Occurrences

Baudhāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 18, 9, 10.1 ojo 'sīti rājanyāya prayacchati //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 12.1 mauñjīṃ trivṛtaṃ brāhmaṇāya prayacchati maurvīṃ dhanurjyāṃ rājanyāya sautrīṃ vaiśyāya //
KāṭhGS, 41, 13.2 anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'yam iti vācayann aiṇeyaṃ carma brāhmaṇāya prayacchati vaiyāghraṃ rājanyāya rauravaṃ vaiśyāya //
KāṭhGS, 41, 22.1 pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchaty āśvatthaṃ rājanyāya naiyagrodhaṃ vaiśyāya //
Kāṭhakasaṃhitā
KS, 10, 4, 32.0 vāruṇaṃ yavamayaṃ caruṃ nirvaped agnaye vaiśvānarāya dvādaśakapālaṃ rājanyāyābhicarate vā bubhūṣate vā //
KS, 10, 10, 8.0 aindraṃ caruṃ nirvaped rājanyāya bubhūṣate //
KS, 11, 4, 37.0 aindrābārhaspatyaṃ caruṃ nirvaped rājanyāya bubhūṣate //
KS, 13, 3, 56.0 indrāya vajriṇe rohitam ṛṣabhaṃ prathamakusindham ālabheta rājanyāyābhicarate vā bubhūṣate vā //
KS, 13, 4, 70.0 aindrīṃ sūtavaśām ālabheta rājanyāya bubhūṣate //
Pañcaviṃśabrāhmaṇa
PB, 2, 10, 1.4 etām evāparuddharājanyāya kuryād viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ nirhantyapāvagato 'parudhyate 'vagacchaty aparuddhaḥ /
PB, 6, 10, 9.0 vṛṣā pavasva dhārayeti rājanyāya pratipadaṃ kuryād vṛṣā vai rājanyo vṛṣāṇam evainaṃ karoti //
PB, 13, 4, 18.0 pārthuraśmaṃ rājanyāya brahmasāma kuryāt bārhadgiraṃ brāhmaṇāya rāyovājīyaṃ vaiśyāya svenaivaināṃs tad rūpeṇa samardhayati stomaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 4, 9.1 athāpi brāhmaṇāya vā rājanyāya vābhyāgatāya mahokṣāṇaṃ vā mahājaṃ vā paced evam asmā ātithyaṃ kurvantīti //