Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Ānandakanda
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 28, 4.0 imam mahe vidathyāya śūṣam iti triṣṭubhaṃ rājanyasyānubrūyāt //
AB, 1, 28, 5.0 traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojasaivainaṃ tad indriyeṇa vīryeṇa samardhayati //
AB, 3, 48, 9.0 tā ha śucivṛkṣo gaupalāyano vṛddhadyumnasyābhipratāriṇasyobhayīr yajñe saṃniruvāpa tasya ha rathagṛtsaṃ gāhamānaṃ dṛṣṭvovācettham aham asya rājanyasya devikāś ca devīś cobhayīr yajñe samamādayaṃ yad asyetthaṃ rathagṛtso gāhata iti catuḥṣaṣṭiḥ kavacinaḥ śaśvaddhāsya te putranaptāra āsuḥ //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 20, 1.0 athāto devayajanasyaiva yācñyas tad āhur yad brāhmaṇo rājanyo vaiśyo dīkṣiṣyamāṇaṃ kṣatriyaṃ devayajanaṃ yācati kaṃ kṣatriyo yāced iti //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 31, 3.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodhaḥ kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitata iva nyagrodho 'varodhair bhūmyām pratiṣṭhita iva //
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
AB, 8, 3, 3.0 tat pañcadaśarcam bhavaty ojo vā indriyaṃ vīryam pañcadaśa ojaḥ kṣatraṃ vīryam rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati //
AB, 8, 4, 2.0 ukthya evāyam pañcadaśaḥ syād ity āhur ojo vā indriyaṃ vīryam pañcadaśa ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati //
AB, 8, 6, 1.0 vyāghracarmaṇāstṛṇāty uttaralomnā prācīnagrīveṇa kṣatraṃ vā etad āraṇyānām paśūnāṃ yad vyāghraḥ kṣatraṃ rājanyaḥ kṣatreṇaiva tat kṣatraṃ samardhayati //
AB, 8, 8, 6.0 atha yad dūrvā bhavati kṣatraṃ vā etad oṣadhīnāṃ yad dūrvā kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva tad yad dūrvā bhavaty oṣadhīnām evāsmiṃs tat kṣatraṃ dadhāty atho pratiṣṭhām //
Atharvaveda (Paippalāda)
AVP, 4, 27, 5.2 brahmarājanyair viśyair vāvṛdhānaḥ śūdrair atīhi sabhayā pṛtanyataḥ //
AVP, 5, 5, 8.0 vaśā vaśā sā rājanyaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
Atharvaveda (Śaunaka)
AVŚ, 5, 17, 9.1 brāhmaṇa eva patir na rājanyo na vaiśyaḥ /
AVŚ, 5, 18, 1.2 mā brāhmaṇasya rājanya gāṃ jighatso anādyām //
AVŚ, 5, 18, 2.1 akṣadrugdho rājanyaḥ pāpa ātmaparājitaḥ /
AVŚ, 5, 18, 3.2 sā brāhmaṇasya rājanya tṛṣṭaiṣā gaur anādyā //
AVŚ, 6, 38, 4.1 rājanye dundubhāv āyatāyām aśvasya vāje puruṣasya māyau /
AVŚ, 10, 10, 18.1 vaśā mātā rājanyasya vaśā mātā svadhe tava /
AVŚ, 12, 4, 32.2 dānena rājanyo vaśāyā mātur heḍam na gacchati //
AVŚ, 12, 4, 33.1 vaśā mātā rājanyasya tathā sambhūtam agraśaḥ /
AVŚ, 15, 8, 1.0 so 'rajyata tato rājanyo 'jāyata //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 8.1 tryadhikeṣu rājanyam //
BaudhDhS, 1, 3, 17.1 bhavatpūrvāṃ brāhmaṇo bhikṣeta bhavanmadhyāṃ rājanyo bhavadantāṃ vaiśyaḥ sarveṣu varṇeṣu //
BaudhDhS, 1, 5, 9.1 brāhmaṇarājanyavaiśyarathakāreṣv āmaṃ lipseta //
BaudhDhS, 1, 16, 3.1 tisro rājanyasya //
BaudhDhS, 1, 19, 15.1 catvāro varṇāḥ putriṇaḥ sākṣiṇaḥ syur anyatra śrotriyarājanyapravrajitamānuṣyahīnebhyaḥ //
BaudhDhS, 2, 1, 8.1 nava samā rājanyasya //
BaudhDhS, 3, 7, 9.1 tadvidheṣu yavāgūṃ rājanyo vaiśya āmikṣām //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 2.1 garbhāṣṭameṣu brāhmaṇamupanayīta garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
BaudhGS, 2, 5, 6.1 vasante brāhmaṇamupanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ varṣāsu rathakāramiti /
BaudhGS, 2, 5, 13.2 jyāmaurvīṃ rājanyasya /
BaudhGS, 2, 5, 16.2 rauravaṃ rājanyasya /
BaudhGS, 2, 5, 17.2 naiyagrodhaṃ skandhajam avāgagraṃ rauhītakaṃ vā rājanyasya /
BaudhGS, 2, 5, 50.1 bhikṣāṃ bhavati dehīti rājanyaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 47.0 rājanyabandhuni me 'jñānam //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 9, 10.1 ojo 'sīti rājanyāya prayacchati //
BaudhŚS, 18, 9, 11.1 tat te prayacchāmīti rājanyaḥ pratigṛhṇāti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 6.0 garbhāṣṭameṣu brāhmaṇam upanayīta garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
BhārGS, 1, 1, 8.0 vāsāṃsi samāmanantyaiṇeyaṃ brāhmaṇo vasīta rauravaṃ rājanyo bastājinaṃ vaiśyaḥ //
BhārGS, 1, 1, 11.0 vasante brāhmaṇam upanayīta grīṣme hemante vā rājanyaṃ śaradi vaiśyaṃ varṣāsu rathakāraṃ śiśire vā sarvān //
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
Bhāradvājaśrautasūtra
BhārŚS, 1, 15, 11.1 ta ete mahendrayājinaḥ śuśruvān grāmaṇī rājanya aurvo gautamo bhāradvājaḥ //
BhārŚS, 1, 21, 6.2 haviṣkṛd ehīti brāhmaṇasyādraveti rājanyasyāgahīti vaiśyasya //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 3.6 pañca mā praśnān rājanyabandhur aprākṣīt /
Chāndogyopaniṣad
ChU, 5, 3, 5.1 pañca mā rājanyabandhuḥ praśnān aprākṣīt /
Gautamadharmasūtra
GautDhS, 1, 1, 14.0 dvāviṃśate rājanyasya //
GautDhS, 1, 6, 18.1 rājanyavaiśyakarmā vidyāhīnāḥ //
GautDhS, 1, 7, 26.1 rājanyo vaiśyakarma //
GautDhS, 2, 3, 12.1 brāhmaṇarājanyavat kṣatriyavaiśyau //
GautDhS, 3, 4, 14.1 rājanyavadhe ṣaḍvārṣikaṃ prākṛtaṃ brahmacaryamṛṣabhaikasahasrāś ca gā dadyāt //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 16.0 api vā bahuyājina evāgārād brāhmaṇasya vā rājanyasya vā vaiśyasya vā //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 3.0 ekādaśavarṣaṃ rājanyaṃ dvādaśavarṣaṃ vaiśyam //
HirGS, 1, 1, 4.0 vasante brāhmaṇaṃ grīṣme rājanyaṃ śaradi vaiśyam //
HirGS, 1, 1, 17.0 aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtāṃ brāhmaṇasya jyāṃ rājanyasyāvīsūtraṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
HirGS, 1, 1, 17.0 aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtāṃ brāhmaṇasya jyāṃ rājanyasyāvīsūtraṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
HirGS, 1, 4, 7.0 kṛṣṇājinaṃ brāhmaṇasya rauravaṃ rājanyasya bastājinaṃ vaiśyasya //
HirGS, 1, 4, 8.3 parīmamindra brahmaṇe mahe rāṣṭrāya dadhmasy athainaṃ jarimā ṇayej jyog rāṣṭre adhijāgarad iti rājanyaṃ /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 33.0 mauñjīṃ brāhmaṇasya maurvīṃ rājanyasya muñjamiśrāṃ tāmalīṃ vaiśyasya mauñjīṃ vā sarveṣām //
JaimGS, 1, 12, 35.0 kṣaumaṃ vā śāṇaṃ vāntaraṃ brāhmaṇasyaiṇeyam uttaraṃ rauravaṃ rājanyasyājaṃ vaiśyasyaiṇeyaṃ vā sarveṣām //
JaimGS, 1, 12, 37.0 pālāśaṃ brāhmaṇasya bailvaṃ brahmavarcasakāmasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya pālāśaṃ vā sarveṣām //
JaimGS, 1, 12, 40.0 bhavanmadhyamayā rājanyo bhikṣāṃ bhavati dehīti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 2.2 yad bha iti strīṇām prajananaṃ nigacchati tasmāt tato brāhmaṇa ṛṣikalpo jāyate 'tivyādhī rājanyaḥ śūraḥ //
Jaiminīyabrāhmaṇa
JB, 1, 68, 8.0 sa bāhubhyām evorasaḥ pañcadaśaṃ stomam asṛjata triṣṭubhaṃ chando bṛhat sāmendraṃ devatāṃ rājanyaṃ manuṣyam aśvaṃ paśum //
JB, 1, 68, 9.0 tasmād rājanyas triṣṭupchandā aindro devatayā //
JB, 1, 79, 4.0 yady asyāvaruddho rājanyaḥ syād vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhya tam avahvārayan dakṣiṇā nirūhed idam aham amuṃ viśo nirūhāmīdam asya rāṣṭraṃ nyubjāmīti nyañcaṃ droṇakalaśaṃ nyubjet //
JB, 1, 79, 5.0 sammukhān grāvṇaḥ kṛtvā yo 'sya rājanyaḥ syāt tasya nāma gṛhītvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 95, 8.0 aindro vai rājanyaḥ //
JB, 1, 137, 25.0 o ho ity evāvaruddho rājanyaḥ kurvīta //
JB, 1, 142, 4.0 tad ekadhā bhūtvāsṛjamānam atiṣṭhad ṛcaḥ sāmāni yajūṃṣi gām aśvam ajām aviṃ vrīhiṃ yavaṃ brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ yad idaṃ kiṃcit tat sarvam //
JB, 1, 182, 26.0 āgneyo brāhmaṇa aindro rājanyaḥ //
JB, 1, 244, 17.0 yasmād etad dvau mādhyaṃdinaṃ savanaṃ sampādayatas tasmād rājanyasya kāryo loka iṣṭāpūrtena śraddhayā brahmaṇyatayā //
JB, 1, 244, 18.0 atha yasmād yathaiva purā tṛtīyasavanaṃ tathā tṛtīyasavanaṃ tasmād u brāhmaṇāc ca rājanyāc ca vaiśyo lokītaraḥ //
JB, 1, 244, 19.0 na hi tathā lokī yathā brāhmaṇaś ca rājanyaś ca //
JB, 1, 252, 11.0 brāhmaṇaś ca rājanyaś ca vaiśyaś ca śūdraś caite 'ttāraḥ //
JB, 1, 279, 20.0 na tān vidma yāvanto brāhmaṇā yāvanto rājanyā yāvanto vaiśyā yāvantaś śūdrā iti //
JB, 1, 285, 3.0 taṃ hovācāṃ keśin kiṃ me vidvān rājanyam upāhṛthā iti //
JB, 1, 285, 8.0 yadi rājanyakāmyā kṛpayasa eṣa te rājanyaḥ //
JB, 1, 285, 8.0 yadi rājanyakāmyā kṛpayasa eṣa te rājanyaḥ //
JB, 1, 285, 9.0 api vai vayam anyaṃ rājanyam eṣiṣyāmahā iti //
JB, 1, 285, 10.0 sa hovāca naitat keśin rājanyakāmyā //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 6.0 brāhmaṇarājanyavaiśyānāṃ śruteḥ //
KātyŚS, 1, 6, 16.0 vaiśyarājanyayor gārhapate //
KātyŚS, 10, 9, 30.0 vaiśyarājanyayoḥ some nyagrodhastibhīn upanahyecchan bhakṣāya krayaṇaprabhṛty anusomam āvṛtā samānam āsādanaṃ prāg abhiṣavāt //
KātyŚS, 15, 5, 30.0 sthitaṃ prāñcam abhiṣiñcati purohito 'dhvaryur vā purastāt pālāśena prathamam paścād itare dvitīyena svastṛtīyena mitryo rājanyo vaiśyaś caturthena somasya tvā dyumneneti pratimantram //
KātyŚS, 15, 8, 19.0 yajamānasya rājanyāḥ //
KātyŚS, 20, 1, 14.0 rājanyānāṃ dvitīyāyāḥ //
KātyŚS, 20, 2, 8.0 rājanyo dhṛtiṣu yuddhajapayuktāḥ //
KātyŚS, 21, 1, 2.0 brāhmaṇarājanyayoḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 2.1 navame rājanyasya //
KāṭhGS, 41, 4.1 ā ṣoḍaśād brāhmaṇasyānatikrama ā dvāviṃśād rājanyasyā caturviṃśād vaiśyasya //
KāṭhGS, 41, 7.6 yathainaṃ jarasaṃ nayaj jyok kṣatrāya jāgaraj jyok kṣatre 'dhi jāgarad iti rājanyasya /
KāṭhGS, 41, 12.1 mauñjīṃ trivṛtaṃ brāhmaṇāya prayacchati maurvīṃ dhanurjyāṃ rājanyāya sautrīṃ vaiśyāya //
KāṭhGS, 41, 13.2 anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'yam iti vācayann aiṇeyaṃ carma brāhmaṇāya prayacchati vaiyāghraṃ rājanyāya rauravaṃ vaiśyāya //
KāṭhGS, 41, 22.1 pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchaty āśvatthaṃ rājanyāya naiyagrodhaṃ vaiśyāya //
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
Kāṭhakasaṃhitā
KS, 6, 6, 56.0 na rājanyasyāgnihotram asti //
KS, 8, 1, 48.0 rājanyasyādadhyāt //
KS, 8, 1, 54.0 grīṣme rājanyenādheyaḥ //
KS, 8, 1, 55.0 grīṣmo vai rājanyasyartuḥ //
KS, 8, 3, 6.0 ekādaśasu prakrameṣu rājanyenādheyaḥ //
KS, 8, 3, 8.0 triṣṭupchandā rājanyaḥ //
KS, 8, 4, 8.0 rājanyenādheyaḥ //
KS, 8, 4, 9.0 ye vai devānāṃ rājānas te rājanyasya pratyenasa indro varuṇo dhātā tvaṣṭā //
KS, 10, 4, 32.0 vāruṇaṃ yavamayaṃ caruṃ nirvaped agnaye vaiśvānarāya dvādaśakapālaṃ rājanyāyābhicarate vā bubhūṣate vā //
KS, 10, 10, 8.0 aindraṃ caruṃ nirvaped rājanyāya bubhūṣate //
KS, 10, 10, 9.0 aindro vai rājanyo devatayā //
KS, 11, 4, 37.0 aindrābārhaspatyaṃ caruṃ nirvaped rājanyāya bubhūṣate //
KS, 11, 4, 38.0 devā vai rājanyāj jāyamānād abibhayuḥ //
KS, 11, 4, 40.0 apobdho vā eṣa jāyate yo rājanyaḥ //
KS, 11, 4, 43.0 aindro rājanyo devatayā //
KS, 11, 6, 83.0 tasmād dhūmra iva rājanyaḥ //
KS, 12, 1, 2.0 maitrāvaruṇī brāhmaṇasya syād aindrāvaruṇī rājanyasyāgnivāruṇī vaiśyasya //
KS, 12, 1, 8.0 aindro rājanyo devatayā //
KS, 12, 10, 43.0 etayaiva brāhmaṇo vā rājanyo vā bubhūṣan yajeta //
KS, 12, 12, 41.0 tato rājanyam asṛjata //
KS, 13, 3, 56.0 indrāya vajriṇe rohitam ṛṣabhaṃ prathamakusindham ālabheta rājanyāyābhicarate vā bubhūṣate vā //
KS, 13, 3, 57.0 aindro vai rājanyo devatayā //
KS, 13, 4, 70.0 aindrīṃ sūtavaśām ālabheta rājanyāya bubhūṣate //
KS, 13, 4, 77.0 aindro rājanyo devatayā //
KS, 13, 12, 38.0 āgneyo vai brāhmaṇa aindro rājanyaḥ //
KS, 14, 5, 17.0 tasmād rājanyaḥ //
KS, 14, 8, 55.0 yadi rājanyaḥ //
KS, 19, 4, 38.0 triṣṭubbhī rājanyasya //
KS, 19, 4, 39.0 traiṣṭubho hi rājanyaḥ //
KS, 19, 12, 39.0 triṣṭubhā rājanyasya //
KS, 19, 12, 40.0 traiṣṭubho hi rājanyaḥ //
KS, 20, 4, 54.0 triṣṭubhā rājanyasya //
KS, 20, 4, 55.0 traiṣṭubho hi rājanyaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 8, 37.0 vācam in nv asya brāhmaṇasya vā rājanyasya vopāsmahe //
MS, 1, 5, 8, 10.0 tayā rājanyā upatiṣṭheta //
MS, 1, 5, 8, 11.0 yadā hi rājanyaḥ pṛtanā jayati atho bhavati //
MS, 1, 5, 8, 12.0 utārājanyā upatiṣṭheta //
MS, 1, 6, 5, 35.0 atha rājanyasyādadhyāt //
MS, 1, 6, 5, 40.0 aindro vai rājanyo devatayā mārutī viṭ //
MS, 1, 6, 5, 41.0 viśā khalu vai rājanyo bhadro bhavati //
MS, 1, 6, 9, 3.0 grīṣme rājanyasyādadhyāt //
MS, 1, 6, 9, 5.0 vṛtraṃ khalu vai rājanyo bubhūṣan jighāṃsati //
MS, 1, 6, 9, 58.1 tāsu rājanyasyādadhyāt /
MS, 1, 6, 10, 35.0 tasmād rājanyasyāgnihotram ahotavyam //
MS, 1, 6, 10, 36.1 yaddhyevaiṣa kiṃca karoti yaddhanti yaj jināti yad vindate yad enaṃ viśa upatiṣṭhante tad rājanyasyāgnihotram /
MS, 1, 6, 10, 36.2 hotavyaṃ rājanyasyāgnihotrā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 6, 11, 29.0 madhyādhidevane rājanyasya juhuyād vāruṇya ṛcā //
MS, 1, 8, 7, 70.0 hotavyaṃ rājanyasyāgnihotrā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 8, 7, 71.0 āmād iva vā eṣa yad rājanyaḥ //
MS, 1, 8, 7, 75.0 tasmād rājanyasyāgnihotram ahotavyam //
MS, 1, 11, 5, 13.0 yad indram ayājayaṃs tasmād rājanyaḥ //
MS, 2, 1, 4, 51.0 aindro rājanyaḥ //
MS, 2, 1, 9, 2.0 rājanyaṃ bhūtikāmaṃ yājayet //
MS, 2, 1, 9, 3.0 aindro vai rājanyo devatayā //
MS, 2, 1, 9, 20.0 rājanyaṃ grāmakāmaṃ yājayet //
MS, 2, 2, 5, 3.0 parameṣṭhī rājanyo manuṣyāṇām //
MS, 2, 3, 1, 13.0 aindravāruṇī rājanyasya syāt //
MS, 2, 3, 1, 14.0 aindravāruṇo hi rājanyo devatayā //
MS, 2, 4, 2, 36.0 tato rājanyam asṛjata //
MS, 2, 5, 4, 26.0 rājanyaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 4, 42.0 dyāvāpṛthivīyāṃ dhenuṃ paryāriṇīm ālabheta yo rājanyo 'bhyardho viśaś caret //
MS, 2, 5, 8, 17.0 rājanyaṃ grāmakāmaṃ yājayet //
MS, 2, 5, 8, 18.0 aindro vai rājanyo devatayā //
MS, 2, 5, 8, 25.0 rājanyaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 8, 26.0 yadā vai rājanyo vajrī bhavaty atha bhūtiṃ gacchati //
MS, 2, 9, 5, 1.0 namo brāhmaṇebhyo rājanyebhyaś ca vo namaḥ //
Mānavagṛhyasūtra
MānGS, 1, 2, 3.1 ojo 'sīti japitvā kaste yunaktīti yojayitvā oṃ bhūrbhuvaḥ svas tat savitur ity aṣṭau kṛtvaḥ prayuṅkta ity āmnātāḥ kāmā ā devo yātīti triṣṭubhaṃ rājanyasya yuñjata iti jagatīṃ vaiśyasya //
MānGS, 1, 2, 6.1 etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti //
Pañcaviṃśabrāhmaṇa
PB, 2, 10, 1.4 etām evāparuddharājanyāya kuryād viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ nirhantyapāvagato 'parudhyate 'vagacchaty aparuddhaḥ /
PB, 6, 1, 8.0 sa urasta eva bāhubhyāṃ pañcadaśam asṛjata taṃ triṣṭupchando 'nvasṛjyatendro devatā rājanyo manuṣyo grīṣma ṛtus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma ṛtus tasmād u bāhuvīryo bāhubhyāṃ hi sṛṣṭaḥ //
PB, 6, 1, 8.0 sa urasta eva bāhubhyāṃ pañcadaśam asṛjata taṃ triṣṭupchando 'nvasṛjyatendro devatā rājanyo manuṣyo grīṣma ṛtus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma ṛtus tasmād u bāhuvīryo bāhubhyāṃ hi sṛṣṭaḥ //
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
PB, 6, 10, 9.0 vṛṣā pavasva dhārayeti rājanyāya pratipadaṃ kuryād vṛṣā vai rājanyo vṛṣāṇam evainaṃ karoti //
PB, 6, 10, 9.0 vṛṣā pavasva dhārayeti rājanyāya pratipadaṃ kuryād vṛṣā vai rājanyo vṛṣāṇam evainaṃ karoti //
PB, 12, 12, 6.0 sindhukṣid vai rājanyarṣir jyog aparuddhaś caran sa etat saindhukṣitam apaśyat so 'vāgacchat pratyatiṣṭhad avagacchati pratitiṣṭhati saindhukṣitena tuṣṭuvānaḥ //
PB, 13, 4, 18.0 pārthuraśmaṃ rājanyāya brahmasāma kuryāt bārhadgiraṃ brāhmaṇāya rāyovājīyaṃ vaiśyāya svenaivaināṃs tad rūpeṇa samardhayati stomaḥ //
PB, 15, 3, 25.0 dīrghaśravā vai rājanya ṛṣir jyog aparuddho 'śanāyaṃś caran sa etad dairghaśravasam apaśyat tena sarvābhyo digbhyo 'nnādyam avārunddha sarvābhyo digbhyo 'nnādyam avarunddhe dairghaśravasena tuṣṭuvānaḥ //
PB, 15, 4, 7.0 āgneyī pṛthivyāgneyo brāhmaṇa aindrī dyaur aindro rājanyo 'ntarikṣeṇa dyāvāpṛthivī samante antarikṣeṇaivainaṃ samantaṃ karoti vindate paśūn pra purodhām āpnoti ya evaṃ vidvān samantena stuvate stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 9.1 dve rājanyasya //
PārGS, 1, 8, 16.1 grāmo rājanyasya //
PārGS, 2, 2, 2.0 ekādaśavarṣaṃ rājanyam //
PārGS, 2, 3, 8.0 triṣṭubhaṃ rājanyasya //
PārGS, 2, 5, 3.0 bhavanmadhyāṃ rājanyaḥ //
PārGS, 2, 5, 18.0 rauravaṃ rājanyasya //
PārGS, 2, 5, 22.0 dhanurjyā rājanyasya //
PārGS, 2, 5, 26.0 bailvo rājanyasya //
PārGS, 2, 5, 36.0 ā dvāviṃśādrājanyasya //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 5.0 rājanyavaiśyau savanagatau hatvā brāhmaṇasvakalpena śuddhāśuddhīyam uttaram //
SVidhB, 1, 7, 13.2 rājanyajīvikāyāṃ pavasva soma madhumāṁ ṛtāvety etad abhi tvaṃ meṣam iti vā //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 7.5 grīṣme rājanya ādadhīta /
TB, 1, 1, 2, 7.6 grīṣmo vai rājanyasyartuḥ /
TB, 1, 1, 4, 8.13 indrasya tvendriyeṇa vratapate vratenādadhāmīti rājanyasya /
TB, 1, 1, 9, 6.8 triṣṭubbhī rājanyasya /
TB, 1, 1, 9, 6.9 triṣṭupchandā vai rājanyaḥ /
Taittirīyasaṃhitā
TS, 1, 8, 9, 3.1 aindram ekādaśakapālaṃ rājanyasya gṛhe //
TS, 2, 1, 2, 9.4 āgneyo vai brāhmaṇaḥ saumyo rājanyaḥ /
TS, 5, 1, 4, 47.1 triṣṭubbhī rājanyasya //
TS, 5, 1, 4, 48.1 traiṣṭubho hi rājanyaḥ //
TS, 5, 1, 10, 25.1 tasmād rājanyo brāhmaṇavān aty anyaṃ rājanyam //
TS, 5, 1, 10, 25.1 tasmād rājanyo brāhmaṇavān aty anyaṃ rājanyam //
TS, 5, 2, 2, 37.1 triṣṭubhā rājanyasya //
TS, 5, 2, 2, 38.1 traiṣṭubho hi rājanyaḥ //
TS, 5, 2, 6, 41.1 triṣṭubhā rājanyasya //
TS, 5, 2, 6, 42.1 traiṣṭubho hi rājanyaḥ //
TS, 6, 2, 5, 13.0 yavāgū rājanyasya vratam //
TS, 6, 2, 5, 15.0 krūra iva rājanyaḥ //
TS, 6, 6, 11, 36.0 apy agniṣṭome rājanyasya gṛhṇīyāt //
TS, 6, 6, 11, 37.0 vyāvṛtkāmo hi rājanyo yajate //
Taittirīyāraṇyaka
TĀ, 2, 8, 8.0 payo brāhmaṇasya vrataṃ yavāgū rājanyasyāmikṣā vaiśyasya //
TĀ, 5, 3, 8.6 viśeti rājanyasya brūyāt /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 9, 4.0 parvaṇy eva rājanyasyāgnihotraṃ bhavati //
VaikhŚS, 3, 9, 9.0 aurvo bhāradvājo gautamaḥ śuśruvān grāmaṇī rājanya iti sarvatra kāmaṃ mahendraṃ yajeran //
Vaitānasūtra
VaitS, 2, 1, 2.2 grīṣme rājanyasya /
VaitS, 8, 5, 1.2 grīṣme rājanyasya tejaskāmasya /
Vasiṣṭhadharmasūtra
VasDhS, 1, 24.1 tisro brāhmaṇasya bhāryā varṇānupūrveṇa dve rājanyasya ekaikā vaiśyaśūdrayoḥ //
VasDhS, 2, 15.1 trīṇi rājanyasya //
VasDhS, 2, 40.1 brāhmaṇarājanyau vārdhuṣī na dadyātām //
VasDhS, 4, 2.1 brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ /
VasDhS, 4, 4.1 gāyatryā brāhmaṇam asṛjata triṣṭubhā rājanyaṃ jagatyā vaiśyaṃ na kenacicchandasā śūdram ity asaṃskāryo vijñāyate //
VasDhS, 4, 9.1 athāpi brāhmaṇāya vā rājanyāya vābhyāgatāya mahokṣāṇaṃ vā mahājaṃ vā paced evam asmā ātithyaṃ kurvantīti //
VasDhS, 4, 29.1 pañcadaśarātreṇa rājanyaḥ //
VasDhS, 11, 50.1 garbhād ekādaśeṣu rājanyam //
VasDhS, 11, 69.1 bhavanmadhyāṃ rājanyaḥ //
VasDhS, 18, 6.1 rājanyena brāhmaṇyām utpannaḥ sūto bhavatīty āhuḥ //
VasDhS, 20, 31.1 evaṃ rājanyaṃ hatvāṣṭau varṣāṇi caret //
VasDhS, 20, 34.1 brāhmaṇīṃ cātreyīṃ hatvā savanagatau ca rājanyavaiśyau //
VasDhS, 20, 37.1 anātreyīṃ rājanyahiṃsāyām //
VasDhS, 21, 3.1 rājanyaś ced brāhmaṇīm abhigaccheccharapatrair veṣṭayitvā rājanyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ śvetakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 3.1 rājanyaś ced brāhmaṇīm abhigaccheccharapatrair veṣṭayitvā rājanyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ śvetakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 17.1 evaṃ rājanyavaiśyayoḥ //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 38.1 śuśruvān grāmaṇī rājanya iti gataśriyaḥ //
VārŚS, 1, 2, 4, 48.1 haviṣkṛd āgahīti rājanyasya haviṣkṛd ādraveti vaiśyasya //
VārŚS, 1, 4, 1, 1.2 grīṣme rājanyaḥ śaradi vaiśyo varṣāsu rathakāraḥ //
VārŚS, 1, 4, 1, 10.4 yas te adyeti rājanyasya /
VārŚS, 1, 4, 1, 23.1 brāhmaudanikalakṣaṇe gārhapatyam ādadhāti purastād āhavanīyam aṣṭasu prakrameṣu brāhmaṇasyaikādaśasu rājanyasya dvādaśasu vaiśyasyāparimite vā //
VārŚS, 1, 4, 3, 1.6 indrasya tveti rājanyo manoṣ ṭveti vaiśya ṛbhūṇāṃ tveti rathakāra āchadi tveti sarveṣām //
VārŚS, 1, 4, 4, 11.1 upasanne haviṣy aprokṣite niṣasāda dhṛtavrata iti samūhyākṣān hiraṇyaṃ nidhāya madhyādhidevane rājanyasya juhuyāt //
VārŚS, 1, 5, 3, 10.0 anarhato rājanyasya parvasv agnihotraṃ juhuyān nāntarāle //
VārŚS, 2, 1, 1, 21.1 tayor mṛdaṃ saṃbharati purīṣyo 'sīti yajur uttarābhir gāyatrībhir brāhmaṇasyottarābhis triṣṭubbhī rājanyasyottarābhir jagatībhir vaiśyasya //
VārŚS, 2, 1, 3, 24.1 gāyatryā brāhmaṇasyādadhyāt pra prāyam agnir iti triṣṭubhā rājanyasya dvābhyāṃ gāyatrībhyāṃ vaiśyasya //
VārŚS, 2, 2, 4, 12.1 devasya tveti bṛhaspatim iti brāhmaṇam indram iti rājanyaṃ bhavam iti vaiśyam //
VārŚS, 2, 2, 4, 14.1 amṛḍaya iti rājanyasyottamāṃ kuryāt prajāpatiḥ parameṣṭhīti vaiśyasya //
VārŚS, 3, 1, 1, 1.0 brāhmaṇo rājanyo vā śaradi vājapeyena yajeta //
VārŚS, 3, 1, 2, 46.0 yadi pratyavarohet pratyuttiṣṭhed vā bṛhaspatisavena yajetendrasavena rājanyaḥ //
VārŚS, 3, 3, 3, 2.1 sṛtvā rājanyaṃ jināti //
VārŚS, 3, 3, 3, 24.1 tatra paṣṭhauhīṃ vidīvyante brāhmaṇo rājanyo vaiśyaḥ śūdraḥ //
VārŚS, 3, 4, 1, 39.1 rājanyo vīṇāgāthī gāyatīty ayudhyathā ity amuṃ saṃgrāmam ajayat /
Āpastambadharmasūtra
ĀpDhS, 1, 1, 19.0 vasante brāhmaṇam upanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ garbhāṣṭameṣu brāhmaṇaṃ garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
ĀpDhS, 1, 1, 19.0 vasante brāhmaṇam upanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ garbhāṣṭameṣu brāhmaṇaṃ garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
ĀpDhS, 1, 2, 34.0 jyā rājanyasya //
ĀpDhS, 1, 2, 38.0 pālāśo daṇḍo brāhmaṇasya naiyyagrodhaskandhajo 'vāṅgro rājanyasya bādara audumbaro vā vaiśyasya vārkṣo daṇḍa ity avarṇasaṃyogenaika upadiśanti //
ĀpDhS, 1, 3, 1.0 māñjiṣṭhaṃ rājanyasya //
ĀpDhS, 1, 3, 5.0 rauravaṃ rājanyasya //
ĀpDhS, 1, 3, 29.0 bhavanmadhyayā rājanyaḥ //
ĀpDhS, 1, 5, 16.0 dakṣiṇam bāhuṃ śrotrasamaṃ prasārya brāhmaṇo 'bhivādayītoraḥsamaṃ rājanyo madhyasamaṃ vaiśyo nīcaiḥ śūdraḥ prāñjalim //
ĀpDhS, 1, 14, 23.0 sarvanāmnā striyo rājanyavaiśyau ca na nāmnā //
ĀpDhS, 2, 2, 6.0 steno 'bhiśasto brāhmaṇo rājanyo vaiśyo vā parasmiṃl loke parimite niraye vṛtte jāyate cāṇḍālo brāhmaṇaḥ paulkaso rājanyo vaiṇo vaiśyaḥ //
ĀpDhS, 2, 2, 6.0 steno 'bhiśasto brāhmaṇo rājanyo vaiśyo vā parasmiṃl loke parimite niraye vṛtte jāyate cāṇḍālo brāhmaṇaḥ paulkaso rājanyo vaiṇo vaiśyaḥ //
ĀpDhS, 2, 4, 18.0 rājanyavaiśyau ca //
ĀpDhS, 2, 4, 25.0 āpadi brāhmaṇena rājanye vaiśye vādhyayanam //
Āpastambagṛhyasūtra
ĀpGS, 10, 3.1 garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
ĀpGS, 11, 15.1 pālāśo daṇḍo brāhmaṇasya naiyagrodhaḥ skandhajo 'vāgagro rājanyasya bādara audumbaro vā vaiśyasya //
Āpastambaśrautasūtra
ĀpŚS, 6, 15, 10.1 na rājanyasya juhuyāt //
ĀpŚS, 16, 3, 4.0 purīṣyo 'si viśvabharā iti mṛtkhanam abhimantrya tvām agne puṣkarād adhīti kṛṣṇājine puṣkaraparṇe ca saṃbharati catasṛbhis tisṛbhir vā gāyatrībhir brāhmaṇasya triṣṭubbhī rājanyasya jagatībhir vaiśyasya //
ĀpŚS, 16, 6, 2.0 saptaikaviṃśatiṃ vā māṣān ādāya puruṣaśiro 'cchaiti vaiśyasya rājanyasya veṣuhatasyāśanihatasya vā //
ĀpŚS, 16, 12, 9.1 uttarayā triṣṭubhā rājanyasya /
ĀpŚS, 16, 20, 13.1 uttarayā triṣṭubhā rājanyasya //
ĀpŚS, 16, 32, 4.5 viḍ vaśā rājanyo garbhaḥ paśavo jarāyu rājā vatso baliḥ pīyūṣa iti pañca vaśāḥ //
ĀpŚS, 18, 1, 1.1 śaradi vājapeyena yajeta brāhmaṇo rājanyo varddhikāmaḥ //
ĀpŚS, 18, 16, 3.2 rājanyo vā //
ĀpŚS, 18, 17, 6.1 sadhanū rājanyaḥ purastād uttarato vāvasthito bhavati //
ĀpŚS, 18, 19, 2.1 brāhmaṇarājanyavaiśyaśūdrāś catvāras tadyogāḥ paṣṭhauhīṃ vidīvyanta odanam udbruvate //
ĀpŚS, 18, 21, 10.1 tayā brāhmaṇo rājanyo vaiśyo vā tejaskāmo yajeta //
ĀpŚS, 18, 21, 11.2 yadi rājanya aindram /
ĀpŚS, 19, 4, 1.1 atha yadi rājanyo vaiśyo vā nādriyeta dakṣiṇam agniṃ praṇayitum //
ĀpŚS, 19, 4, 14.1 tayā brāhmaṇo rājanyo vaiśyo vā tejaskāmo yajeta //
ĀpŚS, 19, 27, 22.1 aindrābārhaspatyaṃ caruṃ nirvaped rājanye jāte //
ĀpŚS, 20, 6, 14.1 sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī gāyatīty ajinā ity ayudhyathā ity amuṃ saṃgrāmam ahann iti tisraḥ //
ĀpŚS, 20, 24, 2.1 brāhmaṇo rājanyo vā yajeta //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 8, 12.0 bāhū rājanyaḥ //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 5.1 na traiṣṭubhaṃ rājanyasya /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 1, 9.1 tanna sarva ivābhiprapadyeta brāhmaṇo vaiva rājanyo vā vaiśyo vā te hi yajñiyāḥ //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 5, 1, 1, 11.2 yad enena bṛhaspatirayajata brahma hi bṛhaspatirbrahma hi brāhmaṇo 'tho rājanyasya yad enenendro 'yajata kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 1, 11.2 yad enena bṛhaspatirayajata brahma hi bṛhaspatirbrahma hi brāhmaṇo 'tho rājanyasya yad enenendro 'yajata kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 3.1 atha yadi rājanyo yajate /
ŚBM, 5, 1, 5, 3.2 devasyāhaṃ savituḥ save satyasavasa indrasyottamaṃ nākaṃ ruheyamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 5.1 atha yadi rājanyo yajate /
ŚBM, 5, 1, 5, 5.2 devasyāhaṃ savituḥ save satyaprasavasa indrasyottamaṃ nākamaruhamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 9.1 atha yadi rājanyo yajate /
ŚBM, 5, 1, 5, 9.2 indra vājaṃ jayendrāya vācaṃ vadatendraṃ vājaṃ jāpayateti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 12.1 atha yadi rājanyo yajate /
ŚBM, 5, 1, 5, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 13.2 rājanya udaṅ saptadaśa pravyādhān pravidhyati yāvān vā ekaḥ pravyādhas tāvāṃstiryaṅ prajāpatir atha yāvat saptadaśa pravyādhās tāvān anvaṅ prajāpatiḥ //
ŚBM, 5, 1, 5, 14.1 tad yad rājanyaḥ pravidhyati /
ŚBM, 5, 1, 5, 14.2 eṣa vai prajāpateḥ pratyakṣatamāṃ yad rājanyas tasmādekaḥ san bahūnāmīṣṭe yad v eva caturakṣaraḥ prajāpatiścaturakṣaro rājanyas tasmād rājanyaḥ pravidhyati saptadaśa pravyādhān pravidhyati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 14.2 eṣa vai prajāpateḥ pratyakṣatamāṃ yad rājanyas tasmādekaḥ san bahūnāmīṣṭe yad v eva caturakṣaraḥ prajāpatiścaturakṣaro rājanyas tasmād rājanyaḥ pravidhyati saptadaśa pravyādhān pravidhyati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 14.2 eṣa vai prajāpateḥ pratyakṣatamāṃ yad rājanyas tasmādekaḥ san bahūnāmīṣṭe yad v eva caturakṣaraḥ prajāpatiścaturakṣaro rājanyas tasmād rājanyaḥ pravidhyati saptadaśa pravyādhān pravidhyati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 3, 5, 13.2 tena mitryo rājanyo 'bhiṣiñcati padbhirvai nyagrodhaḥ pratiṣṭhito mitreṇa vai rājanyaḥ pratiṣṭhitastasmānnaiyagrodhapādena mitryo rājanyo 'bhiṣiñcati //
ŚBM, 5, 3, 5, 13.2 tena mitryo rājanyo 'bhiṣiñcati padbhirvai nyagrodhaḥ pratiṣṭhito mitreṇa vai rājanyaḥ pratiṣṭhitastasmānnaiyagrodhapādena mitryo rājanyo 'bhiṣiñcati //
ŚBM, 5, 3, 5, 13.2 tena mitryo rājanyo 'bhiṣiñcati padbhirvai nyagrodhaḥ pratiṣṭhito mitreṇa vai rājanyaḥ pratiṣṭhitastasmānnaiyagrodhapādena mitryo rājanyo 'bhiṣiñcati //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 4, 1, 16.2 mitro 'si varuṇo 'sīty evodgṛhṇīyād bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmānmitro 'si varuṇo 'sītyevodgṛhṇīyāt //
ŚBM, 5, 4, 1, 17.2 vīryaṃ vā etadrājanyasya yadbāhū vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati nenma idaṃ vīryaṃ vīryam apāṃ rasaḥ saṃbhṛto bāhū vlināditi tasmād enam ūrdhvabāhum abhiṣiñcati //
ŚBM, 5, 4, 3, 3.2 yadvai rājanyāt parāg bhavati rathena vai tadanuyuṅkte tasmādrathamupāvaharati //
ŚBM, 5, 4, 3, 5.2 mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti //
ŚBM, 5, 5, 4, 9.2 brāhmaṇo rājanyo vaiśyaḥ śūdro na haiteṣāmekaścana bhavati yaḥ somaṃ vamati sa yaddhaiteṣām ekaścit syāt syāddhaiva prāyaścittiḥ //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 1, 9, 2.0 ā rāṣṭre rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jāyatāmiti rājanya eva śauryam mahimānaṃ dadhāti tasmāt purā rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jajñe //
ŚBM, 13, 1, 9, 2.0 ā rāṣṭre rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jāyatāmiti rājanya eva śauryam mahimānaṃ dadhāti tasmāt purā rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jajñe //
ŚBM, 13, 1, 9, 2.0 ā rāṣṭre rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jāyatāmiti rājanya eva śauryam mahimānaṃ dadhāti tasmāt purā rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jajñe //
ŚBM, 13, 1, 9, 7.0 jiṣṇū ratheṣṭhā iti rājanya eva jaitram mahimānaṃ dadhāti tasmāt purā rājanyo jiṣṇurjajñe //
ŚBM, 13, 1, 9, 7.0 jiṣṇū ratheṣṭhā iti rājanya eva jaitram mahimānaṃ dadhāti tasmāt purā rājanyo jiṣṇurjajñe //
ŚBM, 13, 3, 7, 9.0 eṣa vā ativyādhī nāma yajñaḥ yatraitena yajñena yajanta ā rājanyo'tivyādhī jāyate //
ŚBM, 13, 4, 2, 5.0 tasyaite purastād rakṣitāra upakᄆptā bhavanti rājaputrāḥ kavacinaḥ śataṃ rājanyā niṣaṅgiṇaḥ śataṃ sūtagrāmaṇyām putrā iṣuparṣiṇaḥ śataṃ kṣāttrasaṃgrahītṝṇām putrā daṇḍinaḥ śatam aśvaśataṃ niraṣṭaṃ niramaṇaṃ yasminn enam apisṛjya rakṣanti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 3, 5.0 sāvitryā eveṣṭeḥ purastād anudrutya sakṛd eva rūpāṇyāhavanīye juhoty atha sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayudhyatety amuṃ saṃgrāmam ajayad iti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 4, 1.0 saṃvatsare paryavete dīkṣā prājāpatyam ālabhyotsīdantīṣṭayaḥ purohitasyāgniṣu yajetety u haika āhuḥ kim u dīkṣito yajeta dvādaśa dīkṣā dvādaśopasadas tisraḥ sutyās tat triṇavam abhisaṃpadyate vajro vai triṇavaḥ kṣatram aśvaḥ kṣatraṃ rājanyo vajreṇa khalu vai kṣatraṃ spṛtaṃ tad vajreṇaiva kṣatraṃ spṛṇoti //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 14, 14.0 grāmo rājanyasya //
Ṛgveda
ṚV, 10, 90, 12.1 brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 39.0 gotrokṣoṣṭrorabhrarājarājanyarājaputravatsamanuṣyājād vuñ //
Aṣṭādhyāyī, 4, 2, 53.0 rājanyādibhyo vuñ //
Aṣṭādhyāyī, 5, 3, 114.0 āyudhajīvisaṅghāñ ñyaḍ vāhīkeṣv abrāhmaṇarājanyāt //
Aṣṭādhyāyī, 6, 2, 34.0 rājanyabahuvacanadvandve 'ndhakavṛṣṇiṣu //
Carakasaṃhitā
Ca, Sū., 30, 29.1 sa cādhyetavyo brāhmaṇarājanyavaiśyaiḥ /
Ca, Sū., 30, 29.2 tatrānugrahārthaṃ prāṇināṃ brāhmaṇaiḥ ārakṣārthaṃ rājanyaiḥ vṛttyarthaṃ vaiśyaiḥ sāmānyato vā dharmārthakāmaparigrahārthaṃ sarvaiḥ /
Ca, Śār., 8, 10.2 tāṃ paścimenāhatavastrasaṃcaye śvetārṣabhe vāpyajina upaviśed brāhmaṇaprayuktaḥ rājanyaprayuktastu vaiyāghre carmaṇyānaḍuhe vā vaiśyaprayuktastu raurave bāste vā /
Mahābhārata
MBh, 1, 40, 10.2 tathā sa rājanyavaro vijahrivān yathorvaśīṃ prāpya purā purūravāḥ //
MBh, 1, 57, 29.3 macchillaśca yaduścaiva rājanyaścāparājitaḥ //
MBh, 1, 96, 11.1 svayaṃvaraṃ tu rājanyāḥ praśaṃsantyupayānti ca /
MBh, 1, 96, 53.89 krośantyevaṃ na vindāmi rājanyaṃ śaraṇaṃ kvacit /
MBh, 1, 126, 19.3 vīryaśreṣṭhāśca rājanyā balaṃ dharmo 'nuvartate /
MBh, 1, 179, 14.7 brāhmaṇo vātha rājanyo vaiśyo vā śūdra eva vā /
MBh, 2, 13, 31.2 bhojarājanyavṛddhaistu pīḍyamānair durātmanā //
MBh, 2, 13, 63.3 abhiṣiktaiśca rājanyaiḥ sahasrair uta cāṣṭabhiḥ /
MBh, 2, 42, 8.1 krīḍato bhojarājanyān eṣa raivatake girau /
MBh, 2, 48, 13.2 śibitrigartayaudheyā rājanyā madrakekayāḥ //
MBh, 3, 27, 17.2 tathā dahati rājanyo brāhmaṇena samaṃ ripūn //
MBh, 3, 66, 12.2 ahaṃ ca tava mātā ca rājanyasya mahātmanaḥ /
MBh, 3, 232, 10.1 ya eva kaścid rājanyaḥ śaraṇārtham ihāgatam /
MBh, 5, 28, 9.2 nānāvidhāṃścaiva mahābalāṃśca rājanyabhojān anuśāsti kṛṣṇaḥ //
MBh, 5, 29, 22.1 tathā rājanyo rakṣaṇaṃ vai prajānāṃ kṛtvā dharmeṇāpramatto 'tha dattvā /
MBh, 5, 126, 38.2 ugrasenaḥ kṛto rājā bhojarājanyavardhanaḥ //
MBh, 5, 138, 15.1 rājanyā rājakanyāś cāpy ānayantvabhiṣecanam /
MBh, 6, 12, 34.2 maśakeṣu tu rājanyā dhārmikāḥ sarvakāmadāḥ //
MBh, 6, 13, 48.2 śrīmān bhavati rājanyaḥ siddhārthaḥ sādhusaṃmataḥ /
MBh, 7, 132, 25.1 yaudheyāraṭṭarājanyamadrakāṇāṃ gaṇān yudhi /
MBh, 7, 136, 5.1 yaudheyāraṭṭarājanyānmadrakāṃśca gaṇān yudhi /
MBh, 12, 36, 28.2 pādāvakṛṣṭo rājanye tathā dharmo vidhīyate //
MBh, 12, 60, 20.2 kuryād anyanna vā kuryād aindro rājanya ucyate //
MBh, 12, 62, 3.1 uktāni karmāṇi bahūni rājan svargyāṇi rājanyaparāyaṇāni /
MBh, 12, 122, 49.2 brāhmaṇebhyaśca rājanyā lokān rakṣanti dharmataḥ /
MBh, 12, 203, 10.1 brāhmaṇo brāhmaṇaiḥ śrāvyo rājanyaḥ kṣatriyaistathā /
MBh, 12, 279, 24.1 bhīrū rājanyo brāhmaṇaḥ sarvabhakṣo vaiśyo 'nīhāvān hīnavarṇo 'lasaśca /
MBh, 12, 282, 11.2 rakṣitavyaṃ tu rājanyair upayojyaṃ dvijātibhiḥ //
MBh, 12, 315, 8.2 saṃyājayanto viprāṃśca rājanyāṃśca viśastathā //
MBh, 13, 24, 40.1 viprasya raśanā mauñjī maurvī rājanyagāminī /
MBh, 13, 24, 43.1 atha rājanyavaiśyābhyāṃ yadyaśnīyāt tu ketitaḥ /
MBh, 13, 29, 9.1 tataḥ ṣaṣṭiguṇe kāle rājanyo nāma jāyate /
MBh, 13, 29, 9.2 rājanyatve ciraṃ kālaṃ tatraiva parivartate //
MBh, 13, 34, 3.2 mahārathaśca rājanya eṣṭavyaḥ śatrutāpanaḥ //
MBh, 13, 49, 7.3 varṇayośca dvayoḥ syātāṃ yau rājanyasya bhārata //
MBh, 13, 58, 32.2 rājanyo brāhmaṇaṃ rājan purā paricacāra ha /
MBh, 13, 58, 32.3 vaiśyo rājanyam ityeva śūdro vaiśyam iti śrutiḥ //
MBh, 13, 104, 3.1 rājanya uvāca /
MBh, 13, 104, 7.2 brāhmaṇāḥ saharājanyāḥ sarve narakam āviśan //
MBh, 13, 104, 26.1 rājanya uvāca /
MBh, 13, 105, 13.2 brāhmaṇānāṃ hastibhir nāsti kṛtyaṃ rājanyānāṃ nāgakulāni vipra /
MBh, 14, 43, 1.2 manuṣyāṇāṃ tu rājanyaḥ kṣatriyo madhyamo guṇaḥ /
MBh, 14, 89, 6.2 rājānaṃ bhojarājanyavardhano viṣṇur abravīt //
Manusmṛti
ManuS, 2, 49.2 bhavanmadhyaṃ tu rājanyo vaiśyas tu bhavaduttaram //
ManuS, 2, 190.2 rājanyavaiśyayos tv evaṃ naitat karma vidhīyate //
ManuS, 3, 110.1 na brāhmaṇasya tv atithir gṛhe rājanya ucyate /
ManuS, 10, 12.2 vaiśyarājanyaviprāsu jāyante varṇasaṃkarāḥ //
ManuS, 10, 22.1 jhallo mallaś ca rājanyād vrātyān nicchivir eva ca /
ManuS, 10, 95.1 jīved etena rājanyaḥ sarveṇāpy anayaṃ gataḥ /
ManuS, 11, 83.1 dharmasya brāhmaṇo mūlam agraṃ rājanya ucyate /
ManuS, 11, 87.2 rājanyavaiśyau cejānāv ātreyīm eva ca striyam //
ManuS, 11, 93.2 tasmād brāhmaṇarājanyau vaiśyaś ca na surāṃ pibet //
ManuS, 11, 128.1 akāmatas tu rājanyaṃ vinipātya dvijottamaḥ /
Rāmāyaṇa
Rām, Ay, 76, 30.1 tataḥ samutthāya kule kule te rājanyavaiśyā vṛṣalāś ca viprāḥ /
Saundarānanda
SaundĀ, 18, 1.2 jitvā ca rājanya ivārisainyaṃ nandaḥ kṛtārtho gurumabhyagacchat //
Amarakośa
AKośa, 2, 467.1 mūrdhābhiṣikto rājanyo bāhujaḥ kṣatriyo virāṭ /
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 80.1 idaṃ hi karkaśāḥ soḍhuṃ śaktā rājanyakanyakāḥ /
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
Kirātārjunīya
Kir, 1, 16.1 anekarājanyarathāśvasaṃkulaṃ tadīyam āsthānaniketanājiram /
Kātyāyanasmṛti
KātySmṛ, 1, 422.1 rājanye 'gniṃ ghaṭaṃ vipre vaiśye toyaṃ niyojayet /
KātySmṛ, 1, 716.2 rājanyavaiśyaśūdrāṇāṃ tyajatāṃ hi svatantratām //
Kūrmapurāṇa
KūPur, 2, 12, 53.2 bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram //
KūPur, 2, 23, 40.1 rājanyavaiśyāvapyevaṃ hīnavarṇāsu yoniṣu /
Liṅgapurāṇa
LiPur, 2, 1, 16.1 sapta rājanyavaiśyānāṃ viprāṇāṃ kulasaṃbhavāḥ /
Matsyapurāṇa
MPur, 4, 28.2 rājanyān asṛjadbāhvor viṭchūdrān ūrupādayoḥ //
Meghadūta
Megh, Pūrvameghaḥ, 52.2 rājanyānāṃ śitaśaraśatair yatra gāṇḍīvadhanvā dhārāpātais tvam iva kamalāny abhyavarṣan mukhāni //
Suśrutasaṃhitā
Su, Sū., 2, 5.1 brāhmaṇas trayāṇāṃ varṇānām upanayanaṃ kartum arhati rājanyo dvayasya vaiśyo vaiśyasyaiveti śūdram api kulaguṇasampannaṃ mantravarjam anupanītam adhyāpayed ity eke //
Vaikhānasadharmasūtra
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Viṣṇupurāṇa
ViPur, 2, 6, 10.1 rājanyavaiśyahā tāle tathaiva gurutalpagaḥ /
ViPur, 3, 8, 38.2 rājanyasya ca vaiśyoktaṃ śūdrakarma na caitayoḥ //
ViPur, 3, 13, 19.1 viprasyaitaddvādaśāhaṃ rājanyasyāpyaśaucakam /
Viṣṇusmṛti
ViSmṛ, 8, 21.1 satyaṃ brūhīti rājanyam //
ViSmṛ, 9, 13.1 triguṇe rājanyasya //
ViSmṛ, 18, 13.1 trīn rājanyaḥ //
ViSmṛ, 18, 29.1 kṣatriyasya rājanyavaiśyau //
ViSmṛ, 22, 2.1 dvādaśāhaṃ rājanyasya //
ViSmṛ, 22, 12.1 vaiśyāśauce rājanyaśca //
ViSmṛ, 22, 14.1 brāhmaṇāśauce rājanyaḥ kṣatriyāśauce vaiśyaśca sravantīm āsādya gāyatrīśatapañcakaṃ japet //
ViSmṛ, 22, 84.2 rājanyaś caiva vaiśyaś ca spṛṣṭvaitāni na duṣyataḥ //
ViSmṛ, 24, 28.1 gāndharvo 'pi rājanyānām //
ViSmṛ, 51, 52.1 rājanyocchiṣṭāśane trirātram //
ViSmṛ, 51, 54.1 rājanyaḥ śūdrocchiṣṭāśī pañcarātram //
ViSmṛ, 54, 3.1 dvyahaṃ rājanyaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 92.1 vaiśyāśūdryos tu rājanyān māhiṣyograu sutau smṛtau /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 48.1 yaiḥ kopitaṃ brahmakulaṃ rājanyairajitātmabhiḥ /
BhāgPur, 1, 15, 15.1 yo bhīṣmakarṇaguruśalyacamūṣvadabhra rājanyavaryarathamaṇḍalamaṇḍitāsu /
BhāgPur, 4, 9, 19.2 vedāhaṃ te vyavasitaṃ hṛdi rājanyabālaka /
BhāgPur, 4, 23, 32.1 brāhmaṇo brahmavarcasvī rājanyo jagatīpatiḥ /
BhāgPur, 10, 2, 40.1 matsyāśvakacchapanṛsiṃhavarāhahaṃsarājanyavipravibudheṣu kṛtāvatāraḥ /
BhāgPur, 10, 3, 21.2 rājanyasaṃjñāsurakoṭiyūthapair nirvyūhyamānā nihaniṣyase camūḥ //
BhāgPur, 11, 5, 5.1 vipro rājanyavaiśyau vā hareḥ prāptāḥ padāntikam /
BhāgPur, 11, 5, 50.1 bhūbhārāsurarājanyahantave guptaye satām /
BhāgPur, 11, 17, 48.1 vaiśyavṛttyā tu rājanyo jīven mṛgayayāpadi /
Bhāratamañjarī
BhāMañj, 1, 650.1 prāptavidyeṣu sarveṣu rājarājanyasūnuṣu /
BhāMañj, 1, 1001.1 hehayairhanyamāneṣu rājanyairbhārgaveṣvatha /
BhāMañj, 5, 617.1 aho bata na jānīṣe navarājanyavaṃśajaḥ /
BhāMañj, 10, 46.2 rājanyavaṃśyo yatrāpa brahmatāṃ kauśiko muniḥ //
Garuḍapurāṇa
GarPur, 1, 89, 21.1 namasye 'haṃ pitṝñchrāddhai rājanyāstarpayanti yān /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 212.2 vasante brāhmaṇamupanayati grīṣme rājanyaṃ śaradi vaiśyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 327.3 bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram //
Rājanighaṇṭu
RājNigh, 13, 178.1 vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā /
Ānandakanda
ĀK, 1, 7, 6.1 dvijanmānaśca rājanyā ūravyā vṛṣalāḥ kramāt /
Kokilasaṃdeśa
KokSam, 1, 64.2 yad dorvīryadraḍhimakaradībhūtarājanyavīrāḥ śūrāgraṇyaḥ śikharijaladhisvāminaḥ pālayanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 84.3 hanūmanteśvare rājanye mṛtāḥ sattvamāsthitāḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 92.2 ayodhyādhipatiḥ sarvarājanyagaṇaśekharaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 7, 3.0 narāśaṃso 'gna ājyasya vetv iti dvitīyo vasiṣṭhaśunakānām atrivadhryaśvānāṃ kaṇvasaṃkṛtīnāṃ rājanyānāṃ prajākāmānāṃ ca //
ŚāṅkhŚS, 2, 3, 6.0 aindro rājanyasya //
ŚāṅkhŚS, 2, 6, 5.0 gataśriyaḥ śuśruvān brāhmaṇo grāmaṇī rājanyaḥ //
ŚāṅkhŚS, 16, 1, 16.0 śataṃ rājaputrāḥ kavacino rājanyā niṣaṅgiṇaḥ sūtagrāmaṇīnāṃ putrā upavītinaḥ kṣatrasaṃgrahītṝṇāṃ putrā daṇḍino 'nāvartayanto 'śvaṃ rakṣanti //