2 prātīpaḥ śaṃtanuḥ śrīmānrājā satyavatīpatiḥ //
BhāMañj, 1, 387.2 tasthau caturmukhāsthāne rājā rājarṣibhiḥ saha //
BhāMañj, 1, 453.2 āruroha divaṃ rājā makhasopānapaṅktibhiḥ //
BhāMañj, 1, 534.1 vyuṣitāśvaḥ purā rājā pauravo yajvanāṃ varaḥ /
BhāMañj, 1, 578.2 tatyāja jīvitaṃ rājā dvijaśāpavaśīkṛtaḥ //
BhāMañj, 1, 623.2 na lajjase kathaṃ rājā tava bhikṣābhujaḥ sakhā //
BhāMañj, 1, 676.1 arājeti yadapyuktaṃ tatrācāryaḥ śṛṇotu me /
BhāMañj, 1, 703.1 vinirjito raṇe rājā matvā droṇaṃ sudurjayam /
BhāMañj, 1, 724.1 taddarśanotsukānrājā śanairvijñāya pāṇḍavān /
BhāMañj, 1, 751.2 vidhvastaghātakaḥ pāpo yeṣāṃ rājā suyodhanaḥ //
BhāMañj, 1, 920.1 sa rājā mṛgayāsaktaḥ kadācidviharanvane /
BhāMañj, 1, 940.1 tato mantrigirā rājā vaśiṣṭhaṃ śreyasāṃ nidhim /
BhāMañj, 1, 944.1 tato rājā kṛtodvāhastayā bālamṛgīdṛśā /
BhāMañj, 1, 954.1 nimantritastatastena rājā sabalavāhanaḥ /
BhāMañj, 1, 984.1 taṃ snuṣāsahitaṃ rājā saudāso rākṣasāvṛtaḥ /
BhāMañj, 1, 997.1 kṛtavīryaḥ purā rājā bhṛgūnagrabhujo dvijān /
BhāMañj, 1, 1040.1 ayaṃ duryodhanaḥ śrīmānrājā rājendraśekharaḥ /
BhāMañj, 1, 1233.1 tacchrutvā vipriyaṃ rājā sabāṣpastamabhāṣata /
BhāMañj, 1, 1332.1 śvetakirnāma rājābhūdikṣvākukulanandanaḥ /
BhāMañj, 5, 39.1 ityuktvā drupado rājā virarāma dhiyā nidhiḥ /
BhāMañj, 5, 73.1 tataḥ śakrapade rājā nahuṣo vāsavādhikaḥ /
BhāMañj, 5, 117.2 pratīkāraparo rājā sāmajyeṣṭho hyupakramaḥ //
BhāMañj, 5, 136.2 ānāyya viduraṃ rājā papraccha hitamātmanaḥ //
BhāMañj, 5, 229.2 api dharmasuto rājā śamamicchati kauravaiḥ //
BhāMañj, 5, 273.1 ayuddhena yathā rājā dhṛtarāṣṭraḥ prayacchati /
BhāMañj, 5, 276.2 jāne mama vaco rājā kuruvṛddhaḥ kariṣyati //
BhāMañj, 5, 433.2 eka eveśvaro rājā yayātiramitānugaḥ //
BhāMañj, 5, 471.1 parārdhyavacano rājā yācase vibhavaṃ nijam /
BhāMañj, 5, 549.1 asmin avasare rājā dhṛtarāṣṭraḥ sutapriyaḥ /
BhāMañj, 5, 561.1 rathaḥ sudakṣiṇo rājā saindhavo dviguṇo rathaḥ /
BhāMañj, 5, 575.1 yadi duryodhano rājā sahate kāryagauravāt /
BhāMañj, 5, 581.1 svayaṃ yudhiṣṭhiro rājā yamau ca balināṃ varau /
BhāMañj, 6, 9.2 ityukte muninā rājā jagādākulitāśayaḥ //
BhāMañj, 6, 188.1 atha bhīmaṃ samabhyāyāt svayaṃ rājā suyodhanaḥ /
BhāMañj, 6, 237.2 dṛṣṭvā duryodhano rājā sānugaḥ svayamādravat //
BhāMañj, 6, 253.2 pratyudyayau samāśvasya tūrṇaṃ rājā suyodhanaḥ //
BhāMañj, 6, 340.2 abhyādravatsānugastaṃ svayaṃ rājā suyodhanaḥ //
BhāMañj, 6, 360.1 svayaṃ yudhiṣṭhiro rājā nṛpaṃ jitvā śrutāyudham /
BhāMañj, 6, 383.1 tamabhidrutamālokya rājā duryodhanaḥ svayam /
BhāMañj, 6, 393.1 tato niśāyāmanujaiḥ saha rājā suyodhanaḥ /
BhāMañj, 7, 15.1 etadguruvaco rājā pratigṛhya kṛtāñjaliḥ /
BhāMañj, 7, 70.3 dantaprabhaiḥ kṛṣṇavālaiḥ svayaṃ rājā yudhiṣṭhiraḥ //
BhāMañj, 7, 142.1 nābhimanye svayaṃ śrīmānrājā tasthau suyodhanaḥ /
BhāMañj, 7, 170.1 avārayadbhargavarāddṛpto rājā jayadrathaḥ /
BhāMañj, 7, 289.2 abhyudyayau vāripateḥ suto rājā śrutāyudhaḥ //
BhāMañj, 7, 296.2 rājā sudakṣiṇo 'bhyāyātkāmbojaḥ kurudakṣiṇaḥ //
BhāMañj, 7, 349.2 maṇināgadhvajaḥ śrīmānsvayaṃ rājā suyodhanaḥ //
BhāMañj, 7, 455.1 ityukto guruṇā rājā gatvā pāñcālanandanau /
BhāMañj, 7, 553.1 bāṣpākulastato rājā droṇametya suyodhanaḥ /
BhāMañj, 7, 600.2 nyavārayatsvayaṃ rājā nayavāgbhiḥ sagautamam //
BhāMañj, 7, 608.1 bhīmārjunābhyāṃ sahitaḥ svayaṃ rājā yudhiṣṭhiraḥ /
BhāMañj, 7, 693.1 haiḍimbe nihate rājā śokatapto yudhiṣṭhiraḥ /
BhāMañj, 7, 744.1 ghātayitvā mṛṣāvādī guruṃ rājā bakavrataḥ /
BhāMañj, 7, 766.2 ghore subhaṭasaṃhāre trasto rājā yudhiṣṭhiraḥ //
BhāMañj, 8, 32.1 iti vaikartanenokte hṛṣṭo rājā suyodhanaḥ /
BhāMañj, 8, 90.2 karṇa rājā tvamaṅgānāṃ mātulyatyāgapāpinām //
BhāMañj, 9, 54.1 kva drauṇiḥ kva ca gāndhāraḥ kva ca rājā suyodhanaḥ /
BhāMañj, 9, 61.2 apasṛtya raṇātprāyātpadbhyāṃ rājā suyodhanaḥ //
BhāMañj, 10, 6.1 bhīmasenagirā rājā sasainyo 'tha yudhiṣṭhiraḥ /
BhāMañj, 10, 22.2 utthitaḥ sa babhau rājā daṇḍadhāra ivāparaḥ //
BhāMañj, 10, 79.1 anyathā durjayo rājā trayodaśasamāvyadhāt /
BhāMañj, 10, 101.1 śrutveti saṃjayādrājā dāruṇaṃ mohavihvalaḥ /
BhāMañj, 10, 110.2 niśāyāṃ tāṃ rujā rājā viṣamāmagamaddaśām //
BhāMañj, 11, 10.1 rājā rājasahasrāṇāmekākī viṣamasthitiḥ /
BhāMañj, 11, 94.1 saṃjayeneti kathite śrutvā rājāmbikāsutaḥ /
BhāMañj, 12, 2.1 gāndhārī dhṛtarāṣṭraśca rājā vyākulamānasau /
BhāMañj, 12, 15.1 āliliṅga tato rājā prajñācakṣuryudhiṣṭhiram /
BhāMañj, 12, 71.2 vṛddhaśca rājā drupadaḥ sāmātyasutabāndhavaḥ //
BhāMañj, 13, 149.2 so 'pi śakrādhipo rājā priyaṃ tatyāja vigraham //
BhāMañj, 13, 206.1 tato vidhāya bandhūnāṃ rājā śrāddhaṃ yathāvidhi /
BhāMañj, 13, 213.2 na jagāda yadā kiṃcittadā rājāvadatpunaḥ //
BhāMañj, 13, 255.2 kiṃ tu pṛcchatu māṃ rājā dharmaniṣṭho yudhiṣṭhiraḥ //
BhāMañj, 13, 276.2 prajāhito 'pramattaśca rājā rājye virājate //
BhāMañj, 13, 283.2 rājābhūnmṛtyutanayāṃ munīnāṃ prāpa yaḥ priyām //
BhāMañj, 13, 284.2 tataḥ krūro 'bhavadrājā venaḥ kopaviṣolbaṇaḥ //
BhāMañj, 13, 295.1 pṛṣṭo jijñāsayā tena sa rājā praṇipatya tam /
BhāMañj, 13, 304.2 kubero bharaṇe rājā prāyaścitteṣu pāvakaḥ //
BhāMañj, 13, 308.2 apramattaḥ sadā rājā kuryātsaṃśrayamātmanaḥ //
BhāMañj, 13, 324.1 mucukundaḥ purā rājā vijitya sakalā diśaḥ /
BhāMañj, 13, 328.2 caturbhāgaharo rājā prajānāṃ puṇyapāpayoḥ //
BhāMañj, 13, 343.1 kośādhyakṣaḥ svayaṃ rājā parirakṣyaḥ śuciḥ sadā /
BhāMañj, 13, 345.1 pañjare kākamādāya sā rājā sarvapakṣiṇām /
BhāMañj, 13, 350.1 rājāpi tadgirā kāle śoṣayitvā krameṇa tān /
BhāMañj, 13, 371.1 ambarīṣaḥ purā rājā yajvā prāpya surālayam /
BhāMañj, 13, 378.1 śrutvaitadvismito rājā praśaṃsanvīravikramān /
BhāMañj, 13, 395.1 ityukte muninā rājā kutsitācārakūṇitaḥ /
BhāMañj, 13, 398.1 pālayetsvagaṇaṃ rājā pareṣāṃ bhedayedgaṇam /
BhāMañj, 13, 399.1 gaṇairvijayate rājā cintitaiḥ svabhṛtaistathā /
BhāMañj, 13, 401.2 samyagdaṇḍo vrataṃ yasya sa rājā yajvanāṃ varaḥ //
BhāMañj, 13, 444.1 kulīnānviditācārānrājā karmasu yojayet /
BhāMañj, 13, 453.2 kulācāram anālocya rājā patati saṃśaye //
BhāMañj, 13, 497.1 bhūridyumnaḥ purā rājā vīradyumnābhidhaṃ sutam /
BhāMañj, 13, 500.2 bhūridyumnaḥ purā rājā vīradyumnābhidhaṃ sutam //
BhāMañj, 13, 512.1 balibhirvijito rājā bhinnamantro nirāśrayaḥ /
BhāMañj, 13, 628.1 indotākhyaṃ munivaraṃ rājā pārikṣitiḥ purā /
BhāMañj, 13, 629.2 nināya karuṇairvākyaistaṃ rājā karuṇārdratām //
BhāMañj, 13, 765.1 aho sukṛtināṃ rājā tvaṃ yanmānuṣayonijaḥ /
BhāMañj, 13, 807.1 rājāvadadvacoyuddhairajeyaḥ sattvavānbhavān /
BhāMañj, 13, 811.1 rājā vicārya suciraṃ tayorvivadamānayoḥ /
BhāMañj, 13, 853.1 ityākarṇya vaco rājā janako mithilāṃ purā /
BhāMañj, 13, 972.1 rājā rakṣetsadācāraṃ kathaṃ lokān apīḍayan /
BhāMañj, 13, 976.2 rājā kṣipatyagādhe 'sminprajā bhayamahāvaṭe //
BhāMañj, 13, 1244.1 ikṣvākuvaṃśajo rājā māhiṣmatyāmabhūtpurā /
BhāMañj, 13, 1246.1 tasyāmajījanatkanyāṃ rājā rājīvalocanām /
BhāMañj, 13, 1250.1 tataḥ pratyakṣavapuṣe tasmai rājā sudarśanāt /
BhāMañj, 13, 1510.2 rājā cakāra nibhṛto nidrābhaṅgabhayākulaḥ //
BhāMañj, 13, 1512.1 tasmin antarhite rājā nirāhāro 'timūrchitaḥ /
BhāMañj, 13, 1587.1 atha rājā vṛṣādarbhirdṛṣṭvā vaiśravaṇopamaḥ /
BhāMañj, 13, 1650.1 etacchrutvāvadadrājā narakaṃ yānti nāstikāḥ /
BhāMañj, 13, 1654.1 saśarīraḥ purā rājā brahmalokaṃ bhagīrathaḥ /
BhāMañj, 14, 21.2 pratyākhyātaḥ sa guruṇā rājā lajjānatānanaḥ //
BhāMañj, 14, 34.1 gatvā madvacasā vācyaḥ sa ca rājā tvayā kratau /
BhāMañj, 14, 35.2 śakrasaṃdeśamavadanna ca rājābhyamanyata //
BhāMañj, 14, 42.2 ūce guruṃ bhajasveti na ca rājā tamagrahīt //
BhāMañj, 14, 94.1 kaccidduryodhano rājā dharmaputraśca sānugau /
BhāMañj, 14, 149.2 prāptaṃ pratyudyayau rājā tatputro babhruvāhanaḥ //
BhāMañj, 15, 20.1 taṃ sāśrulocano rājā yayāce racitāñjaliḥ /
BhāMañj, 15, 32.1 atha pratasthe gāndhāryā saha rājāmbikāsutaḥ /
BhāMañj, 15, 56.1 atha dharmātmajo rājā tatra saptarṣisevite /
BhāMañj, 15, 62.1 tatra priyāsakho rājā kuntyā saha mahāmatiḥ /
BhāMañj, 15, 67.1 tataḥ prayāte devarṣau rājā kṛtvā jalakriyām /
BhāMañj, 17, 17.1 rājā pṛṣṭo 'tha bhīmena vrajannevābravītpunaḥ /
BhāMañj, 18, 15.2 śrutvaitatkaruṇaṃ rājā vajreṇeva vidāritaḥ //
BhāMañj, 19, 10.1 kharvo nāmābhavadrājā kilbiṣātkaluṣāśayaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 52.1 rājāvartaśca rājā ca nīlāśmā tu nṛpopalaḥ /
Garuḍapurāṇa
GarPur, 1, 6, 9.1 dudoha pṛthivīṃ rājā prajānāṃ jīvanāya hi /
GarPur, 1, 65, 22.2 bhavetsiṃhakaṭī rājā niḥsvaḥ kapikaṭirnaraḥ //
GarPur, 1, 66, 15.2 rājā sājā udāsā ca pīḍā mṛtyustathaiva ca //
GarPur, 1, 66, 17.1 tithī ekāgnikoṣṭheṣu trayo rājātha sājayāḥ /
GarPur, 1, 68, 24.2 kāmato dhārayedrājā na tvanyo 'nyatkathañcana //
GarPur, 1, 68, 52.1 saudāminīvisphuritābhirāmaṃ rājā yathoktaṃ kaliśaṃ dadhānaḥ /
GarPur, 1, 100, 2.2 rājā rājyaṃ kumārī ca patiṃ putraṃ ca gurviṇī //
GarPur, 1, 100, 7.2 bhagaṃ tu varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ //
GarPur, 1, 106, 27.3 rājā dharmyāṃ prakurvīta vṛttiṃ viprādikasya ca //
GarPur, 1, 107, 19.2 agnimāñchrotriyo rājā sadyaḥ śaucāḥ prakīrtitāḥ //
GarPur, 1, 109, 42.1 rājā na tapto dhanasaṃcayena na sāgarastṛptimagājjalena /
GarPur, 1, 110, 26.1 dhaninaḥ śrotriyo rājā nadī vaidyastu pañcamaḥ /
GarPur, 1, 110, 28.1 kālavicchrotriyo rājā nadī sādhuśca pañcamaḥ /
GarPur, 1, 111, 8.1 aiśvaryamadhruvaṃ prāpya rājā dharme matiṃ caret /
GarPur, 1, 111, 15.2 sa rājā vardhate yogādvyādhibhiśca na badhyate //
GarPur, 1, 111, 19.1 andhā hi rājā bhavati yastu śāstravivarjitaḥ /
GarPur, 1, 111, 22.2 sahi naśyati vai rājā iha loke paratra ca //
GarPur, 1, 111, 29.1 līlāṃ karoti yo rājā bhṛtyasvajanagarvitaḥ /
GarPur, 1, 112, 13.2 ālasyayuktaś ced rājā karma saṃvarjayetsadā //
GarPur, 1, 112, 24.2 tena sma vardhate rājā sūkṣmato bhṛtyakāryataḥ //
GarPur, 1, 113, 6.2 tathā vittam upādāya rājā kurvīta sañcayam //
GarPur, 1, 114, 14.1 kiṃ citraṃ yadi vedaśāstrakuśalo vipro bhavetpaṇḍitaḥ kiṃ citraṃ yadi daṇḍanītikuśalo rājā bhaveddhārmikaḥ /
GarPur, 1, 115, 41.1 abalasya balaṃ rājā bālasya ruditaṃ balam /
GarPur, 1, 124, 4.1 niṣādaś carbude rājā pāpī sundarasenakaḥ /
GarPur, 1, 133, 5.1 ayācitādi ṣaṣṭhyādau rājā śatrujayāyā ca /
GarPur, 1, 138, 4.1 ilāyāṃ tu budhājjāto rājā rudra purūravāḥ /
GarPur, 1, 138, 36.2 tato daśaratho rājā tasya cailavilaḥ sutaḥ //
GarPur, 1, 143, 2.2 manorikṣvākurasyābhūdvaṃśe rājā raghuḥ smṛtaḥ //
GarPur, 1, 143, 3.1 raghorajastato jāto rājā daśaratho balī /
GarPur, 1, 143, 12.1 rāmasya tu viyogena rājā svargaṃ samāśritaḥ /
GarPur, 1, 144, 11.1 aniruddhādabhūdvajraḥ sa ca rājā gate harau /
GarPur, 1, 145, 38.2 śrutvā tu mausale rājā japtvā nāmasahasrakam //
GarPur, 1, 152, 3.1 yacca rājā ca yakṣmā ca rājayakṣmā tato mataḥ /
Hitopadeśa
Hitop, 0, 12.1 ity ākarṇyātmanaḥ putrāṇām anadhigataśāstrāṇāṃ nityam unmārgagāmināṃ śāstrānanuṣṭhānenodvignamanāḥ sa rājā cintayāmāsa /
Hitop, 0, 40.1 etac cintayitvā rājā paṇḍitasabhāṃ kāritavān /
Hitop, 0, 40.2 rājovāca bho bhoḥ paṇḍitāḥ śrūyatāṃ mama vacanam /
Hitop, 0, 44.2 rājā savinayaṃ punar uvāca /
Hitop, 1, 109.2 dhanikaḥ śrotriyo rājā nadī vaidyas tu pañcamaḥ /
Hitop, 2, 66.8 rājāha cirād dṛṣṭo 'si /
Hitop, 2, 69.2 nirviśeṣo yadā rājā samaṃ sarveṣu vartate /
Hitop, 2, 89.3 rājāha tvayā sa dṛṣṭaḥ /
Hitop, 2, 90.1 rājāha katham etat /
Hitop, 2, 90.11 tat kiṃ markaṭā ghaṇṭāṃ vādayantīti svayaṃ vijñāya rājā vijñāpito deva yadi kiyad dhanopakṣayaḥ kriyate tadāham enaṃ ghaṇṭākarṇaṃ sādhayāmi /
Hitop, 2, 90.22 rājāha damanakakaraṭakau jānītaḥ /
Hitop, 2, 90.26 rājāha khāditaṃ vyayitam avadhīritaṃ ca /
Hitop, 2, 90.29 rājāha madīyāgocareṇaiva kriyate /
Hitop, 2, 107.6 ājñābhaṅgakarān rājā na kṣameta sutān api /
Hitop, 2, 111.3 asti kāñcanapuranāmni nagare vīravikramo rājā /
Hitop, 2, 125.2 bhogasya bhājanaṃ rājā na rājā kāryabhājanam /
Hitop, 2, 125.2 bhogasya bhājanaṃ rājā na rājā kāryabhājanam /
Hitop, 2, 152.11 rājāha katham asau jñātavyo drohabuddhir iti /
Hitop, 2, 156.12 durjanagamyā nāryaḥ prāyeṇāpātrabhṛd bhavati rājā /
Hitop, 2, 173.2 rājā ghṛṇī brāhmaṇaḥ sarvabhakṣī strī cāvajñā duṣprakṛtiḥ sahāyaḥ /
Hitop, 3, 4.3 rājovāca dīrghamukha daśāntarād āgato 'si /
Hitop, 3, 4.13 etacchrutvā pakṣibhir uktamanayor deśayoḥ ko deśo bhadrataro rājā ca /
Hitop, 3, 6.1 rājovāca katham etat /
Hitop, 3, 7.5 rājovāca tatas taiḥ pakṣibhiḥ kiṃ kṛtam /
Hitop, 3, 7.6 bakaḥ kathayati tatas taiḥ pakṣibhiḥ kopād uktaṃ kenāsau rājahaṃso rājā kṛtaḥ /
Hitop, 3, 7.7 tato mayopajātakopenoktamayaṃ yuṣmadīyo mayūraḥ kena rājā kṛtaḥ /
Hitop, 3, 8.1 rājā vihasyāha /
Hitop, 3, 10.2 rājā kathayati /
Hitop, 3, 10.13 ity uktvā sarve māṃ cañcubhir hatvā sakopā ūcuḥ paśya re mūrkha sa haṃsas tava rājā sarvathā mṛduḥ /
Hitop, 3, 17.19 rājāha ko 'yam kutaḥ samāyātaḥ /
Hitop, 3, 19.5 rājā mattaḥ śiśuś caiva pramadā dhanagarvitaḥ /
Hitop, 3, 20.7 rājovāca kaḥ prayāsyati dautyena yata evambhūto dūtaḥ kāryaḥ /
Hitop, 3, 22.1 rājāha tataḥ śuka eva vrajatu /
Hitop, 3, 24.1 rājovāca katham etat /
Hitop, 3, 34.1 rājāha alam anenātītopālambhanena /
Hitop, 3, 35.1 tato rājā mantrī ca tatra sthitau anye'nyatra gatāḥ /
Hitop, 3, 36.1 rājābravīd bhavatu kāraṇam atra paścān nirūpaṇīyam /
Hitop, 3, 40.1 rājā vimṛśyovāca prāptas tāvan mayottamaḥ pratinidhiḥ /
Hitop, 3, 40.4 rājā cakravākam ālokate /
Hitop, 3, 40.7 rājāha vigrahas tāvat samupasthitaḥ /
Hitop, 3, 53.3 adurgo 'nāśrayo rājā potacyutamanuṣyavat //
Hitop, 3, 56.1 rājāha durgānusandhāne ko niyujyatām /
Hitop, 3, 57.2 tathānuṣṭhite sati samāgataṃ sārasam avalokya rājovāca bhoḥ sārasa tvaṃ satvaraṃ durgam anusaṃdhehi /
Hitop, 3, 59.1 rājāha satvaraṃ gatvā sarvam anuṣṭhīyatām /
Hitop, 3, 59.4 rājāha kākaḥ prājño bahudṛśvā ca tad bhavati sa saṃgrāhyaḥ /
Hitop, 3, 60.1 rājovāca katham etat /
Hitop, 3, 60.23 śvā yadi kriyate rājā tat kiṃ nāśnāty upānaham //
Hitop, 3, 62.2 rājāha yady evaṃ tathāpi dṛśyatāṃ tāvad ayaṃ dūrād āgataḥ /
Hitop, 3, 63.4 rājā sakopam āha āḥ sabhāyām asmākaṃ na ko 'pi vidyate ya enaṃ galahastayati tata utthāya meghavarṇo brūte deva ājñāpaya hanmi cainaṃ duṣṭaśukam /
Hitop, 3, 64.2 dūto mleccho 'py avadhyaḥ syād rājā dūtamukho yataḥ /
Hitop, 3, 66.1 tato rājā kākaś ca svāṃ prakṛtim āpannau /
Hitop, 3, 66.5 taṃ vilokya rājovāca śuka kā vārtā kīdṛśo 'sau deśaḥ /
Hitop, 3, 66.8 deśaś cāsau karpūradvīpaḥ svargaikadeśo rājā ca dvitīyaḥ svargapatiḥ kathaṃ varṇayituṃ śakyate /
Hitop, 3, 66.9 tataḥ sarvān śiṣṭān āhūya rājā mantrayitum upaviṣṭaḥ /
Hitop, 3, 69.1 rājāha madbalaṃ tāvad avalokayatu mantrī /
Hitop, 3, 70.1 rājāha mantrin mamotsāhabhaṅgaṃ sarvathā mā kṛthāḥ /
Hitop, 3, 79.1 yatra rājā tatra kośo vinā kośaṃ na rājatā /
Hitop, 3, 86.2 tasmād aśvādhiko rājā vijayī sthalavigrahe //
Hitop, 3, 97.1 svarājyaṃ vāsayed rājā paradeśāpaharaṇāt /
Hitop, 3, 100.1 tata utthāya rājā mauhūrtikāveditalagne prasthitaḥ /
Hitop, 3, 100.2 atha prahitapraṇidhiś caro hiraṇyagarbham āgatya praṇamyovāca deva samāgataprāyo rājā citravarṇaḥ /
Hitop, 3, 100.9 rājāha na kadācid etat /
Hitop, 3, 100.13 rājāha āgantukā api kadācid upakārakā dṛśyante /
Hitop, 3, 102.2 rājā kathayati /
Hitop, 3, 102.9 rājāha kā te sāmagrī /
Hitop, 3, 102.12 rājāha naitacchakyam /
Hitop, 3, 102.22 yadā ca rājā svayaṃ samādiśati tadā svagṛham api yāti /
Hitop, 3, 102.23 athaikadā kṛṣṇacaturdaśyāṃ rātrau sa rājā sakaruṇakrandanadhvaniṃ śuśrāva /
Hitop, 3, 102.24 tat śrutvā rājā brūte kaḥ ko 'tra dvāri tiṣṭhati /
Hitop, 3, 102.26 rājovāca krandanānusaraṇaṃ kriyatām /
Hitop, 3, 102.31 tato rājāpi khaḍgam ādāya tadanusaraṇakrameṇa nagarād bahir nirjagāma /
Hitop, 3, 103.11 tat sarvaṃ dṛṣṭvā rājā sāścaryaṃ cintayāmāsa /
Hitop, 3, 104.3 atha bhagavatyā sarvamaṅgalayā pratyakṣabhūtayā rājā haste dhṛtaḥ /
Hitop, 3, 104.6 rājā ca sāṣṭāṅgapātaṃ praṇamyovāca devi kiṃ me rājyena jīvitena vā mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro jīvatu /
Hitop, 3, 104.13 rājāpi tair alakṣitaḥ satvaram antaḥpuraṃ praviṣṭaḥ /
Hitop, 3, 104.16 tad vacanam ākarṇya saṃtuṣṭo rājā sāścaryaṃ cintayāmāsa katham ayaṃ ślāghyo mahāsattvaḥ yataḥ /
Hitop, 3, 105.2 tataḥ sa rājā prātaḥ śiṣṭasabhāṃ kṛtvā sarvaṃ vṛttāntaṃ prastutya prasādāt tasmai karṇāṭakarājyaṃ dadau /
Hitop, 3, 108.1 rājā pṛcchati katham etat /
Hitop, 3, 108.14 rājāha /
Hitop, 3, 113.2 avaskandabhayād rājā prajāgarakṛtaśramam /
Hitop, 3, 121.1 tato mayāpy ālocitaṃ prajñāhīno 'yaṃ rājā /
Hitop, 3, 122.2 atha rājā baddhāñjalir āha tāta asty ayaṃ mamāparādhaḥ idānīṃ yathāham avaśiṣṭabalasahitaḥ pratyāvṛttya vindhyācalaṃ gacchāmi tathopadiśa /
Hitop, 3, 125.2 rājāha katham adhunā svalpabalena tat sampadyate /
Hitop, 3, 125.6 atha prahitapraṇidhinā bakenāgatya hiraṇyagarbhasya kathitaṃ deva svalpabala evāyaṃ rājā citravarṇo gṛdhrasya vacanopaṣṭambhād āgatya durgadvārāvarodhaṃ kariṣyati /
Hitop, 3, 128.1 rājāha katham iha samaye'tivyayo yujyate uktaṃ cāpadarthe dhanaṃ rakṣed iti /
Hitop, 3, 128.3 rājāha kadācic calitā lakṣmīḥ /
Hitop, 3, 135.2 amātyā iti tān rājā nāvamanyet kadācana //
Hitop, 3, 138.2 aparedyuś citravarṇo rājā gṛdhram uvāca tāta svapratijñātam adhunā nirvāhaya /
Hitop, 3, 138.5 puraskṛtya balaṃ rājā yodhayed avalokayan /
Hitop, 3, 142.1 rājā haṃsaś ca svabhāvān mandagatiḥ /
Hitop, 3, 142.13 rājāha satyam evaitat /
Hitop, 3, 148.1 atrāpi pradhānāṅgaṃ rājā /
Hitop, 3, 148.3 tadā satvaram upasṛtya sārasena svadehāntarito rājā jale kṣiptaḥ /
Hitop, 4, 2.5 rājā kṣaṇaṃ vicintyāha asti tāvad evam /
Hitop, 4, 6.1 rājāha katham etat /
Hitop, 4, 12.29 rājā niḥśvasyāha /
Hitop, 4, 14.2 rājā prāha tatas tataḥ /
Hitop, 4, 22.1 rājāha katham etat /
Hitop, 4, 22.12 tato rājā rahasi gṛdhram uvāca tāta yathā kartavyaṃ tathopadiśa /
Hitop, 4, 23.2 rājāha bhavatām upāyena /
Hitop, 4, 23.10 apriyāṇy āha pathyāni tena rājā sahāyavān //
Hitop, 4, 27.1 rājovāca katham etat /
Hitop, 4, 28.4 rājāha tat prāg eva kiṃ nedam upadiṣṭaṃ bhavadbhiḥ /
Hitop, 4, 36.1 tatra tāvad bahubhir guṇair upetaḥ saṃdheyo 'yaṃ rājā /
Hitop, 4, 36.5 atha rājā hiraṇyagarbhaś cakravākaṃ pṛṣṭavān mantrin asaṃdheyāḥ kati tān śrotum icchāmi /
Hitop, 4, 57.3 siṃhaladvīpasya mahābalo nāma sāraso rājāsmanmitraṃ jambudvīpe kopaṃ janayatu /
Hitop, 4, 58.4 sa vetti kiṃ saṃdheyaguṇayukto hiraṇyagarbho rājā na vā iti /
Hitop, 4, 58.5 tato 'sau meghavarṇaś citravarṇena rājñā samāhūya pṛṣṭaḥ vāyasa kīdṛśo hiraṇyagarbho rājā cakravāko mantrī vā kīdṛśaḥ /
Hitop, 4, 58.6 vāyasa uvāca deva sa hiraṇyagarbho rājā yudhiṣṭhirasamo mahāśayaḥ satyavāk /
Hitop, 4, 58.8 rājāha yady evaṃ tadā katham asau tvayā vañcitaḥ /
Hitop, 4, 59.1 śṛṇu deva tena mantriṇāhaṃ prathamadarśane evaṃ vijñātaḥ kintu mahāśayo 'sau rājā tena mayā vipralabdhaḥ /
Hitop, 4, 60.1 rājovāca katham etat /
Hitop, 4, 61.1 rājāha katham etat /
Hitop, 4, 66.12 rājāha meghavarṇa kathaṃ śatrumadhye tvayā suciram uṣitam kathaṃ vā teṣām anunayaḥ kṛtaḥ /
Hitop, 4, 68.1 rājāha katham etat /
Hitop, 4, 99.12 deva yātv idānīṃ purāvṛttākhyānakathanaṃ sarvathā saṃdheyo 'yaṃ hiraṇyagarbharājā saṃdhīyatām iti me matiḥ /
Hitop, 4, 99.13 rājovāca ko 'yaṃ bhavato vicāraḥ yato jitas tāvad ayam asmābhiḥ /
Hitop, 4, 99.16 atrāntare jambūdvīpād āgatya śukenoktaṃ deva siṃhaladvīpasya sāraso rājā samprati jambūdvīpam ākramyāvatiṣṭhate /
Hitop, 4, 99.17 rājā sasambhramaṃ brūte kiṃ kim /
Hitop, 4, 99.20 rājā sakopam āha āstāṃ tāvad ayaṃ gatvā tam eva samūlam unmūlayāmi /
Hitop, 4, 100.2 ekadā na vigṛhṇīyād bahūn rājābhighātinaḥ /
Hitop, 4, 102.1 rājāha katham etat /
Hitop, 4, 104.1 rājāha mantrin eṣa te niścayaḥ /
Hitop, 4, 107.1 rājāha katham evaṃ satvaraṃ saṃbhāvyate /
Hitop, 4, 110.1 rājāha alam uttarottareṇa yathābhipretam anuṣṭhīyatām /
Hitop, 4, 114.2 mahāpratāpaś citravarṇo rājā /
Hitop, 4, 136.1 rājāha bhavanto mahāntaḥ paṇḍitāś ca /
Kathāsaritsāgara
KSS, 1, 2, 83.1 rājāpi taṃ giriśasūnuvaraprabhāvam ālokya tasya paritoṣamupetya nandaḥ /
KSS, 1, 3, 22.2 suvarṇalakṣaṃ bhavitā rājā cāyaṃ bhaviṣyati //
KSS, 1, 3, 24.2 babhūva putrako rājā tapo'dhīnā hi saṃpadaḥ //
KSS, 1, 3, 30.2 sa rājā svamate kāntaṃ prāṇināṃ cābhayaṃ dadau //
KSS, 1, 3, 31.1 tataḥ kālena tau prāptau haṃsau rājā dadarśa saḥ /
KSS, 1, 3, 34.2 tacchrutvā tau yathākāmaṃ paśyanrājā tutoṣa saḥ //
KSS, 1, 3, 45.1 atrāntare sa rājāpi putrakaḥ satyasaṃgaraḥ /
KSS, 1, 3, 55.1 iti saṃcintayan prāpa sa rājā vijanaṃ gṛham /
KSS, 1, 3, 72.1 prātastayā ca vijñapto rājā cārānvyasarjayat /
KSS, 1, 3, 77.1 tatra sa rājā bhūtvā mahāprabhāve ca satyatāṃ prāpte /
KSS, 1, 4, 72.2 jihīrṣatīti vijñaptas tatra rājā tayā svayam //
KSS, 1, 4, 76.1 tacchrutvā vismayādrājā tadānayanamādiśat /
KSS, 1, 4, 98.1 prāptamātreṣu cāsmāsu sa rājā pañcatāṃ gataḥ /
KSS, 1, 4, 119.1 athoktaḥ sa mayā rājā brāhmaṇye hārite 'pi te /
KSS, 1, 5, 3.1 acintayaṃ tataścāhaṃ rājā tāvadviśṛṅkhalaḥ /
KSS, 1, 5, 10.1 tena tasmiṃstirobhūte haste rājātivismayāt /
KSS, 1, 5, 15.1 tanmātrādeva kupito rājā viprasya tasya saḥ /
KSS, 1, 5, 17.1 tadaiva rājā tadbuddhvā vadhaṃ tasya nyavārayat /
KSS, 1, 5, 27.2 bahv amanyata māṃ rājā vadhādvipraṃ ca muktavān //
KSS, 1, 5, 30.1 taṃ ca citrakaraṃ rājā tuṣṭo vittairapūrayat /
KSS, 1, 5, 46.1 rājā tvihendradattākhyaḥ sakhā vadhyo na me dvijaḥ /
KSS, 1, 5, 63.1 tacchrutvācintayadrājā nūnaṃ drohī sa eva me /
KSS, 1, 5, 73.2 duṣṭaḥ sa rājā deśasya nāśamasmākamicchati //
KSS, 1, 5, 91.1 na so 'tra mānī tiṣṭhecca rājā mayi ca viśvaset /
KSS, 1, 5, 97.2 iti madvacanātso 'bhūdrājā lajjānutāpavān //
KSS, 1, 5, 100.1 rājā hataṃ niśamya tvāmupakośāgnisādvapuḥ /
KSS, 1, 6, 88.2 dīpakarṇiriti khyāto rājābhūtprājyavikramaḥ //
KSS, 1, 6, 93.1 atha prabuddhas taṃ svapnaṃ smaranrājā jaharṣa saḥ /
KSS, 1, 6, 95.1 atha rājā smaransvapnamavatāritabālakam /
KSS, 1, 6, 104.2 sa rājā taṃ samādāya bālaṃ pratyāyayau gṛham //
KSS, 1, 6, 108.2 devīkṛtaṃ tadudyānaṃ sa rājā sātavāhanaḥ //
KSS, 1, 6, 115.1 tacchrutvā modakān rājā drutam ānāyayad bahūn /
KSS, 1, 6, 118.1 ityuktaḥ sa tayā rājā śabdaśāstravidā nṛpaḥ /
KSS, 1, 6, 124.1 asmin kāle na ca svastho rājety ālocya tatkṣaṇam /
KSS, 1, 6, 150.2 rājāpyubhayataḥ siddhiṃ matvāśvasto babhūva saḥ //
KSS, 1, 7, 2.1 taṃ cācaṣṭa svayaṃ rājā samyaksaṃskṛtayā girā /
KSS, 1, 7, 3.1 tataḥ sa śarvavarmāṇaṃ rājā savinayo 'bravīt /
KSS, 1, 7, 15.1 yuṣmadīyaḥ sa rājāpi pūrvajanmanyabhūdṛṣiḥ /
KSS, 1, 7, 86.1 tataḥ sa rājā tāṃ buddhvā rātrau kvāpi palāyitām /
KSS, 1, 7, 88.1 tathā ca pūrvaṃ rājābhūttapasvī karuṇāparaḥ /
KSS, 1, 7, 93.2 tatheti tatprahṛṣṭaḥ sansa rājā pratyapadyata //
KSS, 1, 7, 95.1 tataḥ śarīraṃ sakalaṃ tulāṃ rājādhyaropayat /
KSS, 1, 8, 14.2 vidyāmadena sāsūyaṃ sa rājaivam abhāṣata //
KSS, 1, 8, 23.1 atrāntare ca rājābhūdasvasthaḥ sātavāhanaḥ /
KSS, 1, 8, 27.2 svayaṃ sa kautukādrājā guṇāḍhyasyāntikaṃ yayau //
KSS, 2, 1, 6.1 tasyāṃ rājā śatānīkaḥ pāṇḍavānvayasaṃbhavaḥ /
KSS, 2, 1, 12.2 saṃbhogaireva rājābhūnna tu bhūbhāracintanaiḥ //
KSS, 2, 1, 20.2 dṛṣṭvā svocitabhāryārthī rājā śokam ivāviśat //
KSS, 2, 1, 31.2 saha mātalinā rājā pratasthe svāṃ purīṃ prati //
KSS, 2, 1, 35.1 mātalistacca śuśrāva sa ca rājā priyotsukaḥ /
KSS, 2, 1, 47.2 cakāra dhārmiko rājā vāpīṃ raktāvṛtām iva //
KSS, 2, 1, 69.1 śrīmānudayano nāmnā rājā jāto mahāyaśāḥ /
KSS, 2, 2, 1.1 gatvātha dūramadhvānaṃ rājā vasatimagrahīt /
KSS, 2, 2, 23.2 śrīdatto 'pi sa tatkālaṃ rājā mittrairakalpyata //
KSS, 2, 2, 45.2 pṛthivīṃ yatprabhāveṇa jitvā rājā bhaviṣyasi //
KSS, 2, 2, 98.2 tatraiva jñātavṛttānto rājā bimbakirāyayau //
KSS, 2, 2, 170.2 tenāpyāvedito rājñe rājāpyasyādiśadvadham //
KSS, 2, 2, 194.2 śrīdatto 'pi mahānrājā nagare samapadyata //
KSS, 2, 2, 215.1 tataḥ sute nyastabharaḥ sa rājā cirakāṅkṣitam /
KSS, 2, 3, 2.2 babhūva sa śanai rājā sukheṣvekāntatatparaḥ //
KSS, 2, 3, 30.1 sa hi prabhāvavānrājā svīkāryaśca tava prabho /
KSS, 2, 3, 33.1 tasyāṃ mahendravarmākhyo rājābhūdbhūbhṛtāṃ varaḥ /
KSS, 2, 3, 35.1 so 'tha rājā svarājyaṃ tat pālayan samacintayat /
KSS, 2, 3, 46.1 rājāpi ratham utsṛjya tam evānusaran krudhā /
KSS, 2, 3, 50.2 ityuktaḥ sa tayā rājā yathātattvamavarṇayat //
KSS, 2, 3, 58.1 ityaṅgāravatīvākyaṃ śrutvā rājā jagāda tām /
KSS, 2, 3, 70.1 rājāpi laghuhastatvātkare tatraiva tatkṣaṇam /
KSS, 2, 3, 73.2 tāmaṅgāravatīṃ rājā gṛhītvojjayinīṃ yayau //
KSS, 2, 3, 82.2 prārthayate tu sa rājā nijapakṣamahodayaṃ mānī //
KSS, 2, 4, 4.1 iti saṃcintya saṃmantrya sa rājā mantribhiḥ saha /
KSS, 2, 4, 5.2 vindhyāṭavyāṃ sa nidadhe rājā yantramayaṃ gajam //
KSS, 2, 4, 11.2 iti saṃcintayanso 'tha rājā tāmanayanniśām //
KSS, 2, 4, 18.2 na taṃ vanagajaṃ rājā māyāgajamalakṣayat //
KSS, 2, 4, 58.2 pratyabhijñātavānrājā veṣapracchannamāgatam //
KSS, 2, 4, 60.1 rājā tveko dadarśainaṃ tāśca sarvāḥ savismayam /
KSS, 2, 4, 68.1 so 'tha tāmavadadrājā bahirdvāri dvijaḥ sthitaḥ /
KSS, 2, 4, 70.2 tataścāpratibhedāya sa rājā nijagāda tam //
KSS, 2, 4, 72.2 so 'tha taṃ vikṛtaṃ dṛṣṭvā rājā smitamukho 'bhavat //
KSS, 2, 4, 120.1 dṛṣṭarāmaprabhāvaḥ sanso 'pi rājā vibhīṣaṇaḥ /
KSS, 2, 4, 125.1 so 'pi papraccha rājā taṃ kṛtātithyaḥ kṛtāśiṣam /
KSS, 2, 5, 13.2 yaugandharāyaṇoktaṃ ca tasyai rājā śaśaṃsa saḥ //
KSS, 2, 5, 25.1 tataḥ pratasthe vegena sa rājā dayitāsakhaḥ /
KSS, 2, 5, 57.1 tathā ca pūrvamabhavadrājā kaścidaputrakaḥ /
KSS, 2, 5, 60.2 rājāpi putra putreti cakranda prākṛto yathā //
KSS, 2, 5, 61.2 duḥkhaikakāraṇaṃ rājā sa ninindaikaputratām //
KSS, 2, 5, 64.2 etacchrutvā sa rājā tat tathā sarvam akārayat //
KSS, 2, 5, 176.1 prātaśca rājādhikṛtairetya yāvannirūpyate /
KSS, 2, 5, 184.1 tataḥ sarvānsamānīya rājā paurānsakautukaḥ /
KSS, 2, 5, 186.1 atha tām avadad rājā sarve paurā ime sthitāḥ /
KSS, 2, 5, 191.1 lajjite 'tha vaṇiggrāme rājā saṃjātavismayaḥ /
KSS, 2, 6, 2.2 rājā caṇḍamahāsenastava saṃdiṣṭavānidam //
KSS, 2, 6, 60.1 tau cāpyapūjayadrājā sacivau svakarārpitaiḥ /
KSS, 3, 1, 3.1 evaṃ sa rājā vatseśaḥ krameṇa sutarāmabhūt /
KSS, 3, 1, 13.1 dattadaṇḍaśca rājāsau mānī bhṛśamatapyata /
KSS, 3, 1, 17.2 bhogān sa bubhuje rājā jigāya ca ripūn punaḥ //
KSS, 3, 1, 63.1 purābhūddevasenākhyo rājā matimatāṃ varaḥ /
KSS, 3, 1, 68.1 tacchrutvā vyasṛjadrājā so 'tha pratyayitāndvijān /
KSS, 3, 1, 70.1 rājāsyāṃ pariṇītāyāmetadekamanāstyajet /
KSS, 3, 1, 74.1 dṛṣṭvaiva ca sa tāṃ rājā jagatsaṃmohanauṣadhim /
KSS, 3, 1, 80.1 evaṃ sa rājā naṣṭo 'bhūd dhīro 'pyunmādinīṃ vinā /
KSS, 3, 1, 98.2 mithyā rājā mṛta iti pravādaṃ sarvato vyadhuḥ //
KSS, 3, 1, 100.1 arājakānām adhunā bhava rājā tvam eva naḥ /
KSS, 3, 2, 2.1 sa rājā prāpa taṃ deśaṃ sainyaghoṣeṇa mūrchatā /
KSS, 3, 2, 36.1 babhūva kuntibhojākhyo rājā tasyāpi veśmani /
KSS, 3, 2, 37.1 sa tasya paricaryārthaṃ rājā kuntīṃ nijāṃ sutām /
KSS, 3, 2, 77.2 sa rājā pūrṇavaktrendujitapūrṇendumaṇḍalām //
KSS, 3, 2, 101.1 tacchrutvā teṣu yāteṣu rājā padmāvatīṃ rahaḥ /
KSS, 3, 2, 115.2 soḍho devyāpi hi kleśa iti rājāpyabhāṣata //
KSS, 3, 2, 122.1 gopālakasahito 'pi ca rājā yaugandharāyaṇācaritam /
KSS, 3, 3, 4.1 āsītpurūravā nāma rājā paramavaiṣṇavaḥ /
KSS, 3, 3, 9.1 devarṣe nandanodyānavartī rājā purūravāḥ /
KSS, 3, 3, 30.2 divyān sa rājā bubhuje bhogān bhūtalavarty api //
KSS, 3, 3, 35.1 tasyāḥ kaṇṭhagrahaikāgraḥ sa rājā sparśalolubhaḥ /
KSS, 3, 3, 44.1 bahu mene ca so 'pyenāṃ rājā prāṇapradāyinīm /
KSS, 3, 4, 11.1 devīdvayānuyātaśca sa rājā praviveśa tām /
KSS, 3, 4, 27.2 pānādilīlayā rājā dinaśeṣaṃ nināya saḥ //
KSS, 3, 4, 32.2 rājā yuṣmākamasmīti vaktyasmānanuśāsti ca //
KSS, 3, 4, 40.1 ity ukto mantriṇā rājā kṛtvā gopālakān puraḥ /
KSS, 3, 4, 57.1 tacchrutvaiva prasaṅgāttaṃ rājā papraccha mantriṇam /
KSS, 3, 4, 65.2 rājā puruṣakāraikabahumānādabhāṣata //
KSS, 3, 4, 78.1 paśyansnehamayo rājā śliṣṭastatkāntitejasā /
KSS, 3, 4, 81.1 tatra tanmukhasaktaikadṛṣṭī rājā hy abhūt tathā /
KSS, 3, 4, 96.1 atrāntare sa rājāpi nīto 'bhūttena vājinā /
KSS, 3, 4, 98.2 taṃ jagādāśvajātijño rājā varaturaṃgamam //
KSS, 3, 4, 118.1 rājāpi sa tam āmantrya samāruhya ca vājinam /
KSS, 3, 4, 120.1 āyayau rājabhavanaṃ sa rājā sacivānvitaḥ /
KSS, 3, 4, 123.1 anyedyuḥ sa tamādityaseno rājā vidūṣakam /
KSS, 3, 4, 194.1 rājāpy avekṣituṃ tattvaṃ pratīhāraṃ vyasarjayat /
KSS, 3, 4, 198.1 papraccha ca yathāvṛttaṃ sa rājā tamupāgatam /
KSS, 3, 4, 202.1 utpannapratyayo rājā sa tutoṣa mahāśayaḥ /
KSS, 3, 4, 225.2 buddhvā rājāpi tatraitya paramākulatāmagāt //
KSS, 3, 4, 226.2 ityukte rājasutayā rājā tatra svayaṃ yayau //
KSS, 3, 4, 242.2 na caivaṃ lokadṛṣṭaṃ māṃ labdhvā rājā parityajet //
KSS, 3, 4, 252.2 ityālocya sa cādityaseno rājā mumoca tam //
KSS, 3, 4, 264.2 tadā senāpatiṃ rājā nijamevaṃ samādiśat //
KSS, 3, 4, 403.1 tatkṣaṇācca sa rājābhūdvipro bhūtvā vidūṣakaḥ /
KSS, 3, 5, 3.1 ity ukte mantrimukhyena rājā vatseśvaro 'bravīt /
KSS, 3, 5, 8.1 tataḥ sa bubudhe rājā tatprasādahṛtaklamaḥ /
KSS, 3, 5, 11.1 lebhe sa rājā tapasā prabhāvaṃ pūrvajaiḥ samam /
KSS, 3, 5, 51.2 rājā tu sutarāṃ yena mūlaṃ rājyataror dhanam //
KSS, 3, 5, 70.1 naivaiṣa rājā sahate pareṣāṃ prasṛtaṃ mahaḥ /
KSS, 3, 5, 102.1 rājā caṇḍamahāsenas tayā tanayayā yathā /
KSS, 3, 6, 1.2 rahasy uvāca vatseśo rājā yaugandharāyaṇam //
KSS, 3, 6, 16.1 rājāpi somadattasya bandhāya prāhiṇod bhaṭān /
KSS, 3, 6, 20.1 tatkṣaṇaṃ śrutavṛttāntas tuṣṭo rājā kanīyasā /
KSS, 3, 6, 44.2 grāmān rājā dadau tasmai na toṣo mahatāṃ mṛṣā //
KSS, 3, 6, 181.2 buddhvā tatra svayaṃ rājā kautukāt tam upāyayau //
KSS, 3, 6, 191.2 kva ca rājatvam ityuktvā sa rājā niṣiṣedha tat //
KSS, 3, 6, 197.1 ityuktaḥ priyayā rājā pāpabhīto 'pi tat punaḥ /
KSS, 3, 6, 199.1 rājā devīdvitīyo 'dya bhokṣyate tat tvarāṃ kuru /
KSS, 3, 6, 201.1 prātaś ca phalabhūtiṃ taṃ prāptaṃ rājā jagāda saḥ /
KSS, 3, 6, 202.1 rājā devīdvitīyo 'dya bhokṣyate svādu bhojanam /
KSS, 3, 6, 209.1 nītvā ca sānutāpas tāṃ rātriṃ rājā dadarśa saḥ /
KSS, 3, 6, 216.1 rājā pradattadānaḥ sann aputraḥ pāpaśuddhaye /
KSS, 3, 6, 224.2 nṛpaiḥ praṇamyamānaś ca rājā mandiram āyayau //
KSS, 4, 1, 2.1 tato vatseśvaro rājā sa kauśāmbyām avasthitaḥ /
KSS, 4, 1, 20.2 babhūva pāṇḍur iti te rājā pūrvapitāmahaḥ //
KSS, 4, 1, 45.1 tacchrutvā sadayo rājā sa pratīhāram ādiśat /
KSS, 4, 1, 120.1 mayā praviśya vatseśo rājā sadasi yācitaḥ /
KSS, 4, 1, 142.1 tasyām āttavratāyāṃ tu sa rājāpi samantrikaḥ /
KSS, 4, 2, 17.2 uvāsa rājā jīmūtaketur nāma mahācale //
KSS, 4, 2, 19.1 kadācicca sa jīmūtaketū rājābhyupetya tam /
KSS, 4, 2, 22.2 gatvā nivedya tad rājā nijāṃ devīm anandayat //
KSS, 4, 2, 148.1 rājāpi tat tathā buddhvā tatratyastasya sanmateḥ /
KSS, 4, 3, 21.1 evaṃ vijñāpitastena rājā svayam abhāṣata /
KSS, 4, 3, 76.2 sa rājā sutarāṃ hṛṣṭaścakāra param utsavam //
KSS, 4, 3, 92.2 rājā nananda ca tadā mahiṣīsametaḥ satkṛtya tatra sacivātmajamaṇḍalaṃ tat //
KSS, 5, 1, 19.2 nāmnā paropakārīti purā rājā paraṃtapaḥ //
KSS, 5, 1, 23.1 ekadā yauvanasthāyāṃ tasyāṃ rājā sa tatpitā /
KSS, 5, 1, 37.1 ityuktaḥ sa tayā rājā duhitrā dhīmatāṃ varaḥ /
KSS, 5, 1, 44.1 evaṃ tayokte sutayā sa rājā samacintayat /
KSS, 5, 1, 50.1 tato rājā pratīhāram ānīyādiśati sma saḥ /
KSS, 5, 1, 53.2 vadatu sa tasmai rājā dadāti tanayāṃ ca yauvarājyaṃ ca //
KSS, 5, 1, 66.1 rājāpi niścayaṃ jñātuṃ brāhmaṇaṃ taṃ visṛṣṭavān /
KSS, 5, 1, 78.2 tāta rājāpi bhūtvā tvam avicāryaiva ceṣṭase //
KSS, 5, 1, 127.2 tadgauraveṇa rājāpi tat tathā pratyapadyata //
KSS, 5, 1, 196.2 jahāsa mantrisahito rājā tasmai tutoṣa ca //
KSS, 5, 1, 203.1 ityuktaḥ sutayā rājā tayā kanakarekhayā /
KSS, 5, 1, 233.1 yo vipraḥ kṣatriyo vā nanu kanakapurīṃ dṛṣṭavān so 'bhidhattām tasmai rājā kila svāṃ vitarati tanayāṃ yauvarājyena sākam /
KSS, 5, 2, 123.1 tataḥ sa rājā mallasya yuddhe tasya samādiśat /
KSS, 5, 2, 126.1 sa rājāśokadattaṃ taṃ tuṣṭo ratnairapūrayat /
KSS, 5, 2, 128.1 so 'tha jātu yayau rājā caturdaśyāṃ bahiḥ pure /
KSS, 5, 2, 132.1 tacchrutvā kṛpayā rājā sa pārśvastham uvāca tam /
KSS, 5, 2, 161.1 tato jagāda tāṃ rājā devi jātyeva vidyayā /
KSS, 5, 2, 170.1 ityuktaḥ priyayā prītaḥ sa rājā racitotsavaḥ /
KSS, 5, 2, 226.2 mene sa rājā devī ca prāptanūpurayugmakā //
KSS, 5, 2, 228.1 anyedyuśca sa rājā tat svakṛte surasadmani /
KSS, 5, 2, 230.2 rājā māheśvaro bhaktirasāveśād abhāṣata //
KSS, 5, 2, 234.2 alaṃ te sāhaseneti rājāpi pratyuvāca tam //
KSS, 5, 2, 268.2 aśokadattaśvaśuro rājā harṣād upāyayau //
KSS, 5, 3, 98.2 gatvā cānucarai rājā tatraivānāyayat sutām //
KSS, 5, 3, 284.1 atha so 'pi śaktivego rājā bhūtvā viveśa kanakapurīm /
KSS, 6, 1, 12.1 tasyāṃ kaliṅgadattākhyo rājā paramasaugataḥ /
KSS, 6, 1, 28.1 so 'pi rājā tam āsthāne yuktyānāyya vaṇiksutam /
KSS, 6, 1, 35.1 rājā taṃ ca tathābhūtaṃ vīkṣyāpannam abhāṣata /
KSS, 6, 1, 38.1 ityuktavantaṃ taṃ rājā sa vaṇikputram abravīt /
KSS, 6, 1, 43.2 tailapūrṇaṃ kare pātraṃ dattvā rājā jagāda saḥ //
KSS, 6, 1, 51.1 evaṃ vaṇiksutenokte sa rājā nijagāda tam /
KSS, 6, 1, 56.1 yayā sa rājā śuśubhe rītimatyā suvṛttayā /
KSS, 6, 1, 85.1 ityuktaḥ sa tayā patnyā rājā tāṃ pratyabhāṣata /
KSS, 6, 1, 102.2 devyā viṣaṇṇo hṛṣṭaśca rājā sadyo divaṃ gataḥ //
KSS, 6, 1, 131.2 eko 'nutepe dāsaḥ san rājā sanmumude 'paraḥ //
KSS, 6, 1, 138.2 rājā vairimṛgā yasya naivāsansaṃmukhāḥ kvacit //
KSS, 6, 1, 149.2 rājā vikramasiṃho 'tra tatheti tad amanyata //
KSS, 6, 1, 153.2 dūrāt sa tarkayan rājā jagāma mṛgayāvanam //
KSS, 6, 1, 157.1 kṛtākheṭaśca suciraṃ rājāsau śrāntasevakaḥ /
KSS, 6, 1, 160.2 puruṣau dvāvavaṣṭabhya rājā baddhau cakāra ca //
KSS, 6, 1, 205.2 rājā vikramasiṃhastau viprau dvāvapyabhāṣata //
KSS, 6, 1, 207.1 ityuktvā sa dadau rājā yatheṣṭaṃ jīvanaṃ tayoḥ /
KSS, 6, 2, 27.1 tapasyataśca ko 'pyasya rājā tatraiva daivataḥ /
KSS, 6, 2, 46.2 sa rājā gṛhavṛddhena kenāpyūce dvijanmanā //
KSS, 6, 2, 51.1 āsīd rājā suṣeṇākhyaścitrakūṭācale yuvā /
KSS, 6, 2, 60.1 upetāṃ tāṃ ca sahasā dṛṣṭvā rājā savismayaḥ /
KSS, 6, 2, 70.2 tadduḥkhācca sa rājābhūt tadā prāṇavyayodyataḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 16.1 yasmin saṃvatsare caiva candro rājā bhaved dhruvam /
KṛṣiPar, 1, 17.2 yasmin abde kujo rājā śasyaśūnyā ca medinī //
KṛṣiPar, 1, 18.2 yatrābde candrajo rājā sarvaśasyā ca medinī //
KṛṣiPar, 1, 19.2 yasmin abde gurū rājā sarvā vasumatī mahī //
KṛṣiPar, 1, 20.2 rājā daityaguruḥ kuryāt sarvaśasyaṃ rasātalam //
Mātṛkābhedatantra
MBhT, 8, 9.1 sa brahmavettā sa dhanī sa rājā bhuvi pūjitaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 4.4 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjāno rudraṃ prīṇāti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 52.0 yatra tu rājā na kṛtakaṃ parānugrahāya krodhavismayādīndarśayati tatra vyabhicāritaiva teṣāṃ na sthāyitetyetadarthaḥ sūcikāmeva guruvaṃśāntaraprasiddhām āryāṃ paṭhati karacaraṇeti //
Rasaratnasamuccaya
RRS, 6, 60.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaparāṅmukhā rasaparāś cāḍhyā janaiścārthitāḥ /
Rasaratnākara
RRĀ, R.kh., 10, 60.2 tasmādyatnena saṃrakṣedrājā viṣacikitsakāt //
Rasārṇava
RArṇ, 2, 38.1 yatra rājā nayaparo balavān dharmatatparaḥ /
Rājanighaṇṭu
RājNigh, 2, 27.1 vipro viprādyeṣu varṇeṣu rājā rājanyādau vaiśyamukhyeṣu vaiśyaḥ /
RājNigh, Śālm., 158.1 dvijānāṃ yo rājā jayati racayann oṣadhigaṇaṃ pratīto 'yaṃ nṝṇām amṛtakaratāṃ dhārayati ca /
RājNigh, Manuṣyādivargaḥ, 14.0 rājā tu sārvabhaumaḥ syāt pārthivaḥ kṣatriyo nṛpaḥ //
RājNigh, Rogādivarga, 57.1 āsāmīśo likhitapaṭhitaḥ sa dvijānāṃ hi rājā siddhyai yāśca dvijam avṛjinaṃ svāśrayaṃ kāmayante /
Skandapurāṇa
SkPur, 8, 13.1 bhavānrājā kutastrātā kṛto 'smābhirbhayārditaiḥ /
SkPur, 16, 15.1 tasyāmāpannasattvāyāṃ rājā kalmāṣapādṛṣim /
SkPur, 17, 1.2 kasmāt sa rājā tamṛṣiṃ cakhāda tapasānvitam /
SkPur, 17, 2.2 vasiṣṭhayājyo rājāsīnnāmnā mitrasahaḥ prabhuḥ /
SkPur, 17, 10.1 rājovāca /
SkPur, 17, 19.3 rājāpakāriṇo vyāsa mṛtotsṛṣṭasya kasyacit //
SkPur, 17, 25.2 evamuktastu tejasvī rājā saṃcintya tattadā /
SkPur, 18, 1.2 tataḥ sa rājā svaṃ rājyamutsṛjya saha bhāryayā /
SkPur, 18, 17.1 gate niśācare rājā praṇamya śirasā munim /
SkPur, 18, 20.1 rājovāca /
Tantrāloka
TĀ, 8, 94.2 prāvrajannatha jambvākhye rājā yo 'gnīdhranāmakaḥ //
TĀ, 8, 104.1 medhātithirvapuṣmāñjyotiṣmāndyutimatā havī rājā /
Vetālapañcaviṃśatikā
VetPV, Intro, 5.1 asti dakṣiṇāpathe janapade pratiṣṭhānaṃ nāma nagaram tatra vikramaseno nāma rājā //
VetPV, Intro, 6.1 kīdṛśo rājā /
VetPV, Intro, 12.1 evaṃ guṇasamāviṣṭo rājā sarvāvasaram āsthāna upaviṣṭo'sti //
VetPV, Intro, 18.1 tadā rājā sāścaryo babhūva rājñoktam bho digambara mahad ratnaṃ tvayā kena kāraṇenānītam //
VetPV, Intro, 23.1 rājño vacanaṃ śrutvā tenānītāni pratyekam utkṛṣya dṛṣṭāni sarvāṇy api ratnaiḥ pūrṇāni rājā ca hṛṣṭamanāḥ saṃjātaḥ //
VetPV, Intro, 38.1 rājāpi rajanyāṃ kṛṣṇavāsāṃsi gṛhītvā tatraiva samāyātaḥ //
VetPV, Intro, 42.1 tad vacanam ākarṇya asamasāhasiko rājā śiṃśipāvṛkṣasyopari pracalitaḥ //
VetPV, Intro, 43.1 rājā śmaśānaṃ samprāpya niḥśaṅko dhūmasaṃkulam /
VetPV, Intro, 58.1 uttīrṇo yāvad rājā tāvanmṛtakaṃ tatraiva śākhāyām avalambitam //
VetPV, Intro, 59.1 punar api rājā vṛkṣam āruhya mṛtakaṃ skandhe dhṛtvā uttīrya mārge calitaḥ //
Ānandakanda
ĀK, 1, 2, 239.1 tatkulaṃ pāvanaṃ bhūmiḥ puṇyā rājā jayānvitaḥ /
Śukasaptati
Śusa, 1, 2.2 tatra vikramaseno nāma rājā babhūva /
Śusa, 2, 3.5 tatra nandano nāma rājā /
Śusa, 3, 2.3 tatra sudarśano rājā /
Śusa, 3, 3.1 tato rājā ekānte tayornirṇayamacintayat /
Śusa, 3, 3.3 śukaḥ sa rājā labdhopāyastadvimalabhāryādvayaṃ pṛthakpṛthaksaṃsthāpya pṛṣṭavān kiṃ yuvayoḥ pāṇigrahaṇe bhartrā vibhūṣaṇaṃ pradattaṃ dhanaṃ ca /
Śusa, 5, 2.2 tatra vikramādityo rājā /
Śusa, 5, 2.8 rājā ca tanmatsyahāsyakāraṇaṃ mantrijyotirvicchākunikakovidān pṛcchati /
Śusa, 5, 3.1 tato brāhmaṇo 'viralaṃ vṛttāntamācaṣṭe anena kāraṇena rājā māṃ nāgarānnirvāsayati /
Śusa, 5, 4.3 klībe dhairyaṃ madyape tattvacintā rājā mitraṃ kena dṛṣṭaṃ śrutaṃ vā //
Śusa, 5, 8.1 eṣa rājā ā bālyātsevito 'pi mayi viparīto babhūva /
Śusa, 5, 15.3 rājeti kiyatī mātrā dhīmatāmapramādinām //
Śusa, 6, 2.1 rājā nidrābhāve kaṣṭena niśāṃ nītvā prātarbālapaṇḍitāmākārya prāha bālike ślokārtho na jñāto mayā /
Śusa, 6, 3.1 rājā kathametat /
Śusa, 7, 1.2 śukaḥ prāha prātaḥ punarbālapaṇḍitām ākārayitvā rājā prāha kiṃ tanmatsyahāsyakāraṇam brūhi śīghraṃ bālike sā cāha /
Śusa, 7, 2.2 tatra vīrākhyo rājā tatra ca keśavo nāma brāhmaṇaḥ /
Śusa, 8, 3.1 rājā pṛcchati kathametat bālapaṇḍitā prāha asti pṛthvītale tripuraṃ nāma sthānam /
Śusa, 9, 1.2 tato rājā prātardvijasutām āhūya bālapaṇḍitāṃ prāha tvayā ityuktaṃ yattvaṃ svayameva jñāsyasi /
Śusa, 9, 1.7 rājā prāhānvartho 'yaṃ puṣpahāsaḥ /
Śusa, 9, 1.13 bālapaṇḍitā prāha kenāpi kāraṇena mantriṇā na hasitam rājan tatkāraṇaṃ tvayā jñātaṃ na vā rājā prāha mayā kimapi na jñātam /
Śusa, 9, 1.17 dharmāccharaṇyatāṃ yāti rājā sarvabhayāpahaḥ //
Śusa, 9, 2.3 rājāpi tadvacanātpuṣpahāsaṃ mantriṇaṃ vastradānapūrvaṃ mantripade pratiṣṭhāpya matsyahāsyakāraṇaṃ papraccha /
Śusa, 9, 4.2 rājāpīdamākarṇya puṣpahastakai rājñīmāhṛtya sammukhamavalokayāmāsa /
Śusa, 9, 4.5 rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam /
Śusa, 9, 4.6 rājāpi sakopo mantrin idaṃ tvayā dṛṣṭaṃ śrutaṃ veti papraccha /
Śusa, 9, 4.9 evaṃ kṛte rājā sarvamajñāsīt /
Śusa, 9, 4.12 ityevamukto rājā āsthānaṃ vyasarjayat /
Śusa, 18, 3.1 yato 'hametāvadbhirapi gale baddhairbaddhaḥ rājāpi tadākarṇya hasaṃstaṃ mumoca /
Śusa, 19, 2.2 tatra rājā guṇapriyo nāma yathārthaḥ /
Śusa, 21, 2.3 tatra hemaprabho nāma rājā /
Śusa, 21, 2.12 rājā tu tasminmayūre samāgate bhuṅkte iti sthitiḥ /
Śusa, 21, 7.3 rājā prāha /
Śusa, 23, 9.1 tatra sudarśano nāma rājā /
Śyainikaśāstra
Śyainikaśāstra, 1, 24.1 śrūyate janako rājā prajāpālanatatparaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 1.4 kurūṇām anvaye jāto rājā paramadhārmikaḥ /
GokPurS, 1, 5.2 tataḥ sa rājā dharmātmā yudhiṣṭhirakulodbhavaḥ //
GokPurS, 3, 33.2 avantiviṣaye rājā viṣṇuvarmeti cābhavat //
GokPurS, 3, 54.1 rājāpi hastapādaṃ te chedayitvā purād bahiḥ /
GokPurS, 3, 58.1 rājovāca /
GokPurS, 3, 66.2 tataḥ sa rājā gokarṇaṃ māghādau samapadyata //
GokPurS, 4, 10.1 rājovāca /
GokPurS, 4, 40.1 vicitram idam ālokya rājā cintākulo 'bhavat /
GokPurS, 4, 43.2 tam arcayitvā rājā tu putravṛttaṃ vyajijñapat //
GokPurS, 4, 51.1 iti siddhavacaḥ śrutvā rājā saṃpreṣya kiṅkarān /
GokPurS, 4, 56.2 unmūcir nāma rājāsīt purā prācetasāntare //
GokPurS, 6, 64.2 rājā tu dāruṇo nāma bhāryayā saha pārthiva //
GokPurS, 7, 33.2 tataḥ prabuddho rājāpi śrutvā śāpaṃ guros tadā //
GokPurS, 7, 34.1 svaguruṃ śaptavān so 'pi rājā paramadhārmikaḥ /
GokPurS, 7, 57.2 tatas tu sabalo rājā snātvā pītvā mumoda ha //
GokPurS, 7, 58.1 bhuktvovāsa sukhaṃ rājā svarge sukṛtino yathā /
GokPurS, 7, 60.3 ity uktas tena rājā sa kopād āha munīśvaram //
GokPurS, 8, 43.2 purā pāṇḍusuto rājā dharmaputro yudhiṣṭhiraḥ /
GokPurS, 9, 28.2 araṇyo nāma rājā tu rājyaṃ tyaktvā viraktimān /
GokPurS, 9, 35.3 aśoko nāma rājāsīt plakṣadvīpādhipaḥ purā //
GokPurS, 9, 38.2 tataḥ sa rājā saptāṅgaṃ hitvā vahneḥ prasādataḥ //
GokPurS, 11, 13.1 purā mitrasaho rājā rakṣo 'bhūd guruśāpataḥ /
GokPurS, 11, 43.1 purā bhagīratho rājā gaṅgām āhṛtavān divaḥ /
GokPurS, 11, 83.1 prāpya śakrapadaṃ rājā cyuto 'gastyāvamānataḥ /
GokPurS, 11, 84.3 ambarīṣo nalo rājā nimir nābhāga eva ca //
GokPurS, 12, 73.2 dṛṣṭvā tau dampatī rājā tayoḥ śikṣām akārayat //
GokPurS, 12, 91.2 tatra sthiteṣu tīrtheṣu snātvā rājā yathākramam //
GokPurS, 12, 94.2 rājā bhūtvā hy aṅgadeśe dvijendrāḥ patnyā sārdhaṃ bhūtale bhūri bhogān //
Haribhaktivilāsa
HBhVil, 2, 220.2 jāyate viṣṇusadṛśaḥ sadyo rājāthavā punaḥ //
HBhVil, 4, 17.1 śālmalau tatparibhraṣṭo rājā bhavati dhārmikaḥ /
HBhVil, 4, 248.3 gardabhaṃ tu samāropya rājā rāṣṭrāt pravāsayet //
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 8.0 tathā ca sūtraṃ ṣaṣṭhīsaptamyau cānādare iti athavā rasānāṃ mahārasoparasadhātūnāṃ rājā teṣu mukhyatvenopadiṣṭaḥ mukhyatvenāsya grahaṇamityupalakṣaṇam //
MuA zu RHT, 19, 79.2, 2.0 śrīmadano madanābhidho rājā jayati sarvotkarṣeṇa vartate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 60.2 taṃ grāmaṃ daṇḍayed rājā corabhaktaprado hi saḥ //
ParDhSmṛti, 8, 29.1 brāhmaṇāṃs tān atikramya rājā kartuṃ yad icchati /
ParDhSmṛti, 9, 53.2 rājā vā rājaputro vā brāhmaṇo vā bahuśrutaḥ //
ParDhSmṛti, 12, 72.1 yajeta vāśvamedhena rājā tu pṛthivīpatiḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 25.0 kārayettaṃ saṃskāranipuṇavaidyahastena rājā tatsamo vasumānvātmanaḥ prajānāṃ ca rakṣaṇārtham iti bhāvaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 38.2 sahasaivāyaṃ mayā rājā vā rājamātro vā āsāditaḥ //
SDhPS, 5, 5.1 dharmasvāmī kāśyapa tathāgataḥ sarvadharmāṇāṃ rājā prabhurvaśī //
SDhPS, 11, 143.1 pūrvaṃ ca ahamanekān kalpānanekāni kalpaśatasahasrāṇi rājābhūvamanuttarāyāṃ samyaksaṃbodhau kṛtapraṇidhānaḥ //
SDhPS, 11, 166.1 tatkiṃ manyadhve bhikṣavo 'nyaḥ sa tena kālena tena samayena rājābhūt /
SDhPS, 11, 167.2 ahaṃ sa tena kālena tena samayena rājābhūvam //
SDhPS, 13, 107.1 tadyathāpi nāma mañjuśrī rājā bhavati balacakravartī balena taṃ svakaṃ rājyaṃ nirjināti //
SDhPS, 13, 111.1 atha sa rājā tān yodhān yudhyamānān dṛṣṭvā teṣāṃ yodhānāṃ prīto bhavatyāttamanaskaḥ //
SDhPS, 13, 116.1 yadā punar mañjuśrī rājā tamapi cūḍāmaṇiṃ dadāt tadā sa sarvo rājñaś caturaṅgabalakāya āścaryaprāpto bhavatyadbhutaprāptaḥ //
SDhPS, 13, 117.1 evameva mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṃ kārayati //
SDhPS, 13, 120.1 atha khalu mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā teṣāmāryāṇāṃ yodhānāṃ yudhyatāṃ dṛṣṭvā vividhāni sūtraśatasahasrāṇi bhāṣate sma catasṛṇāṃ parṣadāṃ saṃharṣaṇārtham //
SDhPS, 13, 124.1 tatra mañjuśrīryathā sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāttaṃ sarvasvabhūtaṃ paścimaṃ cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 5.2 purā pārīkṣito rājā yajñādīkṣāsu dīkṣitaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 41.2 tataḥ svargātparibhraṣṭo rājā bhavati vīryavān //
SkPur (Rkh), Revākhaṇḍa, 26, 83.2 uvāca rājā hṛṣṭātmā śabdenāpūrayandiśaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 24.2 rājā vā rājatulyo vā paścānmartyeṣu jāyate //
SkPur (Rkh), Revākhaṇḍa, 33, 5.1 āsītkṛtayuge rājā nāmnā duryodhano mahān /
SkPur (Rkh), Revākhaṇḍa, 33, 17.1 gate cādarśanaṃ vipre rājā mantripurohitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 22.1 tacchrutvā vipriyaṃ ghoraṃ rājā vipramukhāccyutam /
SkPur (Rkh), Revākhaṇḍa, 33, 32.1 prārthito 'yaṃ mayā rājā sutāṃ dātuṃ na cecchati /
SkPur (Rkh), Revākhaṇḍa, 33, 33.1 yadi me svasutāṃ rājā dadāti paramārcitām /
SkPur (Rkh), Revākhaṇḍa, 33, 36.1 tenoktāḥ svasutāṃ cet tu rājā me dātum icchati /
SkPur (Rkh), Revākhaṇḍa, 40, 23.1 rājā vā rājatulyo vā jīvecca śaradaḥ śatam /
SkPur (Rkh), Revākhaṇḍa, 42, 48.2 na ca śaknomyahaṃ trātuṃ rājā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 53, 7.1 kathayanrājate rājā kailāsa iva śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 7.2 evaṃ sa pālayanrājyaṃ rājā mantriṇam abravīt //
SkPur (Rkh), Revākhaṇḍa, 53, 13.1 adhāvatsahitaḥ sarvaiḥ sa rājā rājaputrakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 14.1 ekamārgagato rājā citraseno mahīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 16.1 adṛśyāṃstu mṛgānmatvā diśo rājā vyalokayat /
SkPur (Rkh), Revākhaṇḍa, 53, 17.1 evaṃ kaṣṭaṃ gato rājā citraseno narādhipaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 26.1 mṛgāndṛṣṭvā tato rājā āhārārtham acintayat /
SkPur (Rkh), Revākhaṇḍa, 53, 28.1 vicintyaivaṃ tato rājā vṛkṣamūlamupāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 32.2 tāṃ vācaṃ mānuṣīṃ śrutvā sa rājā vismayānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 1.2 tataścānantaraṃ rājā jagāmodvegam uttamam /
SkPur (Rkh), Revākhaṇḍa, 54, 3.2 evaṃ saṃcintya rājāsau jagāmāśramasannidhau //
SkPur (Rkh), Revākhaṇḍa, 54, 42.1 yāmyāśāṃ prasthito rājā pādacārī mahīpate /
SkPur (Rkh), Revākhaṇḍa, 54, 48.1 ṛṣivākyena rājāsau śīghraṃ gatvā nareśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 55.2 praṇamya śirasā rājanrājā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 54, 66.2 gṛhyāsthīni tato rājā cikṣepāntarjale tadā //
SkPur (Rkh), Revākhaṇḍa, 54, 69.2 utpattivatsamālokya rājā saṃharṣī so 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 55, 35.2 rājā vā rājaputro vācārasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 17.1 sadā mudānvito rājā sabhāryo bahuputrakaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 20.1 vidhavāṃ tāṃ sutāṃ dṛṣṭvā rājā śokasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 26.2 bhānumatyā vacaḥ śrutvā rājā saṃharṣito 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 78, 29.1 plavo nadīnāṃ patiraṅganānāṃ rājā ca sadvṛttarataḥ prajānām /
SkPur (Rkh), Revākhaṇḍa, 82, 11.2 tataḥ svargāccyuto martyo rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 39.2 krīḍitvā sa vane rājā narmadāmānataḥ kvacit //
SkPur (Rkh), Revākhaṇḍa, 83, 43.1 śaratkāle 'ramad rājā bahule cāśvinasya saḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 49.2 śikhaṇḍī nāma rājāsti kanyakubje pratāpavān /
SkPur (Rkh), Revākhaṇḍa, 83, 81.2 māsārdhena mṛto rājā śatabāhur mahāmanāḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 87.2 ityuktvā svaryayau rājā svargakanyāsamāvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 28.1 śambaro nāma rājābhūttasya putrastrilocanaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 50.2 gururātmavatāṃ śāstā rājā śāstā durātmanām /
SkPur (Rkh), Revākhaṇḍa, 85, 51.2 mayā yukto 'pi te rājā muktastīrthaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 53.1 gaccha tvaṃ preṣyatāṃ rājā śīghram atra na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 54.2 tasya vākyādasau rājā patito dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 85, 55.3 ityākarṇya vacastasya rājā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 85, 59.1 praviṣṭaḥ kaṇvarājāsau hṛdi dhyātvā janārdanam /
SkPur (Rkh), Revākhaṇḍa, 85, 79.2 satyalokāc cyutaścāpi rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 88, 6.2 chatraśayyāpradānena rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 89, 2.2 rājā prasenajinnāma tasyāṃ vakṣasthalān maṇau //
SkPur (Rkh), Revākhaṇḍa, 95, 26.2 punaḥ svargāccyutaḥ so 'pi rājā bhavati vīryavān //
SkPur (Rkh), Revākhaṇḍa, 97, 29.2 paratīraṃ gato devi vasurājāriśāsanaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 60.1 śaṃtanur nāma rājā yaḥ sa te bhartā bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 133, 23.2 rājā vā rājatulyo vā lokapālair anuttamam //
SkPur (Rkh), Revākhaṇḍa, 133, 27.1 rājā vṛkṣo brāhmaṇāstasya mūlaṃ bhṛtyāḥ parṇā mantriṇastasya śākhāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 16.1 praviṣṭo rājasadanaṃ yatra rājā sa bhīṣmakaḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 25.2 iha mānuṣyaloke vai rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 22.2 cāṇakyo nāma rājābhūcchuklatīrthaṃ ca veda saḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 25.2 ikṣvākuprabhavo rājā naptā śuddhodanasya ca /
SkPur (Rkh), Revākhaṇḍa, 155, 27.2 kathaṃ sa vañcito rājā vāyasābhyāṃ kuto 'thavā /
SkPur (Rkh), Revākhaṇḍa, 155, 38.1 ikṣvākusaṃbhavo rājā cāṇakyo nāma dhārmikaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 41.2 ikṣvākusambhavo rājā cāṇakyo nāma dhārmikaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 8.1 gururātmavatāṃ śāstā rājā śāstā durātmanām /
SkPur (Rkh), Revākhaṇḍa, 162, 4.2 iha mānuṣyatāṃ prāpya rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 30.2 jagāma bhavanaṃ rakṣo yatra rājā vibhīṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 5.3 lokapālopamo rājā devapanno mahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 8.2 vaṃśastambe sthito rājā saṃśāsti pṛthivīmimām //
SkPur (Rkh), Revākhaṇḍa, 169, 22.2 evamuktvā gatā devī rājā svagṛhamāgamat //
SkPur (Rkh), Revākhaṇḍa, 170, 6.2 kṣaṇenāśvāsito rājā mantribhiḥ sapurohitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 9.2 rājā saṃnāhabaddho 'bhūdganaṃ grasate kila //
SkPur (Rkh), Revākhaṇḍa, 170, 10.2 kiṃ kariṣyati rājādya na jāne roṣaniṣkṛtim //
SkPur (Rkh), Revākhaṇḍa, 171, 35.3 yena rājā bhavedbhasma sarāṣṭraḥ sapurohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 6.2 tatra rājā samāyātaḥ paurajānapadaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 172, 11.1 eṣa te kaṣṭado rājā samāyātastavāgrataḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 19.2 atha rājā samīpastho ratnaiśca vividhairapi //
SkPur (Rkh), Revākhaṇḍa, 172, 81.2 rājā bhavati medhāvī sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 174, 3.2 iha mānuṣyatāṃ prāpya rājā bhavati vīryavān //
SkPur (Rkh), Revākhaṇḍa, 180, 69.1 tato 'vatīrṇaḥ kālena iha rājā bhaved dhruvam /
SkPur (Rkh), Revākhaṇḍa, 190, 2.1 yatra siddhiṃ parāṃ prāptaḥ somo rājā surottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 3.2 kathaṃ siddhimanuprāptaḥ somo rājā jagatpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 15.1 taṃ rājā sahitaiś corair anvaśād vadhyatām iti /
SkPur (Rkh), Revākhaṇḍa, 198, 24.1 rājā tu tamṛṣiṃ śrutvā niṣkrāntaḥ saha bandhubhiḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 26.2 kṛtaprasādaṃ rājā taṃ tataḥ samavatārayat //
SkPur (Rkh), Revākhaṇḍa, 209, 138.1 anena vidhinā rājā yāminīyāmapūjanam /
SkPur (Rkh), Revākhaṇḍa, 209, 149.2 saṃsnāpya taṃ tato rājā svayaṃ snātvā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 174.2 gate cādarśanaṃ tatra sa rājā vismayānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 4.3 kārtavīrya iti khyāto rājā bāhusahasravān //
SkPur (Rkh), Revākhaṇḍa, 218, 6.1 māhiṣmatyāḥ patiḥ śrīmānrājā hyakṣauhiṇīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 12.2 vismayaṃ paramaṃ tatra dṛṣṭvā rājā jagāma ha //
SkPur (Rkh), Revākhaṇḍa, 218, 13.2 sabhṛtyabalavānrājā brāhmaṇena yadṛcchayā /
Uḍḍāmareśvaratantra
UḍḍT, 12, 45.5 kārtavīryārjuno nāma rājā bāhusahasrabhṛt /
UḍḍT, 13, 4.1 bhraṣṭarājyas tathā rājā rājyaṃ prāpnoti niścitam /
UḍḍT, 13, 14.2 anena mantreṇa śrīphalasaṃyuktaṃ ghṛtaṃ hunet śatahomena prajñā bhavati sahasreṇa golābho bhavati lakṣeṇa grāmasahasralābho bhavati sapādalakṣeṇa bhraṣṭarājyaṃ rājā prāpnoti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 21, 1.0 ṣaḍ arghyā bhavanty ācārya ṛtvik śvaśuro rājā snātakaḥ priya iti //
ŚāṅkhŚS, 5, 8, 4.2 tena no rājā varuṇo bṛhaspatir ā pyāyayantu bhuvanasya gopāḥ /
ŚāṅkhŚS, 5, 14, 17.0 tam asya rājeti prapādyamāne //
ŚāṅkhŚS, 15, 17, 1.1 hariścandro ha vaidhasa aikṣvāko rājāputra āsa /
ŚāṅkhŚS, 16, 18, 11.0 anenāyam aśvena medhyena rājeṣṭvā vijayatām abrahmaṇyuñjitāyā iti //