Occurrences

Maitrāyaṇīsaṃhitā
Ṛgveda
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kāśikāvṛtti
Viṣṇupurāṇa

Maitrāyaṇīsaṃhitā
MS, 3, 16, 5, 5.2 yā rājānā sarathaṃ yāta ugrā tā no muñcatam āgasaḥ //
Ṛgveda
ṚV, 1, 71, 9.2 rājānā mitrāvaruṇā supāṇī goṣu priyam amṛtaṃ rakṣamāṇā //
ṚV, 2, 41, 5.1 rājānāv anabhidruhā dhruve sadasy uttame /
ṚV, 3, 38, 5.2 divo napātā vidathasya dhībhiḥ kṣatraṃ rājānā pradivo dadhāthe //
ṚV, 3, 38, 6.1 trīṇi rājānā vidathe purūṇi pari viśvāni bhūṣathaḥ sadāṃsi /
ṚV, 3, 56, 7.1 trir ā divaḥ savitā soṣavīti rājānā mitrāvaruṇā supāṇī /
ṚV, 5, 62, 6.2 rājānā kṣatram ahṛṇīyamānā sahasrasthūṇam bibhṛthaḥ saha dvau //
ṚV, 5, 65, 2.1 tā hi śreṣṭhavarcasā rājānā dīrghaśruttamā /
ṚV, 8, 101, 2.1 varṣiṣṭhakṣatrā urucakṣasā narā rājānā dīrghaśruttamā /
Lalitavistara
LalVis, 7, 31.3 nandopanandau ca nāgarājānau gaganatale 'rdhakāyau sthitvā śītoṣṇe dve vāridhāre 'bhinirbhittvā bodhisattvaṃ snāpayataḥ sma /
Mahābhārata
MBh, 3, 147, 25.2 sarvavānararājānau sarvavānarayūthapāḥ //
MBh, 7, 29, 9.1 syālau tava mahātmānau rājānau vṛṣakācalau /
MBh, 8, 4, 39.1 syālau tava mahārāja rājānau vṛṣakācalau /
MBh, 8, 4, 66.1 maṇimān daṇḍadhāraś ca rājānau yuddhadurmadau /
MBh, 13, 31, 7.1 tasyānvavāye dvau rājan rājānau saṃbabhūvatuḥ /
Rāmāyaṇa
Rām, Ki, 59, 19.2 gṛdhrāṇāṃ caiva rājānau bhrātarau kāmarūpiṇau //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 26.2 vimānākārapotasthau tau rājānau viceratuḥ //
BKŚS, 22, 14.1 praṇipatya ca rājānāv avantimagadhādhipau /
Kāśikāvṛtti
Viṣṇupurāṇa
ViPur, 2, 16, 8.2 etau hi gajarājānau yugapaddarśitau mama /